Śrī Hemacandrācārya Jaina Jñāna Mandira MS 7312

  • Śrī Hemacandrācārya Jaina Jñāna Mandira
  • Patan, Gujarat, India
  • Known as: 7312.
  • Siglum: G

This transcript was made from a black-and-white copy of the paper manuscript held at the Śrī Hemacandrācārya Jain Jñāna Mandir in Patan, Gujarat.

More ▾
Title Jātisamuddeśa
Rubric [1v1]
Incipit [1v1] [41r3] śrīvallabho jayati ||
Explicit [94r13] vikārye to kubhasma | kuṃḍalādau vikārakriyākṛte viśeṣo vadhmaryate pratyakṣeṇa | kvacit
Final Rubric [45v8] || iti bhūtirāja[45v9]tanaya helārājakṛte prakīrṇakāṇḍaprakāśe dravyasamuddeśo dvitīyaḥ || 2 || || 129 ||
Physical description
Language/Script Sanskrit.
  • stha written as scha.
Format pothi
Material paper
Extent .
Dimensions
  • (leaf) 11.5 x 24 cm
  • (written) x cm
Foliation
  • (original) Devanāgarī numerals, bottom-right margin, verso.
Condition Complete, in good condition.
Layout X ruled lines per page. 17 lines per page, approximately XX akṣaras per line.Details on frame, marginal lines, ruling and the like.
Hand
  • (sole) Devanāgarī script in black_ink.
Binding Unknown.
History
Date of production
Place of origin India
Provenance
Acquisition

  • G
(From folio 1v1)
oḿ namo bhagavate rghahuḥ laśvaraśrīmadivya nṛlakṣmī nṛsahiyāya || śrīgurubhyo namaḥ ||_
|| yasmitrāmmukhatāṃ prayāti ruciraḥ ko py aṃtarujjṛmbhatê
nedīyān mahimā manasy abhinavaḥ puṃsaḥ prakāśātmanaḥ |
tṛptiṃ yat paramāṃ tanoti viyathāsvā__​_​_​daṃ śāśvatīṃ
dhāmānanṛ sudhā mayorjita vapus tat prātibhaṃ saṃstumaḥ || 1 ||
kāṇḍadvayê yathāvṛtti siddhāntārthasatattvagaḥ |
prayanto vihito smābhir āgamnārthānu__​_​_​bhiḥ || 2
tacheṣabhūte kāṇḍe 'smin saprapañce svarūpataḥ |
ślokārthadyôtata eraḥ prakāśo yaṃ vivīyate || 3
iha padārthāṣṭakacāraparatvād_ vākyapadīvasya praśva__​_​kāṃḍava prayo_jāṃ__​_​_​taî avāṃtarakāṇḍopapāditopapattibhir vākyatadarthayor ānvākhyeyaschitalakṣaṇayoḥ padārthayor nirṣīṃtatvā__​_​ daûpayikāpoddhārarūpapa|idavicāraḥ prakarmyatā tatrāniyatavikalpo yathābhiprāyam apoddhāra iti yathāsambhavaṃ _bhedānuddiśati ||
dvidhā kaîścit padaṃ bhinsvaṃ __​_​turdhmu paṃcadhāpi va |
apoddhatvaiva vākyebhyaḥ prakṛtipratyadhādivaṃ | 1 ||
vākyasyaiva niraṃśasya vācakatvād aṃtapadarāpadapratipattir vibhrama iti ki__​_​ satyena padêna vutpādiptenêty āśaṅkyāpoddhatyaîva vākebhya ity āha apoddhṛtya kalpanābuddhyā pṛthak padaṃ niṣkṛṣya aṣaṃḍavākyadyutpattāv upāyaḥ padadyutpattir vākya__​_​ ṣaṃḍapadadyutpattāv api erikalpitarūpaprakṛtipratyayāṃgamādaśādivyutpattiḥ padavādinām āvaṃtyād dhi vākyānāṃ śvaśvalakṣaṇô nāśa__​_​_​_​ kartusi__​_​dṛśyapadadvārakaṃ vadvyutpattir ity arthaḥ
ubhayor atrāpi cāpoddhṛtasyāsatyatvaṃ samānam | yathā hi | aniyatānupu|rvīko yathārthaṃ parikalpitānva_tirekavivaṃdhato vākyavādināṃ padyāpoddhāraḥ evaṃ padavādināṃ śā|strīyānvayavyatirekanimittādyarthāravaśaḥ prakṛtipratyayādyapodhāraḥ | yad āha rākyakāraḥ siddhaṃ tv anvayadyatirekābhyām iti | tatra bhinnātvaṃ sāmānyaṃ dvidhety evam ādiko viśeṣa iti vidhārthadhāpratvayopapattiḥ hi prakāro vidhārthaḥ sā ca sāmānyābheda|ko viśeṣaḥ prakāraḥ sādṛśyam eva sarvatra prakāraḥ kaiścid uktaṃ ity ekīyaṃmatutaṃ diśyate kaîścid iti vacanād bhede pi tu prakārākhyā kaîścid abhyupagaṃmyata ity ukteḥ | yadi vātra buddhicha__​_​kalivaṃ sādṛśyam eva vidhārthaḥ | jñānaprativiṃbasya hi bāhyānukāritvena sādṛśyaṃ sarvatra dṛṣṭam ity arthaḥ | saṃkalpitasadṛśasya nivarttenād vākyā cāpodhriyamāṇasya padasya vākyārthāṃśaparikalpanayārthata evāpoddhāro yuktaḥ | arthāpôddhāra eva hi padāpoddhārasya nimittaṃ avimite hi tasminva varṇāpoddhārasyāsyāpi prasaṃgāt teṣām api vyutpādyatā syā
vākyārthaś ca schitalakṣaṇo niraṃśaḥ kārakopakaspitaśārīrakriyāsvabhāvan tatra ca śaśiparikalpanayā'poddhāre kārakātmā kriyātmā cāśau vikalpyārha iti siddhasādhyalakṣaṇāṃśadvayahaḥvipayapadāpoddhāLro dvividho nāmākhyātarūpaḥ prāthamakalpikaḥ śaktiśaktīmator abhedāt kārakātmā siddharūpo ṃśaḥ yady api nāmapadānāṃ pratyayārthasya saṃkhyādêḥ śabdaṃ prādhānyaṃ tathāpy arthataḥ prātipadikārthaś ca jātyāchuritasya dṛvyasyaiva prādhānyaṃ siddharūpasya saṃkhyākārakaśaktīnāṃ tadāśrayatvād anayôr ava ca nāmākhyātayo viśêṣaṇatvān nipāte__​_​rākarmapravacanīyalakṣaṇaḥ padabhedo 'ṃtarbhūtaḥ |
