Rajasthan Oriental Research Institute (Alwar branch) MS 4781

  • Rajasthan Oriental Research Institute
  • Alwar, Rajasthan, India
  • Known as: 4781.
  • Siglum: R

This manuscript is held at the Alwar branch of the Rajasthan Oriental Research Institute. It extends from the beginning of the Jātisamuddeśa until near the end of the commentary on the Kriyāsamuddeśa, breaking off just a few sentences before the end. The manuscript does not seem to be complete. There are a few peculiarities to this scribal hand – "ma" is often written as "nya", and "rā" as "śa". These have been noted with the <g> tag.

More ▾
Title Jātisamuddeśa
Rubric (1v1)|| śrīgaṇeśāya namaḥ || śrīpataṅjalaye namaḥ || niraṃtaśayas tāvatt_ śrīr
Incipit yasmin saṃmukhatāṃ prayāti haviraṃ ko
Explicit (301v9)upādhyāyasya śiṣyam āha mātulaṃ bhavān abhivādayattām iti ma gatvopādhyāmām abhivādayata iti atra ca yathaiko rthaḥ
Final Rubric
Physical description
Language/Script Sanskrit.
  • stha written as scha.
  • dbha sometimes written as bhda.
Format pothī
Material paper
Extent .
Dimensions
  • (leaf) x cm
  • (written) x cm
Foliation
  • (original) Devanāgarī numerals, mid-right margin, verso.
Condition Complete, in good condition. Some glyphs are difficult to read as a result of the quality of the fascimile.
Layout 9 ruled lines per page. 9 lines per page, approximately 38 akṣaras per line.
Hand
  • (sole) Devanāgarī script in black_ink. Devanāgarī in black ink.
History
Date of production
Place of origin India
Provenance Alwar
Acquisition

  • R
|| śrīgaṇeśāya namaḥ || śrīpataṃjalaye namaḥ | niraṃnaśayas nāvatt_ śrīr
yasmin saṃmukhatāṃ prayāti haviraṃ ko py aṃtarujṛṃbhate
nedīyān mahimā manasy abhinavaḥ puṃsaḥ prakāśātmanaḥ
tṛptiṃ yat paramāṃ tanoti viṣayāsvādaṃ vinā śāśvatīṃ
dhīmānaṃda sadhā mayorjita vapus tan prātibhaṃ saṃstumaḥ 1
kāṃhadvaye yathāvṛtti siddhāṃnārthasatatvataḥ
pravandho vihito smābhir āgamārthānusāribhiḥ
taccheṣabhūte kāṃḍe smin saprapaṃce svarūpataḥ
ślokārthadyotanaparaḥ prakāśo yaṃ vidhīyate
iha padārthāṣṭakavicāraparatvād vākyapadīyasya prathamaṃkāḍena prayo¦janādipadārthe nirṇīte natarakāṃḍopapāditopapattibhir vākyatadarthayor acākhyeyaschinalakṣaṇayoḥ padārthayor nirṇītatvāt taḍapakārakāpoddhārarūpaḥ padavicāraḥ prakramyate_ tatra niyatavikalpo yathābhi¦prāyam apoddhāra iti yathāsaṃbhavaṃ padabhedānuddiśati_
dvidhā kaiścit padaṃ bhinnaṃ vaturdhā paṃcadhāpi vā
apoddhatyaiva vākyebhyo prakṛtipratyayādivat__
