University of Kerala MS Paliyam 329

  • University of Kerala
  • Thiruvananthapuram, Kerala, India
  • Known as: Paliyam 329, Supplemental 14680 (alt).
  • Siglum: KTi

This is a palm-leaf manuscript held at the Manuscript Library in the University of Kerala, Thiruvananthapuram. It is listed in a Supplemental volume of the catalogue, in Volume VII.

More ▾
Title Jātisamuddeśa
Rubric [1v1]hariḥ śrī gaṇapataye namaḥ avighnam astu
Incipit [1v1]yasmin sammukhatāṃ prayāti ruciraḥ ko py antarujjhṛṃbhate nedīyāmahimā manasyabhinavaḥ puṃsaḥ prakāśātmanaḥ
Explicit [100v?]
Final Rubric [100v?]
Physical description
Language/Script Sanskrit in Malayālam script.
Format pothi
Material palm leaf
Extent .
Dimensions
  • (leaf) 4.5 x 30.5 cm
  • (written) 3.5 x 28 cm
Foliation
  • (original) Malayālam letter-numerals, centre-left margin, verso.
Condition Complete, in good condition.
Layout X ruled lines per page. XX lines per page, approximately XX akṣaras per line.Details on frame, marginal lines, ruling and the like.
Hand
  • (sole) Malayālam script in black_ink.
Binding Rosewood cover.
History
Date of production
Place of origin India
Provenance
Acquisition

  • KTi
(From folio 1r)
hariḥ śrīgaṇapataye namaḥ avighnam astu
yasmin_ sammukhatāṃ prayāti ruciraḥ ko py antarujjṛmbhate
nedīyā mahimā manasy abhinavaḥ puṃsaḥ prakāśātmanaḥ
tṛptiṃ yat_ paramā__​_​_​_​_​_​n tanoti viṣayāsvādaṃ vinā śāśvatīn
dhāmānanda sudhā mayorjjita vapus tat_ prātibhaṃ saṃstumaḥ
kāṇḍadvaye yathāvṛtti siddhāntārthasatattvasaḥ
prapañcā vihito smābhir āgamārtthānusāribhiḥ |
tacśeṣabhūte kāṇḍe smin_ saprapañce svarūpataḥ
ślokārtthadyotanaparaḥ prakāśo yae vidhīyate |
iha padārtthāṣṭakavicāraparatvād vākyapadīyasya prathamakāṇḍena prayojanādipadārtthe nirṇṇīte anantarakāṇḍoditopapattibhir vvākyatadartthayor anvākhyeyasthitalakṣaṇayoḥ padārtthayor nnirṇṇītatvāt tadaupayikāpoddhārarūpapadavicāraḥ prakramyate tatrāniyatavikalpo yathābhiprāyam apoddhāra iti yathāsaṃbhavaṃ padabhedānuddiśati |
dvidhā kaiścit_ padaṃ bhinnañ caturddhā pañcadhāpi ca
apoddhṛtyaiva vākyebhyaḥ prakṛtipratyayādivat |
vākyasyaiva niraṃśasya vācakatvād antarā padapratipattir vvibhrama iti kim asatyena padena vyut_pāditenety āśaṃkyāpoddhṛtyaiva vākyebhya ity āha apoddhṛtya kalpanābuddhyā pṛthaṅ niṣkṛṣyākhaṇḍavākyavyut_pattāv upāyaḥ padavyut_pattir vvākyavādināṃ akhaṇḍapadavyut_pattāv iva parikalpitarūpaprakṛtipratyayāgamādeśādivyut_pattiḥ padavādināṃ ānantyād dhi vākyānāṃ svālakṣaṇyenāśakyā vyut_pattiḥ karttum iti sadṛśapadadvārakan tadupapattir ity artthaḥ
ubhayor api cāpoddhṛtasyāsatyatvaṃ samānaṃ tathā hi aniyatānupūrvvīko yathārtthaṃ parikalpitānvayavyatirekanibandhano vākyavādināṃ padāpoddhāraḥ evaṃ padavādināṃ śāstrīyānvayavyatirekanimittārtthāpoddhāravaśaḥ praLkṛtipratyayādyapoddhāraḥ yad āha vākyakāraḥ siddhan tv anvayavyatirekābhyām iti tatra bhinnatvaṃ sāmānyaṃ dvidhetyāhadiko viśeṣa iti vidhārtthe dhāpratyayopapattiḥ prakāro hi vidhārtthaḥ sa ca sāmānyasya bhedako viśeṣaḥ sādṛśyam eva sarvvatra prakāraḥ kaiścid iṣyata ity ekīyamataṃ kaiścid iti vacanāt_ bhede pi tu prakārākhyā kaiścid abhyupagamyata ity ukteḥ yadi vātra buddhirūpaprakalpitaṃ sādṛśyam eva vidhārtthaḥ jñānapratibiṃbitasya hi bāhyānukāritvena sādṛśyaṃ satyaprakārārtthaḥ saṃkalpitasādṛśyasya bāhyasya nirvvarttanāt_ vākyāc cāpoddhriyamāṇasya padasya vākyārtthāṃśaparikalpanayārtthavata evāpoddhāro yuktaḥ artthāpoddhāra eva hi padāpoddhārasya nimittaṃ animitte tasmin_ varṇṇāpoddhārasyāpi prasaṃgāt_ teṣām api vyut_pādyatā syāt_
