Edition of Raghunātha Śarmā

Vākyapadīyam [Part III] (Pada-Kaṇḍa) (Jāti, Dravya and Saṃbandha Samuddeśa) With the Commentaries 'Prakāśa' by Śrī Helārāja & 'Ambākartrī' by 'Padmaśrī' Pt. Raghunātha Śarmā

Edited by Raghunath Sharma

Published in 1991 by Sampurnanand Sanskrit University in Varanasi.

  • Siglum: ŚEd

This is a transcription of the Jātisamuddeśa from the 1991 edition by Raghunātha Śarmā. It does not contain a critical apparatus, but it does contain the editor's commentary, the Ambākartrī, which is not reproduced here.

More ▾
Title Prakīrṇaprakāśa
Incipit yasmin sammukhatām prayāti ruciraḥ ko 'apy antarujjṛmbhate nedīyān mahimā manasyabhinavaḥ puṃsaḥ prakāśātmanaḥ |
Explicit
Physical description
Language/Script Sanskrit in Devanāgarī script.
Format book
Material paper
Extent .
Dimensions
  • (leaf) x cm
  • (written) x cm
Foliation
  • (original) Devanāgarī numerals, alternately in the top-left margin and top-right margin.
Condition
Layout X ruled lines per page.
History
Date of production
Place of origin India

  • ŚEd

atha tṛtīyakāṇḍaḥ

jātisamuddeśaḥ

prakāśaḥ

(From page 1)
yasmin_ sammukhatāṃ prayāti ruciraḥ ko 'py antarujjṛmbhate
nedīyān_ mahimā manasy abhinavaḥ puṃsaḥ prakāśātmanaḥ |
tṛptiṃ yat paramāṃ tanoti viṣayāsvādaṃ vinā śāśvatīṃ
dhāmānanda sudhā mayorjita vapus tat prātibhaṃ saṃstumaḥ || 1 ||
kāṇḍadvaye yathāvṛtti siddhāntārthasatattvataḥ |
prabandho vihito 'smābhir āgamārthānusāribhiḥ || 2 ||
taccheṣabhūte kāṇḍe 'smin_ saprapañce svarūpataḥ |
ślokārthadyotanaparaḥ prakāśo 'yaṃ vidhīyate || 3 ||
Ldvidhā kaiścit_ padaṃ bhinnaṃ caturdhā pañcadhāpi vā |
apoddhṛtyaiva vākyebhyaḥ prakṛtipratyayādivat || 1 ||
iha padārthāṣṭakavicāraparatvād_ vākyapadīyasya prathamakāṇḍena prayojanādipadārthe nirṇīte 'nantarakāṇḍopapāditopapattibhir vākyatadarthayor anvākhyeyasthitalakṣaṇayoḥ padārthayor nirṇītatvāt_ tadaupayikāpoddhārarūpapadavicāraḥ prakramyate | tatrāniyatavikalpo yathābhiprāyam apoddhāra iti yathāsambhavaṃ padabhedānuddiśati―
vākyasyaiva niraṃśasya vācakatvād antarā padapratipattir vibhrama iti kim asatyena padena vyutpāditenety āśaṅkya ‘apoddhṛtyaiva vākyebhyaḥ’ ity āha | apoddhṛtya kalpanābuddhyā pṛthak_ padaṃ niṣkṛṣya | akhaṇḍavākyavyutpattāv upāyaḥ padavyutpattir vākyavādinām, akhaṇḍapadavyutpattāv iva parikalpitarūpaprakṛtipratyayāgamādeśādivyutpattiḥ Lpadavādinām | ānantyād dhi vākyānāṃ svālakṣaṇyenāśakyā vyutpattiḥ kartum iti sadṛśapadadvārā tadupapattir ity arthaḥ |
ubhayor api cāpoddhṛtasyāsatyatvaṃ samānam | tathā hi― aniyatānupūrvīko yathārthaṃ parikalpitānvayavyatirekanibandhano vākyavādināṃ padāpoddhāraḥ | evaṃ padavādināṃ śāstrīyānvayavyatirekanimittārthāpoddhāravaśaḥ prakṛtipratyayādyapoddhāraḥ | yad āha vākyakāraḥ―
‘siddhaṃ tv anvayavyatirekābhyām' iti |
tatra bhinnatvaṃ sāmānyam, dvidhā-ityādiko viśeṣa iti vidhārthe dhāpratyayopapattiḥ | prakāro hi vidhārthaḥ, sa ca sāmānyasya bhedako viśeṣaḥ, sādṛśyam eva sarvatra prakāraḥ Lkaiścid iṣyata ity ekīyamatam, kaiścid_ iti vacanāt | bhede 'pi tu prakārākhyā kaiścid abhyupagamyate ity ukteḥ | yadi vā atra buddhirūpaprakalpitaṃ sādṛśyam eva vidhārthaḥ | jñānapratibimbitasya hi bāhyānukāritvena sādṛśyaṃ sarvatra prakārārthaḥ, saṃkalpitasādṛśyasya bāhyasya nirvartanāt_ vākyāc cāpod_dhriyamāṇasya padasya vākyārthāṃśaparikalpanayā arthavata evāpoddhāro yuktaḥ | arthāpoddhāra eva hi padāpoddhārasya nimittam | animitte hi tasmin_ varṇāpoddhārasyāpi prasaṅgāt_ teṣām api vyutpādyatā syāt |
vākyārthaś ca sthitalakṣaṇo niraṃśaḥ kārakotkalitaśarīrakriyāsvabhāvaḥ | tatra cāṃśāṃśikalpanayā apoddhāre kārakātmā kriyātmā cāṃśo vibhāgārha iti siddhasādhyalakṣaṇāṃśadvayaviṣayaḥ, padāpoddhāro dvividho nāmākhyātarūpaḥ prāthamakalpikaḥ, śaktiśaktimator abhedāt_ kārakātmā siddharūpo 'ṃśaḥ | yady api ca nāmapadānāṃ pratyayārthasya saṃkhyādeḥ śābdaṃ prādhānyaṃ, tathāpy arthataḥ prātipadikārthasya jātyācchuritasya dravyasyaiva prādhānyaṃ siddharūpasya, saṃkhyākārakaśaktīnāṃ tadāśrayatvāt | anayor eva ca nāmākhyātayor viśeṣaṇatvān nipātopasargakarmapravacanīyalakṣaṇaḥ padabhedo 'ntarbhavati |