vākyaaisyaiva niraśasya vāvakatvād atarā padapratipatir vibhrama Liti kim asatyapadavyutpādananaity āśaṃkyāpoddhatyaiva vākyebhya ity āha apoddhatya kalpanābudadhyā pṛthak padaṃ niṣkṛṣyā'khaṃḍavākyavyutpattāv upāyaḥ padavyutpattir vākyavādināṃ akhaṃḍapadavyuttpattāv iva parikalpitarūpaprakṛtipratyayāgamādeśādivyutpañipadavādināṃ akhaṃḍapadavyuttpattāv iva parikalpitarūpaprakṛtipratyayāgamādeśādivyutpattiḥ padavādināṃ ānantyād dhi vākyānāṃ svālakṣyenāśakyā vyutpattiḥ kartum iti sadṛśapadadvārakaṃ tadupapattir ity arthaḥ_
ubhayor api cāpoddhatasyāsatyatvaṃ samānaṃ_ tathā hi_ aniyatānupūrvīko yathārthaṃ kalpitānvayavyatirekanibaṃdhano vākyavādināṃ padāpoddhāraḥ evaṃ padavādinā śāstre py anva¦yavyatirekanimitārthāpoddhāravaśaprakṛtipratyayādyapoddhāraḥ yad āha vākyakāraḥ siddhaṃ tv atvayavyatirekā¦bhyām iti_ tatra minnatvaṃ sāmānya dvidhetyādiko viśeṣa iti vidhārthe dhāpratyayopapattiḥ prakā hi vidhārthaḥ sa va sāmānyasya bhedako viśeṣaḥ prakāras sādṛśyam eva sarvatra prakāraḥ kaiścid iṣyata ity ekīyaṃ mataṃ kaiścid iLti vacanāt__ bhede pi tu prakārākhyā kaiścid abhyupagamyata iti coktaṃ yadi vātra buddhirūpaprakalpitaṃ sādṛśyam eva vidhārthaḥ jñānapratibiṃbitasya hi bāhyānukāritvena sādṛśyaṃ sarvatra prakārthaḥ saṃkalpitasadṛśasyābāhyasyānirvarta_nāt_ vākyāc cāpoddhriyamaṇasya padasya vākyāṃrthāṃtarāparikalpanayārthavata evāpoddhāro yuktaḥ arthā¦poddhā i eva hi padāpoddhārasya nimittaṃ animitte hi tasmin varṇāpoddhārasyāpi prasaṃgāt teṣām api vyutpādyatā syāt__
vākyārthaś ca schitalakṣaṇo niraṃśaḥ kārakotkalitaśarīrakriyāsvabhāvaḥ_ tatra cāṃśāṃvirakalpa¦nayāpoddhāre kārakātmā kriyātmā aṃ ca pravibhāgārha iti siddhasādhyalakṣaṇāṃśadvayaviṣayaḥ padāpoddhāro dvividhaḥ nāmākhyātahapaṃ prāthamakalpitūḥ śaktiśaktimator amedāt kārakātmā siddharūpo ṃśaḥ yady api ca nāmapadānāṃ pratyayārthasya saṃkhyādeḥ śamdaṃ prādhānyaṃ tathāpy arthata prātipadikārthasya jātyākuritasya tma¦syaiva prādhānyaṃ siddharūpasya saṃkhyākārakaśaṃktīnāṃ tadāśrayasād anayor eva ca nāmākhyātayor viśeṣatvāṃn niLpātopasargakarmapravacanīyalakṣaṇaḥ padaṃ bherdo jñarbhavati
tathā hi siddhārthābhidhāyi nāmapadam iti tadarthagataṃ viśeṣaṃ dyotayaṃnnipāta tatraivāṃtarbhavati tathā hi siṃddhāṃrthaṃ sākṣād vābhidadhātu tadgataṃ viśeṣaṃ vā prakāśayatu nneyatā bhedaḥ svarādayas tu kecit satyapradhānā eveti tyāpi nāmapadam eva ye tu hirugāpayaḥ kriyāpradhānāḥ neṣām ākhyāte ṃtartāḥ na hi tiṅaṃtam evākhyātaṃ kriyāpradhānasya sarvasyaiva tallakṣaṇatvāt_ ata evopasargakarmapravavanīyapadāny apy ākhyātapadam eva sādhyārthaviśeṣadyotanāt_ evaṃ nipāto pi tadgatanedāṃtaravivakṣayāṃ tu ripāhopasargayor api kaiścit pṛthakkaraṇaṃ_ tathā hi asty evāpoddhāre rthamātrāviśeṣo nayoḥ na hy etau sā¦kṣād arthaṃ vadanaḥ api tu tadgataviśeṣadyotakāv iti vāvakābhyāṃ nāmākhyātābhyāṃ pravimaślau siddhasādhyārthaviṣayaviśeṣadyotakatvān nipātāṃnā sādhyaikaniyatatvā dyotakāsargāyagaṃ parasparato bhedaḥ karmapravacanīyās tu kriyāviśeṣopajanitasaṃbaṃdhāvachedahetava iti saṃbaṃdhaviśeṣadyotatadvāreṇa krayāviśeṣaprakāśaLnāv upasargech eddāṃtarbhavaṃtīti caturdhaiva kaiścit padaṃ bhinnaṃ