vākyārtthasthitalakṣaṇo niraṃśaḥ kārakot_kalitaśarīrakriyāsvabhāvaḥ tatra cāṃśāṃśikalpanayāpoddhārae kārakātmā kriyātmā cāṃśo vibhāgārha iti siddhasādhyalakṣaṇāṃśadvayaviṣayaḥ padāpoddhāro dvividho nāmākhyātarūpaḥ prāthamakalpikaḥ śaktiśaktimator abhedāt_ kārakātmā siddharūpo ṃśaḥ yady api ca nāmapadānāṃ pratyartthasya saṃkhyādeś śābda prādhānyaṃ tathāpy artthataḥ prātipadikārtthasya jātyācśuritasya dravyasyaiva prādhānyaṃ siddharūpasya saṃkhyākārakaśaktīnān tadāśrayatvāt_ anayor eva ca nāmākhyātayor vviśeṣaṇatvān nipātopasarggakarmmapravacanīyalakṣaṇaḥ padabhedo ntarbhavati
tathā hi siddhārtthābhidhāyi nā__​_​_​_​_​_​_​_​_​_​_​_​_​mapadaṃm iti tadartthagataṃ viśeṣan dyotayannipātas tatraivāntarbhavati siddhaṃ hy artthaṃ sākṣād vābhidadhātu tat_gataṃ viśeṣaṃ vā prakāśayatu neyatā bhedaḥ svarādayas tu kecit satvapradhānā eveti te pi nāmapadaLm eva ye tu hirugādayaḥ kriyāpradhānās teṣām ākhyāte ntarbhāvaḥ na hi tiṅantam evākhyātaṃ kriyāpradhānasya sarvvasyaiva tallakṣaṇatvāt_ ata evopasarggakarmmapravacanīyapadāny apy ākhyātapadam eva sādhyārtthagataviśeṣadyotanāt_ evan nipāto pi tad_gataḥ bhedāntaravivakṣāyān tu nipātopasarggayor api kaiścit_ pṛthakkaraṇaṃ tathā hy asty evāpoddhāre rtthamātrāviśeṣo nayoḥ na hy etau sākṣād artthaṃ vadataḥ api tu tat_gataviśeṣadyotakāv iti vācakābhyān nāmākhyātābhyāṃ pravibhaktau siddhasāddhyārtthaviṣayaviśeṣadyotakatvān nipātānāṃ sāddhyaikaniyatatvāc copasarggāṇāṃ parasparato bhedaḥ karmmapravacanīyāsās tu kriyāviśeṣopajanitasaṃbandhāvacśedahetava iti saṃbandhaviśeṣadyotanadvāreṇa kriyāviśeṣaprakāśanād upasarggeṣv evāntarbhavantīti caturddhaiva kaiścit_ padaṃ bhinnaṃ
sākṣāt_ kriyāviśeṣaprakāśanābhāt tad api pañcamaṃ padam iti kaiścit_ tathā hi karmmaproktavantaḥ karmmapravacanīyā ity atikrāntasya kriyākhyānalakṣaṇasya vyāpārasyātra saṃbhavaḥ na tu varttamānasyety upasarggebhyo bhedaḥ kriyāgataviśeṣadyotanapūrvvakaṃ hi saṃbandhāvacśedam atra varttamānaṃ tathā hi sarvvas saṃbandhaḥ kriyākṛtaḥ upakārakaprabhāvitatvāt tasya kriyām antareṇopakārābhāvāt_ tatra kvacit_ kriyāśabda śrūyate kvacin na yatra śrūyate tatra śrauta eva saṃbandhaviśeṣāvaysāyaḥ tad yathā mātu smarati mātu smṛtaṃ sarppiṣo jānīta ityādau kriyābhis svabhāvād eva kriyāntaravyadhānam antareṇa dravyais saṃyujyate anye tu yasmān mātṛviṣaye pravarttate vatiṣṭhate vā tasmān mātṛsaṃbandhīdaṃ smaraṇam iti kriyākārakabhāvapūrvvaka evāyam api saṃbandha iti varṇṇayanti
aśrute tu kriyāpade dvayī gatiḥ kvacit saṃbandhisvarūpamahimnaiva niyatakriyāpekṣāsiddheḥ Lpratiniyatakriyākārakabhāvapūrvvakatvaṃ śeṣaṃ saṃbandhasya vinaiva karmmapravacanīyam avagamyate tad yathopagor apatyaṃ vṛkṣasya śākhetyādāv apatyāpatyavat_saṃbandho janikriyānimittaḥ avayavāvayavibhāvasaṃbandhaś ca sthitikriyānimitta ityādi kvacit tu saṃbandhānāṃ pratiniyatakriyāpūrvvakatvāvadhāraṇe sti sāmartthyaṃ tad yathā rājñaḥ puruṣa ity atra svasvāmibhāvo bharaṇādyanekakriyānimitta ity aevāvagamyate kriyāviśeṣas tu nāvadhāryyate tannimittabhūtaḥ_ tathā ca bhāṣyaṃ yad etat svatvan nāma tac caturbhiḥ prakārair bhavati bharaṇād apaharaṇāt_ krayaṇād yācñayeti dānādīnān tv anyatamāvinābhāt_ kriyānumīyata eva kvacitv avinābhāvinī kriyāpi na pratīyate tathā caivañjātīyake viṣaye karmmapravacanīyo nipatanun_viśiṣṭakriyākṛttṛtatvaṃ saṃbandhasya viśeṣam avagamayati tad uktaṃ janayitvā kriyā kācit saṃbandhaṃ vinivarttate śrūyamāṇakriyāśabde saṃbandho jāyate kvacit_ sa copajātas saṃbandho vinivṛtte kriyāpade karmmapravacanīyena tatra tatra niyamyata iti niyamas tasya niyatakriyājanitatvaṃ tathā hi śākalyasya saṃhitām anu prāvarṣad iti yo yaṃ saṃhitāpravarṣayor hetuhetumat_bhāvalakṣaṇas saṃbandhas sa niyatakriyājanita iti anunā āvedyate anuniśamyety atrānor nniśamayatikriyāsāhacaryyopalabdher iha saṃpāṭharūpatvāt saṃhitāyās tadanumānasyaucityāt_ tatra kriyāvacanatvam asyānyatrāpi dṛṣṭaśakter nna kalpyaṃ