tathā hi | siddhārthābhidhāyināṃ padam iti tadarthagataṃ viśeṣaṃ dyôtayannipātas tatraîvāṃtarbhavati siddhaṃ dhyarthe sākhyād vābhidadhātu viśeṣaṃ vā prakāśayatu neyatadgataṃtā bhedaḥ svarādayas tu kecit satvapradhānā eveti te pi nāmapadam eva | ye tu hirugādayaḥ kriyāpradhānasakhām ākhyātaṃtavabhiḥ | na hi tiṅatam evākhyātaṃ kriyāpradhānasya sarvasyaîva tallakṣaṇātvā ata evopasargakarmapravacanīyapadāny apy ākhyāta _m eva sādyagagdyārthagatāviśeṣadyotanād êvaṃ nipāto pi tadgatabhedāṃtaravivakhyāya tu nipātopasargayo(karmapravacaniyapadānyathākhyāta)r api kaiścit prathakkaraṇaṃ tathā yastevāpa__​_​ arthamātraviśeṣo nayoḥ | na hy etaû sākhyād arthaṃ vadaṃtāv api tu tadgataviśêṣadyôtakāv iti vācakābhyāṃ nāmākhyātābhyāṃ prathag vibhaktaû sidhasādhyārthaviṣayaviśeṣa_takātvān nipātānāṃ tu sādhyaikaniyatatvāc copasargāṇāṃ parasparato bhedaḥ | karmapravacanīyā ktakriyāviśeṣopajanitasaṃbaṃdhāvachedaha__​_​ iti saṃbaṃdhaviśeṣadyotanadvāreṇa saṃkriyāviśeṣaprakāśānād upasargeṣv evāntarbhavatī kaiści__​_​_​
sākhyā__​_​viśeṣaprakāśanābhāvāt tu tad api paṃcamaṃ pada__​_​_​ hi karma__​_​vanta karmapravacanīyā ity atikrāṃtasya kriyākhyānalakṣaṇasya __​_​kāṃsyāva saṃbhavo na tu varttamānasyety u__​_​ kriyāviśeṣadyotanapūrvakaṃ hi saṃbaṃdhāvachedanam atra varttamānaṃ tathā hi prasava saṃbandhaḥ kriyākṛta upakārasya bhāvitatvān na tasya kriyām antarṇopakārābhāvātva | tatraṃva kvaciśa kriyāśabdaḥ śrūyate, kvacin na | yatra śrūyate tatra śrauta eva saṃvaṃvaviśeṣāvasāyaḥ tad yathā mātuḥ smarati mātuḥ smṛtam sarpiṣo janīta ityādyaû kriyā hi svabhāvād êva kriyātaraṃ vyavadhānam antareṇaḥ | dravyaiḥ saṃstaṃyudyate | anye tu yasmān mātṛviṣaye pravarttate dyaṃvatiṣṭate tātmasmā_aṃbandhīdaṃ smaraṇam iti kriyākārakabhāvapūrvaka evāyam abhisaṃbaṃdha iti varṇayanti_
aśrute tu kriyāpade dveyī gatiḥ kvacit saṃbaṃdhaś ca rūpamahimnevan niyavakriyāpekṣāsiddheḥ pratiniyatakriyākārābhāvapūrvakatvaṃ śeṣasaṃbaṃdhasya vinaiva karmapravacanīyam avagamyate | tad yathā upagor apatvaṃ vṛkṣanya śākhetyādāv apatyāpatyavatsaṃbaṃdho janikriyānimitto vayavāvayavisaṃbaṃdhaś ca sthitikriyānimitta ityādi kvacit tu saṃbaṃdhānāṃ pratiniyatakriyāpūrvakatvāvavāraṇaiva nāsti sāLmarthyaṃ tad yathā rājñaḥ puruṣa ity atra svasvāmibhāvo bharaṇāṣv anekakriyānimitta ity evāvagamyate kriyāviśeṣan tu nāvadhāryate tannimittabhūta|s tathā hi bhāvya yad bhedê etatra śvaṃ kaṃ nāma tac caturbhiḥ prakārair bhavati | bharaṇād apaharaṇāt krayaṇād yācñayeti | dānādīnāṃ tv aṃnyatamāvinā|bhāvān_ kriyānugīyata eva | kvacit tv āvinābhāvīnī kriyāvi na pratīyate | tathā caîvaṃjātīyake viṣaye karmapravacanīyo niyatanviśiṣṭakriyākṛtatva saṃbaṃdhasya viśeṣam avagayati | tad uktaṃ janayitvā kriyā kācit saṃbaṃdhaṃ vinivarttate | śrūyamāṇe kriyāśabde saṃbaṃdho jāyate kvacit | sa copajātaḥ saṃbaṃdho vinivṛtte kriyāpadê karmapravacanīyena tatra tatra niyamyata | iti niyaman tasya niyamas tataḥ kriyājanitatvaṃ | tathā hi | śākalyasya saṃhitādi pravaṣati co yaṃ saṃhitāpravarṣaṇayor hetuhetumadbhāvalakṣaṇaḥ saṃbaṃdhaḥ sa niyamaḥ kriyājanita ity anunā dyotyate | anuniśamyety atrānor niśamayatikrimanuyāsāhacaryopalabdhar iha saṃpāṭharūpatvāt mahitāyās tadanumānasyaucityāt tatra kriyāvacanatvam anyonyatra dṛṣṭaśakter na kalpya
dyotyārthaniṣṭaṃ ca dyotakam iti tad api kriyāpadāprayemātra nu nāsti | na ca kriyāpadākṣepakatvaṃ yathā prādêśaṃ viparilikhatīty atra ver likhinā samanvayānupapattir nirmātikriyākṣepakatvaṃ | kārakavibhaktir hy atra prādeśad dhiti dvitīyeti yuktas tastemucitaḥ kriyākṣepaḥ | iha tu saṃhitām iti śaiṣikīyaṃ vibhaktir iti kathaṃ kriyākṣepaḥ | kriyākārakayor eva parāsparam ākṣepyākṣepakabhāvasyāvinābhāvaya nvāyyatvāt | tad yathā praviśa piṃḍīm ityādau | nāpi saṃbaṃdhavācakatvam atrānor vibhaktyaiva tadabhidhānād iti saṃbaṃdhāvacchedasya pratyāyako nānyaḥ sambhavatīti pāriśeṣyād anor atra sāmarthyām adhyavasīyate | tad uktaṃ | kriyayā dyotako nāyaṃ saṃbamdhasya na vācakaṃ vāpi kriyāpadākṣepī saṃbaṃdhasya tu bhedaka iti | bhedako viśeṣadyotaka ity arthaḥ | ayam atra bhāvaḥ | yad ananyathāsiddhaṃ tatrānor vyāpārakalpanā yuktā yat yanvuvavana sāmarthyādinā nimittena siddhati na tatra tasya śaktiḥ kalpayitu pāryata iti padāṃtarāṇāṃ sāmarthyataraniveśāt saṃbaṃdhaviśeṣasya tato navagatasya karmapravacanāṃyaviṣayatma siddhā | ca tu ca yad atrādhikyaṃ sa vākyārtha iti kriyāviśeṣajaninatvalakṣaṇaḥ saṃsaṃdhasyāvachedo vā svārthaḥ kim iti na karalpate | anon tu paścādbhāvamavṛttimīti
