University of Göttingen MS SAN 194.2

  • University of Göttingen
  • Göttingen, Germany
  • Known as: SAN 194.
  • Siglum: D2

This is a transcript of the second copy of the text in manuscript SAN 194 from the University of Göttingen. For a more detailed description of the manuscript, see G1.

More ▾
Title Prakīrṇaprakāśa
Rubric (folio 1v1)|| śrīgaṇeśāya namaḥ || śrīpaṃtajalaye nama ||
Incipit (folio 1v1)nirataṃ evam tāvat yasmin samukhatām prayāti ruciraṃ kāpyaṃ tarujjṛṃbha[1v2]te nedīyām mahimā masyalinavaḥ ||
Physical description
Language/Script Sanskrit in Devanāgarī script.
  • ṭha and ṭa not distinguished.
  • ba and va not distinguished.
Format pothi
Material paper
Extent .
Dimensions
  • (leaf) 21 x 32.5 cm
  • (written) x cm
Foliation
  • (original) Devanāgarī numerals in black ink bracketed by double daṇḍas in red ink, top-left margin, verso.
  • (modern) European numerals penciled in under the Devanāgarī numerals, probably added by Kielhorn.
Condition Complete, in good condition.
Layout X ruled lines per page. 11 lines per page, approximately XX akṣaras per line.Left and right margins are framed by two to four red lines.
Hand
  • (sole) Devanāgarī script in black_ink. Devanāgarī in black ink with double daṇḍas in red ink. Invocation and section endings in red ink.
History
Date of production
Place of origin Sāgar
Provenance Comissioned by Franz Kielhorn from Nānā Shāstrī in Sāgar in 1874.
Acquisition It is unknown how the manuscript was acquired by the University of Göttingen.

  • D2
|| śrīgaṇeśāya namaḥ || śrīpaṃtajalaye nama || niraṃtarāvam nāvat_
yasmin samukhatāṃ prayāni ruviraṃ ko py aṃtarujjṛṃbhate
neṃdīyām mahimā masyalinavaḥ || puṃsaḥ prakāśātmanaḥ
tṛpri yat paramāṃ tanoti viṣayāsyādaṃ vinā śāṃmī
dhī-mānaṃda sudha|| mayorjita vapuḥ sal pātibhaṃ saṃstusaḥ || 1 ||
kāṃḍadvaye thāvṛtti siddhāṃtārthasatatvataḥ
pravandho vihito smābhir āgamārthānusāribhiḥ ||
tacheyyabhūte kāṃḍe smin saprapaṃce svarūpataḥ ||
ślokārthadyotanaparaḥ || prakāśo yaṃ vidhīyate
iha padārthāṣakavicāraparatvād vākyapadīyasya prathamakāṃḍena prayojanādipadā nirṇīte 'natarakāṃḍopapāditopapattibhiḥ vākyatadarthayār envākhyeyasthitalakṣaṇayoḥ padārthayor nnirṇītatvāt tadupokārakāṃpoddhāṃsūrūpaḥ padavicāraḥ || prakramyate tatra niyatavikalpo dyathātiprayam apoddhāra iti yathāsaṃbhavaṃ padabhedānuddiśati
dvidhā kaiśrit padaṃ bhinnaṃ vaturddhā paṃvadhāpi va ||
apovṛtyaiva vākyebhyaḥ prakṛtiprayādivat ||
vākyasyaiva niraṃśasya vā-cakatvāṃd atarā padapratipattir vibhrama iti kim asatyapadavyutpādanenety āśaṃkyāpoddhatyo va bhrākyebhya daty āha apovṛtyā kalpanābudyā pṛthak yadaṃ nikṛṣyākhaṃḍavākyavdyutvattāv upāyaḥ || padavyutāttir vākyavādinī akhaḍapadavyutpatāv iva parikatdyitarūpaprakṛtiprāyayāgamādeśādivyutūttiḥ || padavādināṃ ānaṃtyād dhi vākyanāṃ- svārasyenīśakyā vyutpattiḥ kartum iti sadṛśapadadvārakaḥ || tadupapattir ity artha
