Sarasvati Bhavan Library MS 38824

  • Sarasvati Bhavan Library
  • Varanasi, Uttar Pradesh, India
  • Known as: 38824.
  • Siglum: U

This transcription was made from a black and white photocopy of the mauscript, which is held in the Sarasvati Bhavan Library of Sampurnanand Sanskrit University in Varanasi. It is designated as "D" in Subramania Iyer's edition. It extends from the beginning of the Jātisamuddeśa to the end of the Kriyāsamuddeśa. In the manuscript, "va" and "ba" are not distinguished, and "ī" is often mistaken as "ā". The consonant cluster "dbha" is often written as "bhda". This manuscript is very closely correlated with the manuscript from the Asiatic Society of Bengal (K); in fact, in one place, it omits one full line from K, which may indicate that this manuscript was copied directly from K. However, it also has some readings which are more correct than K, namely "vākyapadīye" where K has "vokyapadīye".

More ▾
Title Jātisamuddeśa
Commentary Prakīrṇaprakāśa
Rubric śrī gaṇeśāya namaḥ
Incipit yasmin mukhatāṃ prayāti ruciraṃ
Explicit
Final Rubric
Physical description
Language/Script Sanskrit.
  • stha sometimes written as scha.
  • dbha written as bhda.
Format pothī
Material paper
Extent .
Dimensions
  • (leaf) x cm
  • (written) x cm
Foliation
  • (original) Devanāgarī numerals, mid-right margin, verso.
Condition Complete, in good condition. Some glyphs are difficult to read as a result of the quality of the fascimile.
Layout X ruled lines per page. XX lines per page, approximately XX akṣaras per line.
Hand
  • (sole) Devanāgarī script in black_ink. Devanāgarī in black ink.
History
Date of production
Place of origin India
Provenance
Acquisition

  • U
śrīgaṇeśāya namaḥ
yasmin saṃmukhatāṃ prayāti ruciraṃ ko 'py antarujjṛmbhate
nedīyān mahimā manasy abhinavaḥ puṃsaḥ prakāśātmanaḥ
tṛptiṃ yat_ paramāṃ tanoti viṣayāsvādaṃ vinā śāśvatīṃ
dhāmā''nanda sadhā mayorjita vapus tat prātibhaṃ saṃstumaḥ 1
kāṇḍadvaye yathāvṛtti si¦ddhāntārthasatattvataḥ
pravandho vihito smābhir āgamārthānusāribhiḥ
taccheṣabhūte kāṇḍe smin saprapañce svarūpataḥ
ślokārthadyota¦naparaḥ prakāśo yaṃ vidhīyate
iha padārthāṣṭakavivāraparatvād vākyapadīyasya prathamakāṃḍena prayojanādipadārthe nirṇīte 'naṃtara¦kāṃḍopapāditopapattibhiḥ vākyatadarthayor anvākhyeyaschitalakṣaṇadyoḥ padārthayor nnirṇītatvāt tadapo'ddhārakāpoddhārarūpapadaḥ vicāraḥ prakramyate_ tatra niyatavikalpo yathābhiprāyam apoddhāra iti yathāsaṃbhavaṃ padabhedānuddiśati_
dvidhā kaiścit padaṃ bhinnaṃ caturdhā paṃcadhāpi ca_