ḍôtrācyate | ihāvikyaṃ vākyārthatvenocyamāna padārthapṛṣṭapātitvenaivānusaraṇīyaṃ na tu paprarthollaṃghanena tattadvākye pāttasya hi sādhyasya diśeṣyasya copāttar eva sādhanair viśeṣaṇaiś ca saṃsarvat tatrādhikyaṃ tad yathā gāṃ śuklām ānaca nīlotpalam iti ca | ata evocyata āśrayāśrayiṇor vākyā nivamas tamaṃ vaticata iti | ichaṃ cānupāttasyaiva padārthasya | vākyāt pratītir nāL(ti uktarṣepu)stīti na saṃbaṃdhāvachedo padārthaḥ śakyate vākyārtha kalpayitum iti karmapravacanīyaviṣadha evārtha | yad vakṣyati | nimittaniyamaḥ śabdāt saṃbaṃdhasya vākyāna gṛhyatau karmapravacanīyait tu sa viśeṣe varudhyate iti atra ca darśanadvayaṃ svarūpeṇaiva saṃbaṃdhāntaradhilakṣaṇaṃ karmapravacanīyetveja saṃbaṃdho vaschadyate śigrāviśeṣajanitatvena veti tatra svarūpeṇāvachedê viśiṣṭakriyājanitatvapratītiḥ saṃbaṃdhaviśe_ryālocanālabhyāḥ tathā hi śridhi brahmadatte paṃcālā iti svasvāmibhāvo tra saṃbaṃdha ity adhinā kalpyate brahmadattaś ca tva svāmīśvara paṃcālāś ca janadi cham iti tayoḥ saṃbaṃdhinoḥ paripālanakagadānādikriyāprabhāvita evāyaṃ saṃbaṃdho nyāyya ity avagamyate | evam abhikatyur arjunataḥ pratīti pratinā sādṛśalakṣaṇasa yaṃ sambaṃdha iti dyotyate | sa punaḥ saṃbaṃdhisvarūpaparyālocanād atra saṃpraharaṇādikriyākṛta ity avagamyate | ichaṃ ca śākalya asaṃhitām anu pravarṣad ity atrāpi hetuphalabhāvo nāmāyaṃ saṃbaṃdha ity etāvaty evāyam anur viśrāmya iti pāṭhaviśerūpatvāt saṃhitāyā niśamanakriyāhivagatiḥ śabdapyavaṇena hi dêvo varṣad iti saṃbaṃdhimahinnā viśiṣṭakriyāprabhāvitattvam avasīyate | kecid iyān anor eva vyāpārā ity āhuḥ
svarūpāvachede pi ca kriyāyāḥ kāryabhūtasaṃbaṃdhāpekṣayātītatvāt_ karma proktavanta ity arthād iti śvamanvety eva vattutaḥ kriyāphalaviśeṣasaṃbaṃdhasya prakāśamānāt | yathā tu tatrabhavadbhatṛhare_ tatrābhiprāyo lakṣyate tathā nimittaviśeṣāvacheda eva karmapravacanīyakṛta iti rāddhāntaḥ | adhi brahmadatte paṃcālā iti paripālanakriyā | kṛ_ svasvāmibhāvasyādhinā vyajyato abhimanyur arjunataḥ pratīty atra parājayanādikṛto nukāryānukaraṇabhāvaḥ pratinā prakāśyata ityādi_ sarvatra yojyaṃ muktatam atiktatam ityādau tu muḥ ptajāyām atir atikramaṇe cetyādinā karmapravacanīyasaṃjñādhikārikī ārthānirapekṣaîvopasargasaṃjñābādhavāya pravarttate | yathoktaṃ karmapravacanīyatvaṃ kriyāyoge vivīyate | ṣatvādivinivṛtyarthaṃ svatyādīnāṃ vidharmaṇām iti | ārthena tu rūpeṇa vibhāge tra praktate kriyāviśeṣāṃvadyāta_d upasargapadê svatvādir antabharvatīti nādyāptiḥ | tad êvaṃ vākyād apoddhriyamāṇasya padasyāvāpoddhārārthaviśeṣāśrayeṇa yathāsaṃbhavaṃ bhedô niraṃśavākyavyutpattāv upāyabhūtaḥ pradarśitaḥ | ata eva svādipadaṃ vākyavyutpatyanagatvāchastre saṃketita bhyubaṃtāpade vyutpatyupāyabhūtaṃ neha gaṇanārhaṃ prakṛtipratyavavad iti dṛṣṭāṃtapakṣanikṣiptam iti nāvyāptiḥ | padāt kilāv āpoddhāro na vākyāśa |
tad ichaṃ padāpoddhāre pradarśitê tadarthasvāpoddhatasya siddhasāddhyadvayayogino matabhêdena svarūpaLpradarśanārtham āha||
padārthānām apoddhāre jātir vā dravyam eva vā
pedārtho sarvaśabdānāṃ nityāv evopadhaṇitau || ꣸ |
arūparthadvāreṇa padaṃ parīkṣyata iti darśanabhedêna pṛthamagam apoddhārapadārthavicāraḥ | tathā hi sarveṣām api śabdānāṃ nomākhyātādisvabhāvanāṃ rūpāṇāṃ jātivādimate jātir e vārtho na dravyaśa dravyavādimate tu dravyam eva na jātiḥ | dvitīyena vāśabdena padārthāṃ kṣītaraṃ citaṃ jātiviśiṣṭadravyābhidhānam ity ata eva tad êva saṃkalanādirūpaṃ padārthāv itiḥ | spuṭīkṛtaṃ anyathā vārtho prakrānte vārtho pi saṃhāro yaṃ nopapadyate. tadvad abhidhāne tv abhidhānaṃ tāvad vayor api samānaṃ |viramya vyāpārābhāvāchabdatya | arthakta jātidravyor guṇapravānabhāvaḥ | yad vā prādhānyenaiva bhinnaviṣayatayā pāṇinīyadarśane jātidravye śabdenābhidhīyete ity ayam aparaḥ pakṣaḥ | padārthāv ity uktaṃ tatra nāmapadasya gaûr ity āder gotvādijātir niyatakriyāviṣayasāvanekārthasamavetasaṃsyājātiviśeṣabhāvam āpannā'bhidheyā|nāśrayāyā jāter anupapatteḥ| sāmarthapra|tītaṃ dravya|m