dyotyārtthaniṣṭhañ ca dyotakatvam iti tad api kriyāpadāprayogād atra nāsti | na ca kriyāpadākṣepakatvaṃ yathā prādeśaṃ viparilikhatīty atra ver llikhināsamanvayānupapatter mmimitikriyākṣepakatvaṃ kārakavibhaktir hy atra prādeśam iti dvitīyeti yuktas tatsamuccitakriyākṣepaḥ iha tu saṃhitām iti śaiṣikīyaṃ vibhaktir iti kathaṃ kriyākṣepaḥ Lkriyākārakayor eva parasparam ākṣepyākṣepakabhāvasyāvinābhāvena nyāyyatvāt_ tad yathā praviśa piṇḍīm ityādau nāpi saṃbandhavācakatvam atrānoḥ vibhaktyaiva tadabhidhānād iti saṃbandhāvacśedasya pratyāyako nānyas saṃbhavatīti pāriśeṣyād anor atra sāmartthyām adhyavasīyate tad uktaṃ kriyayā dyotako nāyaṃ saṃbandhasya na vācakaḥ nāpi kriyāpadākṣepī saṃbandhasya ca bhedaka iti bhedako viśeṣadyotaka ity artthaḥ ayam atra bhāvaḥ yad ananyathāsiddhan tatrānor vvyāpārakalpanā yuktā yat_ punar anyathārtthasāmartthyādinnānā nimittena sidhyati na tatra śaktiḥ kalpayituṃ pāryyata iti padāntarāṇām artthāntaraniveśāt_ saṃbandhaviśeṣasya tato navagatasya karmmapravacanīyaviṣayatā siddhā nanu ca yad atrādhikyaṃ vākyārtthas sa iti kri__​_​yāviśeṣajanitatvalakṣaṇas saṃbandhasyāvacśedo vākyārtthaḥ kim iti na kathyate anos tu paścāt_bhāva__​_​_​_​mātravṛttitvam eveti |
atrocyate ihādhikyaṃ vākyārtthatvenocyamānaṃ padārtthapṛṣṭhapātitvenaivānusaraṇīyaṃ na tu padārtthollaṃghanena tadvākyopāttasya hi siādhyasya viśeṣyasya vopāttair eva sādhanair vviśeṣaṇaiś ca saṃsarggas tatrādhikyaṃ tad yathā gāṃ śuklām ānaya nīlolpalam iti ca ata evocyate__​_​_​_​_​_​_​_​ āśrayāśrayiṇor vvākyān niyamas tv avatiṣṭhata iti itthañ cānupāttasyeva padārtthasya vākyāt_ pratītir nāstīti na saṃ__​_​_​_​_​_​_​_​_​_​bandhāvacśedo trāpadārttho vākyārtthaś śakyate kalpayitum iti karmmapravacanīyaviṣaya e__​_​_​_​_​_​_​_​_​_​_​_​_​_​vāyaṃ yad vakṣyati nimittaniyamaś śabdāt_ saṃbandhasya na gṛhyate karmmapravacanīyais tu Lsa viśeṣo varudhyata iti__​_​_​_​_​_​_​_​_​_​ atra ca darśanadvayaṃ svarūpeṇaiva saṃbandhāntarād vilakṣaṇaḥ karmmapravacanīyena saṃbandho vacśidyate kriyāviśeṣajanitatvena veti ta__​_​_​_​_​_​_​tra svarūpeṇāvacśede viśiṣṭakriyājanitatvapratītis saṃbandhaviśeṣaparyyālocanālabhyā tathā hy adhi brahmadatte pañcālā iti svasvāmibhā__​_​_​_​_​_​_​_​_​_​vo yaṃ saṃbandha ity adhinā vedyate brahmadattaś ca svāmīśvaraḥ pañcālāś ca janapada svam iti tayos saṃbandhinoḥ paripālanakarādānādikriyāprabhāvita evāyaṃ saṃbandho nyāyya ity avagamyate evam abhimanyur arjjunataḥ pratīti pratinā sādṛśyalakṣaṇo yaṃ saṃbandha iti dyotyate sa punas saṃbandhisvarūpaparyyālocanād atra saṃpraharaṇādikriyākṛta ity avagamyate itthañ ca śākalyasya saṃhitām anu prāvarṣad ity atrāpi hetuphalabhāvo nāmāyaṃ saṃbandha ity etāvaty evāyam anur vviśrāmyati pāṭhaviśeṣarūpatvāt tu saṃhitāyā niśamanakriyāvagatiḥ śabdaśravaṇena hi devo varṣatīti saṃbandhimahimno viśiṣṭakriyāprabhāvitatvam avasīyate kecid iyān anor eva vyāpāra ity āhuḥ
svarūpāvacśede pi ca kriyāyāḥ kāryyabhūtasaṃbandhāpekṣayātītatvāt_ karmma proktavanta ity artthas samanvety eva vastutaḥ kriyāphalasyaiva saṃbandhasya prakāśanāt_ yathā tu tatrabhavat_bharttṛhares tatra tatrābhiprāyo lakṣyate tathā nimittaviśeṣāvacśeda eva karmmapravacanīyakṛta iti rāddhāntaḥ adhi brahmadatte pañcālā iti paripālanakriyāhitatvaṃ svasvāmibhāvasyādhinā vedyate abhimanyur arjjunataḥ pratīty amitrapajayādikṛto nukāryyānukaraṇabhāvaḥ pratinā prakāśyata ityādi sarvvatra yojyaṃ sustutam atistutam ityādau tu suḥ pūjāyām atir atikraLmaṇe cetyādinā karmmapravacanīyasaṃjñādhikārikī svārtthanira__​_​pekṣaivāopasarggasaṃjñābādhanāya pravarttate yathoktam karmmapravacanīyatvaṃ kriyāyoge vidhīyate ṣatv_divinivṛttyartthaṃ svatyādīnāṃ vidharmmaṇām iti | ārtthena tu rūpeṇa vibhāge prastute kriyāviśeṣāvadyotakatvād upasarggapade svatyādir antarbhavatīti nāvyāptiḥ tad evaṃ vākyād apoddhriyamāṇasya padasyāpoddhārārtthaviśeṣāśrayeṇa yathāsaṃbhavaṃ bhedo niraṃśavākyavyut_pattyupāyabhūtaḥ/ pradarśitaḥ ata eva ca svādipadaṃ vākyavyut_pattyanaṃgatvāc śastre saṃketitaṃ subantapadavyut_pattyupāyabhūtan neha gaṇanārhaṃ prakṛtipratyayavad iti dṛṣṭāntapakṣanikṣiptam iti nāvyāptiḥ padāt_ kilāsāv apoddhāro na vākyāt_