tathā hi― siddhārthābhidhāyi nāmapadam iti tadarthagataṃ viśeṣaṃ dyotayannipātas tatraivāntarbhavati | siddhaṃ hy arthaṃ sākṣād_ vābhidadhātu tad_gataṃ viśeṣaṃ vā prakāśayatu, neyatā bhedaḥ | svarādayas tu kecit_ sattvapradhānā eveti te 'pi nāmapadam eva | ye tu hirugādayaḥ kriyāpradhānāḥ teṣām ākhyāte 'ntarbhāvaḥ | na hi tiṅantam evākhyātam, kriyāpradhānasya sarvasyaiva tallakṣaṇatvāt | ata evopasargakarmapravacanīyapadāny apy ākhyātapadam eva, sādhyārthagataviśeṣadyotanāt | evaṃ nipāto 'pi | tad_gatabhedāntaravivakṣāyān tu nipātopasargayor api Lkaiścit_ pṛthakkaraṇam | tathā hi― asty evāpoddhāre 'rthamātrāviśeṣo 'nayoḥ | na hy etau sākṣād arthaṃ vadataḥ, api tu tad_gataviśeṣadyotakāv iti vācakābhyāṃ nāmākhyātābhyāṃ pravibhaktau | siddhasādhyārthaviṣayaviśeṣadyotakatvān nipātānāṃ sādhyaikaniyatatvāc copasargāṇāṃ parasparato bhedaḥ | karmapravacanīyās tu kriyāviśeṣopajanitasaṃbandhāvacchedahetava iti saṃbandhaviśeṣadyotanadvāreṇa kriyāviśeṣaprakāśanād upasargeṣv evāntarbhavantīti caturdhā eva kaiścit_ padaṃ bhinnam |
sākṣāt kriyāviśeṣaprakāśanābhāvāt tad api pañcamaṃ padam iti kaiścit | tathā hi― karma proktavantaḥ karmapravacanīyā ity atikrāntakriyākhyānalakṣaṇasya vyāpārasyātra saṃbhavaḥ, na tu vartamānasyety upasargebhyo bhedaḥ | kriyāgataviśeṣadyotanapūrvakaṃ hi saṃbandhāvacchedanam atra vartamānam | tathā hi sarvaḥ saṃbandhaḥ kriyākṛtaḥ, upakāraprabhāvitatvāt_ tasya, kriyāLm antareṇopakārābhāvāt | tatra kvacit_ kriyāśabdaḥ śrūyate, kvacin na | yatra śrūyate, tatra śrauta eva saṃbandhaviśeṣāvasāyaḥ, tad yathā mātuḥ smarati, mātuḥ smṛtam, sarpiṣo jānīte ityādau | kriyā hi svabhāvād eva kriyāntaravyadhānam antareṇa dravyaiḥ saṃyujyate | anye tu yasmān mātṛviṣaye pravartate 'vatiṣṭhate vā, tasmān mātṛsaṃbandhīdaṃ smaraṇam iti kriyākārakabhāvapūrvaka evāyam api saṃbandha iti varṇayanti |
aśrute tu kriyāpade dvayī gatiḥ | kvacit_ saṃbandhisvarūpamahimnaiva niyatakriyākṣepasiddheḥ pratiniyatakriyākārakabhāvapūrvakatvaṃ śeṣasaṃbandhasya vinaiva karmapravacanīyam avagamyate | tad yathā― upagor apatyam, vṛkṣasya śākhetyādāv apatyāpatyavat_saṃbandho janikriyānimitto 'vayavāvayavisaṃbandhaś ca sthitikriyānimitta ityādi | kvacit tu saṃbandhānāṃ pratiniyatakriyāpūrvakatvāvadhāraṇe nāsti sāmarthyam | tad yathā― rājñaḥ puruṣa ity atra svasvāmibhāvo bharaṇāLdyanekakriyānimitta ity evāvagamyate | kriyāviśeṣas tu nāvadhāryate tannimittabhūtaḥ | tathā ca bhāṣyam―
‘yad etat_ svaṃ nāma tac caturbhiḥ prakārair bhavati, bharaṇād apaharaṇāt_ krayaṇād_ yācñayā’ | (ma. bhā. 2,3,50) iti |
dānādīnāṃ tv anyatamāvinābhāvāt_ kriyā anumīyata eva | kvacit tv avinābhāvinī kriyāpi na pratīyate | tathā caivaṃjātīyake viṣaye karmapravacanīyo niyataviśiṣṭhakriyākṛtatvaṃ sambandhasya viśeṣam avagamayati | tad uktam—
Ljanayitvā kriyā kācit_ saṃbandhaṃ vinivartate |
śrūyamāṇe kriyāśabde saṃbandho jāyate kvacit || (vā. kā. 2|197)
sa copajātaḥ saṃbandho vinivṛte kriyāpade |
karmapravacanīyena tatra tatra niyamyate || iti | (vā. kā. 2|199)
niyamas tasya niyatakriyājanitatvam | tathā hi― śākalyasya saṃhitām anuprāvarṣad iti yo 'yaṃ saṃhitāpravarṣaṇayor hetuhetumadbhāvalakṣaṇaḥ sambandhaḥ sa niyatakriyājanita ity anunā vedyate | anuniśamyety atrānor niśamayatikriyāsāhacaryopalabdher iha saṃpāṭharūpatvāt_ saṃhitāyās tadanumānasyaucityāt_ tatra kriyāvacanatvam asyānyatrādṛṣṭaśakter na kalpyam |
Ldyotyārthaniṣṭhaṃ ca dyotakatvam iti tad api kriyāpadāprayogād atra nāsti | na ca kriyā_ padākṣepakatvam, yathā prādeśaṃ viparilikhatīti | atra ver lekhane(nā) samanvayānupapatter vimā(nirmā)tikriyākṣepakatvam | kārakavibhaktir hy atra prādeśam iti dvitīyeti yuktas tatsamucita kriyākṣepaḥ | iha tu saṃhitām iti śaiṣikīyaṃ vibhaktir iti kathaṃ kriyākṣepaḥ | kriyākārakayor eva parasparam ākṣepyākṣepakabhāvasyāvinābhāvena nyāyyatvāt | tad yathā praviśa, piṇḍīm ityādau | nāpi sambandhavācitvam atrānoḥ, vibhaktyaiva tadabhidhānād iti sambandhāvacchedasya pratyāyako nānyaḥ sambhavatīti pāriśeṣyād anor atra sāmarthyam adhyavasīyate | tad uktam―
kriyayā dyotako nāyaṃ sambandhasya na vācakaḥ
nāpi kriyāpadākṣepī sambandhasya tu bhedakaḥ || iti | (vā. pa. 2|204)
bhedako viśeṣadyotaka ity arthaḥ | ayam atra bhāvaḥ | yad ananyathāsiddhaṃ tatrānor vyāpārakalpanā yuktā | yat punar anyathā arthasāmarthyādinā nimittena sidhyati na tatra tasya śaktiḥ kalpayituṃ pāryata iti padāntarāṇām arthāntaraniveśāt_ sambandhaviśeṣasya tato 'navagatasya karmapravacanīyaviṣayatā siddhā |
nanu ca ‘yad atrādhikyaṃ vākyārthas saḥ’ (ma. bhā. 2|3|46)