ubhayor avivāpodhṛtasyāsatyatvaṃ samānaṃ || tathā hi aniyatānupūrvīko yathārthaṃ vdyatācayathatirekanibaṃdhano vākyavādinā cāpadāpoddhāraḥ || evaṃ padavādināṃ śāstriyanvayathatirekanimittārthāpoddhākhaśaḥ || prakṛtipratyayāpoddhāraḥ yad āha vākyakāraḥ || siṃddhaṃ tv anvamuyathaLtirekābhyām iti tatra tinnanvaṃ sāmānyā dvidhetyādiko viśeṣa iti vidhārthe dhāpratyayopapattiḥ prakāro hi vidhārthanna sa va sāmānyasya bhedako viśeṣaḥ sādṛśyām eva sarvatra prakārāḥ kaiścid iṣyata ity ekīyaṃmata || kaiścid iti vavanāt || bheda pi tu prakārākhyā kaiṣvid || bhyupagamyata iti vokṛṃ yadi vātra buddhirūpaprakalpitaṃ sādṛśyapn eva vidhārthaḥ jñānapratibiṃbitasya hiṃ bāhyanukāritvena sādṛśyaṃ sarvatra prakārārthaḥ || saṃkalpitasaddiśasyābāhyasya nirvajñanāt_ vākyāc capodhriyamāṇasya thadasya vākyāthaṃtirāparikalpanayārthavata evāpoddhāro yuktaḥ || arthāpoddhāra eva di padāpoddhārasya nimittaṃ animitte hi tasmi carṇāpoddhārasyāpi prasaṃgāṃt teṣām api vyutpādyatā syāt_
vākyārthaś ca syitalakṣaṇo niraṃśakārakotkalīnarārīrakriyāsvabhāvaḥ || tatra vāṃśāṃśika-lpanayāpoddhāre kārakatmā kriyātmā na pravilāgārha iti priddhasādhyalakṣaṇāṃśadvayaviṣayaḥ || pradāpoddhārā dvividhaḥ || nāmākhyātaṃrūpaḥ prāyyamakalpitaḥ śaktiśaktimator abhedāt_ kārakātmā siddharūpo ṃśaḥ || dhadh api va nāmapadānāṃ pratyayārthasya saṃkhyādeḥ || śābdaṃ prādhānyaṃ tathāpy arthataḥ || prātipadikārthasya jātyādyaṃkuritasya dravyasyaiva prādhāndya siddharūpasyaṃ khyākārakaśaktīnāṃ tadāśrayatvād anayor eva ca nāmākhyātayor viśeṣatvān nipātopasarmakarttavyapravacanīyalakṣaṇaḥ || padabhehoṃ bharbhavati
tathā hi siddhārthābhidhāyi nāmapadam iti tadarthagataṃ viśeṣaṃ dyotayannipātaḥ || taitraivāṃtarbhavati sirddha hy aṃrtha sājñād vābhidadhātu tadgataṃ viśeṣaṃ vā prakāśayatu neyatā bhedaḥ || svarādayakta kecit satvapradhānā eveti te pi nāmapadam eva ye tu hisagāhayaḥ || kriyāpradhānāḥ || teṣām ākhyate tabhaviḥ || na di tiṅaṃtam evākhyātaṃ kriyāpradhānasya sarvasyaiva tallakṣaṇatvāt || ata eLvopasargakarmapravavanīyapadā hy apy ākhyātapadam eva sādhyārthaviśeṣadyotanāt_ evaṃ nipāto pmi itabhedāṃtaravivakṣāyāṃ tu nipātopasargayor api kaiścit pṛthakkūraṇaṃ tathā hi asty evāpoddhāre rthamātrāviśeṣo nayor na hy etau sākṣād arthaṃ vadataḥ api tu tadgataviśeṣadyotakāv iti vācakābhyāṃ nyāmākhyātābhyāṃ pravibhaktau siddhasādhyārthaviyayaviśeṣodyotakatvān nipātānāṃ sādhyaikaniyatatvac corāsargāṇāṃ parasparato bhedaḥ || karmapravavanīdyās tu kriyāviśeṣopajanitasaṃbaṃdhāvachedeahetava iti saṃbaṃdhaviśeṣadyotanadvāreṇa kriyāviśeṣaprakāśanāt_ upasargeth evāṃtarbhavatīti vaturvidhaiva kaiścit padaṃ bhinnaṃ