apoddhṛtyaiva vākyebhyaḥ prakṛtipratyayādivat__
vākyasyaiva niraṃśasya vācakatvād aṃtarā padapratipattir vibhrama iti kim asatyapadavyutpādanenety āśaṃkāpoddhṛtyaiva vākyebhya ity āha_ apoddhṛtya kalpanābudhyā pṛthak padaṃ niṣkṛṣṭyākhaṃḍavākyavyutpattāv upāyaḥ padavyutpattir vākyavādināṃ akhaṃḍapadavyutpattāv i parikalpitarūpaprakṛtipratyayāgamādeśādivyutpattiḥ padavāLdināṃ_ ānaṃtyād dhi vākyānāṃ svālakṣyenāśakyā vyutpattiḥ kartum iti sadṛśapadadvārakaṃ tadupapatti|padavādināṃr ity arthaḥ
ubhayor a¦pi cāpoddhṛtasyāsatyatvaṃ samānaṃ_ tathā hi_ aniyatānupūrvīko yathārthaṃ kalpitānvayavyatirekanibaṃdhano vākyavādināṃ padāpoddhāraḥ evaṃ padavādināṃ śāstre py anvayavyatirekanimittārthāpoddhāravaśaḥ prakṛtipratyayāpoddhāraḥ_ yad āha vākyakāraḥ siddhaṃ tv anvayavyatirekābhyām iti_ tatra bhinnatvaṃ sāmānyaṃ dvidhetyādiko viśeṣa iti vidhārthe dhāpratyayopapattiḥ prakāro hi vidhārthaḥ sa ca sāmānyasya bhedakī viśeṣaḥ prakāraḥ sādṛśyam eva sarvatra prakāraḥ kaiścid iṣyata ity ekīyamataṃ_ kaiścid iti vacanāt_ bhede pi tu prakārākhyā kaiścid abhyupagamyata iti coktaṃ_ yadi vātra buddhirūpaprakalpitaṃ sādṛśyam eva vidhārthaḥ jñānapratibiṃbitasya hi bāhyānukāritvena sādṛśyaṃ sarvatra prakārārthaḥ_ saṃkalpitasadṛśasyabāhyasyānirvartanāt_ vākyāc cāpoddhriyamāṇasya padasya vākyārthāṃtarāparikalpanayārthavata evāpoddhāro yuktaḥ_ arddhapoddhāra eva hi padāpoddhārasya nimitta animitte hi tasmin varṇāpoddhārasyāpi prasaṃgāt teṣām api vyutpādyatā syāt_
kyārthaś ca schitalakṣaṇo niraṃśaḥ kārakotkalitaśarīrakriyāsvabhāvataḥ tatra cāṃśāṃśikalpanayāpoddhāre kārakātmā kriyātmā ca praviLbhāgārha iti siddhasādhyalakṣaṇāṃśadvayaviṣayaḥ padāpoddhāro dvividhaḥ nāmākhyātarūpaḥ prāthamakalpikaḥ śaktiśaktimator abhedāt_ kārakātmā siddharūpo ṃśaḥ yady api ca nāmapadānāṃ pratyayārthasya saṃkhyādeḥ śābdaṃ prādhānyaṃ tathāpy arthataḥ prātipadikārthasya jātyādyaṃkuri¦tasya dravyasyaiva prādhānyaṃ siddharūpasya saṃkhyākārakaśaktīnāṃ tadāśrayatvād anayor eva ca nāmākhyātayor viśeṣatvān nipātopasargakarmapravacanīyalakṣaṇaḥ padabhedo ṃtarbhavati
tathā hi siddhārthābhidhāyi nāmapadam iti tadarthagataṃ viśeṣaṃ dyotayannipātaḥ tatraivāṃtarbhavati siddhaṃ hy arthaṃ sākṣād vābhidadhātu tad_gataṃ viśeṣaṃ vā prakāśayatu neyatā bheda svarādayas tu kecit satvapradhānā eveti te pi nāmapadam eva ye tu hirugādayaḥ kriyāpradhānāḥ teṣām ākhyāte ṃtarbhāvaḥ na hi tiṅaṃtam evākhyātaṃ kriyāpradhānasya sarvasyaiva tallakṣaṇatvāt_ ata evopasargakarmapravacanīyapadāny avyākhyātapadam eva sādhyārthaviśeṣadyotanāt__ evaṃ nipāto pi