iti kriyāviśeṣajanitatvalakṣaṇaḥ saṃbandhasyāvacchedo vākyārthaḥ kim iti na kathyate | anos tu paścādbhāvamātravṛttitvam eveti |
atrocyate― ihādhikyaṃ vākyārthatvenocyamānaṃ padārthapṛṣṭhapātitvenaivānusaraṇīyam, na tu padārthollaṅghanena | tattadvākyopāttasya hi sādhyasya vā viśeṣyasya vopāttair eva sādhanair viśeṣaṇaiś ca saṃsargas tatrādhikyam | tad yathā― gāṃ śuklām ānaya, nīlotpalam iti ca | ata evocyate―
āśrayāśrayiṇor vākyān niyamas tv avatiṣṭhate || iti |
Litthaṃ cānupāttasyaiva padārthasya vākyāt_ pratītir nāstīti na saṃbandhāvacchedo 'trāpadārtho vākyārthaḥ śakyate kalpayitum iti karmapravacanīyaviṣaya evāyam | yad vakṣyati―
nimittaniyamaḥ śabdāt_ saṃbandhasya na gṛhyate |
karmapravacanīyais tu sa viśeṣe 'varudhyate || iti |
atra ca darśanadvayam― svarūpeṇaiva saṃbandhāntaravilakṣaṇaḥ karmapravacanīyena saṃbandho 'vaccchidyate, kriyāviśeṣajanitatvena veti | tatra svarūpeṇāvacchede viśiṣṭakriyājanitatvapratītiḥ sambandhiviśeṣaparyālocanālabhyā | tathā hi― adhi brahmadatte pañcālāḥ iti svasvāmibhāvo 'yaṃ sambandha ity adhinā vedyate | brahmadattaś ca svāmī īśvaraḥ, Lpañcālāś ca janapadaḥ svam iti tayoḥ sambandhinoḥ paripālanakarādānādikriyāprabhāvita evāyaṃ sambandho nyāyya ity avagamyate | evam abhimanyur arjunataḥ pratīti pratinā sādṛśyalakṣaṇo 'yaṃ sambandha iti dyotyate | sa punaḥ sambandhisvarūpaparyālocanād atra saṃpraharaṇādikriyākṛta ity avagamyate | itthaṃ ca śākalyasya saṃhitām anu prāvarṣad ity atrāpi hetuphalabhāvo nāmāyaṃ sambandha ity etāvaty evāyam anur viśrāmyati | pāṭhaviśerūpatvāt_ saṃhitāyā niśamanakriyāvagatiḥ | śabdaśravaṇena hi devo 'varṣad iti sambandhamahimnā viśiṣṭakriyāprabhāvitatvam avasīyate | kecid iyān anor eva vyāpāra ity āhuḥ |
svarūpāvacchede 'pi ca kriyāyāḥ kāryabhūtasambandhāpekṣayā atītatvāt karmaproktavanta ity arthas samanvety eva | vastutaḥ kriyāphalasyaiva sambandhasya prakāśanāt | yathā tu tatrabhavadbhartṛhares tatra tatrābhiprāyo lakṣyate, tathā nimittaviśeṣāvaccheda eva karmapravacanīyakṛta iti rāddhāntaḥ | adhi brahmadatte pañcālā iti paripālanakriyāhitatvaṃ svasvāmibhāvasyādhinā vyajyate | abhimanyur arjunataḥ pratīty amitraparājayādikṛto 'nukāryānuLkaraṇabhāvaḥ pratinā prakāśyate ityādi sarvatra yojyam | sustutam, atistutam ityādau tu―
‘suḥ pūjāyām’ (pā॰ 1|4|94) ‘atir atikramaṇe ca’ (pā॰ 1|4|95)
ityādinā karmapravacanīyasaṃjñādhikārikī svārthanirapekṣaivopasargasaṃjñābādhanāya pravartate | yathoktam―
karmapravacanīyatvaṃ kriyāyoge vidhīyate |
ṣatvādivinivṛttyarthaṃ svatyādīnāṃ vidharmaṇām || iti | (vā॰ kā॰ 2|202)
ārthena tu rūpeṇa vibhāge prastute kriyāviśeṣāvadyotakatvād upasargapade svatyādir antarbhavatīti nāvyāptiḥ tad evaṃ vākyād apod_dhriyamāṇasya padasyāpoddhārārthaviśeṣāśrayeṇa yathāsambhavaṃ bhedo niraṃśakavākyavyutpattyupāyabhūtaḥ pradarśitaḥ | ata eva svādipadaṃ vākyavyutpattyanaṅgatvāc chāstre saṅ_ketitaṃ subantapadavyutpattyupāyabhūtaṃ neha gaṇanārhaṃ prakṛtipratyayavad iti dṛṣṭāntapakṣanikṣiptam iti nāvyāptiḥ, padāt_ kilāsāv apoddhāro na vākyāt || 1 ||
tad itthaṃ padāpoddhāre pradarśite tadarthasyāpoddhṛtasya siddhasādhyarūpadvayayogino matabhedena svarūpopadarśanārtham āha—
Lpadārthānām apoddhāre jātir vā dravyam eva vā |
padārthau sarvaśabdānāṃ nityāv evopavarṇitau || 2 ||
arthadvāreṇa padaṃ parīkṣyata iti darśanabhedena prathamam apoddhārapadārthavicāraḥ | tathā hi— sarveṣām api śabdānāṃ padarūpāṇāṃ nāmākhyātādisvabhāvānāṃ jātivādimate jātir evārtho na dravyam | dravyavādimate tu dravyam eva na jātiḥ | dvitīyena vāśabdena Lpadārthāntaraṃ sūcitaṃ jātiviśiṣṭadravyābhidhānam iti | ata eva tad eva saṃkalanārūpaṃ padārthav iti sphuṭīkṛtam | anyathā vārthe prakrānte cārthopasaṃhāro 'yaṃ nopapadyate | tadvad abhidhāne tv abhidhānaṃ tāvad_ dvayor api samānam, viramya vyāpārābhāvāc chabdasya | ārthas tu jātidravyayor guṇapradhānabhāvaḥ | yad vā prādhānyenaiva bhinnaviṣayatayā pāṇinidarśane jātidravye śabdenābhidhīyete ity ayam atra pakṣaḥ ‘padārthau’ ity uktaḥ | tatra nāmapadasya gaur ity ādeḥ gotvādijātiḥ niyatakriyāviṣayasādhanaikārthasamavetasaṃkhyā(khyayā)jātiviśeṣabhāvam āpannā abhidheyā, anāśrayāyā jāter anupapatteḥ | sāmarthyāt_ pratītaṃ dravyam |
