Asiatic Society of Bengal MS 675

  • Asiatic Society
  • Kolkata, India
  • Known as: 675, III C 51 (shelfmark), Lgr 63 (NCC), F[4] (Rau).
  • Siglum: B2

This manuscript, held at the Asiatic Society in Kolkata, extends from the beginning of the Jātisamuddeśa to the commentary on verse 149 of the Vṛttisamuddeśa. The folios are numbered from 1 to 265, concluding with the Kriyāsamuddeśa, and then the foliation starts again with 1 starting from the Kālasamuddeśa onwards. This manuscript seems to contain the same marginal notes as N. It is mentioned in the Sūcīpustakam catalogue of 1838, on page 2, numbered 675.

More ▾
Title Dravyasamuddeśa
Commentary Prakīrṇaprakāśa
Author Bhartṛhari
Commentator Helārāja
Rubric (folio 1v1)śrīyaśodānandanāya namaḥ ||
Incipit (folio 1v1)yasmin mukhatāṃ prayāti ruciraṃ
Explicit (folio 108r10)tebhyaḥ saṃpratiguṇamātravṛttibhyo bhedasaṃbaṃdhavivakṣāyāṃ matupaḥ śravaṇaṃ mā bhūd iti lugatvākhyātvākhyā sādayo vyāvarttito bhavaṃti yatas tadrūpābhedenā ||
Physical description
Language/Script Sanskrit in Devanāgarī script.
  • stha sometimes written as scha.
Format pothi
Material paper
Extent 373 folios.
Dimensions
  • (leaf) 10.2 x 25.4 cm
Foliation
  • (original) Devanāgarī numerals, bottom-right margin, verso. Numbered from 1-265, then 1-108.
  • (original) Modern numerals, top-left margin, verso. Numbered from 1-265, then 1-108.
Condition Complete, in good condition.
Layout 11-13 lines per page.
Hand
  • (sole) Devanāgarī script in black ink.
Binding Unknown. A flysheet gives some information on the manuscript.
History
Date of production 19th century
Place of origin India
Acquisition Acquired by the Asiatic Society of Bengal.

  • B2
śrīyaśodānandanāya namaḥ ||
yasmin saṃmukhatāṃ prayāti ruciraṃ ko py antarujjṛmbhate
nedīyān mahimā manasy abhinavaḥ puṃsaḥ prakāśātmanaḥ ||
tṛptiṃ yat_ paramāṃ tanoti viṣayāsvādaṃ vinā śāśvatīṃ
dhāmānanda sudhā mayorjita vapus tat prātibhaṃ saṃstumaḥ_ 1_
kāṇḍadvaye yathāvṛtti siddhāntārthasatattvataḥ |
prabandho vihito smābhir āgamārthānusāribhiḥ |
taccheṣabhūte kāṇḍe smin saprapañce svarūpataḥ |
ślokārthadyotanaparaḥ prakāśo yaṃ vidhīyate |
iha padārthāṣṭakavicāraparatvād vākyapadīyasya prathamakāṃḍena prayojanādipadārthe nirṇīte naṃtarakāṃḍopapāditopapattibhiḥ vākyatadarthayor anvākhyeyaschikṣaṇayoḥ padārthayor nnirṇītatvāt tadapoddhārakāpoddhārarūpaḥ padavicāraḥ prakramyate | tatra niyatavikalpo yathābhiprāyam apoddhāra iti yathāsaṃbhavaṃ padabhedānuddiśati ||_
|| dvidhā kaiścit padaṃ bhinnaṃ caturdhā paṃcadhāpi ca ||
apoddhṛtyaiva vākyebhyaḥ prakṛtipratyayādivat ||_