sākṣāt kriyāviśeṣaprakāśanābhāvāt tad api paṃvamaṃ padam iti kaiścit_ tathā hi || karma proktavaṃtaḥ karmapravavanīyā iti atikrāṃtakriyākhyānaladasya thāpārasyātra saṃbhavo na tu vartamānasyety upasargebhyo bhedaḥ || kriyāgataviśeṣadyotanapūrvakaṃ hi saṃbaṃdhāhivachedanam atra varttamānaṃ ta hi sarvaḥ saṃbaṃdhaḥ || kriyākṛtaḥ upakārakriyovitatvāt tasca kriyām aṃtareṇa upakārābhāvāt_ tatra kavit kriyāśabdaḥ śrūyate kvavit_ yatra śrūyate tatra ṣvauta evaṃ saṃbaṃdhaviśeṣāvasāyaḥ tad yathā mātuḥ smarati mātuḥ || smṛtaṃ sarppiṣo jānīta ityādau kriyā hi svabhāvād eva kriyāṃtaravyavadhānam aṃtareṇa dravyaiḥ saṃyujyate yasmān mātāpitṛviṣaye pravarttate vatidyate vā tasmān mātāpitṛsaṃbaṃdhīdaṃ smaraṇam iti kriyākārakalāvapūrvaka evādyam api saṃbadhaṃ iti varṇayaṃti
aśrute tu kriyāpade dvayī gatiḥ || kvavit saṃbaṃdhasvarūpamahimnaiva kriyāpekṣasiddheḥ || pratiniyatakriyākārakabhāvapūrvakatvaṃ śeṣasaṃbaṃdhasya vinaiva karmapravacanīyam avagamyato tathā upagor apatyaṃ vṛkṣasya śākhetyādāv apatyāpatyavatyaṃbaṃdho janikriyānimitto vayavāsyavisabaṃdha avasthitikriLyānimitta ityādi kvavi ju saṃbaṃdhānāṃ pratiniyatakriyārvakatvāvadhāraṇe bh__nāsti ṇabharthyaṃ tad yathā rājñaḥ puruṣa ity atra svasvāmibhāvo bharaṇādyanekakriyānimitta ity evāvagamyate kriyāviśeṣo ntāvadhāryate ṃtannimittabhūtaḥ || tathā va bhāṣyaṃ yad eta svaṃ nāma tac catursiḥ prakārai bhāvati bharaṇād apaharaṇāt krayaṇād yāñcayeti dānādīnāṃ tv anaṃnyatasāvinābhāvāt kiyānumīyata eva kvavit svavinābhāvinī kriyāpi na pratīyate tathā vaivaṃ jātīke viṣaye karmapravavanīyo niyataviśiṣṭakriyākṛtatvasaṃbaṃdhasya viśeṣam avagamayati tad uktaṃ || janayitvā kriyā kāvit saṃbaṃdhaṃ vinivarttato śrūyamāṇe kiyāśabde prabaṃdho jñāvyate kvavit || sa vopajātāḥ saṃbaṃdho vinivṛtte kriyāpade karmapravavanīyena yatra tatra niyamyate iti niyamas tasya niyatakriyājanitatvaṃ tathā hi śākalyasya saṃhitām anu śavaryat_ iti yo yaṃ saṃhitāpravarṣaṇayor heturetumadbhāvalakṣaṇaḥ saṃbaṃdhaṃḥ śa nipatakriyājanita ity anunā vedyate || anuniśamyety a-trātor niśamayatikriyāsāhacaryopalaccer iha saṃpātarūpacāt saṃhitāyās tadanumānasyauvittyāt tatra kiyāvavanatvam asyādyatra dṛṣṭaśakter na kalpaṃ
dyotyārthaniṣṭhāṃ va yotakatvam iti tad api kriyāpadāprayogād atra nāmni na va kriyāpadākṣepakatvaṃ yathā prādeśaṃ viparilikhatīty atra ca lekhanāmasamanvayānupapatter mimātikriyājñepakatvaṃ kārakavibhaktir hy aya prādeśam iti dvitīyeni yuktam natsamuvvitakriyākṣepaḥ || iha tu saṃhitām iti śaiṣikoyaṃ vibhaktir iti kathaṃ kiyākṣepaḥ || kriyākārakayor eva parasparam ākṣepyākṣepabhāvasyāvinābhāvena nyāvyatvāt_ tad yathā praviśa piṃḍīm ityādau nāpi saṃrabaṃdhavāvitvam atrānoḥ || vibhattariva tadatiśanād iti saṃbaṃdhāvachedakasya pratyāyako nāthaḥ saṃmavatīti pāriśeṣyād anor atra sāmarthyam adhyaṃvasīrāto tad uktāṃ kriyāyā dyotako nāyaṃ saṃbaṃdhasya na vācakaḥ nāpi kriyāpadākṣepī saṃbaṃbhasya tu tedaka iti ledako viśeṣako dyotaka ity arthaḥ || adyam atra tāvac ca padananyathāsiddhaṃ tatrānor vyāpārakalpanā yuktā | yat punar anyathārthasāmarthyādinā sidhyati na tatra tasya śaktiḥ kalpayituṃ pāryate iti padāṃtarāṇā tardyāṃtaraniveśāt saṃbaṃdhaviśeṣasya tato navagatasya karmapravananīyaviṣayatā siddhā || nanu va yad atrādhivacaṃ vākyārthaḥ sa iti kriyāviśeṣajanitatvalakṣaṇaḥ saṃbaṃLdhasyāvachedo vākyārthaḥ || kimi na kathyate || anos tu paścāt_bhāvamātravṛttitvam eveti ||
aśovyapte ihādhikyaṃ vākyārthacanodyamānaṃ padārthapṛṭhapātitvenaivānusaraṇīyaṃ na tu padārthoktatvahyaneṃna tattadvākyopāttasya hi sādhyasya vā viśeṣyasya dhopāttair eva sādhanair viśeṣaivauś ca saṃsargam lavādhikyāṃ tad yathā || gāṃ śuklām ānaya || nīlotpalam iti va ata evocyate || āśrayāśrayiṇor vākyāt_ niyamas tv avatiṣate iti || iyaṃ vānupāttasyaiva padārthasya vākyārthāt pratītir nāttīti naṃ saṃbaṃdhīvachedo trāpadārtho vākyārtha śakyate kalpayitum iti karmapravacanīyaviṣaya evāyaṃ || yad vakṣyati nimittaniyamaḥ || śabdāt saṃbaṃdhasya na gṛhyate karmapravavanīyais tu svaviśeṣe varudhyate iti || atra ca darśanadvayaṃ svarūpeṇaiva saṃbaṃdhāṃtaravilakṣaṇa karmapravavanīyena saṃbaṃdho chiyate kriyāviśeṣajanitatvena veti tatrā trapeṇāvachedeśe viṣayakriyājanitatvaprītītiḥ saṃbaṃdhiviśeṣaparyājovanālabhyā || tathā hi adhibrahmadatte paṃṣālā iti dyamvāgnibhāvo yaṃ saṃbaṃdha ity adhinā vedyate || brahmadattaś va svāmīśvaraḥ || pāṃvālāś ca janapada svam iti tayoḥ || saṃbaṃdhinoḥ paripālanakarādānādikriyāprabhāvita eva saṃbaṃdho nyātha itdy avagamyate || evam abhimanyur arjunataḥ pratīti pratinā sāṃdṛśyalakṣyaṇo yaṃ sabaṃdha iti dyotyate || sa punaḥ saṃbadhisvarūpaparyālovanād atra saṃpraharaṇādikiyākṛta ity avagamyate || itthaṃ va śākalyasaṃhitām anu prāvarṣad isy atrāpi hetuphalabhāvo nāmāyaṃ saṃbaṃdha ity etāvaty evām anur viśrāmyati pāṭaviśeṣarūpacāṃ saṃhitāyā niśamanakriyāvagatiḥ || śabdaśravaṇena hi devo varṣad iti saṃbaṃdhimadimno viśiṣṭe kriyāprabhāvitatvam avasīyato kevid iyān anor eva vyāpāra ity āhuḥ ||
svarūpāvachede pi vat kriyāyāḥ || kāryābhūtasaṃbaṃdhāpekṣadyātītattāt karmma proktavaṃta ity arthaḥ || samaṃ netdy eva camtutaḥ || kriyāphalasyaiva saṃbaṃdhasya prakāśanārūpathā tu tatrabhatubhartṛhares tatra tatrābhiprāyo lakṣyato tathā nimittaviśeṣāvacheda eva karmapravacanīyakṛta iti rāddhāṃtaḥ || adhibrahmadatte paṃvālā iti paripālanakriyāhitatvaṃ svasvamilāvasyādhinā vyajyate ccabhimanyur arjunataḥ pratīty atva parājayādikṛto nukāryānukaraṇabhāva pratinā prakāśyata itdyādi sarvaku yojyāṃ sustutam atimtrutam ityādau tu suḥ || pūvram