evam ākhyātapadasyāpi vibhinnakriyājakṣaṇasamavetabhinnābhidhānapratyayahetukriyājātiviṣayāsāmkhyāvācakaśakti | kārakādijāti tv atra guṇabhūtā | nāmapadagatayā ca ākhyātapadasyāpi kārakajātyā kriyājātir ākhyātagatā vyaktidvāreṇa samanvayam eti | dravyajātis tv ekārthasamavāyāt sādhanaśaktidvāreṇa kriyāyogam anubhavati _ saṃkhyājātir apy ekārthasamavāyāt avyaktyātmanā śaktimukhenaiva kriyānvayinīti padārthasamanvayopapattau kalpyate vākyārthaḥ yathā cotkṣepaṇādikṣaṇaîr asamasamayabhāvibhir apy athāvṛttyotkṣepaṇatvādijātir abhivyajyate | yathā adhiśravaṇādibhiḥ kriyākṣaṇaîḥ pacyādikriyājātir iti vicārayiṣyate_ vyaktidvārata cāsyā nityāyā api sādhyatvam upapadyate|
upasargādir apy atra darśane nāmākhyātasahabhāvī tadarthasya viṣāvadyotakatvāj jātipadarthaeva viśeṣasya viśiṣṭaviśrāntasyaivāvasāyāt karmapravacanīyo 'pi saṃbandhajātiniṣṭha eva | guṇaśabdānām api śuklādīnāṃ guṇajātivācyā saṃjñāśabdānām api ḍitthādiśabdānāṃ jātivācitvaṃ samarthayiṣyate |
tad itthaṃ vājapyāyanācāryamatena sārvatrikī jātipadārthavyavasthopapadyate | vyāḍimate tu sarvaśabdānā dravyam ...syeva sākṣāt kriyayā samanvayopapatte | vākyārthāṅgatayā codanāviṣayatvāt | yathāha— ‘codanāsu ca tasyārambhāt’ (Vā. on P. 1.2.64) iti | ekajātisamanvayavaśena cātra saṃketopapattiḥ | anabhidhīyamānāpi jātir upalakṣaṇīkriyate śabdārthe yathā gṛhādau kākādi | ākhyāte 'pi ca sādhanādhāradravyaprādhānyaṃ vyāḍimate | devadattaḥ pacatīti dravyeṇaiva sākṣāt sāmānādhikaraṇyopapatteḥ | kriyā tu guṇabhūtātra, vyāpārāviṣṭaṃ hi dravyam ākhyātārthaḥ, idaṃ tad iti sarvanāmapratyavamarśayogyaṃ cātra dravyam iti sārvatrikīyaṃ vyavasthā | tathā ca vakṣyati— ‘dravyadharmā padārthe tu dravye sarvo 'rtha ucyate |’ iti | ata eva śuklādīnām api dravyapadārthatā siddhā | tattadupādhivyavacchinnaṃ vā brahma dravyaśabdavācyaṃ sarvaśabdānāṃ viṣaya iti vakṣyata eva | vyaktiparyāyo vā dravyaśabda iti jātivyaktivikalpena sarvaśabdaviṣayaḥ | tathā ca sarvaśabdānām ity abhidhānāt padād apy apoddhāre Lprakṛtipratyayarūpasyāpi śabdasya yathāyogaṃ kriyākārakasaṃkhyādir apoddhārapadārtho jātivyaktibhedena samāmnātaḥ | ubhayasyāpi vā śabdāt pratīter ubhayaṃ padārthaḥ | guṇapradhānabhāvabhedāśrayas tu matavikalpaḥ | nityatvopavarṇanaṃ ca ‘siddhe śabdārthasaṃbandhe’ (Vā. in paspaśāhnika of the M. Bh. Kiel. 1.616) ity atra bhāṣye— ‘yasmiṃs tattvaṃ na vihanyate’ (M. Bh. Cf. Kiel. 1.722) iti dravyasyāpi nityatvam, pravāhanityatayā śabdāt sadaiva pratīteḥ || 2 || Edit (From page 16) tad evam etad anantarakāṇḍe darśanadvayam upapāditam iti yathāsaṃbhavaṃ pratinidhiś ca cintitaḥ | idānīṃ jātau śabdenābhidhīyamānāyāṃ tatra jātyantarābhāvān nirnimittā śabdasya pravṛttir āyātety āśaṅkyopapādayitum āha―
(From folio 6r2)
tad evam etad anaṃtarakāṃḍe darśanadvayan upapāditam iti yathāsaṃbhavaṃ __​_​_​_​
pi tathā pratipāditakramāśrayeṇa tataḥ svajātipratyāyanād anaṃtaram arthajātīnāṃ gotvādīnām ātmasu tasyāḥ śabdajāteḥ samāropakalpanā na paradhārthabhaḥ śabdavivarttatvenārthasya śabdāt tattvato bhedê bhāvāt |
yad vā saṃbandhadyutpattijakāle gaur ayam artha ity arthajātyā śabdajāter atyatabhedāt sāmānā_karaṇyānyathānupapattyā'bhedādhyāropaḥ kalpyate yathā gaûr avāhīka iti | anyathā saṃketasyaiva kartum aśakyatvāta | yathā cāyam atādir apauruṣeyo cyavācakabhāvas tathādhyāropo pi anyathā vācyavācakabhāvo na ghaṭeta | yathā baûddhasya dṛśyavikalpo thaikikāro bhedānadhyavasāyalakṣaṇayaḥ na tu yadyā gaûr avāhīka ity atra puruṣechayādhyāropaḥ vyavahāre śabdārthayoḥ sadaîvābhedāvasāyāt | katham iyaṃ prativarṇam atabhivyaktā asādhāraṇī na tu ya_ hīka i)jātir agumagamayabhāvibhir varṇaîr êbhidyachata iti cet | yathotkṣepaṇatvādijātir iti brūma tathā hi pratyekaṃ karmakṣaṇānām upachaṃjakatve pi yaḥ pratham