evam ākhyātapadasyāpi vibhinnakriyākṣaṇasamavetābhinnābhidhānapratyayahetukriyājātiviṣayā sākṣādvācakaśaktiḥ | kārakādijātis tv atra guṇabhūtā | nāmapadagatayā ca Lkārakajātyā kriyājātir ākhyātapadagatā vyaktidvāreṇa samanvayam eti | dravyajātis tv ekārthasamavāyāt_ sādhanaśaktidvāreṇa kriyāyogam anubhavati | saṃkhyājātir apy ekārthasamavāyāt svavyaktyātmanā śaktimukhenaiva kriyānvayinīti sarvapadārthasamanvayopapattau kalpate vākyārthaḥ | yathā cotkṣepaṇādikṣaṇair asamasamayabhāvibhir apy āvṛttyotkṣepaṇatvādijātir abhivyajyate, tathā'dhiśrayaṇādibhiḥ kriyākṣaṇaiḥ pacatyādikriyājātir iti vicārayiṣyate | vyaktidvārakaṃ cāsyā nityāyā api sādhyatvam upapadyate |
upasargādibhir apy atra darśane nāmākhyātasahabhāvī tadarthasya viśeṣāvadyotakatvāj jātipadārtha eva | viśeṣasya viśiṣṭaviśrāntasyaivāvasāyāt_ karmapravacanīyo 'pi saṃbandhajātiniṣṭha eva | guṇaśabdānām api śuklādīnāṃ guṇajātir vācyā | saṃjñāśabdānām api ḍitthādiśabdānāṃ jātivācitvaṃ samarthayiṣyate |
tad itthaṃ vājapyāyanācāryamatena sārvatrikī jātipadārthavyavasthopapadyate | vyāḍimate tu sarvaśabdānāṃ dravyam arthaḥ, tasyaiva sākṣāt kriyāsamanvayopapatter vākyārthāṅgatayā codanāviṣayatvāt | yathāha—
‘codanāsu ca tasyārambhāt’ iti(vā॰ 1|2|64)
ekajātisamanvayavaśena cātra saṃketopapattiḥ | anabhidhīyamānāpi jātir upalakṣaṇīkriyate śabdārthe, yathā gṛhādau kākādiḥ | ākhyāte 'pi ca sādhanādhāradravyaprādhānyaṃ vyāḍimate | devadattaḥ pacatīti dravyeṇaiva sākṣāt sāmānādhikaraṇyopapatteḥ | kriyā tu guṇabhūtātra, vyāpārāviṣṭaṃ hi dravyam ākhyātārthaḥ, idaṃ tad iti sarvanāmapratyavamarśayogyaṃ cātra dravyam iti sārvatrikīyaṃ vyavasthā | tathā ca vakṣyati—
‘dravyadharmā padārthe tu dravye sarvo 'rtha ucyate’ iti | vā॰ kā॰ 3 jāti॰ 14)
ata eva śuklādīnām api dravyapadārthatā siddhā | tattadupādhivyavacchinnaṃ vā brahma dravyaśabdavācyaṃ sarvaśabdānāṃ viṣaya iti vakṣyata eva | vyaktiparyāyo vā dravyaśabda iti jātivyaktivikalpena sarvaśabdaviṣayaḥ | tathā ca sarvaśabdānām ity abhidhānāt_ padād apy apoddhāre prakṛtipratyayarūpasyāpi śabdasya yathāyogaṃ kriyākārakasaṃkhyādir apoddhārapadārtho jātivyaktibhedena samāmnātaḥ | ubhayasyāpi vā śabdāt_ pratīter ubhayaṃ padārthaḥ | guṇapradhānabhāvabhedāśrayas tu matavikalpaḥ | nityatvopavarṇanaṃ ca—
‘siddhe śabdārthasaṃbandhe’ (ma॰ bhā॰ paspaśa॰ 1|6)
ity atra bhāṣye—
‘yasmiṃs tattvaṃ na vihanyate’ (ma॰ bhā॰ 1|7)
iti dravyasyāpi nityatvam, pravāhanityatayā śabdāt_ sadaiva pratīteḥ || 2 ||
(From page 29)
tad evam etad anantarakāṇḍe darśanadvayam upapāditam iti yathāsaṃbhavaṃ pratinidhiś ca cintitaḥ | idānīṃ jātau śabdenābhidhīyamānāyāṃ tatra jātyantarābhāvān nirnimittā śabdasya pravṛttir āyātety āśaṅkyopapādayitum āha―
Lsvā jātiḥ prathamaṃ śabdaiḥ sarvair evābhidhīyate |
tato 'rthajātirūpeṣu tadadhyāropakalpanā || 6 ||
svā = asādhāraṇī ātmīyā gośabdatvādikā, na tu sakalaśabdasādhāraṇī śabdatvādiḥ | evaṃ cāsādhāraṇatvena viśeṣaṇāt_ tayā saṃbandhāvyabhicāraḥ śabdasyārthajātyā saṃbandhavyabhicāre 'pīti ‘svā jātiḥ’ eva mukhyam abhidheyam ity uktaṃ bhavati | tathā ca vākyakāraḥ―
L‘na vā śabdapūrvako hy arthe saṃpratyayaḥ’ iti |
ata evāvyabhicāriṇyāḥ svarūpajāter arthajātyabhidhāne śabdasya nāntarīyakam abhidhānam iti prathamam_ ity āha | yadabhedena yatpratipattiḥ tad avaśyaṃ tatra pratipattavyam ity etāvatātra prāthamyam, na tu krameṇābhidhānāt | yad vā sambandhavyutpattikālāpekṣaṃ prāthamyam | tathā hi― sambandhavyutpattikāle 'rthajātyā nāsti sambandhaḥ | tathātve vācakatvena tatra viniyogo 'narthakaḥ syāt, arthasya pratipannatvād iti so 'rthas tāvat_ tena śabdena na pratipannaḥ | yadi ca svajātyabhidhānaṃ tadānīṃ na syāt, tadānarthakatvād_ vibhaktiyogo na syād iti |
‘prāk_ saṃjñinābhisambandhāt_ saṃjñā rūpapadārthikā’ |(vā॰ kā॰ 1|66) ity uktam |
rūpaṃ hi svarūpaṃ svā jātir veti darśanabhedena kathyate | sarvaiḥ iti | itisvarūpaparair arthaparaiś ca, tasyā eva svarūpatayā vyavahārāt | tathā'vyutpannair api śabdair avinābhāvāLc chabdasvarūpeṇāvasthitā jātiḥ pratipādyate | arthasya jhaṭity eva śabdasvarūpābhedenāvabodhe 'pi yathāpratipāditakramāśrayeṇa tataḥ svajātipratyāyanād anantaram arthajātīnāṃ gotvādīnām ātmasu tasyāḥ śabdajāteḥ samāropasya kalpanā na paramārthaḥ, śabdavivartatvenārthasya śabdāt_ tattvato bhedābhāvāt |
