User Tools


Adyar Library MS 555

  • Adyar Library
  • Chennai, Tamil NaduTamil Nadu, IndiaIndia
  • Known as: 555, TR 434.1 (alt), C 39 H 25 (alt).
  • Siglum: TA

MS 555 is a devanāgarī transcript of MS 554, which is a malayālam palm-leaf manuscript. The transcript has been written in black and red pen in a notebook filled with lined pages.

More ▾
Title Jātisamuddeśa
Rubric
Incipit [1v2][miniature]
Explicit [89v5]
Final Rubric || @|| [90r2]
Physical description
Language/Script Sanskrit.
Format book
Material paper
Extent .
Dimensions
  • (leaf) x cm
  • (written) x cm
Foliation
  • (original) Modern numerals, top-left or top-right corner.
Condition Complete, in good condition.
Layout X ruled lines per page. XX lines per page, approximately XX akṣaras per line.Details on frame, marginal lines, ruling and the like.
Hand
  • (sole) script in . ... in ... ink.
Binding Board cover, original binding.
History
Date of production
Place of origin Nepal
Provenance Bought by Wright, DanielDr. D. Wright in 1873-6.
Acquisition University Library stamp, XX July XXXX.

  • TA
śrīḥ || avighnam astu ||

|| vākyapadīyavyākhyā ||

(prakīrṇaprakāśaḥ)

| helārājaviracitā |

granthapātaḥ

(From page 1)
m apoddhāra iti yathāsaṃbhavaṃ padabhedā-nuddiśati |
dvidhā __​_​_​_​_​_​_​_​catu-rdhā pañcadhā
apoddhṛtyaiva vākya__​_​_​_​_​
Lvākyasyaiva __​_​_​_​_​_​tvād a__​_​_​_​_​__​_​_​_​_​_​_​_​_​_​_​_​_​_​_​ty āha― apoddhṛtya kalpanābuddhyapṛthaṅ_ niṣkṛṣye-ndukhaṇḍavākya__​_​_​_​_​ padavyutpattir vā-kyavādināṃ akhaṇḍapadavyutpattāv iva pari-kalpitarūpaprakṛtipratyayāgamādeśādivyu-tpattiḥ padavādināṃ ānantya__​_​_​_​_​ __​_​_​_​_​_​_​_​_​_​_​_​_​ttir ity arthaḥ |
ubhayor api cāpoddhṛtasyāsatyatvaṃ samānam | tathā hi aniyatānupūrviko yathārthaṃ pari-kalpitānvayavyatireke nibandhano vākya-vādināṃ padāpoddhāraḥ | evaṃ padavādināṃ śāstrīyānvayavyatire__​_​_​_​_​_​_​_​ _Lddhatvānvayavyatirekābhyām iti tatra bhinnatvam· sāmānyaṃ dvidhetyādito viśeṣa iti vidhā-rthe dhāpratyayopapattiḥ prakāro vidhārthaḥ | sa ca sāmānyasya bhedako viśeṣaḥ sādṛśya-m eva sarvatra prakāraḥ __​_​_​_​_​_​_​_​_​_gvid abhyupagamyata ity ukteḥ yadi vātra bu-ddhirūpaprakalpitaṃ sādṛśyam eva vidhārthaḥ jñānapratibimbitasya hi bāhyānukāri-tvena sādṛśyaṃ sarvatra prakārārthaḥ | saṃkalpi-taḥ sadṛśasya bāhyasya nirvartanāt_ vi__​_​ _sya vākyārthāṃśaparikalpanayā'rthavata evā-poddhāro yuktaḥ | arthāpoddhāra eva hi Lpadāpoddhārasya nimittaḥ animitte tasmi-n_ varṇāpoddhārasyāpi prasaṅgāt | teṣā-m api vyutpādyatā syāt |
vākyārthasthitala-kṣaṇo niraṃśaḥ kārakotkalitaśarīra__​_​ _nayāpoddhāre kārakātmā kriyātmā cāṃśo vibhāgārha iti siddhasādhyalakṣaṇāṃśadva-yaviṣayaḥ padāpoddhāro dvividho nāmākhyā-tarūpaḥ prāthamakalpikaḥ śaktiśaktimatyor bhedāt_ kārakātmā siddharūpāṃśaḥ yady a-pi ca nāmapadānāṃ pratyayārthasya saṃkhyābhe _rthataḥ prātipadikārthasya jātyācchuritasya dravyasyaiva prādhānyaṃ siddharūpasya saṃkhyākā-Lrakaśaktīnāṃ tadāśrayatvāt_ anayor eva ca nāmākhyātayor viśeṣaṇatvān nipātopasarga-karmapravacanīyaḥ lakṣaṇaḥ padabhedo 'ntarbha-vati |
tathā hi siddhārthābhidhāyināmapadam i-ti tadarthagama__​_​_​_​_​_​_​_​_​_​_​___​_​_​_​_​_​gādayaḥ pradhānās teṣā-m ākhyāte 'ntarbhāvāaḥ | na hi bhinnaṃtam evākhyā-tam kriyāpradhānasya sarva__​_​_​_​_​_ _sākṣād arthaṃ vadataḥ apa__​_​_​_​_​_​_​ vācakābhyāṃ nāmākhyātābhyāṃ pravibhakte siddhasādhyārthaviṣayaviśeṣadyotakatvā-Ln nipātānāṃ sādhyekaniyatatvād vopasargāṇāṃ parasparato bhedaḥ karmapravacanīyās tu kri-yāviśeṣopajanitasambandhāvacchedaheta-va iti sambandhaviśeṣa__​_​_​_​_​_​_​ __​_​_​_​_​_​_​prakāśanānupasargeṣv e-vāntarbhavantīti caturtheva kaiścit padaṃ bhi-nnaṃ
sākṣāt_ kriyāviśeṣaprakāśanābhāvā-t tad api pañcamaṃ padam iti kaiścit_ tathā hi __​_​proktavantaḥ karmapravacanīya iti atikrā-ntakriyākhyānalakṣaṇasya vyāpāra__​_​_​_​ _sya ty upasargebhyo bhedaḥ kriyāgataviśeṣa-dyotanapūrvaṃ hi sambandhāvacchedanam atra vartamānam | tathā hi sarvaḥ sambandhaḥ kriyā-Lkṛtaḥ upakāraprabhāvitatvāt tasya kriyām a-ntareṇopakārābhāvāt | tatra kvacit_ kriyā-śabda__​_​_​_​_​_​_​_​_​_​_​_​_​te __​_​_​_​_​_​_​_​_​_​_​_​_​_​_​yaḥ tad yathā mātuḥ smarati mātuḥ smṛtam sarpiṣe jānīte ityā-dau kriyā hi svābhāvād eva kriyāntaravyava-dhānam antareṇa dravyaiḥ saṃyujyate | anye tu yasmān mātṛviṣaye pravartate 'vatiṣṭha__​_​_​_​ _saṃbandha iti varṇayanti |
anyatreti kriyāpade dvayī gatiḥ | kvacit saṃbandhimahimneva niyama-kriyākṣepasiddheḥ | pratiniyatakriyākāraka-bhūbhāvapūrvakatvaṃ śeṣasambandhasya vinaiva ka-rmaprava__​_​_​_​_​_​_​_​_​_​_​_​_​_​_​_​L__​_​_​_​patyavat_ sambandhājanikriyā-nimittaḥ avayavāvayavisaṃbandhaś ca sthiti-kriyānimitta ityādi | kvacit tu sambandhā-nāṃ pratiniyatakriyāpūrvakatvāvadhāraṇenāsti sāmarthyam· tad yathā __​_​_​_​_​_​_​_​_​_​_​__​_​_​_​_​_​_​_​_​_​vagamyate | kriyā-viśeṣas tu nāvadhāryate | tannimittabhūtaḥ | tathā ca bhāṣyam· yadetatsvaṃ nāma caturbhiḥ prākārair bha-vati bharaṇād apaharaṇāt_ krayaṇād yacchrayeti dānādīnāṃ tv anyatamāvinābhāvāt__​_​_​_​ _yakarmapravacanīyo nipatannaviśiṣṭakriyā tu tṛtvaṃ sambandhasya viśeṣam avagamayati || ...tad uktam―__​_​_​_​_​_​_​_​_​_​_​_​_​
Ljanayitvā kriyā kācit_ sambandhaṃ vinivartate |
śrūyamāṇakriyāśabde sambandho jāyate kvacit ||
__​_​_​yad vopajā__​_​_​_​_​_​_​_​_​_​
__​_​_​_​_​_​sya niyatakri__​_​_​_​_​ __​_​_​_​_​_​_​hi śākalyasya saṃhitā-m anu prāvarṣam iti yo 'yaṃ saṃhitaḥ pravarṣaṇa-yor hetuhetumadbhāvalakṣaṇaḥ sambandhaḥ saniyatakriyājanita ity anunā ā__​_​___
__​_​_​_​_​ptasamuccitakriyā__​_​_​_​nā yuktā ya punar anya-thāorthasya sāmarthyā__​_​_​_​_​_​_​_​_​_​_​_​Lṣyād anom atra sāmarthyam adhyavasīvasīyate || tad uktam―
kriyāyā dyotako nāyaṃ saṃbandhasya ca vācakaḥ |
nāpi kriyāpadākṣepī sambandhasya ca bhedataḥ ||
iti || bhedato viśeṣadyotakata ity artha__​_​_​__​_​_​_​_​_​m iti na kathyate | amanā-s tu paścāt_bhāvamātravṛ__​_​_​_​ cyate ihāpi _(p. 11,13 - 11,14)nā yuktā ya punar anya-thāorthasya sāmarthyā__​_​_​_​_​_​_​_​_​_​_​_​ lpayituṃ pāryata iti padāntarāṇām arthāntara-niveśārthaḥ bandhaviśeṣasya tato 'navagata-sya karmapravacanīyaviṣayatā siddhā | nanu yad atrādhikyaṃ vākyārthas sa iti kriyāvi-śeṣajanitatvalakṣaṇaḥ sambandhasyāvaccheda-m iti na kathyate amanās tu śulkām ānaya jī Lpaścāt_bhāvamātravṛ__​_​_​_​_​_​_​_​
lotpalam iti vākyārthatvenocyamānaṃ ca ata-evo__​_​_​_​_​_​ śrayiṇo vākyā__​_​_​__​_​_​_​kyārthatvenocyamānaṃ padārthapṛṣṭha-pātitvenaivā...nusaraṇīyam | na tu padārthā-llaṃghanena tadvākyopāttasya hi sādhyasya viśeṣyasya vopāttair eva sādhanair viśeṣaṇai-ś ca saṃsargas tatrādhikyam· tad yathā hi śuklām ā-naya nīlotpalam iti ca ata evocya__​_​_​ __​_​_​_​śrayiṇo vākyā__​_​_​_​ vatiṣṭhata- iti itthaṃ cānupāttasyaiva padārthasyaiva vākyāt_ pratītir nāstīti na sambandhāvacchedo 'trā-padārtho vākyārthaḥ śakyate kalpayitum iti karmavacanīyaviṣaya evāyam sa vakṣyati | nimi-ttaniyamaḥ śabdāt_ sambandhasya na gṛhyate | Lkarmapravacanīyais__ __​_​_​_​śaṣo 'varudhyata iti __​_​_​_​_​_​ ca