|| vākyasyaiva niraṃśasya vācakatvād aṃtarā padapratipattir vibhrama iti kim asatyapadavyutpādanenety āśaṃkyāpoddhṛtyaiva vākyebhya ity āha apoddhṛtya kalpanābud_dhyāddhyā pṛthak padaṃ niṣkṛṣyākhaṃḍavākyavyutpattāv upāyaḥ padavyuLtpattir vākyavādināṃ akhaṃḍapadavyutpattāv iva parikalpitarūpaprakṛtipratyayāgamādeśādivyutpattiḥ padavādināṃ | ānaṃtyād dhi vākyānāṃ svāsvasvalakṣaṇenalakṣyenāśakyā vyutpattiḥ kartum iti sadṛśapadadvārakaṃ tadupapattir ity arthaḥ |
ubhayor api cāpoddhṛtasyāsatyatvaṃ samānaṃ | tathā hi_ aniyatānupūrvīko yathārthyaṃ kalpinānvayavyatirekanibaṃdhano vākyavādināṃ padāpoddhāraḥ | evaṃ padavādināṃ śāstreyyanvayavyatirekanimittārthāpoddhāravaśaḥ prakṛtipratyayāpoddhāraḥ | yad āha vākyakāraḥ | siddhaṃ tv anvayavyatirekābhyām iti | tatra bhinnatvaṃ sāmānyaṃ dvidhetyādiko viśeṣa iti vidhārthe dhāpratyayopapattiḥ prakāro hi vidhārthaḥ | sa ca sāmānyasya bhedako viśeṣaḥ prakāraḥ || sādṛśyam eva sarvatra prakāraḥ kaiścid iṣyata ity ekīyamataṃ | kaiścid iti vacanāt_ bhede pi tu prakārākhyā kaiścid abhyupagamyata iti coktaṃ yadi vātra buddhiṃ rūpaprakalpitaṃ sādṛśyam eva vidhārthaḥ | jñānapratibiṃbitasya hi bāhyānukāritvena sādṛśyaṃ sarvatra prakārārthaḥ saṃkalpitasadṛśasyābāhyasyānirvartanāt_ vākyāc cāpoddhriyamāṇasya padasya vākyārthāṃtarāparikalpanayārthavata evāpoddhāro yuktaḥ_ arthāpoddhāra eva hi padāLpoddhārasya nimittaṃ animi_rtte hi tasmin varṇāpoddhārasyāpi prasaṃgāt teṣām api vyutpādyatā syāt |
vākyārthaś ca schitalakṣaṇo niraṃśaḥ kārakotkalitaśarīrakriyāsvabhāvaḥ | tatra cāṃśāṃśikalpanayāpoddhāre kārakātmā kriyātmāaṃśaḥ ca pravibhāgārha iti siddhasādhyalakṣaṇāṃśadvayaviṣayaḥ padāpoddhāro dvividhaḥ nāmākhyātarūpaḥ | prāthamakalpikaḥ śaktiśaktimator abhedāt_ kārakātmā siddharūpo ṃśaḥ yady api ca nāmapadānāṃ pratyayārthasya saṃkhyādeḥ śābdaṃ prādhānyaṃ tathāpy arthataḥ prātipadikārthasya jātyādyaṃkuritasya dravyasyaiva prādhānyaṃ siddharūpasya saṃkhyākārakaśaktīnāṃ tadāśrayatvād anayor eva ca nāmākhyātayor viśeṣatvān nipātopasargakarmapravacanīyalakṣaṇaḥ padabhedo ṃtarbhavati
tathā hi siddhārthābhidhāyi nāmapadam iti tadarthagataṃ viśeṣaṃ dyotayannipātaḥ tatraivāṃtarbhavati | siddhaṃ hy arthaṃ sākṣād vābhidadhātu tadgataṃ viśeṣaṃ vā prakāśayatu neyatā bhedaḥ svarādayas tu kecit satvapradhānā eveti te pi nāmapadam eva ye tu hirugādayaḥ kriyāpradhānāḥ teṣām ākhyāte ṃtarbhāvaḥ | na hi tiṅaṃtam evākhyātaṃ kriyāpradhānasya sarvasyaiva tallakṣaṇatvāt || ata evopasargakarmapravacanīyapadāLny apy ākhyātapadam eva sādhyārthaviśeṣadyotanāt_ evaṃ nipāto pi