(From folio 7r4)
tad evam etad anantarakāṇḍe darśanadvayam upapāditam iti yathāsaṃbhavaṃ pratinidhiś carccitaḥ | idānīṃ jātau śabdenābhidhīyamānāyāṃ tatra jātyantarābhāvān nirnnimittā śabdasya pravṛttir āyāte/ty āśaṃkyopapādayitum āha |
svā jātiḥ prathamaṃ śabdais sarvvair evābhidhīyate |
tato rtthajātirūpeṣu tadadhyāropakalpanā |
svā asādhāraṇī ātmīyā gośabdatvādikā na tu sakalaśabdasādhāraṇī śabdatvādiḥ evañ cāsādhāraṇatvena viśeṣaṇāt tayā saṃbandhāvyabhicārabaś śabdasyārtthajātyā saṃbandhavyabhicāre pīti svā jātir eva mukhyam abhidheyam ity uktaṃ bhavati tathā ca vākyakāraḥ na vā śabdapūrvvako hy artthe saṃpratyaya iti ata evāvyabhicāriṇyās svarūpajāter artthajātyabhidhāne śabdasya nāntarīyakam abhidhānakam iti prathamam ity āha yadabhedena yat_pratipattis tad avaśyan tatra pratipattavyam ity etāvatā tatra prāthamyaṃ na tu krameṇābhidhānāt_ yad vā saṃbandhavyut_pattikālāpekṣaṃ prāthamyaṃ tathā hi saṃbandhavyut_pattikāle rtthajātyā nāsti saṃbandhas tatve vācakatvena tatra viniyogo nartthakaḥ syād artthasya pratipannatvād iti so rtthas tāvat tena śabdena na pratipannaḥ yadi ca svajātyabhidhānaṃ tadānīn na syāt tadānartthakatvād vibhaktiyogo na syād iti prāk_ saṃjñinābhisambandhāt saṃjñā rūpapadārtthikety uktaṃ rūpaṃ hi svarūpaṃ svā jātir vvā darśanabhedena kathyate sarvvair iti svaLrūpaparair aparaiś ca tasyā eva svarūpatayā vyavahārāt_/ tathā_vyut_panair api śabdair avinābhāvāt_ śabdarūpatvenāvasthi jātiḥ pratipādyate artthasya jhaṭity eva śabdasvarūpābhedenāvabodho pi yathāpratipāditakramāśrayeṇa tatas svajātipratyāyanād anantaram artthajātīnāṃ gotvādīnām ātmasu tasyāś śabdajātes samāropasya kalpanā na paramārtthaḥ vivarttatvenārtthasya śabdāt tatvato bhedābhāvāt_
yad vā saṃbandhavyut_pattikāle gaur ayam arttha ity artthajātyā śabdajāter atyantabhedāt_ sāmānādhikaraṇyānyathānupapattyābhedādhyāoropaḥ kalpyate yathā gaur vvāhīka iti anyathā saṃketasyaiva karttum aśakyatvāt_ yathāyam anādir apauruṣeyo vācyavācakabhāvas tathādhyāropo pi anyathā vācyavācakabhāva eva na ghaṭeta yathā bauddhasya dṛśyavikalpyārtthaikīkāro bhedānadhyavasāyalakṣaṇo na tu thayathā gaur vvāhīka ity atra puruṣecchayādhyāropaḥ vyavahāre śabdārtthayos sadaivābhedāvasāyāt_ katham iyaṃ prativarṇṇam anabhivyaktāsādhāraṇī jātir asamavāyair vvarṇṇair abhivyajyata iti cet_ yathot_kṣepaṇatvādijātir iti brūmaḥ tathā hi pratyekaṃ karmmakṣaṇānām upavyañjakatve pi yaḥ prathama ut_kṣepaṇatvalakṣaṇaḥ sa par_amāṇumātradeśākramaṇamātrarūpatvāt_ bhramaṇalakṣaṇāt_ sārūpyavaśād anavadhāryyamāṇabheda eko samarttho niyatajātyabhivyañjana iti kṣaṇāntaram apekṣate na ca tasya bhraemaṇakṣaṇād viśeṣo nāsti upakrama evot_kṣipāmīty evaṃ prayatnajanitatvāt_ evaṃ gośabdam uccārayāmīty ayaṃ prayatno yady api jñānagaganaśabdajanakāt_ prayatnād anya eva hetubhedāc ca gakārayor api bheda eva ta__​_​_​_​_​_​_​_​_​_​_​thāpi sādṛśyād asau duravadhāra iti vyañjakopādhi san_ prathaLmo dhvanir asphume bhivyanaktīty āvarttamāno pi na viśadatarasāmānyaviśeṣābhivyaktau hahetuḥ yadā tv avayavaprabandhaḥ krameṇopalabdho bhavati atha śabdajātiviśeṣopayuktyā vyavahārāvatiṣṭhante tadānīm asāhacaryyāt_ parasparāvachedavaśena vilakṣaṇatayā pratibhāsanāt_ yathā ca ślokas sakṛt_ padyamāno nāvadhāryyate abhyāsena tu sphuṭāvabhāsaḥ tathā caramacetasi cakāsti ratnatatvavat_ sphoṭatatvaṃ prathamākṣareṇa hi jāter ābhāsamātraṃ jyajanyate taduttarottaravarṇṇakalāpena tu sphuṭatarasphuṭatamaparichedādhānaṃ saṃskāraviśeṣot_pādanadvāreṇābhivyaktiveiśeṣasya ratnatatvādau dṛṣṭeḥ tasmāc chabdād artthaṃ pratipadyāmaha iti vyavahārād varṇṇānām artthāvasāyakatvānupapatteḥ prakriyābhaṃgasya prathamakāṇḍa eva vihitatvān niravayavaṃ pratyāyakaṃ śabdatatvaṃ jātivyaktibhedena bhinnaṃ sphoṭasvabhāvam aṃgīkāryyaṃ gaur ayam arttha iti ca vācakābhedena vācyapratītes tadadhyāsakhacitavapur vvyava__​_​hahāryyo rthaḥ tatra ca svarūpasya vācyatā prathamakāṇḍa eva nirṇṇī/tā iha tu saṃbandhasamuddeśe pi nirṇṇeṣyate/