atir atikramaṇe tyādinā karmapravavanīyasaṃjñādhikārikāṃ svārthanirapekṣaivopasargasaṃjñābādhanāya pravarttate yathoktaṃ karmapravadanīyatvaṃ kriLyāyoge vidhīyate ṣacādiṣinivṛttyartha svātyādīnāṃ hi dharmiṇām iti || arthena tu rūpe vibhāge pramlate kriyāviśeṣāvadyetikacād upasargapade svatdyādir aṃtarbhavati nāvyāptiḥ tad evaṃ vākyoviyamāṇasya vadasyāpoddhārārthāveśeṣāśrayeṇa yathāsaṃbhavaṃ bhedo niraṃśakavākyavyutpatyupāyabhūtaḥ || pradarśitaḥ || ata eva svādipadaṃ vākyavyutpattyanaṃgatvāchāmtre saṃketetitaṃ subaṃtaṃ padaṃ vyutpatyupādyabhrataṃ nehagehar gaṇanārhaṃ prakṛtipratdyavad iti dṛṣṭāṃtapakṣanikṣiptam iti nāvyāpti na padāt kilāsāv apoddhāro na vākyāha
tad itthaṃ padāpoddhāre pradarśite tarṣṇasyāpovṛtasya siddhasādhyarūpadvayayogino matabhedena sarūpopadarśanārtham āha ||
vadārthānām apoddhāro jātir vā dravyam eva vā ||
padārthau sarvaśabdānāṃ nityāv ecopavarṇitau
(From folio 7r9)
tad evam etad anaṃtarakāṃḍe dvayadarśanadvayam upapāditam iti yathāsaṃbhavaṃ pratinidhiś ca viṃtitaḥ || idānīṃ jātau śabdenābhidhīyamānāyāṃ tatra jātyaṃtarābhāvā nirtimittā śabdasya pravṛttir āyetety āśaṃkyopapādayityum āhā
svajātiḥ || prathamaṃ śabdaiḥ || sairvar evābhidhīyato
tato rthajatirūpeyyu tadadhyāropakalpanā |
svā asādhāraṇī ātmīyā gośabdatvādikā na tu sakalaśabdasādhāraṇī śabdatvādiḥ || evaṃ vīsādhāraṇatvena viśeṣaṇā tayā saṃvaṃdhāvyabhivāraḥ śabdasyārthajātyā saṃvaṃdhavyabhivāraḥ || śabdasyārthajātyā saṃvaṃdhavyabhivāraḥ || syārthajātyāṃ saṃvadhavyabhivāraḥ śabdasyārthajātyā saṃvaṃdhavyabhivāraṃ pīti sa jātir eva mukhyam abhidheyam ity uktaṃ bhavati tathā va vākyakāraḥ || na vā śabdapūrvako hy arthe saṃpratyaya iti sata evāvyabhivāriṇyā svarūpajātyer arthajāLtyabhidhāne śabdasya nāṃtarīyakam abhidhānam iti prathamam ity āhā yadabhedena yatpratipaśiḥ || tad avasyaṃ tatra vratipattavyam ity etāvatātra prāthamyaṃ na tu krameṇābhidhānāt || yad vāṃ saṃvaṃdhavyutpattikālāpekṣaṃ prāthamyaṃ tathā hi saṃvaṃdhavyutpattikārla rthajātyā nāsti saṃvaṃdhaḥ || tathānye vākatvena tatra viniyogo narthaka syāt || arthasya pratipannatvād iti so rthas tāvat tena śabdena na pratipajñaḥ || yadi ca svājātyabhidhyanaṃ tadānīṃ na syāt_ tadānaṃkatvā hi bhāktiyogo na syād iti prāk yaṃjñinābhisaṃvaṃdhāt saṃjñā rūpapadārthikety uktaṃ rūpaṃ hi svarūpaṃ svā jātir vā darśanabhedena kathyate || sarvair iti svarūpaparair arthaparaiś ca tasyā evaṃ svarūpatayā vyavahārāchabdasvarūpeṇāsvāsthitā jātiḥ pratipadyate arthasya advity eva śabdasvarūpābhedenāvavodhe pi yathāpratipāditakramāśrayeṇa tata svajātipratyāyanād anaṃtaraṃ arthajātīyānāṃ gotrādīnām ātmasu tasyāḥ || śabdajāteḥ || samāropasya kalpanā na paramārthaḥ śabdanivarttatvenārthasya śabdā tacavato bhedābhāvāt ||