utkṣepattaṣaṇaḥ sa paramāṇumātradeśākramaṇamātrarūpatvād bhamaṇakṣaṇā sāpyavaśād anavadhāryamāṇabheda ekaiko samartho niyatajātyabhivyaṃjane iti kṣaṇaṃ_m apekṣave | na ca tasya bhramaṇakṣaṇād viśeṣo nāsti | upakrama evākṣipāmīty evaṃ prayatnajanitatvāt | evaṃ gośabdam uccārayāmīty ayaṃ prayaṃnno pady api gaganaśabdajanakāt prayatnād anya eva hetubhodāc ca gakārayor api bheda eva | tathāpi sādṛśyād asau duravadhāra iti vyaṃjako pi san prathamo dhvanir asphuṭam abhivyanaktīty āvarttamāno pi na viśadatarasāmānyaviśeṣābhivyaktau hetuḥ | yadā tv ayavaprabaṃdha krameṇopalasto bhavati | atha śabde jātiviṣaśeṣopādhiyuktā vyavahārā avatiṣṭhaṃte tadānīṃ sāhacaryāt parasparāvachedavaśena vilakṣaṇatayā | pratibhāsanātvad yathā ca ślokaḥ saha_ māno nāvadhāryate | abhyāsena sphuṭāvasāyas tathā carama iti cetasi cakāś cittatattva va sphoṭatattvaṃ prathamākṣareṇā hi jāter ābhāsama__​_​ taduttarottaravarṇakalāpena tu sphuṭatarasphuṭatamaparichedādhānaḥ saṃnnudārasvākāraviśeṣotpādanadvāreṇābhivyaktiśeṣasya ratnatattvād adṛṣṭes tasmāchabdād arthaṃ pratipadyāmaha iti ca vyavahārād varṇānām arthāvasāyajanakatvānupapatteḥ | prakriyābhaṃgasya prathamakāṃḍa eva vihitatatvān niravayavaṃ pratyāyakaṃ śabdatattvaṃ jātivyaktibhedena bhinnaṃ sphoṭasvabhāvam aṃgākāryaṃ gaûr ayam artha iti vyavikaraṇatvāt kamaLrthajātibhedena vyapadiśe dityāv avyatidaraśanaine tad yutyā vyapadeśāya kalpate vācakābhedena vācyapratītes tadadhyāsakhacitavapur vyavavarṇayo | sūtra ca rūpasya vācyatā prathamakāṃḍa eva nirṇītā | iha tu saṃbandhasuddeśe pi nirṇeṣṭhate |
tatraitat syāśa śabdasamavāyi sāmānyaṃ śruṇavya__​_​
vetabh ucyate tatsamavetasamavāyāt_ kaṣāye raktarūpādhāre dravye yadiśyata tadviśeṣaṇabhūta tat kaṣāyadravyam abhidhīyate lohitā lākṣyeta__​_​ saṃyogino vastrādayas tayoḥ saṃyoginoḥ kaṣāyavastrayoḥ saṃvyasanikarṣaḥ saṃbheda hi|s tasmān nimittāt tatrāpi tallauhityaṃ gṛhyate | saṃyuktasamanetasamavāyād vastrādiṣv api lauhityanimitto vyapadê lohitaṃ vastram ity arthaḥ | tathā śabdārthasaṃbaṃdhānīd iti lohitaguṇakayāyadravyasaṃbaṃdhaschānīyat samānādhikaraṇatayāvachitā svābhāvikat tathā kevalaṃ vyutpattikāle nirṇījñātāt tadanyathānupapattevādhyārāpasya kalpanāt saṃbandhād êvaḥ śabdajātyā vyapadeśaḥ | artha trārthajāti | tasyā eva vārcyatvaprakramāt_ vyapadeśe kalpate | svarūpābhedena jātikāryāvya kalpate jātyādêśabde jātiṣu vācakatveva pravarttamāne chirā jātir na kevalaṃ vyapadeśāya kalpato yāvaj jātikāryāya ca | atha vā vyapadeśe sati jātikāryāya kalpata ity arthaḥ niḥsāmānyāni sāmānyānīty arthaḥ | jātīnāṃ svato jātirahitatve tatkārya śabdapratyayānuvṛttilakṣaṇaṃ śabdārthayoḥ so yam ity abhedêna saṃbaṃdhāchabdasamavāyināṃ jātir aryenāddhyāropitābhedā saṃpādayaṃtī tadātmanā saṃpadyata ity upacaryate | vyaktirūpe ca śabde jāteḥ samavāyaḥ nanu varṇaṣv ity avachitety upapadyate | varṇānāṃ hi yogapadyābhāvād avācakatvam iti kathaṃ tac ca śabdajātaḥ samavāyaḥ syāt kevala sphoṭasya jātivyaktibhedêva darśanadvayam iti vyaktisphoṭe jātiḥ samavetārthabhedaîna hi bhinnasya nitvasya śabdasyābhinnābhidhānapratyayahetur jātir avaśyābhyupagaṃtavyā | ata eva ca tayāchuritāyā eva vyakter eva vācakatvam upalakṣaṇabhūtā tu jātir āśrīyata iti katham atrānanuyayinyā vyakter vācakatvam iti na codanīya |
śabdārthasaṃbaṃdhasyātra yogyatālakṣaṇābhipretaḥ | sarvo hi śabdaḥ saṃjñātvena niyujyamānaḥ sarvatrārthe yogyatālakṣaṇena saṃbaṃdhena saṃbaddhaḥ kevalaṃ śaktyavachedamātre saṃjñākarttur vyāpāro na tv apūrvasaṃkecakaraṇo arthasaṃbaṃdhasyāpauruṣeyatvād ichaṃ cādaikṣu vṛddhiśabdo nāpūrva eva saṃketita iti sarveṣām anekārthatvād vaktṛbhedād vānekatve samānākārāopratyayanibaṃdhanaṃ jātêr eṣaṇīyā | tad yathāḥ kāśasya saṃyogibhedêna kalitabhedasyānekatve satity ākāśatvaṃ vakṣyate | na caivaṃ sarvasmāt sarvāṃrthaprasaṃtiprasaṃgaḥ praLsiddhivaśenārthapratīteḥ | kutracic ca kasyacit prasiddhatvāśa prasiddhānāṃ cārthānām arthaprakaraṇādayo vibhāgahetava uktā | tād yachā gośabdena navasvartheṣu sannihiteṣu pi prakaraṇādêḥ pratiniyatārthāvasāyas tad êva śabdajātyā śabdavyaktir vācikā prathamabhedena vyapadiśyate | __​_​jātis tatas tad vyaktir ity ayaṃ vāstavaḥ kramaḥ | pratyāyane tv akramataiva