tadgatabhedāṃtaravivakṣāyāṃ tu nipātopasargayor api kaiścit pṛthakkaraṇaṃ tathā hi asty evāpoddhāre rthamātrāviśeṣo 'nayoḥ na hy etau sākṣād arthaṃ vadataḥ api tu tadgataviśeṣadyotakāv iti vācakābhyāṃ nāmākhyātābhyāṃ pravibhaktau siddhasādhyārthaviṣayaviśeṣadyotakatvān nipātānāṃ sādhyaikaniyataLtvāc copasargīṇāṃ parasparato bhedaḥ karmapravacanīyās tu kriyāviśeṣopajanitasaṃbaṃdhāvachedahetava iti saṃbaṃdhaviśeṣadyotanadvāreṇa kriyāviśeṣaprakāśanā upasargeṣv evāṃtarbhavatīti caturdhaiva kaiścit padaṃ bhinnaṃ
sākṣāt kriyāviśeṣaprakāśanābhāvāt tad api paṃcamaṃ padam iti kaiścit_ tathā hi karma proktavaṃtaḥ karmapravacanīyā iti atikrāṃtakriyākhyānalakṣaṇasya vyāpārasyātra saṃbhavo na tu vartamānasyety upasargebhyo bhedaḥ kriyāgataviśeṣadyotanapūrvakaṃ hi saṃbaṃdhāvachedanam atra vartamānaṃ_ tathā hi_ sarvaḥ saṃbaṃdhaḥ kriyākṛtaḥ upakārakriyocitatvā tasya kriyām aṃtareṇa upakārābhāvāt_ tatra kvacit kriyāśabdaḥ śrūyate kvacin na yatra śrūyate tatra śrauta eva saṃbaṃdhaviśeṣāvasāyaḥ tad yathā mātuḥ smarati mātuḥ smṛtaṃ sarpiṣo jānīta ityādau kriyā hi svabhāvād eva kriyāṃtaravyavadhānam aṃtareṇa dravyaiḥ saṃyujyate ya anye tu smān mātāpitṛviṣaye pravartate vatiṣṭate vā tasmān mātāpitṛsaṃbaṃdhīdaṃ smaraṇam iti kriyākārakabhāvapūrvaka evāyam api saṃbaṃdha iti varṇayaṃti_
aśrute tu kriyāpade dvayī gatiḥ kvacit saṃbaṃdhisvarūpamahimnaiva kriyākṣepasiddheḥ pratiniyatakriyākārakabhāvapūrvakatvaṃ śeṣasaṃbaṃdhasya vinaiva karmapravacanīyam avagamyate tad yathā upagor apatyaṃ vṛkṣasya śākhetyādāv apatyāpatyavatsaṃbaṃdho Ljanikriyānimitto vayavāvayavisaṃbaṃdhaś ca sthitikriyānimitta ityādi_ kvacit tu saṃbaṃdhānāṃ pratiniyatakriyāpūrvakatvāvadhāraṇe nāsti sāmarthyaṃ tad yathā rājaḥ puruṣa ity atra svasvāmibhāvo bharaṇādyanekakriyānimitta ity evāvagamyate_ kriyāviśeṣo nāvadhāryate tannimittabhūtaḥ tathā ca bhāṣyaṃ yad etat svaṃ nāma tac caturbhiḥ prakārair bhavati bharaṇād apaharaṇāt krayaṇād yācñayeti dānādīnāṃ tv anyatamāvinābhāvāt kriyā numīyata eva kvacit tv avinābhāvinī kriyāpi na pratīyate_ tathā caiva jātīyake viṣaye karmapravacanīyo niyataviśiṣṭakriyākṛtatvasaṃbaṃdhasya viśeṣam avagamayati_ tad uktaṃ_ janayitvā kriyā kācit saṃbaṃdhaṃ vinivartate_ śrūyamāṇe kriyāśab¦de saṃbaṃdho jāyate kvacit__ sa copajātaḥ saṃbaṃdho vinivṛtte kriyāpade_ karmapravacanīyena tatra | tatra niyamyate iti_ nidyamas tasya niyatakriyājanitatvaṃ tathā hi_ śākalyasya sahitām anu prāvarṣat_ iti yo yaṃ saṃhitāpravarṣaṇayor hetuhetumabhdāvalakṣaṇaḥ saṃbaṃdhaḥ sa niyataniśamanakriyājanita ity anumā vedyate_ anuniśamyety atrāno nīśamayatikriyāsāhacaryopalabdher iha saṃpāṭharūpatvāt saṃhitāyās tadanumānasyaucityāt tatra kriyāvacanatvam asyānya duṣṭaśaktanā kalpyaṃ