tadgatabhedāṃtaravivakṣāyāṃ tu nipātopasargayor api kaiścit pṛthakkaraṇam tathā hi asty evāpoddhāre rthamātrāviśeṣo nayoḥ | na hy etau sākṣād arthaṃ vadataḥ api tu tadgataviśeṣadyotakāv iti vācakābhyāṃ nāmākhyātābhyāṃ pravibhaktau siddhasādhyārthaviṣayaviśeṣadyotakatvān nipātānāṃ sādhyaikaniyatatvāc copasargāṇāṃ parasparato bhedaḥ karmapravacanīyās tu kriyāviśeṣopajanitasaṃbaṃdhāvachedahetava iti saṃbaṃdhaviśeṣadyotanadvāreṇa kriyāviśeṣaprakāśanā upasargeṣv evāṃtarbhavaṃtīti caturdhaiva kaiścit padaṃ bhinnaṃ_
sākṣāt kriyāviśeṣaprakāśanābhāvāt tad api paṃcamaṃ padam iti kaiścit_ tathā hi | karma proktavaṃtaḥ karmapravacanīyā iti atikrāṃtakriyākhyānalakṣaṇasya vyāpārasyātra saṃbhavo na tu vartamānasyety upasargebhyo bhedaḥ kriyāgataviśeṣadyotanapūrvakaṃ hi saṃbaṃdhāvachedanam atra vartamānaṃ | tathā hi sarvaḥ_ saṃbaṃdhaḥ kriyākṛtaḥ_ upakārakriyocitatvā|t tasya kriyām aṃtareṇa upakārābhāvāt || tatra kvacit kriyāśabdaḥ śrūyate kvacin na | yatra śrūyate tatra śrauta eva saṃbaṃdhaviśeṣāvasāyaḥ | tad yathā mātuḥ smarati mātuḥ smṛLtaṃ sarpiṣo jānīta ityādau kriyā hi svabhāvād eva kriyāṃtaravyavadhānam aṃtareṇa dravyaiḥ saṃyujyate | anye tu yasmān mātāpitṛviṣaye pravartate vatiṣṭhate vā tasmān mātāpitṛsaṃbaṃdhīdaṃ smaraṇam iti kriyākārakabhāvapūrvaka evāyam api saṃbaṃdha iti varṇayaṃti
aśrute tu kriyāpade dvayī gatiḥ | kvacit saṃbaṃdhasvarūpamahimnaiva kriyākṣepasiddheḥ pratiniyatakriyākārakabhāvapūrvakatvaṃ śeṣasaṃbaṃdhasya vinaiva karmapravacanīyam avagamyate | tad yathā upagor apatyaṃ vṛkṣasya śākhetyādāv apatyāpatyavatsaṃbaṃdho janikriyānimitto vayavāvayavisaṃbaṃdhaś ca sthitikriyānimitta ityādi | kvacit tu saṃbaṃdhānāṃ pratiniyatakriyāpūrvakatvāvadhāraṇe | nāsti sāmarthyaṃ | tad yathā rājñaḥ puruṣa ity atra svasvāmibhāvo bharaṇādyanekakriyānimitta ity evāvagamyate | kriyāviśeṣo nāvadhāryate tannimittabhūtaḥ | tathā ca bhāṣyaṃ yad etat svaṃ nāma tac caturbhiḥ prakārair bhavati bharaṇād apaharaṇāt krayaṇād yācjayeti dānādīnāṃ tv ananyatamāvinābhāvāt kriyāmiyānumīyata eva | kvacit tv avinābhāvinī kriyāpi na pratīyate | tathā caivaṃ jātīyake viṣaye karmapravacanīyo niyataviśiṣṭakriyākṛtatvasaṃbaṃdhasya viśeṣam avagamayati | tad uktaṃ | jinayitvā Lkriyā kācit saṃbaṃdhaṃ vinivarttate | śrūyamāṇe kriyāśabde saṃbaṃdho jāyate kvacit | sa copajātaḥ saṃbaṃdho vinivṛtte kriyāpade | karmapravacanīyena yatra tatra niyamyate iti | niyamas tasya niyatakriyājanitatvaṃ tathā hi śākalyasya saṃhitām anu prāvarṣat_ iti yo yaṃ saṃhitāpravarṣaṇayor hetuhetumadbhāvalakṣaṇaḥ saṃbaṃdhaḥ sa nini3yatakriyājanita ity anunā vedyate | anuniśamyety atrānor niśamayatikriyāsāhacaryopalabdher iha saṃpāṭharūpatvāt saṃhitāyās tadanumānasyaucityā|t tatra kriyāvacanatvam asyānyatra dṛṣṭaśakter na kalpyaṃ |