sākṣāt kriyāviśeṣaprakāśanābhāvāt tad api paṃcamaṃ padam iti kaiścita tathā hi karma proktavaṃtaḥ karmapravacanīyā iti atikrāṃtakriyākhyānalakṣasya vyāyāpādasa saṃbhavo bha tu vartamānasyety upasargebhyo bhedaḥ kriyāgataviśeṣadyotatapūrvakaṃ hi saṃbaṃdhāvachedanam atra vartamānaṃ tathā hi sarva saṃbaṃdhakriyākṛtarūpakārakriyācitatvā tasya kriyām aṃtareṇa ipakārābhāvāt_ tatra kvacit kriyāśamda śrayate kvacin na yatra śrūyate tatra śrauta eva saṃbaṃdhaviśeṣāvatyāvvaḥ tad yathā mātuḥ smarati mātuḥ smṛtam sarpiṣo jānīta ityādau kriyā hi bhāsvavād eva kriyāṃtaravyavadhānam aṃtareṇa dravyaiḥ sayujyate yasmān mātāpitṛviṣaye pravartate vatiṣṭate vā tasmāhan mātāpitṛsaṃbaṃdhīdaṃ smāṇam iti kriyākārakabhāvapūrvaka evāyam api saṃbaṃdha iti varṇayaṃti_
aśrute tu kriyāpade dvaya gatiḥ kvacit saṃbaṃdhasvarūpamahimno va kriyākṣapasiddheḥ pratiniyatakriyākārakabhāvapūrvakatvaṃ śeṣasaṃbaṃdhasya vinaiva karmapravacanīyam avagamyate tad yathā upagor apatyaṃ vṛkṣaLsya śākhetyādāv apatyāpatyavakṣyaṃ baṃdho janikriyānimitto vayavāvayavāvisaṃbaṃdhaśru sthitikriyānimitta ityādi kvacit tu saṃbaṃdhānāṃ pratiniyatakriyāpūrvakatvāvadhāraṇe nāsti sāmarthyaṃ tad yathā rājapuruṣa ity utra svasvāmibhāvo bharaṇādyanekakriyānimitta ity evāvagamyate kriyāviśeṣo nāvadhāryate tannimittabhūtaḥ tathā ca tāṣyaṃ_ yad etat svaṃ tāma nac caturtteḥ prakārair bhavati naraṇād apaharaṇāt krayaṇāś cayeti nādānādīnāṃ tv ananyatamāvinābhārvāt kriyānumīyata eva kvacic avinābhāvinī kriyāpi na pratīyate tathā caivaṃ jātīyake viṣaye karmapravacanīyo niyataviśiṣṭakriyākv_tatvasaṃbaṃdhasya viśeṣam avagamathati tad uktaṃ_ janayitvā kiyā kāvit saṃbaṃdhaṃ vinivartate śrūyamāṇe kriyāśabde saṃbaṃdho jāyate kvacit__ sa vopajātaḥ saṃbaṃdho vinivṛtte kriyāpade_ karmapravacanīyena yatra tatra niyamyate iti niyamās tasya niyatakriyājanitatvaṃ tathā hi ṣākalyasya sahitām anu varṣat_ iti yo yaṃ saṃhitāpravaṣyaṇayo hertuhetumabhdāvalakṣaṇaḥ saṃbaṃdhaḥ sa ripatakriyāLjanita ity anunā vedyate anuniśamyety atrānor niśamayatikriyāsāhacaryopalagher iha saṃpāṭharūpatvāt saṃhi¦tāyās tadanumānasyaucityāt tatra kriyāvacanatvam asyānyatra dṛṣṭaśakter na kalpyaṃ