tatraitat syāt śabdasamavāyi sāmānyaṃ vyadhikaraṇatvāt_ katham artthajātir abhedena vyapadiśed ity āśaṃkya nidarśanenaitad vyut_pādayati |
yathā rakte guṇe tatvaṃ kaṣāye vyapadiśyate |
saṃyogisannikarṣāc ca vastrādiṣv api dṛśyatve gṛhyate
tathā śabdārtthasaṃbandhāc chabde jātir avasthi
vyapadeśe rtthajātīnāṃ jātikāryyāya kalpate
rakte guṇe tatvaṃ tasya raktasya guṇasya bhāvo raktatvaṃ lauhityasāmānyaṃ guṇavyaktisamavetam ucyate tatsamavetasamavāyāt_ kaṣāye raktaguṇādhāre dravyae vyapadiśyate vyapadeśāya kalpate tatadviśeṣaṇabhūtaṃ hi tat_ kaṣāyadravyam abhidhīyate lohitā lākṣeti tesana saṃyogino vastrādayaḥ tayos saṃyoginoḥ kaṣāyavastrayos sanikarṣas saṃbhedas tasmān nimittād atrāpi tallauhityaṃ gṛhyate Lsaṃyuktasamavetasamavāyāt_ vastrādiṣv api lauhityanimitto vyapadeśo lohitaṃ vastram ity artthaḥ tathā śabdārtthasambandhād iti lohitaguṇakaṣāyadravyaguṇasaṃbandhasthānīyāt_ samānādhikaraṇatayāvasthitāt_ svābhāvikāt_ tathā kevalaṃ vyut_pattikāle nirjjñātāt_ ttadanyathānupapatyaivādhyārop_yasya kalpanāt_ saṃbandhād eva śabdajātyā vyapadeśaḥ arttho trārtthajātiḥ tasyā eva vācyatvaprakramāt_ vyapadeśe kalpake svarūpābhedena jātikāryyāt_ kalpate jātyādiśabde jātiṣu vācakatvena pravarttamāne sthitā jātir nna kevalaṃ vyapadeśāya kalpate yāvaj tikāryyāya ca atha vā vyapadeśe sati jātikāryyāya kalpata ity artthaḥ nissāmānyāni sāmānyānīty artthajātīnāṃ svato jātirahitatve tat_kāryyaṃ śabdapratyayānuvṛttilakṣaṇaṃ śabdārtthayos so yam ity abhedena saṃbandhāc śabdasamavāyinī jātir artthenāddhyāropitābhedā saṃpādayantī tadātmanā saṃpadyata ity upacaryyate vyaktirūpe ca śabde jātes samavāyaḥ na tu varṇṇeṣv ity avyavasthitety upapadyate varṇṇānāṃ hi ye_gapadyābhāvād avācakatvam iti kathan tatra śabdajātes samavāya syāt_ kevalaṃ sphoṭasya jātivyaktibhedena darśanadvayam iti vyakti_sphoṭe jātis samavetā artthabhedena hi bhinnasya nityasya śabdasyābhinnābhidhānapratyayahetujātir avaśyābhyupagantavyā ata eva yjātyācchuriyā vyakter e eva vācakatvaṃ upalakṣaṇabhūtā tu jātir āśrīyata iti katham atrānanuyāyinyā vyakter vvācakatvam iti na codanīyaṃ
śabdārthasaṃbandhaś cātra yogyatālakṣaṇo bhipretaḥ sarvvo hi śabdas saṃjñātvena niyujyamānas sarvvatrārtthe yogyatālakṣaṇena saṃbandhena saṃbaddhaḥ kevalaṃ śaktyavachedamātre saṃjñākarttu/r vvyāpāro na tv apūrvvasaṃketakaraṇe artthasaṃbandhasyāpauruṣeyatvāt_ itthañ cādaikṣu vṛddhiśabdo nāpūrvva eva saṃketita iti sarvveṣām anekārtthatvād vaktṛbhedād vānekatve samānākāratvapratyayanibandhanajātir eṣaṇīyā tad yathā tad yathā kāśasyaṃyogibhedena kalpiLtabhedasyānekatve saty ākāśatvaṃ vakṣyate na caivaṃ sarvvasmāt_ sarvvārtthapratītiprasaṃgaḥ prasiddhiveaśenārtthapratīteḥ kutracic ca kasyacit_ prasiddhatvāt_ prasiddhānāñ cārtthānām artthaprakaraṇādayo vibhāgahe etava uktāḥ tad yathā gośabdena vastvarttheṣu sannihiteṣv api prakaraṇādeḥ pratiniyatārtthāvasāyaḥ tad evaṃ śabdajātyā śabdavyaktir vvācikā prathamam abhedena vyapadiśyate tato rtthajātiḥ tatas tad vyaktir ity ayaṃ vāstavaḥ kramaḥ pratyāyane tv akramataiva