dyotyārthaniṣṭaṃ ca dyotakatvam iti tad api kriyāpadāprayogād atra nāsti | na ca kriyāpadākṣepakatvaṃ | yathā prādeśaṃ viparilikhatīty atra ver lekhanāsamanvayānupapatter nirmātikriyākṣepakatvaṃ | kārakavibhaktir hy atra prādeśam iti dvitīyeti yuktas tatsamuccitakriyākṣepaḥ | iha tu saṃhitām iti śaiṣikīyaṃ vibhaktir iti kathaṃ kriyākṣepaḥ | kriyākārakayor eva parasparam ākṣepyākṣepakabhāvasyāvinābhāvena nyāyyatvāt_ | tad yathā praviśa piṃḍīm ityādau | nāpi saṃbaṃdhavācitvam atrānoḥ | vibhaktyaiva tadabhidhānād iti saṃbaṃdhāvachedasya Lpratyāyako nānyaḥ saṃbhavatīti pāriśeṣyād anor atra sāmarthyam adhyavasīyate | tad uktaṃ | kriyāyā dyotako nāyaṃ saṃbaṃdhasya na vāvakaḥ | nāpi kriyāpadākṣepī saṃbaṃdhasya tu bhedaka iti | bhedako viśeṣako dyotaka ity arthaḥ | ayam atra bhāvaḥ | yad ananyathāsiddhaṃ tatrānor vyāpārakalpanā yuktā | yat punar anyathārthasāmarthyādinā sidhyati na tatra tasya śaktiḥ kalpayituṃ pāryate iti padāṃtarāṇām arthāṃtaraniveśāt saṃbaṃdhaviśeṣasya tato navagatasya karmapravacanīyaviṣayatā siddhā | nanu ca yad atrādhikyaṃ vākyārthaḥ sa iti kriyāviśeṣajanitatvalakṣaṇaḥ saṃbaṃdhasyāvachedo vākyārthaḥ kim iti na kathyate anos tu paścāt_bhāvamātravṛttitvam eveti ||_
|| atrocyate ||_ || ihādhikyaṃ vākyārthatvenocyamānaṃ padārthapṛṣṭhapātitvenaivānusaraṇīyaṃ na tu padārthollaṃghanena | tattadvākyopāttasya hi sādhyasya vā viśeṣyasya vopāttair eva sādhanair viśeṣaṇaiś ca saṃsargas tatrādhikyaṃ | tad yathā | gāṃ śuklām ānaya | nīlotpalam iti ca_ ata evocyate | āśrayāśrayiṇor vākyān niyamas tv avatiṣṭhate iti | iyaṃ cānupāttasyaiva padārthasya vākyārthāt pratītir nāstīti na saṃbaṃLdhāvachedo trāpadārtho vākyārthaḥ śakyate kalpayitum iti karmapravacanīyaviṣaya evāyaṃ | yad vakṣyati | nimittaniyamaḥ śabdāt saṃbaṃdhasya na gṛhyate | karmapravacanīyais tu svaviśeṣe varudhyate iti | atra ca darśanadvayaṃ | svarūpeṇaiva saṃbaṃdhāntaravilakṣaṇaḥ karmapravacanīyena saṃbaṃdho vachidyate kriyāviśeṣajanitatvena veti | tatra svarūpeṇāvachede viśiṣṭakriyājanitatvapratītiḥ saṃbaṃdhiviśeṣaparyālocanālabhyā | tathā hi | adhibrahmadatte paṃcālā iti svasvasvāmibhāvo yaṃ saṃbaṃdha ity adhinā vedyate | brahmadattaś ca svāmīśvaraḥ paṃcālāś ca janapadaḥ svam iti tayoḥ saṃbaṃdhinoḥ paripālanakarādānādikriyāprabhāvita eva saṃbaṃdho nyāyya ity avagamyate | evam abhimanyur arjunataḥ pratīti pratinā sādṛśyalakṣaṇo yaṃ saṃbaṃdha iti dyotyate | sa punaḥ saṃbaṃdhisvarūpaparyālocanād atra saṃpraharaṇādikriyākṛta ity avagamyate | itthaṃ ca śākalyasaṃhitām anu prāvarṣad ity atrāpi hetuphalabhāvo nāmāyaṃ saṃbaṃdha ity etāvaty evāyam anur viśrāmyati pāṭhaviśeṣarūpatvāt saṃhitāyā niśamanakriyāvagatiḥ | śabdaśravaṇena hi devo varṣad iti saṃbaṃdhiLmahimnā viśiṣṭakriyāprabhāvitatvam avasīyate | kecid iyān anor eva vyāpāra ity āhuḥ |