darśanadvayaṃ svarūpeṇaiva sambandhāntarād vilakṣaṇaḥ karmapravacanīye-na sambandho 'vaccchidyate | kriyāviśeṣajanitatvenaiveti tatra svarūpeṇāvacchede viśiṣṭakri-yājanitatvapratītiḥ sambandhiviśeṣaparyālo-canālabhyā | tathā hy adhibrahmadatte pañcālā iti svasvāmibhāvo 'yaṃ sambandha ity adhinā vedya-te | brahmadattaś ca svāmīśvarapañcālāś ca jana-padasvam iti tayoḥ sambandhinoḥ paripālana-karo dānādikriyāprabhāvita evāyaṃ sambandho nyāyya ity avagamyate | evam abhimanyur arjunataḥ pratītinā sādṛśyalakṣaṇo 'yaṃ sambandha iti dyotyate | ta punas sambandhisvarūpaparyālocaLnād atra saṃpraharaṇādikriyākṛta ity avagamya-te | itthaṃ ca śākalyasya saṃhitām anu prā-varṣad ity atrāpi hetuphalabhāvo nāmāyaṃ samba-ndha ity etāvaty evāyam anuviśrāmyati | pāṭhavi-śeṣarūpatvāt tu saṃhitāyā niśamanakriyāvaga-tiḥ śabdaśravaṇena hi devo varṣatīti samba-ndhimahimno viśiṣṭakriyāprabhāvitvam avasīya-te | kvacid iyān aror eva vyāpāra ity āhuḥ―
svarūpāvacchede 'pi ca kriyāyāḥ kāryabhūta-sambandhopekṣayā'tītatvāt_ karma prokta ity arthaḥ samanvety eva vastutaḥ kriyāphalasyaiva samba-ndhasya prakāśanāt_ yathā tu tatrabhavadbhartṛhare-s tatrābhiprāyo lakṣākṣyate | tathā nimittavi-śeṣāvaccheda eva karmapravacanīyakṛta iti Lrāddhāntaḥ | adhibrahmadatte pañcālā iti pari-pālanaākriyā hi tatvaṃ svasvāmibhāvasyādhi-nā vyajyate | abhimanyur aārjunataḥ pratīty a-mitraparājayadikṛto nukāryānukaraṇabhā-vaḥ pratinā pṛtanyata ityādi sarvatra yojyam | su__​_​_​_​_​_​_​_​_​_​_​_​yām atir ati-kramaṇe cetādinā karmapravacanīyasaṃjñādhikā-rikī svārthanirapekṣaivopasargasaṃjñābādhanāya pravartate | yathoktaṃ karmapravacanīyatvaṃ kriyāyo-ge vidhīyate | teṣāṃ vinivṛttyarthaṃ svatyādīnāṃ vidharmaṇām iti ārthena tu rūpeṇa vibhāge pra-stute kriyā__​_​_​_​_​_​_​_​ parṇasvatyā-di __​_​_​_​_​_​_​ptiḥ tad evaṃ vākyā-d apoddhriya...māṇasya padasyāpoddhārārthavi-Lśeṣāśrayeṇa yathāsaṃbhavam abhedo niraṃśakavākya-vyutpattyupāyabhūtaḥ pradarśitaḥ | ata eva svādipadaṃ vākyaipadaṃ vākyavyutpattyanaṅgatvā-c chastre | saṃketitam | subantapadavyutpattyupā-yabhūtan ne__​_​_​_​_​_​_​ prakṛtapratyaya-vad iti dṛṣṭāntapakṣanikṣiptam iti na vyāptiḥ | padāt kilāsāv apoddhāro na vākyāt_
(From page 36)
tad evam__​_​_​_​_​_​_​_​_​ darśanadvayam upapādi__​_​_​_​_​_​_​_​_​_​ idānīṃ jāto śabdenābhidhīyamānāyāṃ tathād dravyāntarābhāvān nirnimittā śabdasya pravṛttir āyātety āśaṅ_kyopapādayitum āha―
6svajātiprathamaṃ śabdaiḥ sarvair evābhidhīyate |
tato 'rthajātirūpeṣu tadadhyāropakalpanā ||6
svānusādhāraṇījātau śabdenābhidhīyamānāyāṃ tatra jātyantarābhāvān nirnimittā śabdasya pravṛttir āyātety āśaṅkhyeti ātmīyagośabdatvādi__​_​_​ na tu sakalaśabdasādhāraṇī śabdatvādiḥ || Levaṃ cāsādhāraṇatvena viśeṣaṇāt tayā sambandhāvyabhicāraḥ śabdasyārthajātyā sa-mbandhavyabhicāre 'pīti svajātir eva mukhyam a-bhidheyam ity uktaṃ bhavati | tathā ca vākyakāra(ḥ) na vā śabdapūrvako hy arthe saṃpratyaya iti | ata e-vāvyabhicāriṇyāḥ sārūpajātorthajātyabhi__​_​_​ne syārthajātyā sambandhavyabhicāre 'pīti svajātir eva__​_​_​_​ne śabdasya nā-ntarīyakam abhidhānam iti prathamam ity āha― yadabhedena yatpratipattis tad avaśyaṃ tat patatra pratipattavyam ity etāvatā tatra prāthamyaṃ na tu kra-meṇābhidhānāt_ yad vā sambandhavyutpattikā-lāpekṣaṃ prāthamyam | tathā sambandhavyutpa-ttikāle 'tyarthajātyā nāsti sambandhaḥ | ta-Ltvavācakatvena tatra viniyogo 'narthata syād a-rthasya pratipannatvād iti so rthas tāpat tena śa-bdena na pratipannaḥ | yadi ca svajātyabhidhā-naṃ tadānīṃ na