śabdāchuritatve 'pi cārthasya na svarūpavyapagamaḥ | yathā hy ālokāchurito pi gha__​_​rūpeṇa tirobhavati | evaṃ jātiśabdasvarūpoparakto rthaḥ svarūpāropeṇa śabdālokayor arthaprakāśakattvasyaivaṃvidhasya dṛṣṭer yathā ca gaur vāhīka ity atra ta gotvamātraṃ pratīyate 'pi tv addhyāropitagorūpo vāhīkaḥ evam ihāpi tu na sphaṭikamaṇyaṃ rthe śabdajāteḥ samāveśo vivakṣitas tasyaiva vāhīka___​_​_​_​tvā | _bhāvikaś cāyam arthapratyāyane śabdānām abhedasaṃbaṃdho bhyupāya iti pratipādyo pi tathaiva pratipadyate | na hi puruṣādhīnam atad anādau prasāre 'nenaîva prakāreṇa saṃbaṃdhavyutpatteḥ ko tra niyato dhyāropayitā kalpyatām avyutpannasaṃketasyāpi cābhinnapratyayotpatter arthajātir apy astīti na śabdajātir edādhyāropitāstv ibhi vādyaṃ śābdī ceyam evaṃvicā pratītir iti cākṣuṣeṇa raktādipratyayena nidarśanena dyutpāditā vaktasainniveśitvābhāve pi ca śabdajāter anādir ayam adhyāropo rūḍhaḥ sad iva vyavahāre śabdārthayor abhedāvasāyād bhedasyāpi ca gaûr vāhīka itiva pratibhānān miyyājñānam ida na bhavati prāk va saṃbaṃdhasaṃvedanasamayād arthajātayo bhedênāvabhāṃty eva | adyutpannasaṃketasya bālakasya puro vachiteṣu sāsnādimatsu piṃḍeṣv abhinnaḥ pratyaya utpadyate tadā vācakasannidhānābhāvād abhinnapratyayahetur arthajātir avadhāryate | ata eva katha bhedênānirddhāritāyām arthajātau śabdajātiḥ samāropyetetyādi ta codanīyaṃ |/
jātikāryāya kalpata ity uktam evārtham abhivyanakti || ꣸ |
jātiśabdaikaśeṣe sā jātīnāṃ jātir iṣyate |
śabdajātaya ity atra tajjātiḥ śabdajātiṣu ||
ākṛtyabhimatād vaikavibhaktau vājapyāyana iti jātipakṣe pratyākhyānād akaśeṣasya tatphalam ekaśabdaprayogo traikaśeṣa ity uktaḥ | sadvavivaktā vaikaśeṣeṇa lakṣyate | jātiśabdaîkakaśeṣe prasakta iti vā yojanīyaṃ | evaṃ sati śabdajātir arthajātinām abhedênādhyaṃsyeva pratyāyyamānā jātiśabdagatā jātir ekaśabdatvā saṃpādayati jātikāryaṃ tad yathā gāvo vṛkṣā ityādir abhinnasāmānyanibandhanas tadêkārthasamavāyāt samāśritaviśiṣṭasaṃkhyāka eke śabdaprayoga | athā jātaya imā ity ayam api jātyāśrayāparajātyabhāvā dhācakagātyadhyāsāśraya upapadyate | śabdagataṃ ca sāmānyaṃ jātiLkāryam uparacayatīty ucyate | na tv arthajātisv eveti niyamaḥ kenacit kriyata iti | yadā śabdajātayo pi pratphāyyās tadā tāsv apy abhidhānagataṃ jātikāryāya kalpatā evety āha | śabdajātaya ity acetyādi | tajjātiḥ śabdajātiḥ śabdagataṃ sāmānyaṃ śabdajātaye ity atraîkaśabdaprayoge tasyoccāratasya śabdajātaya ity anenaikaśabdaprayogeṇa sā pi pratyāyyata iti na prayogānavaschāpattir ity abhiprāyana tad evaṃ svanikāyasiddhā sadarśanāśrayeṇa sārvatrikāṃ jātipadārthavyavaschād aśabdajātiḥ śabdasya yā jātiḥ sā śabdajātiṣu gośabdatvādikāsu vyattischānīyāsu pratipādyāsv abhinnaśabdaprayoganibaṃdhanam ity arthaḥ |
yady evaṃ śabdajātiśabdagatānām api jātīnām anyā vācakajātis tāsām apy anyety anavaschāprasaṃga ity āśaṃkyāha ||
yā śabdajāvi śabdebhyo bhinnalakṣaṇā |
jātiḥ sā śabdajātītvam apy atikramya varttate |
prayokṣabhedād vahuṣu śabdajātiśabdeṣv abhinnapratyayanibaṃdhanaṃ yā jātis tebhya eva śabdebhyaḥ svāśrayabhūtebhyo bhinnasvabhāvā sā gośabdajātivargāṃtaḥpātinī na vyapadêśāṃtarārhā śabdajātiśabdasyāpi gośabdatvādivachabdajātaya ity anenaivaikaśabdaprayogeṇa pratyāyyata iti na prayomāvavaschāpattir ity abhiprāya |
tad êvaṃ svanikāyasiddhāddhyāsadarśanāśrayeṇa sārvatrikī jātipadārthadyavaschā darśitā | svarūpabhūtā hi jātiḥ sarveṣāṃ śabdānām aṃtaraṃgatvād asādhāraṇatvāc ca pratyasaṃ pratipādyā | idānīm avyāsānāśrayeṇāpi prauḍhavāditayā jātipadārthavyāptim upapādayitum āha ||
arthajātyabhidhāne pi sarve jātyabhidhāyina
vyāpāralakṣaṇā yasmāt padārthāḥ samavaschitāḥ ||