śabdāchuritatve pi cārtthasya na svarūpavyapagamaḥ yathā hy ālokāchurito pi ghaṭo na svarūpeṇa tirobhavati evaṃ śabdasvarūpoparakto rtthaḥ svarūpāropeṇa śabdālokayor artthaprakāśakatvasyaivaṃvidhasya dṛṣṭeḥ yathā ca gaur vvāhīka ity atra na gotvamātraṃ pratīyate api tv addhyāropitagorūpo bāhīkaḥ evam ihāpi na tu sphaṭikamaṇāv ivārtthe śabdajātes samāveśo vivakṣitaḥ tasyaiva bāhīkavat_ pratyāyyatvaāt_ svābhāvikaś cāyam artthapratyāyane śabdānām abhedasaṃbandho hy upāya iti pratipādyo pi tathaiva pratipādyate na hi puruṣādhīnam etat_ anādau saṃsāre nenaiva prakāreṇa saṃbandhavyut_patteḥ ko tra niyato ddhyāropayitā kalpyatāṃ avyut_pannasaṃketasyāpi cābhinnapratyayot_patter artthajātir apy astīti na śabdajātir evāddhyāropitāstv iti vācyaṃ śābdī ceyam evavidhā pratītir iti cākṣuṣeṇa raktādipratyayena nidarśanabhūtena vyut_pāditā vastusanniveśitvābhāve pi ca śabdajāter anādir ayam addhyāropo rūḍhas sadaiva vyavahāre śabdārtthayor abhedāvasāyāt_ bhedasyāpi ca gaur bbāhīka itivat_ pratibhānān mitthyājñānam idan na bhavati prāk_ ca saṃbandhasaṃvedanasamavāyād artthajātayo bhedenāvabhāṃty eva avyut_pannasaktetasya hi bālakasya puro vasthiteṣu sāsLdimatsu piṇḍeṣu bhinnaḥ pratyaya ut_padyate tadā vācakasannidhānābhāvād abhinnapratyayahetur artthajātir avadhāryyate ata eva kathaṃ bhedenānirddhāritām artthajātau śabdajātis samāropyetetyādi na codanīyaṃ
jātikāryyāya na kalpata ity uktam evārttham abhivyanakti |
jātiśabdaikaśeṣe sā jātīnāṃ jātir iṣyate
śabdajātaya ity atra tajjātiś śabdajātiṣu |
ākṛtyabhidhānād vaikaṃ vibhaktau vāpyāyana iti jātipakṣe pratyākhyānād ekaśeṣasya tat_phalam ekaśabdaprayogo traikaśeṣa ity uktaḥ sahavivakṣaā vaikaśeṣeṇa lakṣyate jātiśa/bdaikaśeṣe prasakta iti vā yojanīyaṃ seti śabdajātiḥ artthajātīnām abhedena pratyasyamānā jātiśabdagatā jātir ekaśabdatvaṃ saṃpādayati jātikāryyaṃ tad yathā gāvo vṛkṣā ityādir abhinnasāmānyanibandhanas tadekārtthasamavāyāt_ samāśritaviśiṣṭasaṃkhya ekaśabdaprayogaḥ tathā jātaya imā ity ayam api jātyāśrayāparajātyabhāvād cakajātyaddhyāsāśraya ity upapadyate | śabdagatañ ca sāmānyaṃ jātikāryyam upacaracayatīty ucyate na tv artthajātiṣv eveti niyamaḥ kenacit_ kṛta iti yadā śabdajātayo pi pratyāyyās tadā tāsv apy abhidhānagatañ jātikāryyāya kalpata evety āha śabdajātaya ity atretyādi tajjātiś śabdajātiś śabdagataṃ sāmānyaṃ śabdajātaya imā ity atraikaśabdaprayoge tasyoccaritasya śabdajātiśabdasya yā jātiś sā śabdajātiṣu gośabdatvādikāsu vyaktisthānīyāsu pratipādyāsv abhinnaśabdaprayogabandhanam ity artthaḥ
yady evaṃ śabdajātiśabdagatānām api jātīnām anyā vācakā jātis tāsām apy anyety anavasthāprasaṃga ity āśaktyāha |
yā śabdajātiśabdeṣu śabdebhyo bhinnalakṣaṇā
jātis sā śabdajātitvam apy atikramya varttate |
prayoktṛbhedāt_ bahuṣu śabdajātiśabdeṣv abhinnapratyayanibandhana jātis tebhyas svāśrayabhūtebhyo bheinnasvabhāvā gośabdatvādiśabdajātivarggāntaḥpātinī na tu vyapadeśāntarārhā śabdaLtiśabdasyāpi gośabdatvādivac śabdatvādijātaya ity anenaiva ekaśabdaprayogeṇa sāpi pratyāyyata iti na prayogānavasthāpattir ity abhiprāyaḥ
tad evaṃ svanikāyasiddhāddhyāsadarśanāśrayaṇe sārvvatrikī jātipadārtthavyavasthā darśitā svarūpabhūtā hi jātis sarvveṣāṃ śabdānām antaraṃgatvād asādhāraṇatvād aheyatvāc ca prathamaṃ pratipādyā idānīm addhyāsānāśrayeṇāpi pratyakṣavāditayā jātipadārtthavyākṣiptam upapādayitum āha |
artthajātyabhidhāne pi sarvve jātyabhidhāyinaḥ
vyāpāralakṣaṇā yasmāt_ padārtthās samavasthitāḥ |
anyathā vātra saṃbandhaḥ tathā hi astu śabdajāter artthajātīnā jātikāryyaṃ saṃbandhavyut_pattis tu na ghaṭate yatra hi saṃketas tatra hi śabdajātir addhyasyate sa eva tv anekatvād artthajātīnāṃ sāmānyāntaram antareṇa saṃbhavatīty āha yadā viśuddhā evārtthatayaś śabdair abhidhīyante ity āśrīyate tadāpi sarvve jātyabhidhāyinaḥ jātyādiśabdā api tadā jātivācina eva nanu nissāmānyāni sāmānyānīti siddhāntāt_ kathaṃ jātyādiśabdā api jātyādhārāñ jātim a/bhidaddhyur ity āha vyāpāralakṣaṇā iti vyāpāraḥ kāryyaṃ prayojanam iti tad eva lakṣyate neneti lakṣaṇaṃ hetur yyeṣāṃ padapratyāyyānām artthānāṃ te tathā hi niya_svarūpāḥ ayam āśayaḥ vaiśeṣikādīnāṃ bhavantu nissāmānni sāmānyāni tāni hi vyaktiṣv anvayapratyayāvaseyāni paropādhirūpāṇi svatantravyaktivadidantāvabhāsitatvābhāvāt_ sāmānyāntareṇa nopadhīyante vaiyākaraṇānān tu śabdārttho rttha ity abhyupayatām anvayarūpāvacśedena śābdasya pratyayasyot_patter jjātiṣv api jātir aviruddhābhyupagamā etad eva hi vyaktiṣv api jātyabhyupagame nimittam ity atrāpi tathābhyupagame kaḥ pradveṣaḥ prakṣā api ca padārtthā svakāryyaṃ vijñādikaṃ kurvvantas santīti vyavahriyante kiṃ punaś śabdavācyāḥ padārtthā iti sāmānyavacanā dravyādayo pi śabdavācyatvenaiva lakṣyante śabdapramāṇakānāṃ hi yacśabda āha tat_ paramārttharūpaṃ tathā Lnvayirūpeṇa guṇo py adhīyamāno jātir eva yathopamānā samā__​_​_​ śyamādiḥ tathā copamānāni sāmānyavacanair ity ucyate