dyotyārthaniṣṭaṃ ca dyojakatvama iti tad api kriyāpadāprayogād atra nāsti na va kriyāpadākṣepakatvaṃ yathā prādeśaṃ vipaśilikhatīty atra ver lekhanāsamatvam iti tad api kriyāpadāprayogād atra nāsti na va kriyāpadākṣepakatvaṃ yathā prādeśaṃ viparinikhatīty atra va lekhanāsamanvayānupatter timātikriyākṣepakatvaṃ kārakavibhaktir hy atra prādeśam iti dvitīyeni yuktas tatsamuccitakriyākṣepa iha tu saṃhitām iti kṣepikīyaṃ vibhaktir iti kathaṃ kriyākṣepaḥ kriyākārakayor eva parasparam ākṣepyākṣepakabhāvasyāvināvena tyāpyatvāt_ tad yathā praviśa pim ityādau_ nāpi saṃbaṃdhavācitvas atrānoḥ vibhaktaiva tadabhidhānād iti saṃbaṃdhāvachedasya pratyāyako nānyaḥ saṃbhavatīti pāriśeṣyād anor atra sāmarthyām adhyavasīyate_ tad uktaṃ kriyāyā dyotako nāyaṃ saṃbaṃdhasya na vāvakaṃ_ nāpi kriyāpadākṣepī saṃbaṃLdhasya ta bhedaka iti bhedako viśeṣako dyotaka ity arthaḥ_ ayam atra bhāvaḥ yad ananyarthāsiddhaṃ tatrānor vyāpārakalpanā yuktā yat punar anyathārthasāmarthyāṃdenā sidhyati na tatra tasya śaktiḥ kalpayituṃ pāryate iti padātaṇām arthāṃtaraniveśā¦t saṃbaṃdhaviśeṣasya tato navagatasya karmapravacanīyaviṣayatā siddhā nanu va yad atrācikyaṃ vākyārthaḥ sa iti kriyāviśeṣajanitatvalakṣaṇaḥ saṃbaṃdhasyāvachedo vākyārthaḥ kim iti na kathyate anos tu paścāt_bhāvamātravṛttitvam eveti
atrovyate_ ihādhikyaṃ vākyārthatvenocyamāna padārthapṛṣṭapātitvenaivānusaraṇīyaṃ nanu padārthollaṃghanena tatradvākyopāttasya hi sādhyasya vā viśeṣyasya vopātrair eva sādhanair viśeṣaṇaiś ca saṃsargas tatrādhikyaṃ_ tad yathā_ gāṃ¦ śuklām ānayā nīlotpalam iti va ata sa vovyate_ āśrayāśrayiṇor vākyā niyamas tv avanichate iti iyaṃ¦ nupātasyaiva padārthasya vākyārthān pratītir nāstīti na saṃbaṃdhāvachedo trāpadārtho vākyārthaḥ śakyate kalpayitu¦m iti karmapravacanīyaviṣaya savāyaṃ yad vakṣyati_ nimittaniyamaḥ śakṣat saṃbaṃdhasya na gṛhyate_ karmapravacanīcais tu Lsvaviśeṣe vahadhyate iti_ atra va darśatadvayaṃ svarūpeṇaiva saṃbaṃdhātaravilakṣaṇaḥ karmapravacanīyenīyena saṃbaṃdho vachidyate kriyāviṣoṣajanitatvena veti_ tatra svarūpeṇāvachede viśeṣiṣṭakriyājanitatvapratītiḥ saṃbaṃdhiviśeṣaparyālocanālabhyā tathā hi adhibrahmadatre paṃcālād atisvasyāślibhāvo yaṃ saṃbaṃdha ity adhiḍenā vedya brahmadatraś ca svāmīśvaraḥ paṃcālaś ca janapadaḥ svam iti tayo saṃbaṃdhino paripālanakāradānādikriyāpra¦bhāvita ya saṃbaṃdho nyāyya ity avagamyate savam abhimatyu irjunata pratīti pratinā sīḍaśyalakṣaṇo yaṃ saṃbaṃdha iti dyotyate sa punaḥ saṃbaṃdhiśvarūpaparyālocanād atra sapraharaṇādikriyākṛta ity avagamyate itthaṃ va śākalyasaṃhitām anu pāvarṣad ity atrāpi hetuphalabhāvo nāmāyaṃ saṃbaṃdha ity etāvaty evāyam anur viśrāmyati pāviśeṣarūpat saṃhitāyā niśamanakriyāvagatiḥ śabda'śravaṇena hi devo 'varṣad iti saṃbaṃdhimahimnā viśiṣṭakriyāpranāvitatvam avasīyate kecid iṣānanor eva vyāpāra ity ā