anyathā cātra saṃbaṃdhaḥ | tathā hi | akta śabdajāter arthajātīnāṃ jātikāryā saṃbadhavyutpattis tu na ghaṭate | sa yatra hi saṃketas tatra śabdajātir adhyasyate | sa eva tv anekatvārthajātīnāṃ sāmānyāntaram aṃtareṇa na saṃbhavatīty āha arthajātyabhidhāne pītyādi | yadā viśuddhā evārthajātayaḥ śabdaîr avabhidhīyata ity āśrīyate tadāpi sarve jātyabhidhāyinaḥ | jātyādiśabda api tadā jātivācina evaṃ nanu niḥsāmānyāni sāmānyānīkati siddhāntas tathaṃ jātyādiśabdā api jātyādhārī jātim abhidadhyur ity āha vyāpāralakṣaṇā iti | vyāpāraḥ kāryaṃ prayojanaṃ tad eva lakṣyate neneti lakṣaṇaṃ hetur yeṣāṃ padapratyāyyānām arthānā te tathā niyamitasvarūpaḥ | ayam āśabdaya | vaiśeṣikādīnāṃ bhavantu niḥsāmānyāni sāmānyāni | tāni hi vyaktiṣv anneyapratyayāvaseyāni paropādhirūpāṇi svataṃtravyaktivadidaṃtāvabhāsitvābhāvāt sāmānyāṃtareṇa nopādhīyate | vaiyākaraṇānaṃ tu śabdārtho rtha ity abhyupayatām anvayirūpāvachedêna śābdasya pratyayasyotpapyatter jātiṣv api jāLtir aviruddhābhyupagamyā | etad eva hi vyaktiṣv api jātyabhyupagame nimittam ity atrāpi tathābhyupagame kaḥ pradveṣaḥ | pratyakṣa api ca padārthāḥ svakāryaṃ vijñānādikaṃ kurvaṃtaḥ saṃtīti vyavahriyate | kiṃ punaḥ śabdavācyāḥ padārthā iti sāmānyavacanā dravyādayo śabdavācyatvenaiva lakṣyaṃte | śabdapramāṇakānāṃ hi yachabda āha t__yat paramārtharūpaṃ | tathā cānvayirūpeṇa guṇo py abhidhīyamāno jātir eva | yathopamānasamāse śyāmādi | tathā copamānāni | sāmānyavacanair ity ucyate |
evaṃ kriyāś ca bhedênābhidhīyamānā jātiḥ | tathedaṃ tad iti svātaṃtryeṇa viśeṣyatayābhidhīyamānā jātiguṇakriyā api dravyam iti yathāvasarem agre nirṇeṣyata eva | etac ca laukikavyavahārānuṇyena śāstre smin_ vyutpādyate | śāstrāṃtarapraścisiddhā hi vyavaschā lokaviruddhā | loke hi gavi śṛṃgaṃ vṛkṣe śākheti vyavahāras tathaiva ca vyākaraṇe py ādhārasaptamīti | śāstrāṃtare ty avayavechavayatīni śṛṃge gauḥ śakhāyāṃ vṛkṣa iti syāt | ichaṃ ca śabdābhidheyasyehārthatvāt_ sarve jātyabhidhāyino yasmāchabdavyāpāreṇa padārthā lakṣyaṃte | yady api bahir vastūni na saṃti tathāpi śabdaîs tathā pratyāyyaṃte ato bhidhānavyāpāravaśād anvayirūpeṇa pratyāyanād vyāsti|r jātaû padārthe siddhety eṣo py arthaḥ |
abhidhāna|vyāpāralakṣaṇatvam eva vyaktayati ||
jātau padārthe jātir viā viśeṣo vāpi jātivaśa
śabdair apekṣyate yasmād atas te jātivācinaḥ |
jātau padārtha iti pakṣāvachedaṃ karoti | atra hi pakṣe sarva eva śabdo jātivācīty abhyupagaṃtavyaṃ | bhavatu bhūj jātiṣu jātiḥ śabdais tu jātir vyatiriktayā jātyaikasvabhāvaîvāpekṣyate pratyāyyatvenāṃgīkriyate | svālakṣaṇyena hi vastūnāṃ bhedaḥ śabdaiḥ spraṣṭuṃ na śakyate | anvayirūpāveśena saṃbaṃdhavyutpannau śabdaś ca prākacatvāt tathā ca jātīvām itaretarabhedo vastu san nābhidhīyate 'pi tv abhedakalpena tā abhidhīyate | abhedaś ca sāmānyam iti siddham enaśabdatvaṃ jātayati |
yo pi viśeṣaḥ saṃjñāśabdānāṃ vācyaḥ pratītiniyataḥ so pi jātivat prasiddhajātyā tulyam apekṣyate śabdaîs tavāpi hi bālyakaumārādyavaschābhedaḥ śabdena vṛśyate 'pi tv abh__vachātṛrūpam evānugartam atra siddhapratyabhijñāpratyayanimitta tatrāvaśyābhyupagaṃtavya|m ano yasmāj jātivat sarvam apekṣyate śabdaîs tasmāj janati viṣaye śeṣaṃ vā pratipādayantaḥ sarvajātyabhidhāyina iti jātyabhidhānavyāstipti nigamayati | ichaṃ ca saṃjñāśabdānam avijātivādimate jātiśabdatvam ity ekai|va śabdānāṃ pravṛttiḥ |
evaṃ darśanāṃtare pi śabdavyāpārāśrayeṇaîva vyāptiprasiddhir ity āha ||
dravyadharmā padārthe tu dravye sarvo rtha ucyate |
dravyadharmāśrayā dravyam ataḥ sarvo rtha iṣyate ||
na kevalaṃ mayiva jātipadārthavādinaitaLd aṃgīkṛtaṃ sarvo rtho jātir iti | yāvad dravye pi padārthe dravyapadārthapakṣe pi dravyadharmā sarvo rtha ucyate | kutaḥ dravyadharmāṇām āśraṇād dravyam ataḥ sarvo rtha iṣyate | vyāptitar ataḥ siddhā bhavatīty arthaḥ | dravyavādināṣy etad abhyupetavyaṃ | vyāptisiddhaye śabdêna yo rtha ucyate sarvo sau dravyadharmayukta evety abhiprāyaḥ | yathā ca dravyavādinaḥ kecid êva śabdā mukhyadravyābhidhāyinas tadanye tūpacaritadravyākārābhidhāyinaḥ | tathā mamāpi jātivādino mukhyāṃ jātim abhidadhati kecid upacaritām anya iti matadvaye pi sāmyaṃ | tatranna dravyadharmā i|daṃ ted iti pratyavamarśayogyatvaṃ pariniṣpannatā svātaṃtryaṃ liṃgasaṃkhyāyogaś cety evam ādaya|s teṣāṃ śuklādiguṇeṣv addhyāropāt te pi dravyasyeva dharmā yeṣām iti dravyadharmāṇaḥ tathā hi śuklo nīlaṃ strīpunnapuṃsakāni satvaguṇās tathaikatvādayaś cetyādibhiḥ śabdaîḥ pratyāyyamānā guṇāda_ dravyadharmāṇa'svātaṃtryādirūpeṇāvabhāsaṃta iti sarvo rtho dravyarūpeṇābhidhīyate |