svarūpāvachede pi ca kriyāyāḥ kāryabhūtasaṃbaṃdhāpekṣayātītatvā|t karma proktavaṃta ity arthaḥs tamanvety eva | vastutaḥ kriyāphalasyaiva saṃbaṃdhasya prakāśanāt_ yaṃthā tu tatrabhavat_bhartṛhares tatra tatrābhiprāyo lakṣyate tathā nimittaviśeṣāvacheda eva karmapravavanīyakṛta iti rāddhāṃtaḥ | adhibrahmadatte paṃlā iti paripālanakriyāhitatvaṃ svasvāmibhāvasyādhinā vyajyate | abhimanyur arjunataḥ pratīty atra parājayādikṛto nukāryānukaraṇabhāvaḥ pratinā prakāśyata ityādi sarvatra yojyaṃ | sustutam atistutam ityādau tu suḥ pūjāyām atir atikramaṇe cetyādinā karmapravacanīyasaṃjñādhikārikī svārthanirapekṣaivopasargasaṃjñābādhanāya pravartate | yathoktaṃ | karmapravacanīyatvaṃ kriyāyoge vidhīyate | ṣatvādivinivṛtyarthaṃ svatyādīnāṃ hi dharmiṇām iti | ārthena tu rūpeṇa vibhāge prastute kriyāviśeṣāvadyotakatvād upasargapade svatyādir aṃtarbhavatīti nāvyāptiḥ | tad evaṃ vākyād apoddhriyamāṇasya padasyāpoddhārārthaviśeṣāśrayeṇa yathāsaṃbhavaṃ bhedo niraṃśakavākyaṣyavyutpattyupāyabhūtaḥ pradarśitaḥ | ata eva svādipadaṃ vākyavyutpattyanaṃgatvāchāstre saṃketitaṃ svādikṣasarvanāmasthāna ity anenety arthaḥ subaṃLtapadavyutpattyupāyabhūtaṃ neha gaṇanārhaṃ | prakṛtipratyayavad iti dṛṣṭāṃtapakṣanikṣiptam iti nāvyāptiḥ | padāt kilāsāv apoddhāro na vākyāt_ |
tad itthaṃ padāpoddhāre pradarśite tadarthasyāpoddhṛtasya siddhasādhyarūpadvayayogino matabhedena svarūpopadarśanārth,am āha ||
padārthānām apoddhāro jātir vā dravyam eva vā |
padārthau sarvaśabdānāṃ nityāv evopavarṇitau || 2 ||
arthadvāreṇa padaṃ parīkṣyata iti darśanabhedena prathamam apoddhārapadārthavicāraḥ | tathā hi | sarveṣām api śabdānāṃ padarūpāṇāṃ nāmākhyātādisvabhāvānāṃ jātivādimate jātir evārtho na dravyam | dravyavādimate tu dravyam eva na jātiḥ | dvitīyena vāśabdena padārthāṃtaraṃ sūcitaṃ jātiviśiṣṭadravyābhidhānam iti | ata eva tad eva saṃkalanārūpaṃ padārthāv iti sphuṭīkṛtam | anyathā cārthe prakrānte cārthopasaṃhāro ayaṃ nopapadyate tadvad abhidhāne tv abhidhānaṃ tāvaddvayor api samānam, viramya vyāpārābhāvāc chabdasya | vārthas tu jātidravyayor guṇapradhānabhāvaḥ | yad vā prādhānyenaiva bhinnaviṣayatayā pāṇinidarśane jātidravye śabdenābhidhīyete ity ayam atra pakṣaḥ padārthāv ity uktaḥ | tatra nāmapadasya gaur ity āder gotvādijātiḥ niyatakriyāviṣayasādhanaikārthasamavetasaṃkhyājātiviśeṣanaLbhāvam āpannā abhidheyā, anāśrayāyā jāter anupapatteḥ sāmarthyāt pratītaṃ dravyam |