evaṃ kriyāpy abhedenābhidhīyamānā jātiḥ tathedan tad iti svātantryeṇa viśeṣyatayābhidhīyamānā jātiguṇakriyā api dravyam iti yathāvasaram agre nirṇṇeṣyatajata eva tac ca laukikavyavahārānuguṇyena śāstre smin_ vyut_pādyate śāstrāntaraprasiddhā hi vyavasthā lokaviruddhā loke hi gavi śṛṃgaṃ vṛkṣe śākheti vyavahāraḥ tathaiva ca vyākaraṇe py ādhārasaptamī śāstrāntare tv avayaveṣv avayavīti śṛge gauś śākhāyāṃ vṛkṣa iti syāt_ itthañ ca śabdābhidheyasyehārtthatvāt_ sarvve jātyabhidhāyino yasmāc śabdavyāpāreṇa padārtthā lakṣyante yady api bahir vvastūni na santi tathāpi śabdais tathā py āyyante ato bhidhāvyāpāravaśād anvayirūpeṇa pratyāyamānā vyāptir jjātau padārtthe siddhety eṣo py artthaḥ
abhidhāvyāpāralakṣaṇatvam eva vyaktayati |
jātau padārtthe jātir vvā viśeṣo vāpi jātivat_
śabdair apekṣyate yasmād atas te jātivācinaḥ |
jātau padārttha iti pakṣāvacśedaṃ karoti atra hi pakṣe sarvva eva hi jātivācīty abhyupagantavya bhavatu mā bhūj jātiḥ śabdais tu jātir vvyatiriktayā jātyaikasvabhāve vāpekṣyate pratyāyyatvenāṃgīkriyate svālakṣaṇyena hi vastūnāṃ bhedaś śabdais sraṣṭun na śakyate anvayirūpāveśena saṃbandhavyut_pattau śabdasya vācakatvāt_ tathā ca jātīnām itaretarabhedo vastu san nābhidhīyate api tv abhedakalpena tā abhidhīyante abhedaś ca sāmānyam iti siddham ekaśabdatvāj jātaya iti
tathā yo pi viviśeṣas saṃjñāśabdānāṃ vācyapratītiniyatas so pi jātivat_ prasiddhajātyā tulyam apekṣyate śabdaiḥ tatrāpi bālyakaumārādya/vasthābhedaś śabdena na spṛśyate api tv avasthātṛrūpam evānugataṃ tad dhi pratyabhijñāpratyayanimittan tatrāvaśyābhyupagantavyaṃ ato yasmāj jātivat sarvvam apekṣyaLte śabdais tasmāj jātiṃ viśeṣaṃ vā pratipādayantas sarvve jātyabhidhāyina iti jātyabhidhānavyāptin nigamayati itthañ ca saṃjñāśabdānām api jātivādimate jātijaśabdatvam ity ekaiva śabdānāṃ pravṛttiḥ
evan darśanāntare pi śabdavyāpārāśrayeṇa eva vyāptisiddhir ity āha |
dravyadharmmā padārtthe tu dravye sarvvo rtha ucyate
dravyadharmmāśrayād dravyam atas sarvo rttha iṣyate |
na kevalaṃ mayaiva jātipadārtthavādinaitad aṃgīkṛtaṃ sarvvo rttho jātir iti yāvad dravye pi padārtthe dravyapadārtthapakṣe pi dravyadharmmā sarvvo rttha ucyate kutaḥ dravyadharmmāṇām āśrayaṇāt_ dravyam atas sarvvo rttha iṣyate vyāptir atas siddhā bhavatīty artthaḥ dravyavācināpy etad abhyupetavyaṃ vyāptisiddhaye śabdena yo rttha ucyate sarvvo sau dravyadharmmayukta eveti_y abhiprāyaḥ yathā ca dravyavācinaḥ kecid eva śabdā mukhyadravyābhi__​_​_​_​dhāyinaḥ tadanye tūpacaritadravyākārābhidhāyinaḥ tathā mamāpi jātivādino mukhyāñ jātim abhidadhati kecit_ upacaritām anya iti matadva__​_​_​_​ye pi sāmyaṃ tatra dravyadharmmā idan tad iti pratyavamarśayogyatvaṃ pariniṣpannatā svātantryaṃ/ liṃgasaṃkhyāyogaś cety evam ādayaḥ teṣāṃ śuklādiguṇeṣv apy adhyāropāt te pi dravyasyeva dharmmo yeṣām iti dravyadharmmāṇaḥ tathā hi śuklo nīlaṃ strīpunnapuṃsakāni satvaguṇās tathaikatvādayaś cetyādibhiś śabdai pratyāyyamānā guṇādayo dravyadharmmāṇas svātantryādirūpeṇāvabhāsanta iti sarvvo rttho dravyarūpeṇābhidhīyate
evaṃ śabdavyāpārāśrayeṇa vyāptir upapāditā adhunā vaiśeṣikadṛṣṭyāpy artthagatasamānadharmmāśrayeṇa jātipadārtthavyāptim āha |
anupravṛttidharmmo vā jāti syāt sarvvajātiṣu
vyāvṛttidharmmasāmānyaṃ viśeṣe jātir iṣyate |