syāt tadā'narthakatvād vibhakti-yogo na syād iti prāk_ saṃjñinābhisamba-ndhāt saṃjñā __​_​pthāādārthikety uktam | rūpaṃ hi svarūpaṃ jasvā jātir vā darśanabhedena kathya-te sarvair iti | svarūpaparair aparaiś ca tasyā eva svarūpatayā vyavahārāt | tathā cāvyutpannair a-pi śabdair avinābhāvāc chabdasvarūpatvenāva-sthitā jātiḥ pratipādyate | arthasya jhaṭity eva śabdasvarūpābhedenāvabodhe 'pi yathāpra-tipāditakramāśrayeṇa tataḥ svajātipratyāya-nād anantaram arthajātīnāṃ gotvādīnām ā-Ltmasu tasyāḥ śabdajāteḥ samāropasya kalpa-nā na paramārthaḥ śabdavivartatvenārthasya śa-bdāt tatvato bhedābhāvāt_
yad vā sambandhavyu-tpattikāle gaur ayam artha ity a...__​_​jātyā śabda-jāter atyantabhedāt sāmānādhikaraṇyānyathā-nupapatyā abhedādhyāropaḥ kalpyate | yathā go bāhīka iti | anyathā saṃketasyaiva kartum a-śakyatvāt_ yathā cāyam anādir apauruṣeyo vācyavācakabhāvas tathādhyāropo ddhi | anya-thā vācyavācakabhāva eva na __​_​_​ta yathā bauddhasya dṛśyavikalpyārthaikīkāro bhedā-nadhyavasāyalakṣaṇo na tu yathā gaur bāhī-ka ity atra puruṣecchayādhyāropaḥ vyavahā-re śabdārthayoḥ sadaivābhedāvasāyāt | katha-Lm iyaṃ prativarṇam anabhivyaktā sādhāraṇī jāti-r asamavāyayair varṇair abhivya__​_​_​_​_​_​_​_​ __​_​_​_​dijātir iti brūmaḥ | tathā hi pratyekaṃ karmakṣaṇānām upavyañjakatve 'pi yaḥ prathama- utkṣepaṇatvakṣaṇaḥ paramāṇumātradeśākramaṇamā-trarūpatvāt_ bhramaṇakṣaṇāt_ sārūpyavaśād anavadhāryamāṇabheda eko samartho niyatajātyabhi-vyañjana iti kṣaṇāntaram ape__​_​_​_​_​_​_​ __​_​_​_​_​_​_​_​_​_​_​_​krama evotkṣipāmī-ty evaṃ prayatnajanitatvāt_ evaṃ gośabdam uccāra-yāmīty ayaṃ prayatno yady api jānagaganaśabda-janakā prayatnād anya eva hetubhedāc ca gakā-rayor api bheda eva | tathāpi sādṛśyā__​_​_​_ L__​_​_​_​_​_​_​_​_​_​_​_​_​_​_​viśa-datarasāmānyaviśeṣābhivyaktahetuḥ | yadā tv a-vayava__​_​_​_​_​_​_​_​_​_​_​_​ bhavati | viśeṣopayuktā vyavahārān nayati prabheda__​_​ __​_​_​_​na__​_​_​_​_​_​_​_​_​_​_​ __​_​sakṛt padyamāno__​_​_​_​_​_​_​_​ __​_​tathā ca__​_​cetasi __​_​_​_​_​tnatatvat sphoṭakatvam | prathamākṣareṇa hi jāter ābhāsamā-traṃ janyate | taduttarottaravarṇalopena tu sphuṭa-tarasphuṭatamaparicchedādhānaṃ saṃskāraviśeṣo-tpādanadvāreṇābhivyaktiviśeṣasya ratnatatvā-dau dṛṣṭe tasmāc chabdād arthaṃ pratipadyāmaha iti varṇānavyavahārād varṇānām arthā__​_​_​_​_​_​ _ānupapatteḥ | prakriyābhaṅga__​_​_​_​ prathamakāṇḍa- Leva vihitatvān niravayavaṃ pratyāyakaṃ śabda-tatvaṃ jātivyaktibhedena bhinnaṃ sphoṭasva-bhāvam aṅgīkāryam | gaur ayam artha iti ca khacatā-bhedena vācyapratītes tadadhyāsakhacitavapur vya-vavahāryo 'rthaṃ(rthaḥ) tatra svarūpasya vācyatā pratha-makāṇḍa eva nirṇītā | iha tu saṃbandhasa-muddeśe 'nnupi nirṇeṣyate
tatraitat syāt | śabda-samavāyi sāmānyaṃ vyadhikaravaṇatvāt | katha-m arthajātir abhedena vyapadiśed ity āśaṅkyam | nidarśanenaiva tad vyutpādayati |
yathā rakte gu-ṇe tatvaṃ kaṣāye vyapadiśyate |
saṃyogitasanni-karṣāya vastrādiṣv api gṛhyate |
tathā śabdārtha-sambandhāc chabde jātir avasthitā
vyapadeśe '-rthajātīnā__​_​_​_​kāryāya kalpate |