dyotyārthaniṣṭaṃ va dyotakatvam iti tad api kriyāpadāpra¦yogād atra nāsti_ na ca kriyāpadākṣepakatvaṃ yathā prādeśaṃ viparilikhatīty atra ver lekhanāsamanvayānupapatter nirmātikriyākṣepakatvaṃ¦ kārakavibhaktir hy atra prādeśam iti dvitīyeti yuktas tatsamuccitakriyākṣepaḥ iha tu saṃhitām iti śaiṣikīyaṃ vibhaktir iti kathaṃ kriyākṣepaḥ kriyākārakayor eva parasparam ākṣepyākṣepakabhāvasyāvinābhāvena nyāyyatvāt_ tad yathā_ praviśa piṃḍīm ityādau nāpi saṃbaṃdhavā¦citvam atrānoḥ vibhaktyaiva tadabhidhānād iti saṃbaṃdhāvachedasya pratyāyako nānyaḥ saṃbhavatīti pāriśeṣyād anor atra sāmarthyām adhyavasīyate_ tad uktaṃ kriyāyā dyotako nāyaṃ saṃbaṃdhasya na vācakaḥ nāpi kriyāpadākṣepī saṃbaṃdhasya tu bhedaka iti bhedako viśeṣako dyotaka ity arthaḥ ayam atra bhāvaḥ yad ananyathāsiddhaṃ tatrānor vyāpārakalpanā muktā yat punar anyathārthasāmarthyādinā sidhyati na tatra tasya śaktiḥ kalpayituṃ pāryate iti padāṃtarāṇām arthāṃtaraniveśāt saṃbaṃdhaviśeṣasya tato navagatasya karmapravacanīyaviṣayatā siddhā nanu ca yad atrādhikyaṃ vākyārthaḥ sadatikriyāviśeṣajanitatvalakṣaṇaḥ saṃbaṃdhasyāvachedo vākyārthaḥ kim iti na kathyate anos tu paścāt__bhāvamātravṛttitvam eveti_
atrocyate_ ihādhikyaṃ vākyārthatvenocyamānaṃ padārthapṛṣṭapātitvenaivānusaraṇīyaṃ na tu padārthollaṃghanema tattadvākyopāttasya hi Lsādhyasya vā viśeṣyasya vopāttair eva sādhanair viśeṣaṇaiś ca saṃsargas tatrādhikyaṃ_ tad yathā_ gāṃ śuklām ānaya nīlotpalam iti ca_ ata evocyate_ āśrayāśrayiṇor vākyān niyamas tv avatiṣṭate iti_ iyaṃ cānupāttasyaiva padārthasya vākyārthāt pratītir nāstīti na saṃbaṃdhāvachedo trāpadārtho vākyārthaḥ śakyate kalpayitum iti karmapravacanīyavipraya evāyaṃ_ yad vakṣyati nimittaniyamaḥ śabdāt saṃbaṃdhasya na gṛhyate karmapravacanīyena saṃbaṃdho vichidyate kriyāviśeṣajanitatvena veti tatra svarūpeṇāvacchede viśiṣṭakriyājanitatvapratītiḥ saṃbaṃdhiviśeṣaparyālocanālabhyā tathā hi adhibrahmadatte paṃcālā iti svasvāmibhāvo yaṃ saṃbaṃdha ity adhinā vedyate brahmadattaś ca svāmīśvara paṃcālāś ca janapadaḥ svam iti tayoḥ saṃbaṃdhinoḥ paripālanakarādānādikriyāprabhāvita eva saṃbaṃdho nyāyya ity avagamyate evam abhimanyur arjunata_ atīti pratinā sādṛśyakakṣaṇo yaṃ saṃbaṃdha iti dyotyate sa punaḥ saṃbaṃdhisvarūpaparyālocanād atra saṃpraharaṇādikri¦yākṛta ity avagamyate itthaṃ ca śākalyasaṃhitām anu prāvarṣad ity atrāpi hetuphalabhāvo nāmāyaṃ saṃbaṃdha ity etāvaty evāyam anur viśrāmyati pāṭhaviśeṣarūpatvāt saṃhitāyā niśamanakriyāvagatiḥ śabdaśravaṇena hi devo varṣad iti saṃbaṃdhamahimnā viśiṣṭakriyāprabhāvitatvaLm avasīyate_ kecid iyān anor eva vyāpāra ity āhuḥ