jātīnām etaj jātitvaṃ yeyaṃ svāśrayānuvṛttiḥ sarvvajātīnāṃ sādhāraṇo dharmmaḥ sā ca tābhyo nanyāpi sādṛśyād abhedena parāmṛṣṭā satī sarvvāsāṃ jātiḥ sarvvaiva hi jātis svavyaktīr anuvarttate upalakṣaṇañ caiṣa dharmmaḥ tena svānurūpapratyayajanakatvaṃ yat_balā dravyan tadrūpam ābhāti Lsvānurūpābhidhānahetutvaṃ yadvaśā dravyaṃ tadrūpābhidhānavācyaṃ bhavati pratyāśrayañ ca sarvvātmanā parisamāptis sādhāraṇo jātidharmmaḥ yadi hi bhāgaśo jātir vvarttaetae tadā bhāgaśa eva gotvādipratyaya syāt_ saṃpūrṇṇañ ca viṣāṇādyavayavadarśane pi gotvākāraḥ pratyayaḥ prasūyate pratyāśra/yaparisamāptā api ca guṇāḥ pratidravyaṃ bhinnāḥ jātis tv ekaivety evam ādayo pi sādhāraṇā dharmmā vācyāḥ yathā ca gotvādijātis sarvvā vyaktīr vvyāpnoti tathaivaite dharmmās sarvajātīr vvyāpnuvantīti jātyā tulyarūpatvāj jātikāryyāya kalpante evaṃ sarvva eva viśeṣā vyāvarttante anyathānugamāt_ sāmānyaṃ syur nna viśeṣā iti sarvvaviśeṣeṣu sādhāraṇī vyāvṛttis sāmānyasamo dharmmo bhavaṃs teṣu jātir ity ucyate
nanv evaṃ gopiṇḍeṣv api sāsnālāṃgūlakhurakakudaviṣāṇādyavayavasaṃbandhasya sādhāraṇatvāt_ saiva jātir astu maivaṃ sāsnādimatvena sāsnādimānityādipratyayo na __​_​_​_​janyate kin tu gaur ggaur iti anurūpaṃ hi kāryyaṃ kāraṇaṃ kalpayati tad yathā daṇḍīti pratyayo daṇḍasaṃbandho nimittaṃ na tu daṇḍopāditsā yady evam anupravṛttāv api na jātir jjātir iti pratyayo yuktaḥ vyāvṛttyā ca viśeṣo viśeṣa iti naitad evaṃ gatyantarābhāvād atra sadṛśā eva dharmmā jātiḥ kalpyate, mukhye jātimatve bādhakopapatteḥ tathā hi sāmānyeṣv aparasāmānyasamavāye navasthādibādhakam anyatra nirṇṇītaṃ nityadravyavṛttiṣu vyāvṛttapratyayajanakeṣu viśeṣeṣu sāmānyābhyupagame saṃśayāpanodāya viśeṣāntarakalpane teṣām itarasāmānyasamavāye sandehaviṣayatvād viśeṣāntarābhyupagame navasthāprasaṃgaḥ atha kaścin nissāmānyo sti viśeṣaḥ tadā tadaviśeṣāt sarvve pi/ tathā syur ity anyatra vistareṇoktaṃ gopiṇḍeṣu tu sāmānyābhyupagame na kiñcit_ bādhakam iti tatra na yathākaLthañcin nimittaṃ parikalpyaṃ tad evaṃ yatra jātyabhyupagame pramāṇabādhāsti tatra sadṛśarūpā jātiḥ tathā cābhāveṣv api sāmānyābhyupagame bhāvatvāpatter abhatmakadharmmasāmānyād anvayipratyayaviṣayateti saiva tatrāpi jātiḥ
(From folio 10v10)
/sarvvaśabdaviṣayatvam evābhivyanakti
tāṃ prātipadikārtthañ ca dhātvartthaṃ ca pracakṣate
sā nit sā mahān ātmā tām ahus tvatalādayaḥ
sarvvabhāveṣu tadrūpaṃ sāmānyam anugataṃ abhāvasyāpi buddhyākāreṇa nirūpaṇāt_ mahāsattayānayāviviyogāt_ prātipadikamātravācyā sattā tad uktaṃ prātipadikārthas satteti dhātubhir api sādhanādhīnalabdhajanmasu kriyāvyaktiṣu samavetā yathopāddhyupagṛhītanānātvā sattaivābhidhieyatem āpadyate siddhasāddhyarūpārtthadvayātmanā ca tasyā eva vṛttes tadapararāśyabhāvāt_ sarvvaśabdaviṣayatvaṃ sattāyāḥ pratyayabhāgenyāpy aLtra yathāyathaṃ saṃkhyākārakādyupādhiviśiṣṭā sattaivābhidhīyate sā codayavyayarahitatvān nityā sat_pratyayasya sarvvadānuvṛtteḥ
ete sattāmātrasyātmano mahataṣ ṣaḍ aviśeṣapariṇāmāḥ yat tat_ paraṃ viśeṣebhyo liṃgamātraṃ mahattattvaṃ tasminn ete sattāmātre mahaty ātmany avasthāya vivṛddhikāṣṭhām anubhavanti pratisaṃsṛjyamānāś ca tasminn eva sattāmātre mahaty ātmany avasthāya yat tan nissattāsattan nissadasad avyaktam aliṃgan tasmin_ pratiyantīty evaṃ sāṃkhye buddhitattvam mahacśabdavācyam ādyaṃ jagat_kāraṇan nirddiṣṭam ity ato nantarasya vikāragrāmasya kāraṇarūpānugamāt sattārūpatvam aviruddham iti sattārūpaṃ sarvvañ jagadākhyātaṃ bhavatīti sattādvaitavādas saākhyanayenā/py upabṛṃhitaḥ evañ ca sarvvaśabdavācyā sattā śabdapravṛttinimittabhūteti yathāyathaṃ bhinnopādhibhāvapratyayābhidhe saiva nanv evaṃ gotvam iti prakṛtipratyayārtthayor ekārtthatāprasaṃgaḥ naitat_ upādhibhedena sattāyā bhedāt_ prātipadikena gavāśrayāyās tasyā abhidhānaṃ pratyayena tu niṣkṛṣṭāśrayasya sāmānyasyābhidhety adoṣaḥ prakṛtyartthanimittaś ca bhāvapratyaye bheda iti na sāṃkaryyaprasaṃgaḥ