rakte gu-Lṇe tatvaṃ tasya raktasya guṇasvabhāvo raktatvaṃ lauhityasāmānyaṃ guṇavyaktisamavetam ucya-te | tatsamavetasamavāyāt_ kaṣāyoktaguṇādhā-re dravye vyapadiśyate | sya(vya)padeśā ca kalpa-te | tadviśeṣaṇabhūtaṃ hi tat_ kaṣāyadravyam abhi-dhīyate | lohitā lākṣeti kena saṃyogino vastrādayaḥ tayoḥ saṃyoginoḥ kaṣāyavastrayoḥ saṃnikarṣaḥ saṃbhedas tasmān nimittātrāpi tallau-hityaṃ gṛhyate | saṃyuktasamavetasamavāyād vastrā-diṣv api lauhityanimitto vyapadeśo lohitaṃ vastram ity arthaḥ | tathā śabdārthasambandhād i-ti lohitaguṇakaṣāyadravyasambandhasthā-nīyāt_ samānādhikaraṇatayāvasthitāt_ svā-bhāvikāt tathā kevalaṃ vyutpattikāle nirjātā. Ltadanyathānupapattyaivādhyāoropasya kalpanāt_ sambandhād eva śabda...jātyā vyapadeśe atrorthā tra jāti tasyā eva vācyatvaprakramāt_ vyapadeśe kalpate | svarūpābhedena jātikāryāt_ kalpa-te | jātyādiśabdena jātiṣu vācakatvena pra-vartamāne sthitā jātir na kevalaṃ vyapadeśāya kalpate | yāvaj jātikāryāya ca | atha vā vyapadeśe ti jātikāryāya kalpata ity a-rthaḥ | nissāmānyāni sāmānyānīty arthajā-tīnāṃ svato jātirahitatve tatkāryaṃ śabda-pratyayānuvṛttilakṣaṇaṃ śabdārthayoḥ so 'yam i-ty abhedena sambandhāc chabdasamavāyinī jā-tir arthenādhyāropitā_bhedā saṃpādayantī tadātmānaṃ saṃpadyata ity upacaryate | vyakti-Lrūpe ca śabde jāteḥ samavāyaḥ | na tu varṇe '-pīty avyavasthitety upapadyate | varṇānāṃ hi yau-gapadyābhāvād avācakatvam iti kathaṃ tatra śabdajāteḥ samavāyasyāva kevalaṃ sphoṭa-sya jātivyaktibhedena darśanavayam iti vyaktisphoṭe jātiḥ samavetā arthabhedena hi bhinnasya nityasya śabdasyābhinnābhi-dhānapratyahetu jātir avaśyābhyupagantavyā- ata eva yācchuritāyā vyakter eva vācaka-tvam· upalakṣaṇabhūtā tu jātir āśrīyata iti kathaṃ tatrānanuyāyinyā vyakter vā__​_​ __​_​_​_​_​na cā__​_​_​_​_​_​_​
bandha-ś cāka__​_​_​_​gyatālakṣaṇābhipretaḥ | sa-rvo hi śabdaḥ saṃāotve niyujyamānaḥ sarvatrā-Lrthe yogyatālakṣa__​_​_​_​_​_​_​_​_​_​ śaktyava-cchedamātraṃ saṃjñākartur vyāpāro 'narthapūrva__​_​_​_​__​_​_​_​_​_​_​_​_​_​sambandhasy__​_​_​_​_​__​_​_​_​_​_​_​_​_​_​_​_​_​_​_​ sarveṣā__​_​bhedād vānekatve samānākaratvapratya-yanibandhanajātir eṣaṇīyā· tad yathā''kāśa-sya saṃyogibhedena kalpitabhedasyānekatve saty ākāśatvaṃ lakṣyate || __​_​_​_​na caivaṃ sarvasmāt sarvārthapratītiprasa-ṅgaḥ | prasiddhivaśenārthapratīteḥ | kutracic ca ka-syacit prasiddhatvāt | prasiddhānāṃ cārthānām artha-prakaraṇādayo vibhāgahetava hauktāḥ | tad yathā gośabdena vastartheṣu sannihiteṣv api praka-raṇādeḥ pratiniyatārthāvasāyaḥ | tad evaṃ Lśabdajātyā śabdavyaktir vācikā prathamam a-bhedena vyapadiśyate | tato 'rthajātiṃ tatas ta-d vyaktir ity ayaṃ vāstavaḥ kramaḥ | pratyāyane tv akra-mataiva
śabdācchuritatvaitve 'pi cārthasya na svarūpavyapagamaḥ | yathā hy ālokācchurito '-pi ghaṭo na svarūṇepeṇa tirobhavati | evaṃ śabdasvarūpopātto 'rthaḥ svarūpāropeṇa śa-bdālokayor arthaprakāśatatvasyaivaṃvidhasya dṛṣṭe yathā ca gaur vāhīka ity atra na gotratvamā-traṃ pratīyate | api tv adhyāropitagorūpo bā-hīkaḥ | evam ihāpi· na tu sphaṭikamaṇāv i-vārthe śabdajāteḥ saṃveśo vivakṣitaḥ | tasyai-va bāhīkavat_ pratyāyyatvāt | svābhāvikaś cā-yam arthapratyāyane śabdānām abhedasambandho Lhy upāya iti pratipādyo 'pi tathaiva pratipadyate | na hi puruṣādhīnam etat | anādau saṃsāre '-nenaiva prakāreṇa sambandhavyutpatteḥ | ko 'tra niyatādhyāropayitā kalpyatām | avyutpa-nnasaṃketasyāpi cābhinnapratyayotpatter arthajā-tir apy astīti na śabdajātir evādhyāropi-tāstv iti vācyam | śābdī ceyam evaṃvidhā pratītir iti cākṣuṣeṇa raktādipratyayena ni-darśanabhūtena vyutpāditā vastusanniveśi-tvābhāve 'pi ca śabdajāter arthanādir ayam adhyā-ropārūḍhaḥ sadaiva vyavahāre śabdārthayor a-bhedāvasāyāt | bhedasy__​_​_​ ca gaur vāhī-ka itivat_ pratibhā(nāṃ) mithyājñānam i-daṃ na bhavati | prāk_ ca sambandhasaṃvedana-Lsamavāyād arthajātayor bhedenāvabhānty eva | a-vyutpannasaṃketasya bālakasya puro 'va-sthiteṣu sāsnādimatsu piṇḍeṣu bhinnasaṃ-pratyaya utpadyate | tadā vācakasannidhānābhā-vād abhinnapratyayahetur arthajātir avadhārya-te | athata eva kathaṃ bhedenānirdhāritāyā-m arthajātau śabdajātiḥ samāropyatetyādi na codanīyam |