svarūpāvachede pi ca kriyāyāḥ kāryabhūtasaṃbaṃdhāpekṣayātītatvāt karma proktavaṃta ity arthaḥs tamanvety eva vastutaḥ kriyāphalasyaiva saṃbaṃdhasya prakāśanāt_ yathā tu tatrabhavat_bhartṛhares tatra tatrābhiprāyo lakṣyate tathā nimitaviśeṣāvacheda eva karmapravacanīyakṛta iti rāddhāṃtaḥ adhibrahmadatte paṃcālā iti paripālanakriyāhiṃtatvaṃ svasvāmibhāvasyādhinā vyajyate abhimanyur arjunataḥ pratīty atra parājayādikṛto nukāryānukaraṇabhāvaḥ pratinā arjunaprakāśyata ityādi sarvatra yojyaṃ_ sustutam atistutam ityādau tu suḥ pūjāyām ati itikramaṇe cetyādinā karmapravacanīyasaṃjñādhikārikī svārthanirapekṣaivopasargasaṃjñābādhanāya pravartate yathoktaṃ karmapravacanīyatvaṃ kriyāyoge vidhīyate_ ṣatvādivinivṛtyarthaṃ svatyādīnāṃ hi dharmiṇām iti_ artho na tu rūpeṇa vibhāvo prastute kriyāviśeṣāvadyotakatvād upasargapade svatyādir aṃtarbhavatīti nāvyāptiḥ tad evaṃ vākyād apoddhriyamāṇasya padasyāpoddhārārthaviśeṣāśrayeṇa yathāsaṃbhavaṃ bhedo niraṃśakavākyavyutpatyupāyabhūtaḥ pradarśitaḥ ata eva svādipadaṃ vākyavyutpatyanaṃgatvāchāstre saṃketitā sṛtaṃ padavyutpatyupāyabhūtaṃ neha gaṇanārhaṃ prakṛtipratyayavad iti dṛṣṭāṃtapakṣanikṣiptam iti nāvyāptiḥ padāt kilāsāv apoLddhāro na vākyāt_
tad itthaṃ padāpoddhāre pradarśite tadarthasyāpoddhṛtasya siddhasādhyarūpadvayayogino matabhedena svarūpena darśanārtham āha
padārthānām apoddhāro jātir vā dravyam eva vā
padārthau sarvaśabdānāṃ nityāv evopavarṇitau ||
arthadvāreṇa padaṃ parīkṣyata iti darśanabhedenam atha apoddhārapadārthavicāraḥ_tathā hi sarveṣām api śabdānāṃ padarūpāṇāṃ nāmākhyātādisvabhāvānāṃ jātivādimate jātir devārtho na dravyam dravyavādimate tu dravyam eva na jātiḥ dvitīyena vāśabdena padārthāṃtaraṃ sūcitaṃ jātiviśiyad avyābhidhānam iti ata eva tad eva saṃkalanārūpaṃ padārthāv iti sphuṭīkṛtam_anyathā cārthe prakrīte cārthopasaṃhāro ayaṃ nopapadyate_tadvad abhidhāne tv abhidhānaṃ tāvad dvayor api samānam tāvad dvayor api samānam viramya vyāpārābhāvāc chabdasya vārthas tu jātidravyayor guṇapradhānabhāvaḥ yad vā prādhādhānyenaiva bhinnaviṣayatayā pāṇinidarśane jātidravye śabdenābhidhīyate ity ayam atra pakṣaḥ padārthāv ity uktaḥ tatra nāmapadasya gaur ity āder gotvādijātiniyatakriyāviṣayasādhanaikārthasamavetasaṃkhyājātiviśeṣanabhāvam āpannā abhidheyā anāśrayāyā jāter anupapatteḥ sāmarthyāt pratītaṃ dravyam