svade 'pi va kriyāyāḥ kāryabhūtasaṃbaṃdhāpekṣasā¦Ltītvā kṛrma proktavaṃta ity arthaḥs tamaṃvety eva vastutaḥ kriyāphalasyaiva saṃbaṃdhasya prakāśanāt_ yathā tu tatrabhavat_bhṛtrehares tatra bhiprāyo lakṣyate tathā nimittaviśeṣāvacheda eva karmapravacanīyakṛta iti ddhāṃtaḥ acibrahmadatte paṃcālā iti paripālanakriyāhitatvaṃ svasvāmibhāvasyādhinā vyajyate_ abhimanyur junataḥ pratīty atra parājayādikṛto nukāryānukaraṇabhāvaḥ pratinā prakāśyata ityādi sarvatre yojya sustutam ati¦stutama ityādau tu suḥ pūjāyām ati itikramaṇe cetyādinā karmapravavanīyasaṃjñādhikārikī svārthanirapekṣaivopasargasaṃjñāvācanāya pravartate yathāktaṃ karmapravavanīyatvaṃ kriyāyoge vidhīyate dyatvādivinityarthaṃ svatyādānāṃ hi dharmmiṇām iti_ ārthena tu stūhapeṇa vibhāge prastute kriyāviśeṣā ca dyotakatvād ūpasargapade svatyādir aṃtarbhabhavātīti nāvyāptiḥ_ tad evaṃ vākyād apocriyamāṇasya padasyāpoddhārārthāviśeṣāśrayeṇa yathāsaṃbhavaṃ bhedo niraṃśakavākyavyutpatyupāyyabhūtaḥ pradarśitaḥ ata sava svādipadaṃ vākyavyutpa¦Ltyanaṃgachāstre saṃketite subaṃtapadavyutpayāyamūtaṃ neha gaṇanārhaṃ prakṛtipratyayavad iti dṛṣṭāṃtapakṣanikṣiptam iti nāvyāptiḥ_ padāt kilāsāv apoddhāro na vākyāt_
tad ittha padāpoddhāre pradarśite tadarthaḥsyāpoddhatasya ¦ siddhasākaparūpadvayayogino matabhedena svaśahapedarśanārtham āha
padārthānām apoddhāro jātir vā dravyam eva vā ¦|
padārthau sirvaśabdānāṃ nityāv evopavarṇitau ||
arthadvāreṇa padaṃ parīkṣyatar ati darśanedena prathamam apoddhārapadārthavivāraḥ tathā hi sarveṣām api śabdānāṃ padarūpāṇāṃ nāmākhyātādisvabhāvānāṃ jātivādimate jātir evārtho na davyaṃ ravyavādimate tu dravyam eva na jātiḥ_ dvitīyena vāśabdena pardārthāntaraṃ sūcitaṃ jāviviśiṣṭadṛvyābhidhānam iti_ ata eva tad eva saṃkalanārūpaṃ padārthāv iti sphuṭīkṛtam_ anyathā cārthe prakrānte cārthopasaṃhāroyaṃnopapadyate tadvad abhidhāne tu abhidhānaṃ tāvad api samānam viramya vyāpārābhāvāc chadisya vārthas tu jātivyayor guṇapradhānabhāvaḥ yad vā prādhānyavanaiva bhinnaviṣayatayā pāṇinidarśane jātidravye śabdenābhidhayaite iLty ayam atra pakṣaḥ padārthau ity uktaḥ tatra nāmapadasya gaur ity ādeḥ gotvādijātiḥ niyatakriyāviṣayasādhanaikāryasamavetasaṃkhyājātiviśeṣaṇabhāvam āpannā abhidheyā anāśrayāyā jāter anupapatteḥ | sāmarthyāt pratītaṃ dravyam |
evam ākhyātapadasyāpi vibhi | vakriyākṣaṇasamavetāmannāninānapratyayahetukriyājāti viṣa¦yā sākṣād vācakaśaktiḥ kārakādijātis tv atra guṇabhūtā nāmapagatayā ca kārakajātyā ¦ kriyājātir ākhyātapadagatā vyaktidvāreṇa samanvayam eti dravyajātis tv ekārthasamavāyāt prādhanaśaktidvāreṇa kriyāyogam anubhavati | saṃkhyājātir apy ekārthasamavāyāt svavyattātmanā śaktimukhenaiva kriyānvayayam etīti sarvapadārthasamanvayopapattau kalpate vākyārthaḥ yathā yotkṣepaṇādikṣaṇair asamasamayabhāvibhir apy āvṛttyatkṣapaṇatvādijātir abhivyajyate tathā adhiśrayaṇādibhiḥ kriyākṣaṇaiḥ pavatyādikriyājātir iti vicārayiṣyate | vyakte dvārakaṃ cāsyā nityāyā api sādhyatvam upapadyate