jātikāryāya kalpata- ity uktam evārtham abhivyanakti |
jatiśabdaika-śeṣe sā jātīnāṃ jātir iṣyate |
__​_​jātaya ity atra tajjātiś śabdajā_ṣu
ā-kṛtyabhidhānād vaikaṃ vibhaktau vājapyāyana i-ti jātipakṣe pratyākhyānād ekaśeṣasya tatpha-lam ekaśabpabdaprayogo 'traikaśeṣa ity uktam | Lsahavivakṣā vaikaśeṣeṇa lakṣyate | jātiśabdaika-śeṣe prasakta iti __​_​_​_​_​_​_​_​_​_​jātiḥ arthajātīnām abhe__​_​_​tyasyamānā jā-tiśabdagatā jātir ekaśabdatvaṃ saṃpādayati | jātikāryaṃ tad yathā gāvo vṛkṣa ityādir abhi-nnasāmānyanibandhanas tadekārthasamavāyāt_ samāśritaviśiṣṭasakhya ekaśabdaprayogaḥ | tathā jātaya imā i__​_​_​_​_​_​_​_​_​__​_​_​_​_​_​_​_​_​_​_​_​_​te śabdagataṃ ca sāmānyaṃ jātikāryam uparacatīty ucyate | na tv arthajātiṣv eveti kuta iti yadā śabdajā-tayo 'pi pratyāyyā__​_​_​_​_​_​_​_​_​__ Ldṛṣṭaśabdaprayoge tasyoccaritasya jātiśa-bdajātiśabdasya __​_​_​_​_​_​_​_​_​_ pratipādyā iti śabdaprayogabandhanam ity arthaḥ |
yady evaṃ śabdajātigatānām api jātīnām anyā-d vācakā jātis tāsām ā__​_​_​_​_​_​_​_​
__​_​_​_​_​_​_​_​_​_​_​_​_​śabdeṣu ___​_​_​_​_​bhyāṃ bhinnalakṣaṇā
jātis sā śa-bdhabdajātitvam apy atikramya vartate |
prayojya-bhedāt_ bahuṣu śabdajātiśabdeṣv abhinnapratya-yanibandhanaṃ jātis tebhyaḥ svāśrayabhūtebhyo bhinnasvabhāvā sā gośabdatvāyidiśabdajā-tivargāntaḥpātinī | na tu vyapadeśāntarārhā śa-bdajātiśabdasyāpi gośabdatvādivac chabda-Lsyāpitvādijātaya ity anenaiva ekaśabdaprayo-geṇa sāpi pratyāyata iti na prayogāvanavasthā-pattir ity abhiprāyaḥ |
tad evaṃ svanikāya-siddhādhyāsadarśanāśrayeṇa sārvatrikī jā-tipadārthavyavasthā darśitā | svarūpabhūtā hi jātiḥ sarveṣāṃ śabdānām antaraṅgatvād asādhā-raṇatvād aheyatvāc ca prathamaṃ pratipādyā | inī-m adhyāsānāśrayeṇāpi pratyakṣavāditayā jāti-padārthavyākṣiptam upapādayitum āha―
artha-jātyabhidhāne 'pi sarve jātyabhidhāyinaḥ
vyā-pāralakṣaṇā yasmāt_ padārthāḥ samavasthitāḥ |
anyathā vā'tra sambandhaḥ | tathā hi astu śabda-jāter arthajātīnāṃ jātikāryaṃ sambandhivyutpa-ttis tu na ghaṭate | yatra hi śabdajātir addhyasya-Lte sa eva tv anekatvād arthajātīnāṃ sāmānyā-ntaram antareṇa na sambhavatīty āha― yadā viśuddhā evārthajātayaḥ śabdair abhidhīyanta ity āśrīyate | tadāpi sarve jātyabhidhāyinaḥ jātyādiśabdā api tadā jātivācina eva || __​_​_​_​_​nanu nissāmānyāni sāmānyā-nīti (si)ddhāntāt sa kathaṃ jātyādiśabdā- api jātyādhārāṃ jātim abhidadhyur ity āha― vyāpāralakṣaṇā iti vyāpāraḥ kāryaṃ prayojanam i-ti tad eva lakṣyate 'neneti lakṣaṇaṃ mahator yeṣāṃ śabdapratyāyyānām ārthānāṃ te tathā hi yasvarū-pāḥ ayam āśayaḥ vaiśeṣikādīnāṃ bhavaṃtu ni-ssāmānyāni sāmānyāni tāni hi vya-ktiṣv anvayapratyayāvadheyāni paropādhirūLpāṇi svatantravyaktivadidantāvabhāsitvā-bhāvāt_ sāmānyāntareṇa nopadhīyaṃte | navavyākaraṇānāṃ tu śabdārtho 'rtha ity abhyupagatām anva-yarūpāvacchedena śābdasya pratyayasyotpatteḥ jātiṣv api jātir aviruddhābhyupagamā etad e-va hi vyaktiṣv api jātyabhyupagame nimitta-m itratrāpi tathābhyupagame kaḥ pratyeṣaḥ prakṣā- api ca padārthāḥ svakāryaṃ vijñādikaṃ kurvantaḥ santīti vyavahriyante kiṃ punaḥ śabdavār__cyāḥ pa-dārthā api iti sāmānyavacanāt_ dravyādayo '-pi śabdavācyatvepinaiva lakṣyante | śabdapra-māṇakānāṃ hi yacchabda āha― tat paramārtha-rūpās tathā cānvayirūpeṇa guṇo 'py adhīyamā-no jātir eva yathopamānā samāse śyamā-Ldiḥ tathā copamānāni sāmānyavacanair ity ucyate |
