User Tools


Adyar Libary MS 551

  • India Office Sanskrit Manuscripts
  • Adyar Library
  • Chennai, Tamil Nadu, India
  • Known as: 551, 40. B. 29, PM 1214.
  • Siglum: TA2

This is a paper manuscript held at the Adyar Library. It is missing folios 2 to 173, and thus it only contains one folio from the beginning of the Jātisamuddeśa and a section from the end of the Sādhanasamuddeśa to the end of the Kriyāsamuddeśa.

More ▾
Title Jātisamuddeśa
Rubric (1v1)śrīgaṇeśāya namaḥ || sŕīpataṃjalaye namaḥ || niraṃtarāyas tāvat ||
Incipit (1v1)yasmin samukhatāṃ prayāti ruciraṃ ko py aṃtarujjṛṃbhate nesyadīyān mahimā manasy abhinavaḥ puṃsaḥ prasannātmanaḥ |
Final Rubric (251r6)iti śrībhūtirājatanayahelārājattate prakīrṇaprakāśe kriyāsamuddeśo ṣṭamaḥ || ꣸ || śrī ||
Physical description
Language/Script Sanskrit in Devanāgarī script.
Format pothī
Material paper
Extent .
Dimensions
  • (leaf) 12.7 x 22.2 cm
  • (written) x cm
Foliation
  • (original) Devanāgarī numerals, bottom-right margin, verso.
Condition Incomplete, in good condition.
Layout X ruled lines per page. XX lines per page, approximately XX akṣaras per line.
Hand
  • (sole) script in . Devanāgarī in black ink.
History
Date of production
Place of origin India
Provenance
Acquisition

  • TA2
oṁ śrīgaṇeśāya namah || śrīpataṃjalaye namạḥ | niraṃtarāyas tāvat ||
yasmin_ samukhatāṃ prayāti ruciraṃ ko py aṃtarujjṛmbhate
nedīyān mahimā manasy abhinavaḥ puṃsaḥ prakāśātmanaḥ |
tṛptiṃ yat paramāṃ tanoti viṣayāsvādaṃ vinā śāśvatīṃ
dhīmānaṃda sudhā mayorjita vapuḥ sat prātibhaṃ saṃstumaḥ || 1 ||
kāṃḍadvaye yathāvṛtti siddhāṃtārthasatatvataḥ |
prabaṃdho vihito smābhir āgamārthānusāribhiḥ |
tacheṣabhūte kāṃḍe smin sapraṃce svarūpataḥ |
ślokārthadyotanaparaḥ prakāśo yaṃ vidhīyate ||
iha padārthāṣṭaṣṭakavicāraparatvād vākyapadīyasya prathamakāṇḍena prayojanādipadārthe nirṇīte 'naṃtarakāṇḍopapāditopapattibhiḥ vākyatadarthayor anvākhyeyasthitalakṣaṇayoḥ padārthayor nnirṇītatvāt tadapoddhārakāpoddhārarūpaḥ padavicāraḥ prakramyate | tatra niyatavikalpo yathābhiprāyam apoddhāra iti yathāsaṃbhavaṃ padabhedānuddiśati ||
|| dvidhā kaiścit padaṃ bhinnaṃ caturdhā paṃcadhāpi vā |
apoddhṛtyaiva vākyebhyaḥ prakṛtipratyayādivat ||
vākyasyaiva niraṃśasya vācakatvād aṃtarā padapratipattir vibhrama iti kim asatyapadavyutpādanenety āśaṅkāpoddhṛtyaiva vākyebhya ity āha apoddhṛtya kalpanābudhyā pṛthak padaṃ niṣkṛṣyākhaṃḍavākyavyutpattāv upāyaḥ padavyutpattir vākyavādināṃ| akhaṃḍapadavyutpattāv iva parikalpitarūpaprakṛtipratyayāgamādeśādivyutpattiḥ padavādināṃ| ānaṃtyād dhi vākyānāṃ svālakṣyenāśakyā vyutpattiḥ kartum iti sadṛśapadadvārakaṃ tadupapa