yad vā sambandhavyutpattikāle gaur ayam artha ity arthajātyā śabdajāter atyantabhedāt_ sāmānādhikaraṇyānyathānupapattyā abhedādhyāropaḥ kalpyate | yathā gaur vāhīka iti | anyathā saṅketasyaiva kartum aśakyatvāt | yathā cāyam anādir apauruṣeyo vācyavācakabhāvaḥ, tathādhyāropo 'pi | anyathā vācyavācakabhāva eva na ghaṭeta, yathā bauddhasya dṛśyavikalpārthaikīkāro bhedānadhyavasāyalakṣaṇaḥ, na tu yathā gaur vāhīka ity atra puruṣecchayā adhyāropaḥ | vyavahāre śabdārthayoḥ sadaivābhedāvasāyāt | katham iyaṃ prativarṇam anabhivyaktā'sādhāraṇī jātir asamasamayabhāvibhir varṇair abhivyajyata iti ced_ yathotkṣepaṇatvādijātir iti brūmaḥ | tathā hi― pratyekaṃ karmakṣaṇānām upavyañjakatve 'pi yaḥ prathama utkṣepaṇaLkṣaṇaḥ, sa paramāṇumātradeśākramaṇamātrarūpatvād_ bhramaṇakṣaṇāt_ sārūpyavaśād anavadhāryamāṇabheda ekaiko 'samartho niyatajātyabhivyañjane iti kṣaṇāntaram apekṣate | na ca tasya bhramaṇakṣaṇād_ viśeṣo nāsti, upakrama evotkṣipāmīty evaṃprayatnajanitatvāt | evaṃ gośabdam uccārayāmīty ayaṃ prayatno yady api gānagaganaśabdajanakāt_ prayatnād anya eva, hetubhedāc ca gakārayor api bheda eva tathāpi sādṛśyād asau duravadhāra iti vyañjako 'pi san_ prathamo dhvanir asphuṭam abhivyanaktīty āvartamāno 'pi na viśadatarasāmānyaviśeṣābhivyaktau hetuḥ | yadā tv avayavaprabandhaḥ krameṇopalabdho bhavati, atha śabdajātiviśeṣopādhiyuktā vyavahārā avatiṣṭhante | tadānīṃ sāhacaryāt_ parasparāvacchedavaśena vilakṣaṇatayā pratibhāsanāt | yathā ca ślokaḥ sakṛt_ paṭhyamāno nāvadhāryate, abhyāsena tu sphuṭāvabhāsaḥ, tathā caramacetasi cakāsti ratnatattvavat_ sphoṭatattvam | prathamākṣareṇa hi jāter ābhāsamātraṃ janyate, taduttarottaravarṇakalāpena tu sphuṭatarasphuṭatamaparicchedādhānam | saṃskāraviśeṣotpādanadvāreṇābhivyaktiviśeṣasya ratnatattvādau dṛṣṭeḥ | tasmāc chabdād arthaṃ pratipadyāmahe iti vyavahārād_ varṇānām arthāvasāyajanakatvānupapattaḥ prakriyābhaṅgasya prathamakāṇḍa eva vihitatvān niravayavaṃ pratyāyakaṃ śabdatattvaṃ jātivyaktibhedena bhinnaṃ sphoṭasvabhāvam evāṅgīkāryam | gaur ayam artha iti ca vācakābhedena vācyapratītes tadadhyāsakhacitavapur vyavavahāryo 'rthaḥ tatra ca svarūpasya vācyatā prathamakāṇḍa eva nirṇītā, iha tu saṃbandhasamuddeśe 'pi nirṇeṣyate || 6 ||
tatraitat_ syāt― śabdasamavāyi sāmānyaṃ vyadhikaraṇatvāt_ katham arthajātibhedena vyapadiśed ity āśaṅkya nidarśanenaitad vyutpādayati―
Lyathā rakte guṇe tattvaṃ kaṣāye vyapadiśyate |
saṃyogisannikarṣāc ca vastrādiṣv api gṛhyate || 7 ||
tathā śabdārthasaṃbandhāc chabde jātir avasthitā |
vyapadeśe 'rthajātīnāṃ jātikāryāya kalpate || 8 ||
rakte guṇe tattvam | tasya raktasya guṇasya bhāvo raktatvaṃ lauhityasāmānyaṃ guṇavyaktisamavetam ucyate | tatsamavetasamavāyāt_ kaṣāye raktaguṇādhāre dravye vyapadiśyate Lvyapadeśāya kalpate | tadviśeṣaṇabhūtaṃ hi tat kaṣāyadravyam abhidhīyate lohitā lākṣeti | tena saṃyogino vastrādayaḥ tayoḥ saṃyoginoḥ kaṣāyavastrayoḥ saṃnikarṣaḥ saṃbhedaḥ, tasmān nimittāt tatrāpi tallauhityaṃ gṛhyate | saṃyuktasamavetasamavāyād_ vastrādiṣv api lauhityanimitto vyapadeśaḥ, lohitaṃ vastram ity arthaḥ | tathā śabdārthasaṃbandhāt_ iti | lohitaguṇakaṣāyadravyasaṃbandhasthānīyāt_ samānādhikaraṇatayāvasthitāt_ svābhāvikāt_ tathā kevalaṃ vyutpattikāle nirjñātāt_ tadanyathānupapattyaivādhyāropasya kalpanāt_ saṃbandhād eva śabdajātyā vyapadeśaḥ | artho 'trārthajātiḥ, tasyā eva vācyatvaprakramāt | vyapadeśe kalpate svarūpābhedena, jātikāryāya kalpate = jātyādiśabde jātiṣu vācakatvena pravartamānā sthitā jātir na kevalaṃ vyapadeśāya kalpate yāvaj jātikāryāya ca | atha vā vyapadeśe sati jātikāryāya kalpata ity arthaḥ | niḥsāmānyāni sāmānyānīty arthajātīnāṃ svato Ljātirahitatve tatkāryaṃ śabdapratyayānuvṛttilakṣaṇaṃ śabdārthayoḥ so 'yam ity abhedena saṃbandhāc chabdasamavāyinī jātir arthenādhyāropitābhedā saṃpādayantī tadātmanā saṃpadyata ity upacaryate | vyaktirūpe ca śabde jātes samavāyo na tu varṇeṣv iti avasthitā ity upapadyate | varṇānāṃ hi yaugapadyābhāvād avācakatvam iti kathaṃ tatra śabdajāteḥ samavāyaḥ syāt | kevalaṃ sphoṭasya jātivyaktibhedena darśanadvayam iti vyaktisphoṭe jātiḥ samavetā | arthabhedena hi bhinnasya nityasya śabdasyābhinnābhidhānapratyayahetur jātir avaśyābhyupagantavyā | ata eva jātyācchuritāyā vyakter eva vācakatvam | upalakṣaṇabhūtā tu jātir āśrīyata iti katham atrānanuyāyinyā vyakter vācakatvam iti na codanīyam |