evaṃ kriyāpy abhedena vā'bhidhīya-mānā jātiḥ | tathedaṃ tad iti svātantryeṇa vi-śeṣyatayābhidhīyamānā jātiguṇakriyā api dravyam iti yathāvasaram agre nirṇeṣyata eva tac ca laukikavyavahārānuguṇyena śāstre 'smin_ vyutpādyate | śāstrāntare prasiddhā hi vyavasthā- lokaviruddhā loke hi gavi śṛṅgaṃ vṛkṣe śā-kheti vyavahāraḥ | tathaiva ca vyākaraṇe 'py ādhāra-saptamī | śāstrāntare tv avayaveṣv avayavīti śṛṅge gauḥ śākhāyāṃ vṛkṣa iti syāt_ | itthaṃ ca śabdābhidheyasyehārthatvāt | sarve jātyabhi-dhāyino yasmāc chabdavyāpāreṇa padārthā la-kṣyante | yady api bahir va__​_​_​_​_​_​_​pi śā-Lstrais tathā pratyāyyante | ato bhidhāvyāpārava-śād anvayirūpeṇa pratyāyyamānā vyāptir jātau padārthe siddhety eṣo 'py arthaḥ |
abhidhāvyāpā-ralakṣaṇatvam eva vyaktayati
jātena padārthe jā-tir vā 'pi viśeṣo vā jātivat |
śabdair apekṣya-te | yasmād antas te jātivācinaḥ
jātau padārtha- iti__​_​_​_​_​_​_​_​_​_​_​_​_​_​_​_​_​ jātivācīty abhyupagantavyaṃ bhavatu | mā bhūj jāti-śabdais tu jātivyatiriktayā jātyaikasvabhāve vā'pekṣyate pratyāyyatvenāṅgīkriyate | svālakṣya-kṣaṇyena hi vastūnāṃ bhedaḥ śabdaiḥ spraṣṭuṃ na śakya-te | anvayirūpāveśena sambandhavyutpattau śabdasya vācakatvāt | tathā ca jātīnām ita-retarabhedo vastu san nādhibhidhīyate | api- Ltv abhedakatvena tā abhidhīyante | abhedaś ca- sāmānyam iti siddham ekaśabdatvaṃ jātaya- iti
tathā yo 'pi viśeṣaḥ saṃjñāśabdānāṃ vā-cyaḥ pratiniyataḥ so 'pi jātiprasiddhajātyā tulyam apekṣyate | śabdaiḥ | tatrāpi bālyakaumārādyavasthābhedaḥ na spṛśyate | api tv avasthātṛrūpam evānugataṃ tad dhi pratyabhijñāpratyayanimittaṃ tatrāvaśyābhyupagantavyam | ato yasmājjā-yasmāj jātivat sarvam apekṣyate śabdaiḥ tasmāj jā-tiviśeṣaṃ vā pratipādayantaḥ sarve jātyabhi-dhāyi_na vyāptiṃ nigamayati | itthaṃ ca saṃjñā-śabdānām api jātivādimate jātiśabdatva-m ity ekaiva śabdānāṃ pravṛttiḥ |
evaṃ darśanā-ntare 'pi śabdavyāpārāśrayeṇa eva vyāpti-Lsiddhir ity āha―
dravyadharmā padārthe tu dravye sarvo 'rtha ucyate |
dravyadharmāśrayādravyadha-rmadravyam ataḥ sarvo 'rtha iṣyate |
na kevalaṃ ma-yaiva jātipadārthāvādinaitad aṅgīkṛtaṃ sarvo 'rtho jātir iti yāvad dravye 'pi padārthe dravyapadārthapakṣe 'pi dravyadharmā sarvo 'rtha ucya-te kutaḥ dravyadharmāṇām āśrayaṇāt_ dravyam ataḥ sarvo 'rtha iṣyate | vyaā(vyā)ptir ataḥ siddhā bhava-tīty arthaḥ | dravyavādinā'py etad abhyupetavyam· vya(vyā)ptisiddhaye śabdena yo 'rtha ucyate | sarvo 'sau dravyadharmayukta evety abhiprāyaḥ | yathā ca dravyavādinaḥ kecid eva śabdā mukhya-dravyābhidhāyinaḥ tadanye tūpacaritadravyā-kārābhidhāyinaḥ tathā mamāpi jātivādi-Lno mukhyāṃ jātim abhidadhati | kecit_ upa-caritā_m anya iti matadvaye 'pi sāmyam | tatra dravyadharmā idaṃ tad iti pratyavamarśayo-gyatvam | pariniṣpatāsvātantryaṃ liṅgasaṃ-khyāyogaś cety evam ādayaḥ teṣāṃ śuklādi-guṇeṣv apy adhyāropāt te 'pi dravyasyaiva dha-rmo yeṣām iti dravyadharmāṇaḥ | tathā hi śu-klo nīlaṃ strīpuṃnapuṃsakādini satvaguṇā-s tathaikatvādayaś cetyādibhiḥ śabdaiḥ pratyāyya-mānā guṇādayo dravyadharmāṇaḥ svātantryādi-rūpeṇāvabhāsante | iti sarvo 'rtho dravyarūpeṇā-bhidhīyate |
evaṃ śabdavyāpārāśrayeṇa vyā-ptir upapāditā· adhunā vaiśeṣikadṛṣṭyā'-py arthagatasamānadharmāśrayeṇa jātipadārthavyā-Lptim āha―
anu__​_​_​_​_​_​_​_​_​_​anupravṛttaidharmo vā jātiḥ syāt sarvajātiṣu |
pravṛttidharmasāmānyaṃ viśeṣe jātir iṣyate ||
