Critical Edition of Wilhelm Rau (kārikās only)

Bhartṛhari's Vākyapadīya: Die Mūlakārikās nach den Handschriften herausgegeben und mit einem Pāda-Index versehen

Edited by Wilhelm Rau

Published in 1977 by Steiner in Wiesbaden.

  • Siglum: REd

This is a transcription of the Jātisamuddeśa from the 1977 edition by Wilhelm Rau.

More ▾
Title Jātisamuddeśa
Incipit
Explicit
Physical description
Language/Script Sanskrit in IAST transliteration.
Format book
Material paper
Extent .
Dimensions
  • (leaf) x cm
  • (written) x cm
Foliation
  • (original) Arabic numerals, top-left or top-right corner.
Condition
Layout X ruled lines per page.
History
Date of production
Place of origin Germany

  • REd

III, 1

jātisamuddeśaḥ

dvidhā kaiś_cit padaṃ bhinnaṃ caturdhā pañcadhāpi vā |
apoddhṛtyaiva vākyebhyaḥ prakṛtipratyayādivat || 1 ||
padārthānām apoddhāre jātir vā dravyam eva vā |
padārthau sarvaśabdānāṃ nityāv evopavarṇitau || 2 ||
keṣāṃ_cit sāhacaryeṇa jātiḥ śaktyupalakṣaṇam |
khadirādiṣv aśakteṣu śaktaḥ pratinidhīyate || 3 ||
asvātantryaphalo bandhiḥ pramāṇādīva śiṣyate
ato jātyabhidhāne 'pi śaktihīnaṃ na gṛhyate || 4 ||
saṃśleṣamātraṃ badhnātir yadi syāt tu vivakṣitaḥ |
śaktyāraye tato liṅgaṃ pramāṇādyanuśāsanam || 5 ||
svajātiḥ prathamaṃ śabdaiḥ sarvair evābhidhīyate |
tato 'rthajātirūpeṣu tadadhyāropakalpanā || 6 ||
yathā rakte guṇe tattvaṃ kaṣāye vyapadiśyate |
saṃyogisaṃnikarṣāc ca vastrādiṣv api gṛhyate || 7 ||
tathā śabdārthasaṃbandhāc chabde jātir avasthitā |
vyapadeśe 'rthajātīnāṃ jātikāryāya kalpate || 8 ||
jātiśabdaikaśeṣe sā jātīnāṃ jātir iṣyate |
śabdajātaya ity atra tajjātiḥ śabdajātiṣu || 9 ||
yā śabdajātiśabdeṣu śabdebhyo bhinnalakṣaṇā |
jātis sā śabdajātitvam avyatikramya vartate || 10 ||
arthajātyabhidhāne 'pi sarve jātyabhidhāyinaḥ |
vyāpāralakṣaṇā yasmāt padārthāḥ samavasthitāḥ || 11 ||
jātau padārthe jātir vā viśeṣo vāpi jātivat |
śabdair apekṣyate yasmād atas te jātivācinaḥ || 12 ||
dravyadharmā padārthe tu dravye sarvo 'rtha ucyate |
dravyadharmāśrayād dravyam ataḥ sarvo 'rtha iṣyate || 13 ||
anupravṛttidharmo vā jātiḥ syāt sarvajātiṣu |
vyāvṛttidharmasāmānyaṃ viśeṣe jātir iṣyate || 14 ||
saṃyogidharmabhedena deśe ca parikalpite |
teṣu deśeṣu sāmānyam ākāśasyāpi vidyate || 15 ||
adeśānāṃ ghaṭādīnāṃ deśāḥ saṃbandhino yathā |
ākāśasyāpy adeśasya deśāḥ saṃyoginas tathā || 16 ||
tāṃ prātipadikārthaṃ ca dhātvarthaṃ ca pracakṣate |
sā nityā sā mahān ātmā tām āhus tvatalādayaḥ || 34 ||