upasargādir apy atra darśane nāmākhyātasahabhāvīLtadarthasya viśeṣāvadyotakatvāj jātipadārtha savaviśeṣasya viśiṣṭaviśrāntasyaivāvasāyāt karmapravacanīyo'pi saṃbandhajātiniṣṭha eva guṇaśabdānām api śuklādīnāṃ guṇajātir vācyā | saṃjñāśabdānām api ḍitthādiśabdānāṃ jātivācitvaṃ samarthayiṣyate
tad itthaṃ vājapyāyanācāryamatena sārvatrikī jātipadārthavyavasthopapadyate vyāḍimate tu sarvaśabdānāṃ dravyam arthaḥ, tasyaiva sākṣāt kriyāsamanvayopapatter vākyāṃrthātargatayācodanāviṣayatvāt yathāha dhodanāsu ca tasyārambhāt iti ekajātisamanvayavaśena vātra saṃketopapattiḥ anabhidhīyamānāpi jātir upalakṣaṇīkriyate śabdārthe yathā ghṛhīdaukādi_ākhyāte 'pi ca sādhanādhāradravyaprādhānyaṃ vyāḍimate devadattaḥ pacatīti dravyeṇaiva sākṣāsāmānādhikarasthopapatteḥ kriyā tu guṇabhūtātra, vyāpārāviṣṭaṃ hi dravyam ākhyātārthaḥ idaṃ tad iti sarvanāmapratyavamarśayogyaṃ cātra dravyam iti sārvatrikīyaṃ vyavasthā tathā ca vakṣyati dravyadharmā padārthe tu dravye sarvo 'rtha ucyate iti ata eva śuLklādīnām api dravyapadārthatā siddhā | tattadupādhivyavacchinnaṃ vā brahma dravyaśabdavācyaṃ sarvaśabdānāṃ viṣaya ¦iti vakṣyata eva vyaktiparyāyo vā dravyaśabda iti jātivyaktivikalpena sarvaśabdaviṣayaḥ | tathā ca sarvaśabdānām ity anidhānāt padād apy apoddhāre prakṛtipratyayarūpasyāpi śabdasya yathāyogaṃ kriyākārakasaṃkhyādir apoddhārapadārtho jātivyaktibhedena samāmnātaḥ utayasyāpi vā śabdāt pratīter utayaṃ padārthaḥ guṇapradhānabhāvabhedāśrayas tu matavikalpaḥ nityatvopavarṇanaṃ ca siddhe śabdārthasaṃbandheity atra bhāṣye yasmiṃ sattvaṃ na vihanyate iti dravyasyāpi nityatvam, pravāhanityatayā śabdāt praadaiva vā pratīteḥ
(From 12v8)
tad evam etad anaṃtarakāṃḍe darśanadvayam upapāditam iti yathāsaṃbhavaṃ pratinidhiś ca ciṃtitaḥ idānīṃ jātau śabdenābhidhīyamānāyāṃ tatra jātyaṃtarābhāgan nirnimittā śabdasya prakṛttir āyātety āśaṃkyopapādayitum āha ||
svā jātiḥ prathamaṃ śabdaiḥ sarvair evābhidhīyate
tato rthajātirūpeṣu tadadhyāropakalpanā ||
svā asādhāraṇī ātmīyā gośabdatvādikā na tu sakalaśabdasādhāraṇī śabdatvādi evaṃ cāsādhāraṇatvena viśeṣaṇāt tadyā saṃvadhāvyabhicāraḥ śabdasyārthajātyā saṃvaṃdhavyabhicāraḥ śabdasyārthajātyā saṃvaṃdhavyabhicāre pīti svajātir eva mukhyam abhidheyam ity uktaṃ bhavati tathā ca vākyakāraḥ na vā śabdapūrvako hy arthe saṃpratyaya iti ata evāvyabhicāriṇyā svarūpajāter arthajātyabhidhāne śatvasya nāṃtarīyakam abhidhānam idhati prathamam ity āha yadabhedena yatprattipattiḥ tad avaśyaṃ tatra pratipattavyam ity etāvatātra prāthamyaṃ na tu krame¦ṇābhidhānaṃ yad vā saṃvaṃdhavyutpattikālāpekṣaṃ prāthamyaṃ tithā hi saṃvaṃdhavyutpattikāle rthajātyā nāsti savaṃdhaḥ¦ tathātve vācakatvena tatra viniyogo narthakaḥ syāt_ arthasya pratipannatvād iti so rthas tāvat tena śavenu na pra¦tipannaḥ yadi ca svajātyabhidhānaṃ tadīnīṃ na syāt_ tadānarthakatvād vibhaktiyogo na syād iti prāk saṃjñinā¦Lbhisaṃvaṃdhāt saṃjñā rūpapadā_rthakety uktaṃ rūpaṃ hi svarūpaṃ svājātir vā darśanabhedena kathyate sarver iti svarūpaparair arthaparaiś ca tasyā eva svarūpatayā vyavahārāchadṛsvarūpeṇāvasthitā jātiḥ pratipadyate arthasya sariny eva śabdasvarūpamidenāvavodhe pi yathāpratipāditakramāśrayeṇa tataḥ svajātipratyādyanād anaṃtaraṃ arthajātīnāṃ gotvādīnām ātmamu tasyā śabdajāteḥ samāropasya kalpanā na paramārthaḥ śabdavivartatvenārthasya śabdā¦t tattato bhedābhāvāt_
yad vā saṃvaṃdhavyatpattikāle gaur ayam artha ity arthajātyā śabdajāte ity aṃtabhedāt sāmānādhikaraṇyātyathānupapattyā'bhedādhyāropa kalpyate yathā gaur vāhīka iti anyathā saṃkatasyaiva kartum aśakyatvāt_ yathā cāyam anādir apauhaṣeyoau vācyavācakabhāvaḥ tathādhyārodyo pi anyathā vācyavācakabhāva eva na ghaṭeta yathā vauddhasya dṛśyavikalpārthaikīkāro bhedānadhyavasāyalakṣaṇaḥ nanu yathā gaur vāhīka ity atra puruṣechayādhyāropaḥ vyavahāre śabdārthayoḥ sadaivābhedāvasāyāt katham iyaṃ prativarṇam anabhivyaktā sādhāraṇī¦ Ljātir asamasamayarbhāvibhir varṇair iti vyajyata iti cet_ yathotkṣepaṇatvādijātir iti vrūmaḥ tathā hi pratyekaṃ karmakṣaṇānām upavyaṃjakatve pi yaḥ prathama utkṣepaṇasyaṇaḥ mu paramāṇḍamātradeśākramaṇamātrarūpatvāt_ bhramaṇakṣaṇāt_ sārūpyavaśād anavadhāryamāṇabheda ekaiko samartho niyatajātyabhivyaṃjana iti kṣaṇāṃtaram apekṣate na va tasya bhramaṇakṣaṇād diśeyo nāsti upakrama evo|tkṣipāmīty evaṃ prayatnajanitatvāt_ evaṃ gośabdam uccārayāmīty ayaṃ prayatno dy api gaganaśabdajanakāt pradyatnād anya eva hetubhedāc ca gakārayor api bheda eva tathāpi sādaśyād asau ṭuravadhāra iti vyaṃjako pi san_ prathamo dhanir asphuṭam abhivyanaktīty āvartamāno pi na viśadanarasāmānyaviśeṣābhivyaktau hetuḥ yadā tv avadyavapravaṃdhaḥ krameṇopalabdho bhavati atha śabdajāniviśeṣopādhiyuktā vyavahārā avatiṣṭhaṃte tadānāṃ sāhacaryāt parasparāvachedavaśena vilakṣaṇatayā pratibhāsanāt_ yathā ca ślokaḥ sakṛt pamāno nāvadhāryate abhyāsena tu sphuṭāvabhāsaḥ tathā caramacenasi cakāsti ratnatattvaLvat sphoṭatatvam prathamākṣareṇa hi jāter ābhāsamātraṃ janyate taduttarottaravarṇakalāpena tu sphuṭatarasphuṭanam aparichedādhānaṃ saṃskāraviśeṣotpādanaddāreṇābhivyaktiviśeṣasya ratnatatvādau daṣṭeḥ tasmāchavdād arthaṃ pratipadyāmahe¦ iti vyavahārād varṇānām arthāvasāyajanakatvānupapatteḥ prakriyābhaṃgasya prathamakāṃḍa eva vihitatvān niravayavaṃ pratyāyakaṃ śavdatatvaṃ jātivyaktiḥ bhedena bhinnaṃ sphoṭasvabhāvam evāṃgīkāryaṃ gaur ayam artha iti ca vācakābhedena vācyapratīteḥ tadadhyāsakhacitavapur vyavavahāryo rthaḥ | tatra ca svarūpasya vācyatā prathamakāṃḍa eva vaniṇītā iha tu saṃvaṃdhasamuddeśe pi niṇeṣyite
