Delhi University Library MS 5954.29

  • Delhi University Library
  • Delhi, India
  • Known as: 5954.29.
  • Siglum: N

This transcription is based on a black and white facsimile of the manuscript held in Delhi University Library. Due to the poor quality of the facsimile, some readings remain unclear. The facsimile begins on the recto side of the second folio, near the beginning of the Jātisamuddeśa until the end of the Kriyāsamuddeśa on folio 341. This manuscript seems to be based on at least two archetypes. Many corrections have been made — possibly by a different hand — which transmit readings which are common to manuscripts M and P, whereas the ante correctionem readings are preserved in manuscript L. These corrections have, in turn, been transmitted to manuscripts K and V, which seem to be based on D. In addition, some avagrahas have been added in the interlinear space to clarify certain negative words and compounds. The corrections are thoughtful and learned, and show an active engagement with the text. Up to the fifth folio, nuktas have been added to "ya" and "dya" characters to distinguish them from "pa" and "dpa".

More ▾
Title Jātisamuddeśa
Commentary Prakīrṇaprakāśa
Author Bhartṛhari
Commentator Helārāja
Incipit (folio 2v1)bhayor api cāpoddṛtasyāsatyatvaṃ samānaṃ | tathā hi aniyatānupūrvīko yathārthaṃ kalpitānvayavyatirekanibaṃdhano vākyavādināṃ padāpoddhāraḥ |
Explicit (folio 341v8)samānaviśesayor atyaṃtabhedābhāvāt_ sakalaviśeṣaparihāreṇa sāmānyarūpānupapatter iti sarvatra siddhiḥ || 63 ||
Final Rubric (folio 341v9)iti bhūtirājatanayahelārājakṛte prakīrṇaprakāśe kriyāsamuddeśo ṣṭamaḥ || ||
Physical description
Language/Script Sanskrit in Devanāgarī script.
Format pothi
Material paper
Extent 341 folios.
Foliation
  • (original) Devanāgarī numerals, mid-right margin, verso.
Condition Complete, in good condition. Some glyphs are difficult to read as a result of the quality of the facsimile.
Layout 8-10 lines per page.
Hand
  • (sole) Devanāgarī script in black ink.
Additions
  • There are a number of marginal corrections. In addition, daṇḍas have been inserted just above the line; these have been transcribed with the <note> tag.
  • A note at the bottom of the last folio reads: graṃthasaṃkhya 9161.
Binding The first page of the facsimile is a flysheet titled Delhi University Library, along with the crest of the university. The second page gives the call number of the manuscript as Ac No 5954.29.
History
Date of production 19th century
Place of origin India
Acquisition Acquired by the University of Delhi.