śabdārthasaṃbandhaś cātra yogyatālakṣaṇo 'bhipretaḥ | sarvo hi śabdaḥ saṃjñātvena niyujyamānaḥ sarvatrārthe yogyatālakṣaṇena saṃbandhena saṃbaddhaḥ | kevalaṃ śaktyavacchedamātre saṃjñākartur vyāpāro na tv apūrvasaṃketakaraṇe, arthasaṃbandhasyāpauruṣeyatvāt | evaṃ cādaikṣu vṛddhiśabdo nāpūrva eva saṃketita iti sarveṣām anekārthatvād_ vaktṛbhedād_ vānekatve samānāLkārapratyayanibandhanajātir eṣaṇīyā | tad yathākāśasya saṃyogibhedena kalpitabhedasyānekatve saty ākāśatvaṃ lakṣyate | na caivaṃ sarvasmāt_ sarvārthapratītiprasaṅgaḥ, prasiddhivaśenārthapratīteḥ kutracit_ kasyacit_ prasiddhatvāt | prasiddhānāṃ cārthānām arthaprakaraṇādayo vibhāgahetava uktāḥ | tad yathā gośabdena navasvartheṣu sannihiteṣv api prakaraṇādeḥ pratiniyatārthāvasāyaḥ | tad evaṃ śabdajātyā śabdavyaktir vācikā prathamam abhedena vyapadiśyate, tato 'rthajātiḥ, tatas tad_ vyaktir ity ayaṃ vāstavaḥ kramaḥ, pratyāyane tv akramataiva |
śabdācchuritatve 'pi cārthasya na svarūpavyapagamaḥ | yathā hy ālokācchurito 'pi ghaṭo na svarūpeṇa tirobhavati, evaṃ śabdasvarūpoparakto 'rthaḥ | svarūpāropeṇa śabdālokayor arthaprakāśakatvasyaivaṃvidhasya dṛṣṭeḥ | yathā ca gaur vāhīka ity atra na gotvamātraṃ pratīyate, api tv adhyāropitagorūpo vāhīkaḥ, evam ihāpi, na tu sphaṭikamaṇāv ivārthe śabdajāteḥ samāveśo vivakṣitaḥ, tasyaiva vāhīkavat_ pratyāyyatvāt | svābhāvikaś cāyam arthapratyāyane śabdānām abhedasaṃbandho 'bhyupāya iti pratipādyo 'pi tathaiva pratipadyate | na hi puruṣādhīnam etat | anādau saṃsāre 'nenaiva prakāreṇa saṃbandhavyutpatteḥ ko 'tra niyato 'dhyāropayitā Lkalpyatām | avyutpannasaṃketasyāpi cābhinnapratyayotpatter arthajātir apy astīti na śabdajātir evādhyāropitāstv iti vācyam | śābdī ceyam evaṃvidhā pratītir iti cākṣuṣeṇa raktādipratyayena nidarśanabhūtena vyutpāditā | vastusanniveśitvābhāve 'pi ca śabdajāter ayam anādir adhyāropo rūḍhaḥ | sadaiva vyavahāre śabdārthayor abhedāvasāyād, bhedasyāpi ca gaur vāhīka itivat_ pratibhānān_ mithyājñānam idaṃ na bhavati | prāk_ ca saṃbandhasaṃvedanasamayād_ arthajātayo bhedenāvabhānty eva | avyutpannasaṃketasya bālakasya puro 'vasthiteṣu sāsnādimatsu piṇḍeṣu bhinnaḥ pratyaya utpadyate, tadā vācakasannidhānābhāvād abhinnapratyayahetur arthajātir avadhāryate | ata eva kathaṃ bhedenānirdhāritāyām arthajātau śabdajātiḥ samāropyate ityādi na codanīyam || 7, 8 ||
jātikāryāya kalpata ity uktam evārtham abhivyanakti―
jātiśabdaikaśeṣe sā jātīnāṃ jātir iṣyate |
śabdajātaya ity atra tajjātiś śabdajātiṣu || 9 ||
“ākṛtyabhidhānād vaikavibhaktau vājapyāyanaḥ” (vā. 1|264)
iti jātipakṣe pratyākhyānād ekaśeṣasya tatphalam ekaśabdaprayogo 'traikaśeṣa uktaḥ | sahavivakṣā caikaśeṣeṇa lakṣyate | jātiśabdaikaśeṣe prasakta iti vā yojanīyam | sā iti śabdajātiḥ | arthajātīnām abhedena pratyavasyamānā jātiśabdagatā jātir ekaśabdatvaṃ saṃpādayati jātikāryam | tad yathā gāvo vṛkṣā ityādir abhinnasāmānyanibandhanas tadekārthasamavāyāt_ samāśritaviśiṣṭasaṅ_khya ekaśabdaprayogaḥ | tathā jātaya imā ity ayam api jātyāśrayāparajātyabhāvād_ vācakajātyadhyāsāśraya upapadyate | śabdagataṃ ca sāmānyaṃ jātikāryam upacaratīty ucyate, na tv arthajātiṣv eveti niyamaḥ kenacit_ kriyata iti | yadā śabdajātayo 'pi pratyāyyāḥ, tadā āsv apy abhidhānagataṃ jātikāryāya kalpata evety āha śabdajātaya ity atra iti | tajjātiḥ śabdajātiḥ, śabdagataṃ sāmānyam | śabdajātaya imā ity atraikapadaprayoge tasyoccaritasya śabdajātiśabdasya yā jātiḥ sā śabdajātiṣu gośabdatvādikāsu vyaktisthānīyāsu pratipādyāsv abhinnaśabdaprayoge nibandhanam ity arthaḥ || 9 ||
yady evaṃ śabdajātiḥ śabdagatānām api jātīnām anyā vācakajātis tāsām apy anyety anavasthāprasaṅga ity āśaṅ_kyāha―
Lyā śabdajātiḥ śabdeṣu śabdebhyo bhinnalakṣaṇā |
jātis sā śabdajātitvam apy atikramya vartate || 10 ||
prayoktṛbhedād_ bahuṣu śabdajātiśabdeṣu, abhinnapratyayanibandhanā yā jātis tebhya eva śabdebhyaḥ svāśrayabhūtebhyo bhinnasvabhāvā sā gośabdatvādiśabdajātivargāntaḥpātinī, na tu vyapadeśāntarārhā | śabdajātiśabdasyāpi gośabdatvādivat_ śabdajātaya ity anenaivaikaśabdaprayogeṇa sāpi pratyāyyata iti na prayogānavasthāpattir ity abhiprāyaḥ || 10 ||
tad evaṃ svanikāyasiddhādhyāsadarśanāśrayeṇa sārvatrikī jātipadārthavyavasthā darśitā | svarūpabhūtā hi jātiḥ sarveṣāṃ śabdānām antaraṅgatvād asādhāraṇatvād aheyatvāc ca prathamaṃ pratipādyā | idānīm adhyāsānāśrayeṇāpi prauḍhivāditayā jātipadārthavyāptim upapādayitum āha―
Larthajātyabhidhāne 'pi sarve jātyabhidhāyinaḥ |
vyāpāralakṣaṇā yasmāt_ padārthāḥ samavasthitāḥ || 11 ||
anyathā cātra saṃbandhaḥ | tathā hi― astu śabdajāter arthajātīnāṃ jātikāryam, sambandhavyutpattis tu na ghaṭate | yatra hi saṃketas tatra śabdajātir adhyasyate | sa eva tv anekatvād arthajātīnāṃ sāmānyāntaram antareṇa na saṃbhavatīty āha― arthajātyabhidhāne 'pi ityādi | yadā viśuddhā evārthajātayaḥ śabdair abhidhīyanta ity āśrīyate tadāpi sarve jātyabhidhāyinaḥ jātyādiśabdā api tadā jātivācina eva | nanu nissāmānyāni sāmānyānīti siddhāntāt_ kathaṃ jātyādiśabdā api jātyādhārāṃ jātim abhidadhyur ity āha― ‘vyāpāralakṣaṇāḥ’ iti | vyāpāraḥ kāryaṃ prayojanaṃ tad eva lakṣyate 'neneti lakṣaṇaṃ Lhetur yeṣāṃ padapratyāyyānām arthānāṃ te tathā niyamitasvarūpāḥ | ayam āśayaḥ― vaiśeṣikādīnāṃ bhavantu niḥsāmānyāni sāmānyāni | tāni hi vyaktiṣv anvayapratyayāvaseyāni paropādhirūpāṇi svatantravyaktivadidantāvabhāsitvābhāvāt_ sāmānyāntareṇa nopādhīyante | vaiyākaraṇānāṃ śabdārtho 'rtha ity abhyupayatām anvayirūpāvacchedena śābdasya pratyayasyotpatter jātiṣv api jātir aviruddhābhyupagamyā | etad eva hi vyaktiṣv api jātyabhyupagame nimittam ity atrāpi tathābhyupagame kaḥ pradveṣaḥ | pratyakṣā api ca padārthāḥ svakāryaṃ vijñānādikaṃ kurvantaḥ santīti vyavahriyante, kiṃ punaḥ śabdavācyāḥ padārthā iti sāmānyavacanād_ dravyādayo 'pi śabdavācyatvenaiva lakṣyante | śabdapramāṇakānāṃ hi yacchabda āha tat_ paramārtharūpam | tathā cānvayirūpeṇa guṇo 'py abhidhīyamāno jātir eva | yathopamāsamāse śyāmādiḥ | tathā ca
‘upamānāni sāmānyavacanaiḥ’(pā 2|1|55)
ity ucyate |
Levaṃ kriyāpy abhedenābhidhīyamānā jātiḥ | tathedaṃ tad iti svātantryeṇa viśeṣyatayābhidhīyamānā jātiguṇakriyā api dravyam iti yathāvasaram agre nirṇeṣyata eva | etac ca laukikavyavahārānuguṇyena śāstre 'smin_ vyutpādyate | śāstrāntaraprasiddhā hi vyavasthā lokaviruddhā | loke hi ‘gavi śṛṅgam’, ‘vṛkṣe śākhā’ iti vyavahāraḥ | tathaiva ca vyākaraṇe 'py ādhārasaptamī | śāstrāntare tv avayaveṣv avayavīti ‘śṛṅge gauḥ’, śākhāyāṃ vṛkṣaḥ’ iti syāt | itthaṃ ca śabdābhidheyasyehārthatvāt_ sarve jātyabhidhāyinaḥ, yasmāc chabdavyāpāreṇa padārthā lakṣyante | yady api bahir vastūni na santi tathāpi śabdais tathā pratyāyyante, ato 'bhidhāvyāpāravaśād anvayirūpeṇa pratyāyanād_ vyāptir jātau padārthe siddhety eṣo 'py arthaḥ || 11 ||
abhidhālakṣaṇavyāpāratvam eva vyaktayati―
jātau padārthe jātir vā viśeṣo vāpi jātivat |
śabdair apekṣyate yasmād atas te jātivācinaḥ || 12 ||
jātau padārthe iti pakṣāvaccherdadaṃ karoti | atra hi pakṣe sarva eva śabdo jātivācīty abhyupagantavyam | bhavatu, mā vā bhūj jātiṣu jātiḥ | śabdais tu jātivyatiriktayā jātyaikasvabhāvaiva apekṣyate, pratyāyyatvenāṅgīkriyate | svālakṣaṇyena hi vastūnāṃ bhedaḥ śabdaiḥ spraṣṭuṃ na śakyate, anvayirūpāveśena sambandhavyutpattau śabdasya vācakatvāt | tathā ca jātīnām itaretarabhedo vastu san nābhidhīyate, api tv abhedakalpena tā abhidhīyante | abhedaś ca sāmānyam iti siddham ekaśabdatvāj jātaya iti |
tathā yo 'pi viśeṣaḥ saṃjñāśabdānāṃ vācyaḥ pratītiniyataḥ so 'pi jātivat_ prasiddhajātyā tulyam, apekṣyate śabdaiḥ | tatrāpi bālyakaumārādyavasthābhedaḥ śabdena na spṛśyate, api tv avasthātṛrūpam evānugatam, tad dhi pratyabhijñāpratyayanimittaṃ tatrāvaśyābhyupagantavyam | ato yasmāj jātivat_ sarvam apekṣyate śabdais tasmāj jātiṃ viśeṣaṃ vā pratipādayantaḥ sarve jātyabhidhāyina iti jātyabhidhānavyāptiṃ nigamayati | itthaṃ ca saṃjñāśabdānām api jātivādimate jātiśabdatvam ity ekaiva śabdānāṃ pravṛttiḥ || 12 ||
evaṃ darśanāntare 'pi śabdavyāpārāśrayaṇa eva vyāptisiddhir ity āha―
Ldravyadharmā padārthe tu dravye sarvo 'rtha ucyate |
dravyadharmāśrayād_ dravyam ataḥ sarvo 'rtha iṣyate || 13 ||
na kevalaṃ mayaiva jātipadārthavādinaitad aṅgīkṛtaṃ sarvo 'rtho jātir iti yāvad, dravye api padārthe, dravyapadārthapakṣe 'pi dravyadharmā sarvo 'rtha ucyate, kutaḥ ? dravyadharmāṇām āśrayaṇāt | dravyam ataḥ sarvo 'rtha iṣyate | vyāptir ataḥ siddhā bhavatīty arthaḥ | dravyavādināpy etad abhyupetavyaṃ vyāptisiddhaye | śabdena yo 'rtha ucyate sarvo 'sau dravyadharmayukta evety abhiprāyaḥ | yathā tava dravyavādinaḥ kecid eva śabdā mukhyadravyābhidhāyinas tadanye tūpacaritadravyābhidhāyinaḥ, tathā mamāpi jātivācino mukhyāṃ jātim abhidadhati kecit, upacaritām anya iti matadvaye 'pi sāmyam | tatra dravyadharmā idaṃ tad iti pratyavamarśayogyatvam, pariniṣpannatā, svātantryam, liṅgasaṅ_khyāyogaś cety evam ādayaḥ | teṣāṃ śuklādiguṇeṣv apy adhyāropāt te 'pi dravyasyeva dharmo yeṣām iti dravyadharmāṇaḥ | tathā hi― śuklo nīlaṃ strīpunnapuṃsakāni sattvaguṇāḥ | tathaikatvādayaś cetyādibhiḥ śabdaiḥ pratyāyyamānā guṇādayo dravyadharmāṇaḥ svātantryādirūpeṇāvabhāsanta iti sarvo 'rtho dravyarūpeṇābhidhīyate || 13 ||