evam ākhyātapadasyāpi vibhinnakriyākṣaṇasamavetābhinnābhidhānapratyayahetukriyā jātiviṣayā sākṣād vācakaśaktiḥ | kārakādijātis tv atra guṇabhūtā nāmapadagatayā ca kārakajātyā kriyājātir ākhyātapadagatā vyaktidvāreṇa samanvayam eti | dravyajātis tv ekārthasamavāyāt sādhanaśaktidvāreṇa kriyāyogam anubhavati saṃkhyājātir apy ekārthasamavāyāt svavyaktātmanā śaktimukhenaiva kriyānvayam eti sarvapadārthasamanvayopapattau kalpate vākyārthaḥ yathā cotkṣepaṇādikṣaṇair asamasamayabhāvibhir apy āvṛttyotkṣepaṇatvādijātir abhivyajyate tathāadhiśrayaṇādibhiḥ kriyākṣaṇaiḥ pacatyādikriyājātir iti vicārayiṣyate | vyaktidvārakaṃ cāsyāṃ nityāyā api sādhyatvam upapadyate |
upasargādibhir apy atra darśane nāmākhyātasahabhāvī tadarthasya viśeṣāvadyotakatvāj jātipadārtha evaṃ viśeṣasya viśiṣṭaviśrāntasyaivāvasāyāt karmapravacanīyo 'pi saṃbandhajātiniṣṭha eva guṇaśabdānām api śuklādīnāṃ guṇajātir vācyā | saṃjñāśabdānām api ḍitthādiśabdānāṃ jātivācitvaṃ samarthayiṣyate |
tad itthaṃ vājapyāLyanācāryamatena sārvatrikī jātipadārthavyavasthopapadyate | vyāḍimate tu sarvaśabdānāṃ dravyam arthaḥ, tasyaiva sākṣāt kriyāsamanvayopapatter vākyārthāṅgatayā codanāviṣayatvāt yathāha | codanāsu ca tasyārambhāt ekabrahmasattājātisamanvayavaśena cātra saṃketopapattiḥ | anabhidhīyamānāpi jātir upalakṣaṇīkriyate śabdārthe yathā gṛhādau kākādiḥ | ākhyāte ‘pi ca sādhanādhāradravyaprādhānyaṃ vyāḍimate | devadattaḥ pacatīti dravyeṇaiva sākṣāt sāmānādhikaraṇyopapatteḥ kriyā tu guṇabhūtātra vyāpārāviṣṭaṃhi dravyam ākhyātārthaḥ idaṃetac ca vastūpalakṣaṇaṃ yatreti kārikāyāṃ vivecayiṣyate tad iti sarvanāmapratyavamarśayogyaṃ cātra dravyam iti sārvatrikīyaṃ vyavasthā | tathā ca vakṣyati |dravyadharmā padārthe tu dravye sarvo 'rtha ucyate’ iti | ata eva śuklādīnām api dravyapadārthatā siddhā tattadupādhivyavacchinnaṃ vābrahma dravyaśabdavācyaṃ sarvaśabdānāṃ viṣaya iti vakṣyata eva | vyaktiparyāyo vā dravyaśabda iti jātivyaktivikalpena sarvaśabdaviṣayaḥ tathā ca sarvaśabdānām ity abhidhānāt padād apy apoddhāre prakṛtipratyayarūpasyāpi śabdasya yathāyogaṃ kriyākārakasaṃkhyādir apoddhārapadārtho jātivyaktibhedena samāmnātaḥ | ubhayasyāpi vā śabdāt pratīter ubhayaṃ padārthaḥ | guṇapradhānabhāvabhedais tu matavikalpaḥvyāḍivājapyāyanau matasthāpakau | nityatvopavarṇanaṃ ca siddhe ity atra bhāṣye yasmiṃs tattvaṃ na vihanyate iti dravyasyāpi nityatvam | pravāhanityatayā śabdās sadaiva pratīteḥ |