evam ākhyātapadasyāpi vibhinnakriyākṣaṇasamavetābhinnābhidhānapratyayahetukriyājātiviṣayā sākṣād vācakaśaktiḥ kārakāLdijātis tv atra guṇabhūtā nāmapadagatayā ca kārakajātyā kriyājātir ākhyātapadagatā vyaktidvāreṇa samanvayam eti dravyajātis tv ekārthasamavāyāt sādhanaśaktidvāreṇa kriyāyogam anubhavati saṃkhyājātir apy ekārthasamavāyāt svavyaktyātmanā_ śaktimukhenaiva kriyānvayam etīti sarvapadārthasamanvayopapattau kalpate vākyārthaḥ_yathā cotkṣepaṇādikṣaṇair asamasamayabhāvibhir apy āvṛttyotkṣepaṇatvādijātir abhivyajyate_tathā'dhiśrayaṇādibhiḥ kriyākṣaṇaiḥ pacatyādikriyājātir iti vicārayiṣyate vyakti dvārakaṃ cāsya nityāyā api sādhyatvam upapadyate _
upasargādir apy atra darśane nāmākhyātasahabhāvī tad arthasya viśeṣāvadyotakatvāj jātipadārtha eva viśeṣasya viśiṣṭaviśrāntasyaivāvasāyāt karmapravacanīyo 'pi saṃbandhajātiniṣṭha eva guṇaśabdānām api śuklādīnāṃ guṇajātir vācyā saṃjñāśabdānāmapi ḍitthādiśabdānāṃ jātivācitvaṃ samarthayiṣyate
tad itthaṃ vājapyāyanācāryamatena sārvatrikī jātipadārthavyavasthopapadyate vyāḍimate tu sarvaśabdānāṃ dravyam arthaḥ tasyaiva sākṣāt kriyāsamanvayopapatter vākyārthāṅgatayā codanāviṣayatvāt_yathāha_codanāsu ca tasyāraṃbhād iti ekabrahmasattājātisamanvayavaśena cātra saṃketopapattiḥ anabhidhīyamānāpi jātir upalakṣaṇākriyate śabdārtheLyathā gṛhādau kākādiḥ_ākhyāte 'pi ca sādhanādhāradravyaprādhānyaṃ vyāḍimate devadattaḥ pacatīti dravyeṇaiva sākṣāt sāmānādhikaraṇyopapatteḥ kriyā tu guṇabhūtātra vyāpārāviṣṭaṃ hi dravyam ākhyātārthaḥ idaṃ tad iti sarvanāmapratyavamarśayogyaṃ cātra dravyam iti sārvatrikīyaṃ vyavasthā tathā ca vakṣyati_dravyadharmā padārthe tu dravye sarvo 'rtha ucyate iti_ata eva śuklādīnām api dravyapadārthatā sirddhātattadupādhivyavacchinnaṃ vā brahma dravyaśabdavācyaṃ sarvaśabdānāṃ viṣaya iti vakṣyata eva vyaktiparyāyo vā dravyaśabda iti jātivyaktivikalpena sarvaśabdaviṣayaḥ tathā ca sarvaśabdānām ity abhidhānāt padād apy apoddhāre prakṛtipratyayarūpasyāpi śabdasya yathāyogaṃ kriyākārakasaṃkhyādir apoddhārapadārtho jātivyaktibhedena samāmnātaḥ ubhayasyāpi vā śabdāt pratīter ubhayaṃ padārthaḥ_guṇapradhānabhāvabhedāśra...yas tu matavikalpaḥ nityatvopavarṇanaṃ ‘ca siddhe ārthasaṃbandha ity atra bhāṣye yasmiṃs tattvaṃ na vihanyate iti dravyasyāpi nityatvaṃ pravāhanityatayā śabdāt sadaiva pratīteḥ_
(From 10v3)
tad evam etad anaṃtarakāṃḍe darśanadvayam upapāditam iti yathāsaṃbhavaṃ pratinidhiś ca ciṃtitaḥ idānīṃ jātau śabdenābhidhāyamānāyāṃ tatra jātyaṃtarābhāvān nirnimittā śabdasya pravṛttir āyatety āśaṃkyopapādayitum āha
svā jātiḥ prathamaṃ śabdaiḥ sarver evābhidhīyate