evaṃ śabdavyāpārāśrayeṇa vyāptir upapāditā | adhunā vaiśeṣikadṛṣṭyāpy arthagatasamānadharmāśrayeṇa jātipadārthavyāptim āha―
Lanupravṛttidharmo vā jātis syāt_ sarvajātiṣu |
vyāvṛttidharmasāmānyaṃ viśeṣe jātir iṣyate || 14 ||
jātīnām etaj jātitvaṃ yeyaṃ sdāsvāśrayānuvṛttiḥ sarvajātīnāṃ sādhāraṇo dharmaḥ | sā ca tābhyo 'nanyāpi sādṛśyād abhedena parāmṛṣṭā satī sarvāsāṃ jātiḥ | sarvaiva hi jātiḥ svavyaktīr anuvartate | upalakṣaṇaṃ caiṣa dharmaḥ | tena svānurūpapratyayajanakatvam, yadvalād_ dravyaṃ tadrūpam ābhāti | svānurūpābhidhānahetutvam, yadvaśād_ dravyaṃ tadrūpābhidhānavācyaṃ bhavati | pratyāśrayaṃ ca sarvātmanā parisamāptiḥ sādhāraṇo jātidharmaḥ | yadi bhāgaśo jātir varteta tadā bhāgaśa eva gotvādipratyayaḥ syāt | saṃpūrṇaś ca viṣāṇādyavayavadarśane 'pi jhaṭiti gotvākāraḥ prasūyate | pratyāśrayaparisamāptā api ca guṇāḥ pratidravyaṃ Lbhinnāḥ, jātis tv ekaivety evam ādayo 'sādhāraṇā dharmā vācyāḥ | yathā ca gotvādijātis sarvā vyaktīr vyāpnoti tathaite dharmāḥ sarvajātīr vyāpnuvantīti jātyā tulyarūpatvāj jātikāryāya kalpante | evaṃ sarva eva viśeṣā vyāvartante | anyathānugamāt_ sāmānyāni syur na viśeṣā iti sarvaviśeṣeṣu sādhāraṇī vyāvṛttiḥ sāmānyasamo dharmo bhavaṃs teṣu jātiḥ ity ucyate |
nanv evaṃ gopiṇḍeṣv api sāsnālāṅgūlakhurakakudaviṣāṇādyavayavasambandhasya sādhāraṇatvāt saiva jātir astu | maivam | sāsnādimattvena sāsnādimānityādipratyayo jāyate na tu gaur gaur iti | anurūpaṃ hi kāryaṃ kāraṇaṃ kalpayati,tad yathā daṇḍīti pratyaye daṇḍasambandho nimittaṃ na tu daṇḍopāditsā | yady evam anupravṛttāv api na jātir jātir iti pratyayo yuktaḥ, vyāvṛttyā ca viśeṣo viśeṣa iti | naitad evam | gatyantarābhāvād atra sadṛśā eva dharmā jātiḥ kalpate, mukhye jātimattve bādhakopapatteḥ | tathā hi― sāmānyeṣv aparasāmānyasamavāye 'navasthādibādhakam anyatra nirṇītam | nityadravyavṛttiṣu Lvyāvṛttipratyayajanakeṣu viśeṣeṣu sāmānyābhyupagame saṃśayāpanodāya viśeṣāntarakalpane teṣām api sāmānyasamavāye sandehaviṣayatvād_ viśeṣāntarābhyupagame 'navasthāprasaṅgaḥ | atha kaścin nissāmānyo 'sti viśeṣaḥ, tadā tadaviśeṣāt_ sarve pi tathā syur ity anyatra vistareṇoktam | gopiṇḍeṣu sāmānyābhyupagame na kiñcid vādhakam iti na tatra yathākathañcin nimittaṃ parikalpyam | tad evaṃ yatra jātyabhyupagame pramāṇabādhāsti tatra sadṛśadharmarūpā jātiḥ | tathā cābhāveṣv api sāmānyābhyupagame bhāvatvāpatter abhavanātmakadharmasāmānyād anvayipratyayaviṣayateti saiva tatrāpi jātiḥ || 14 ||
(From page 75)
sarvaśabdaviṣayatvam evābhivyanakti —
Ltāṃ prātipadikārthaṃ ca dhātvarthaṃ ca pracakṣate |
sā nityā sā mahān ātmā tām āhus tvatalādayaḥ || 34 ||
sarvabhāveṣu sadrūpaṃ sāmānyam anugatam | abhāvasyāpi buddhyākāreṇa nirūpaṇāt, mahāsattayānayāviyogāt_ prātipadikamātravācyā sattā | tad uktam —
‘prātipadikārthaḥ sattā’ iti |
dhātubhir api sādhanādhīnalabdhajanmasu kriyāvyaktiṣu samavetā yathopādhyupagṛhītanānātvā sattaivābhidheyatvam āpādyate | siddhasādhyarūpārthadvayātmanā ca tasyā eva vṛttes tadapararāśyabhāvāt_ sarvaśabdaviṣayatvaṃ sattāyāḥ | pratyayabhāgenāpy atra yathāyathaṃ saṅkhyākārakādyupādhiviśiṣṭā sattaivābhidhīyate | sā codayavyayarahitatvāt_ nityā, satpratyayasya sarvadānuvṛtteḥ |
ete sattāmātrasyātmano mahataḥ ṣaḍ_ viśeṣapariṇāmāḥ, yat_ tat paraṃ viśeṣebhyo liṅgamātraṃ mahattattvam, tasminn ete sattāmātre mahaty ātmany avasthāya Lvivṛddhikāṣṭhām anubhavanti | pratisaṃsṛjyamānāś ca tasminn eva sattāmātre mahaty ātmany avasthāya yat_ tan niḥsattāsattaṃ niḥsadasad avyaktam aliṅgaṃ tasmin_ pratiyantīty evaṃ sāṅkhye buddhitattvaṃ mahacchabdavācyam ādyaṃ jagatkāraṇaṃ nirdiṣṭam ity ato 'nantarasya vikāragrāmasya kāraṇarūpānugamāt_ sattārūpatvam aviruddham iti sattārūpaṃ sarvaṃ jagadākhyātaṃ bhavatīti sattādvaitavādaḥ sāṅkhyanayenāpy upabṛṃhitaḥ | evaṃ ca sarvaśabdavācyā sattā śabdapravṛttinimittabhūteti yathāyathaṃ bhinnopādhir bhāvapratyayābhidheyā saiva | nanv evaṃ gotvam iti prakṛtipratyayayor ekārthatāprasaṅgaḥ | naitat | upādhibhedena sattāyā bhedāt | prātipadikena gavāśrayāyās tasyā abhidhānam, pratyayena tu niṣkṛṣṭāśrayasya sāmānyasyābhidhetety adoṣaḥ | prakṛtyarthanimittaś ca bhāvapratyayabheda iti na sāṅkaryaprasaṅgaḥ || 34 ||