(From 18v8)
abhidhāvyāpāralakṣa¦ṇatvam eva vyaktayati ||॰
|| jātau padārthe jātir vā viśeṣo vāpi jātivat__
śabdair apekṣyate yasmād atas te Ljātivācinaḥ ||॰||
jātau padārthe iti pakṣāvachedaṃ karoti_ atra hi pakṣe sarva eva śabdo jātivācīty abhyupagaṃtavyaṃ bhavatu mā vā bhūj jātiṣu jātiśabdais tu jātir vyatiriktayā jātyaikasvabhāvaivāpekṣyate pratyāyyatvenāṅgīkriyate svālakṣaṇyena hi vastūnāṃ bhedaḥ śabdai spraṣṭuṃ na śakyata anvayirūpāveśena saṃbaṃdhavyutpattau śabdasya vācakatvāt tathā ca jātīnām itarebhedo vastu san nābhidhīyate api tv abhedakalpena tā abhidhīyaṃte abhedaś ca sāmānyam iti siddham ekaśabdatvaṃ jātaya iti
(From 29r3)
sarvaśabdaviṣayatvam evābhivyanakti
tāṃ prātipadikārthaṃ ca dhātvarthaṃ ca pracakṣate ||·
|| sā nityā sā ma¦hān ātmānām āhus tvatalādayaḥ_
sarvabhāveṣu sadrūpaṃ sāmānyam anugataṃ abhāvasyāpi bu_dhyākāreṇa nirūpaṇāt_ mahāsattayānayāviyogāt_ prātipadikamātravācyā sattā | tad uktaṃ prātipadikārthaḥ satteti dhātubhir api sādhanādhīnalabdhajanmasu ktiyāvyaktiṣu samavetā yathopādhyupagṛhītanānātvā sattaivābhidheyakam āpadyate siddhasādhyarūpārthadvayātmanā ca tasyā eva vyāvṛttes tadapararāśyabhāvāt_ sarvaśabdaviṣayatvaṃ sattāyāḥ pratyayabhāgenāpy atra yathāyathaṃ saṃkhyākārakādyupādhiviśiṣṭā sattaivābhidhīyate sā codayavyayarahitatvān ni¦tyā satpratyayasya sarvadānuvṛtteḥ
ete sattāmātrasyātmano mahataḥ ṣaḍ viśeṣapariṇāmāḥ yataḥ paraṃ viśeṣebhyo liṃLgamātraṃ mahattattvaṃ tasminn ete sattāmātre mahaty ātmany avasthāya vivṛddhikāṣṭhām anubhavaṃti pratisaṃsṛjyamānāś ca tasmiṃś ca sattāmātre mahaty ātmany avasthāya yat tan niḥsattāsattaṃ niḥsadasad avyaktam aliṃgaṃ tasmin pratiyaṃtīty evaṃ | sāṃkhye buddhitatvaṃ mahachabdavācyam ādyaṃ jagatkāraṇaṃ nirdiṣṭam ity ato naṃtarasya vikārānām asya kāraṇarūpānugamāt sattārūpatvam aviruddham iti sattārūpaṃ saṃrva jagadākhyātaṃ bhavatīti sattādvaitavādaḥ sāṅkhyanayenāpy upavṛṃhitaḥ evaṃ ca sarvaśabdavācyā sattā śabdapravṛttinimittabhūteti yathāyathaṃ bhinnopādhibhāvapratyayābhidheyā saiva na tv evaṃ gotvam iti prakṛtipratyayayor ekārthatāprasaṃgaḥ naitat__ upādhibhedena sattāyā bhedāt_ prātipadikena gavāśrayāyās tasyā abhidhānaṃ pratyayena tu niṣvaṣṭāśrayasya sāmānyasyābhidhety adoṣaḥ_ prakṛtyarthanimittaś va bhāvapratyayabheda iti na sāṃkaryaprasaṅgaḥ