__​_​_​_​jātīnām etaj jātitvaṃ yeiyaṃ_yaṃ svā-śrayānu(tpa)ttiḥ sarvajātīnāṃ sādhāraṇo dha-rmaḥ sā ca tābhyo nanyāpi sādṛśyād abhede-na parāmṛṣṭā satī sarvā_ sañjātiḥ sarvaiva hi jātiḥ svavyaktir anuvartate | upalakṣaṇaṃ caiṣa dha-rmaḥ tena svānurūpapratyayajanakatvaṃ yat_ balāt_ dravyaṃ tadrūpam ābhāti | svānurūpābhi__​_​_​_​tvaṃ __​_​_​_​_​_​rūpābhidhāna(ṃ) bhavati | pratyāśrayaṃ ca sarvātmanā parisamāptiḥ sādhāra-ṇo jātidharmaḥ yadi bhāgaśo jātir varteta | tadā bhāgaśa eva gotvādipratyayaḥ syāt | Lsaṃpūrṇaś ca viṣāṇādyavayavadarśane 'pi gotvā-kāraḥ pratyayaḥ prasūyate prasūyate pra__​_​śrayapariṇa__​_​_​_​_​_​_​_​_​_​_​_​_​__​_​_​_​_​sādhāraṇadharmā vācyāḥ | ya-thā ca gotvādijātiḥ sarvā vyaktīr vyāpnoti | ta-thaivaite dharmāḥ sarvajātīḥ vyāpnuvantīti jā-tyā tulyarūpatvāj jātikāryāya kalpante | evaṃ sarva eva viśeṣā vyāvartante | anyathā-nugamāt_ sāmānyaṃ __​_​_​_​_​_​_​_​_​_​__
__​_​_​_​_​_​sambandhasya sādhāraṇatvāt_ saiva jāti...r astu tad evaṃ sāsnādimatvena sāsnā-dimātyādipratyayo janyate | na tu gau-Lr gaur iti anurūpaṃ hi kāryaṃ kāraṇa__​_​_​_​___​_​_​_​_​_​_​_​_​ jātir jātir iti pra-tyayo yuktavyāvṛttā ca viśeṣāviśeṣa iti naitad evam· gatyantarābhāvād atra sadṛśā e-va dharmajātiḥ kalpyate | mukhye jātimatve bādhakopapatteḥ | tathā hi sāmānye ca para-sāmānyasamavāyena(nā)vasthādibādhakaṃ ma-nya__​_​_​_​_​_​_​_​_​_​_​_​_​_​_​_​__​_​_​_​_​_​_​_​_​yāpanodāya viśe-ṣāntarakalpane teāom api sāmānyasamavā-ye sandehaviṣayatvād viśeṣāntarābhyupaga-me 'navasthāprasaṅgaḥ | atha kaściran nissā-mānyo 'sti viśeṣaḥ | tadā tadaviśeṣāt sa-Lrve 'pi tathā syur iti vānyatra vistareṇe__​_​__​_​_​_​_​ gopiṇḍeṣu yu sāmānyābhyupagame- na kiṃci__​_​_​_​_​_​_​_​_​_​_​_​_​_​ parikalpyam | tad evaṃ yatra jātyabhyupagame pra-māṇabādhā'sti | tatra sadṛśarūpā jātiḥ | tathā cābhāveṣv api sāmānyābhyupagame bhāva-tvāpatter abhavanātmakadharmasāmānyād anvayi-pratyayaviṣayateti saiva tatrāpi jāti__​_​
(From page 90)
sarvaśabdaviṣayatvam evābhivyanakti |
tāṃ prātipadikārthaṃ ca dhātvarthaṃ ca pracakṣate
nityā sā mahān ātmākām āhuḥ tatalādayaḥ
sarvabhāveṣu sadrūpaṃ sāmānyam anugatam | abhā-vasyāpi buddhyākāreṇa nirūpaṇāt_ mahāsattayā'-nayāpi yogāt prātipadikamātravācyā sattā tad uktaṃ prātipadikārthaḥ satteti dhātubhir api dhātubhir api sādhanādhīnalabdhajanmasu kriyāvyaktisusamavetā yathopādhyupagṛhītanānātvā sa-ttaivābhidheyam āpadyate si...ddhasādhyarūpārthadva-yātmanā ca tasyā eva pi(vi)vṛttes tadapararāśyabhāvāt_ saṃśabdaviṣayatvaṃ sattāyāḥ pratyayabhāgenāpy atra Lyathāyathaṃ saṃkhyākārakādyupādhiviśiṣṭā sattaivā-bhidhīyate | sa codayavyayarahitatvān nityā sa-tpratyayasya sarvadānuvṛtteḥ
ete sattāmātrasyā-tmano mahataḥ ṣaḍ aviśeṣapariṇāmā yat tat paraṃ vi-śeṣebhyo liṅgamātraṃ mahatta__​_​s tasminn ete sa-ttāmātre mahatvātmany avasthāya vivṛddhikāṣṭhām a-nubhavanti | pratisaṃsṛjyamāhaś ca tasminn eva sattāmātre mahaty ātmany avasthāya yat tan nisattāsattan niḥsadasad avyaktam aliṅgaṃ tasmin_ prati-yantīty evaṃ sāṃkhye buddhitatvaṃ mahacchabdavācya-m ādyaṃ jagat_kāraṇaviśiṣṭam ity ato 'nanta-rasya __​_​_​raḥ grāmasya kāraṇarūpānugamā-t sattārūpatvam aviruddham iti sattārūpaṃ sarvaṃ ja-gadākhyātaṃ bhavatīti sattādvaitavādaḥ sāṃkhya-Lnayenāpy upabṛṃhitaḥ | evaṃ ca sarvaśabdavācyā sattā śabdapravṛttinimittabhūteti yathā__​_​ bhinnopādhibhāvapratyayābhi__​_​_​_​_​_​_​_​vaṃ gotvam iti pra__​_​_​_​_​_​_​_​r ekārthatāprasa-ṅgaḥ | naitat_ upādhibhedena sattāyā bhedāt_ prātipadikena gavāśrayāyās tasyā abhidhānaṃ pratyayena tu niṣkṛṣṭāśrayasya sāmānyasyābhidhety adoṣaḥ | prakṛtyarthanimittaś ca bhāvapratyayabheda iti na sāṃkarya__​_​_​_​_​_​_​