tato rthajātirūpeṣu tadadhyāropakalpanā
svā trasādhāraṇā ātmīyā gośabdatvādikā na tu śakalaśabdasādhāraṇī śabdatvādiḥ evaṃ cāsādhāraṇatvena viśeṣaṇāt tayā saṃvaṃdhāvyabhicāra śabdasyārthajātyā saṃvaṃdhavyabhicāraḥ śabdasyārthajātyā saṃvaṃdhavyabhicāre pīti svā jātir eva mukhyam abhidheyam ity uktaṃ bhavati tathā ca vākyakāraḥ na vā śabdapūrvako hy arthe saṃpratyaya iti ata evāvyabhicāriṇyā svarūpajāter arthajātyabhidhāne śabdasya nāṃtarīyakam abhidhānam iti prathamam ity āha yadabhedena yatpratipattiḥ tad avaśyaṃ tatra pratipattavyam ity etāvatātra prāthamyaṃ na tu krameṇābhidhānaṃ yad vā saṃvaṃdhavyutpattikālāpekṣaṃ prāthamyaṃ tathā hi saṃvaṃdhavyutpattikāle rthajātyā nāLsti saṃvaṃdhaḥ tathātve vācakatvena tatra viniyogo narthakaḥ syāt_ arthasya pratipannatvād vibhaktiyogo na syād iti prāk saṃjñinābhisaṃvaṃdhāt saṃjñā rūpapadārthikety uktaṃ rūpaṃ hi svarūpaṃ svājātir vā darśanabhedena kathyate sarvair iti svarūpaparair arthadyaraiś ca tasyā eva svarūpatayā vyavahārāchabdasvarūpeṇāvasthitā jātiḥ pratipadyate arthasya jhaṭity eva śabdasvarūpābhedenāvavodhe pi yathāpratipāditakramāśrayeṇa tataḥ svajātipratyāyanād anaṃtaraṃ arthajātīnāṃ gotvādīnām ātmasu tasyāḥ śabdajāte | samāropasya kalpanā na paramārthaḥ śabdavivartatenārthasya śabdāt tatvato bhedābhāvāt_
yad vā saṃvaṃdhavyutpatikāle gaur ayam artha ity arthajātyā śabdajāter atyaṃtabhedāt sāmānādhikaraṇyānyathānupapattyā'bhedādhyāropaḥ kalpyate yathā gaur vāhīka iti anyathā saṃketasyaiva kartum aśakyatvāt_ yathā cāyam anādir apauruṣeyo vācyavācakabhāvaḥ tathādhyāropo pi anyathā vācyavācakabhāva eva na ghaṭeta yathau vauddhasya dṛśyavikalpārthaikīkāro bhedānadhyavasāyalakṣaṇaḥ nanu yathā gaur vāhīka ity atra puruṣe...chayā dhyāropaḥ vyavahāre śabdārthayoḥ sadaivābhedāvasāyāt katham iyaṃ prativarṇaṃm anabhivyaktā sādhāraṇī jātir asamasamayabhāvavibhir varṇer abhivyajyate iti cet_ yathotkṣepaṇatvādijātir iti Lvrūmaḥ tathā hi pratyekaṃ karmakṣaṇānām upavyaṃjakatve pi ya prathama utkṣepaṇakṣaṇaḥ sa paramāṇumātradeśākramaṇamātrarūpatvāt_ bhramaṇakṣaṇāt_ sārūpyavaśād anavadhāvaryamāṇabheda ekaiko samartho niyatajātyabhivyaṃjana iti kṣaṇāṃtaram apekṣate na ca tasya bhramaṇakṣaṇāt_......... d viśeṣo nās upakrama evokṣipāmīty evaṃ prayatnajanitatvāt_ evaṃ gośabdam uccārayāmīty ayaṃ prayatno yady api gānagaganaśabdajanakāt prayatnād anya eva hetubhedāc ca gakārayor api bheda eva tathāpi sādṛśyād asau duravadhāra iti vyaṃjako pi san_ prathamo dhvanir asphuṭam abhivyanaktīty āvartamāno pi na viśadatarasāmānyaviśeṣābhivyaktau