evaṃ śabdavyāpārāśrayeṇa vyāptir upapāditā | adhunā vaiśeṣikadṛṣṭyāpy arthagatasamānadharmāśrayeṇa jātipadārthavyāptim āha ||
anupravṛttidharmo vā jātiḥ syāt saṃrvajātiṣu |
vyāvṛttidharmaḥ sāmānyaviśeṣajābhir iṣyate ||
jātīnās etaj jātittvaṃ yeya svāśrayānuvṛttiḥ sarvajātīnāṃ sādhāraṇo dharmaḥ | sā ca tābhyo nanyāpi sādṛśyād abhedêna parāmṛṣṭā sa_ sarddhāsāṃ jāti | sarvaîva hi jātiḥ tvavyaktīr anuvarttate upalakṣaṇaṃ caîṣa dharmaḥ neta svānurūpapratyayajanakatvaṃ vyadbalā dravyaṃ tadrūpam ābhāti | svānusta_dhātahetudva yadvaśāt_ dravyaṃ tadrūpābhidhānaṃ vācyaṃ bhavati pratyāśrayaṃ va sarvātmanā paêrisamāptiḥ sādhāraṇo jātidharmaḥ | yadi bhāgaśo jāti varttata tadā bhānaśa eta gautvādipratyayaḥ syāt | saṃpūrṇaś ca viṣāṇādyavayavadarśane pi ptaṭiti gotvākāraḥ pratyayaḥ prasūyate | pratyāśrayaparisamāptā api ca guṇa pratidravyaṃṃ abhinnā jātittv ekaivety evam ādayo pi sādhāraṇā dharmā vācyāḥ yathā ca gotvādijātiḥ sarvā vyaktīr vyāpnoti tathaite dharmāḥ marvajātīr vyāpnuvaṃtīdvi jāsvā tulyarūpatvāj jātikāryāya kalpaṃte | evaṃ sarva eva viśeṣā vyāvarttaṃtê anyathānugamāt sāmānyaṃ syur na viśeṣa iti sarvaviśeṣeṣu sādhāraṇī vyāvṛtti__​_​_​sadgo dharmo bhavaṃs teṣu jāti(kāryāya kalpaṃte)r ity ucyate |
nanv evaṃ gopiṃḍeṣv api sāmnālāgūlakhurakajadaviṣāṇādyavayavasaṃbaṃdhasya sādhāraṇa|tvāt saiva jāti | vyakta maivaṃ | sāsnādimattvena sāsnāvānityādiḥ pratyayo janyate na tu gaur gaûr ity anurūpaṃ hi kāryaṃ kāraṇaṃ kalpayati | tad yathā daṃḍīni pratyaye _saṃbaṃdho nimittaṃ na tu daṃḍopāditsā | yady evam anuvṛtyāpi jātir jātir iLti pratyayo yuktaḥ vyāvṛtyā ca viśeṣo viśeṣa iti | naitad eva | gatyaṃtarābhāvād atra sadṛśā eva dharmā jātiḥ kalpate mukhye jātimattve bādhakopapattes tathā hi sāmānyeṣv aparasāmānyasamavāye navaschādibādhakam anyat_ nirṇītaṃ nidravyavṛttiṣu vyāvṛttapratyayajanakeṣu viśeṣeṣu sāmānyābhyupagame saṃśayāpanodāya viśeṣāṃtarakalpane teṣām api sāmānyasamavāye saṃśayaviṣayatvād viśeṣāṃtarābhyupagame 'navaschāprasaṃgaḥ | atha kaścin niḥsāmānyo sti viśeṣas tadā tadaviśeṣāt sarve pi tathā syur ity anyatra vistareṇokta gopiṃḍeṣu tuṃ sāmānyābhyupagame na kiṃcid bādhakam iti na tatra yathākathaṃcin nimittaṃ parikalpyaṃ tad êvaṃ yatra jātyabhyupagame pramāṇabādho sti tatra sadṛśadharmarūpā jātiḥ | tathā cābhāvêṣv api sāmānyābhyupagame bhāvatvāpatter abhavanātmakadharmasāmānyād anvayipratyayaviṣayateti saiva tatrāpi jātiḥ |
(From folio 12v4)
sarvaśabdaviṣayatvam evābhivyanakti ||
tāṃ prātipadikārthaṃ ca dhātvarthaṃ ca pracakṣate |
sā vityā sā mahāt ātma tām āhus tvatalādayaḥ ||
sarvabhāveṣu sadrūpaṃ sāmānyam anugatam abhāvasyāpi buddhyākāreṇa nirūpamāṇān mahāsattayānayāviyogāt prātipadikamātravācyā sattā | tad uktaṃ | prātipadikārthaḥ satteti dhātubhir api sādhanādhīnalabdhajanmamu kriyāvyaktiṣu samavetā yathopādhyupagṛhītanānātvasattevābhidheyatām āpadyatā siddhasādhyarūpārthadvayātmanā ca tasyā eva vivṛttes tadaparadraśyabhāvāt sarvaśabdaviṣayatvaṃ sattāyāṃ | pratyayabhāgevā atra yathāyasathaṃ saṃkhyākārakādyupādhiviśiṣṭā sattaivābhidhīyate | sā codayavyayarahitatvān nityā satpratyayasya sarvadānuvṛtteḥ |
eta sattāmātrasvātmano mahataḥ yad viśeṣapariṇāmāḥ yat tat paraṃ viśeṣebhyo liṃgamātraṃ mahattattvaṃ tasminn ete sattāmātre mahaty ātmany avaschāya vivṛddhikāṣṭām anubhavatī ddhitisaṃsṛṣṭamānāś ca tasminn eva sattāmātre mahaty ātmany avaschāya yat tan niḥsadasad avyaktam aliṃga tasmin pratiyaṃtīty evaṃ sāṃkhye buddhitattvaṃ __​_​śabdavācyam ādyaṃ jagatkāraṇaṃ nirdiṣṭam ity ato nantarasya vikāragrāmasya kāraṇarūpānugamāt sattārūpatvam aviruddham iti sattārūpaṃ sarve jagadā__​_​ bhavatīti sattādvaitavāda sāṃkhyanayenāpy upaṣṭaṃhitaḥ | evaṃ ca sarvaśabdavācyā sattā śabdapravṛttinimittabhūteti yathāyathaṃ bhinnopādhir bhāvapratyavābhidheyā saiva | nanv evaṃ gotvam iti prakṛtipratyayayor ekārthatāprasaṃgaḥ naitat_ upādhibhedena sattāyā bhedā|t prātipadikena gavāśrayāyās tasya abhivādaānaṃ pratyayaina tu niṣkṛṣṭāśrayasya sāmānyasyābhidhety adoṣaḥ | prakṛtyarthanimittasvabhāvapratyayabheda iti na sāṃkaryaprasaṃgaḥ |