yad vā saṃvaṃdhavyutpattikābhe gaur avam arthāya ity arthavrātyā śabdajāter atyaṃtabhedā sāmānādhikaraṇthāhyathānupapatyā'bhedādhyāropaḥ kalpate yathā gaur vāhīka iti anyathā saṃketasyaiva kartum aśarkyatvāt_ yathā vāyam ānādir apauruṣeyo vāvyavāvakalāvaḥ tadādhyāropo pi anyathā vāvavāvakalāva yava na ghaṭetā yathā vauddhasya dṛśyavikalpārthaikīkāro bhedānadhyasāṃyalakṣaṇaḥ || na tu yathā gaur vāhīka ity atra puruṣechayādhyāropaḥ vyavahāre śabdārthayoḥ saidavāledāvasāyāt katham iyaṃ prativarṇam anabhivyaktāsādhāraṇa jātir asamasamayabhāvaśri varṇair abhivyajyata iti vet_ yathotkṣepaṇamatvādijātir iti vrūmaḥ || tathā di pratyekaṃ karmakṣaṇānām upavyaṃjakatve pi yat prathamotkṣepaṇakṣaṇaḥ || sā paramāṇumāvadeśākramaṇāmātmarūpatvāt_ bhramaṇākṣaṇā sārūpyavaśād anadhārvyamāṇabhede ekaiko samartho niyātajātyabhivyaṃjana iti kṣaṃṇītaram apekṣate na va tasya bhramaṇakṣaṇad viśeṣoṃ nāsti u ekrama evotkṣipāmīty eLvaṃ prayatnajanitatvāt || evaṃ gośabdam udvāraṇamīty ayaṃ prayatno yady api gānagaganaśabdajanakāt prayabhad anya eva hetubhedyākārayor api bheda eva tathāpi sādṛśyād asau duravadhāra iti vyaṃjako pi san_ prathamo dhvanir asphuṭam ābhivyanaktīt prāvarttamāno pi rṇa viśadatarasāmānyaviśeyābhichakto hetuḥ yadā va eva pravadhaḥ krameṇopalaṃbdho bhavati || atha śabdajātiviśeyopādhiyuktā vyavahārā avatiṣṭaṃte tarānīm asāhavaryāt parasparāvachedavaśena vilakṣaṇatayā pratibhāsanāt || yathā va ślokaḥ sakṛt pacchamāno nāvadhāryate abhyāsena tu sphuṭāvabhāsaḥ tathā varamavetasi vakāstiṃ rabhavatyava sphoṭatvaṃ prathamākṣeraṇa hi jāter āmāsamātraṃ janyate taduttarottaravarṇakalāpena tu sphuṭatamaparichedāodhānaṃ saṃsmāraviśeṣotpādanadvāreṇābhivya-ktiviśeṣasya raṃbhatatvādau daṣṭaiḥ || tasmāc chabdād arthaṃ pratipavyāmaha iti vyavahārād varṇānām arthāvasāyajanakatvānupapatteḥ prakriyānaṃgasyā prathamakāṃḍa eva vihitatvā niṇa eva kaṃ pratyāyakaṃ śabdatatvaṃ jātivyaktibhedena bhibha sphoṭasvabhāvam avaṃgīkāryaṃ gaur am artha iti va vāvakābhedena vāvyapratīteḥ tadadhyāsaścavitavavur vyavavahāryo rthaḥ || tatra va svarūpasya vāvya prāprathamavaṃtaḍa eva nirṇītā ihaṃ tu saṃvaṃdhamuddeśe pi nirṇevyato
(From folio 10r15)
abhidhāvyāpārabhakṣaṇatvam eva vyaktayati
jātau padārthe jātir vā viśeṣo vāpi jātivit ||
śabdair apekṣya yasmād atas te jātivāvinaḥ ||
jātau padārthe iti pakṣāvachedaṃ karoti atra hi pakṣe sarva eva śabdo jātivāvīty aśupagaṃtavyaṃ bhavatu mā bhūj jātiṣu jātiśabdais tu jātir vyatiriktayā jātyaikasvabhāvaivāpakṣyate pratyāyyatvena kiyate svālakṣyeṇyena hi vastūnāṃ bhedaḥ || śabdai spraṣṭuṃ na śakyate matve pi rūpāveśena samvaṃdhaḥ || vyutpattau śabdasya vāvakatvāt tathā va jātīnām itaretarabhedo vastu satābhidhīyate || api tv abhedakalpena tā abhidhīyaṃte abhedaṃ svasāmānyam iti siddham ekaśabdatvaṃ jātaya iti