hetuḥ yatvādā tv aravayavapravaṃdhaḥ krameṇopalabdho bhavati atha śabdajātiviśeṣopādhiyuktā vyavahārā avatiṣṭhaṃte tadānīṃ sāhacaryāt parasparāvachedavaśena vilakṣaṇatayā pratibhāsanāt_ yathā ca ślokaḥ sakṛt pavyamāno nāvadhāryate abhyāsena tu sphuṭāvabhāsaḥ tathā caramatvena sicakāsti ratnatatvava sphoṭatatva prathamākṣareṇa hi jāter ābhāsamātraṃ janyate taduttarottaravarṇakalāpena tu sphuṭatarasphuṭatamaparichedādhāna saṃskāraviśeṣotpādanadvāreṇābhivyativiśeṣasya ratnamatvādau dṛme tasmāchabdād arthaṃ pratipadyāmaha iti vyavahārād varṇānām arthāvasāyajanakatvānupapateḥ prakriyābhaṃgasya prathamakāṃḍa eva vihitatvāLn niravayavaṃ pratyāyakaṃ śabdatatvaṃ jātivyaktibhedena bhinnaṃ sphoṭasvabhāvam evāṃgīkāryaṃ gaur ayam artha iti ca vācakābhedena vācyapratīteḥ tadadhyāsakhacitavapur vyavavahāryo rthaḥ tatra ca svarūpasya vācyatā prathamakāṃḍa eva nirṇītā iha tu saṃvaṃdhasamuddeśe pi nirṇeṣyate
(From 23v6)
sarvaśabdaviṣayatvam evābhivyanakti_
tāṃ prātipadikārthaṃ ca dhātvarthaṃ ca pracakṣate
sā nityā sā mahān ātmā tām āhus tvatalādayaḥ
sarvabhāveṣu sadrūpaṃ sāmānyam anugataṃ abhāva¦syāpi bud_dhyākāreṇa nirūpaṇāt_ mahāsattayā'nayāviyogāt_ prātipadikamātravācyā sattā_ tad uktaṃ prātipadikārthaḥ satteti_ dhātubhir api sādhanādhīnalabdhajanmasu kriyāvyaktiṣu samavetā yathopādhyupagṛhītanānātvā sattaivābhidheyakam āpadyate siddhasādhyarūLpārthadvayātmanā ca tasyā eva vyāvṛttes tadaparaṇayabhāvāt_ sarvaśabdaviṣayatvaṃ sattāyāḥ pratyayabhāgenāpy atra yathāyathaṃ saṃkhyākārakādyupādhiviśiṣṭā sattaivābhidhāyate sā caudayavyayarahitatvān nityā satpratyayasya sarvadānuvṛtteḥ_
ete sattāmātrasyātmano mahataḥ ṣabh diśeṣapariṇāmāḥ yataḥ paraṃ viśeṣebhyo liṃgamātraṃ mahattatvaṃ tasminn ete sattāmātre mahaty ātmany avasthāya vivṛddhikāṣṭhām anubhavaṃti pratisaṃsṛjyamānāś ca tasmiṃś ca samātre mahaty ātmany avasthāya yat tan niḥsattāsattaṃ niḥsadasad avyaktam aliṃgaṃ tasmin pratiyaṃtīty evaṃ sāṃkhye buddhitatvaṃ_ mahachabdavācyam ādyaṃ jagatkāraṇaṃ nirdiṣṭam ity ato naṃtarasya vikāragrāmasya kāraṇarūpānugamāt sattārūpatvam aviruddham iti sattārūpaṃ sarvajagadākhyātaṃ bhavatīti sattādvaitavādaḥ sāṃkhyanayenābhyupavṛṃhitaḥ evaṃ ca sarvaśabdavācyā sattā śabdapravṛttinimittabhūteti yathāyathaṃ bhinnopādhibhāvapratyayābhidheyā saiva_ nanv evaṃ gotvam iti prakṛtipratyayayor ekārthatāprasaṃgaḥ naitat | upādhibhedena sattāyā bhedāt_ prātipadikena gavāśrayāyās tasyā abhidhānaṃ pratyayena tu niṣkṛṣṭāśrayasya sāmānyasyābhidhety adoṣaḥ prakṛtyarthanimittaś ca bhāvapratyayabheda iti na sāṃkaryaprasaṃgaḥ