  • N
(From folio 2r1)
d vākyapadīyasya prathamakāṃḍena prayojanādipadārthe nirṇīte 'naṃtarakāṃḍopapāditopapattibhiḥ vākyatadarthayor anvākhyeyasthitalakṣaṇayoḥ padārthayor nirṇītatvāt tadupokādapoddhā2rakāpoddhārarūpaḥ padavicāraḥ prakramyate | tatra niyatavikalpo yathābhiprāyam apoddhāra iti yathāsaṃbhavaṃ padabhedānuddiśati ||
|| dvidhā kaiścit padaṃ bhinnaṃ caturdhā paṃcadhāpi ca atra cakārapāṭho na tu vākārapāṭho | dvitīyakārikā vyākhyānā labhyate 4 ||
apoddhṛtyaiva vākyebhyaḥ prakṛtipratyayādivat || 1 ||
vākyasyaiva niraṃśasya vācakatvād aṃtarā padapratipattir vibhrama iti kim asa5tyapadavyutpādanenety āśaṃkyāpoddhṛtyaiva vākyebhya ity āha || apoddhṛtya kalpanābuddhyā pṛthak padaṃ niṣkṛṣyā'khaṃḍavākyavyutpattāv upāyaḥ padavyutpattir vākyavādināṃ || akhaṃḍapadavyutpattāv iva parikalpitarūpaprakṛtipratyayāgamādeśādivyutpattiḥ padavādināṃ || ānaṃtyād dhi vākyānāṃ svālasvasvalakṣaṇenā 1 dviḥkṣyenāśakyā vyutpattiḥ kartum iti sadṛśapadadvārakaṃ tadupapattir ity arthaḥ ||
uLbhayor api cāpoddhṛtasyāsatyatvaṃ samānaṃ | tathā hi | aniyatānupūrvīko yathārthaṃ kalpitānvayavyatirekanibaṃdhano vākyavādināṃ padāpoddhāraḥ | evaṃ padavādināṃ śāstreīnvayavyatirekanimittārthāpoddhāravaśaḥ prakṛtipratyayāpoddhāraḥ | yad āha vākyakāraḥ | siddhaṃ tv anvayavyatirekābhyām iti | tatra bhinnatvaṃ sāmānyaṃ dvidhetyādiko viśeṣa iti vidhārthe dhāpratyayopapattiḥ || prakāro hi vidhārthaḥ || sa ca sāmānyasya bhedako viśeṣaḥ || sādṛśyam eva sarvatra prakāraḥ kaiścid iṣyata ity ekīyamataṃ | kaiścid iti vacanāt_ || bhede 'pi tu prakārākhyā kaiścid abhyupagamyata iti coktaṃ || yadi cātra buddhiṃ rūpaprakalpitaṃ sādṛśyam eva vidhārthaḥ || jñānapratibiṃbitasya hi bāhyānukāritvena sādṛśyaṃ sarvatra prakārārthaḥ saṃkalpitasadṛśasyābāhyasyaānirvarttanāt_prakāra... vākyāc cāpoddhriyamāṇasya padasya vākyārthāṃtarā'parikalpaLnayārthavata evāpoddhāro yuktaḥ || arthāpoddhāra eva hi padāpoddhārasya nimittaṃ || animitte hi tasmin varṇāpoddhārasyāpi prasaṃgāt teṣām api vyutpādyatā syāt |
vākyārthaś ca sthitalakṣaṇo niraṃśaḥ kārakotkalīnaśarīrakriyāsvabhāvaḥ | tatra cāṃśāṃśikalpanayā'poddhāre kārakātmā kriyātmāaṃśaḥ 3 ca pravibhāgārha iti siddhasādhyalakṣaṇāṃśadvayaviṣayaḥ padāpoddhāro dvividhaḥ || nāmākhyātarūpaḥ | prāthamakalpika śaktiśaktimator abhedāt_ kārakātmā siddharūpo ṃśaḥ || yady api ca nāmapadānāṃ pratyayārthasya saṃkhyādeḥ śābdaṃ prādhānyaṃ tathāpy arthataḥ prātipadikārthasya jātyādyaṃkuritasya dravyasyaiva prādhānyaṃ siddharūpasya || saṃkhyākārakaśaktīnāṃ tadāśrayatvā|d anayor eva ca nāmākhyātayor viśe...2ṣatvān nipātopasargakarmapravacanīyalakṣaṇaḥ padabhedo 'ṃtarbhavati ||
tathā hi || siddhārthābhidhāyi nāmapadam iti tadarthagaLtaṃ viśeṣaṃ dyotayannipātas tatraivāṃtarbhavati | siddhaṃ hy arthaṃ sākṣād vābhidadhātu tadgataṃ viśeṣaṃ vā prakāśayatu neyatā bhedaḥ || svarādayas tu kecit sattvapradhānā eveti te pi nāmapadam eva | ye tu hirugādayaḥ kriyāpradhānāḥ teṣām ākhyāte 'ṃtarbhāvaḥ | na hi tiṅaṃtam evākhyātaṃ kriyāpradhānasya sarvasyaiva taṃllakṣaṇatvāt || ata evopasargakarmapravacanīyapadāny apy ākhyātapadam eva || sādhyārthaviśeṣadyotanāt_ || evaṃ nipāto pi || tadgatabhedāṃtaravivakṣāyāṃ tu nipātopasargayor api kaiścit pṛthakkaraṇam || tathā hi || asty evāpoddhāre rthamātrāviśeṣadyotanāt_ evaṃ nipāto pi tadgatabhedāṃtaravivakṣāyāṃ tu nipātopasargayor api kaiścit pṛthakkaraṇaṃ tathā hi asty evāpoddhāre rthamātrāviśeṣo 'nayoḥ || na hy etau sākṣād arthaṃ vadataḥ api tu tadgataviśeṣadyotakāv iti vācakābhyāṃ nāmākhyātābhyāṃ pravibhaktau siddhasādhyārthaviṣayaviśeLṣadyotakatvān nipātānāṃ sādhyaikaniyatatvāc copasargāṇāṃ parasparato bhedaḥ || karmapravacanīyās tukriyāvipravibhaktau siddhasādhyārthaviṣayaviśeṣadyotakatvān nipātānāṃ sādhyaikanityatatvāc copasargāṇāṃ parasparato bhekarmapravacanīyās tu kriyāviśeṣopajanitasaṃbaṃdhāvacchedahetava iti saṃbaṃdhaviśeṣadyotanadvāreṇa kriyāviśeṣaprakāśanā upasargeṣv evāṃtarbhavaṃtīti caturdhaiva kaiścit padaṃ bhinnam ||
sākṣāt kriyāviśeṣaprakāśanābhāvāt tad api paṃcamaṃ padam iti kaiścit_ || tathā hi || karma proktavaṃtaḥ karmapravacanīyā iti atikrāṃtakriyākhyānalakṣaṇasya vyāpārasyātra saṃbhavo na tu varttamānasyety upasargebhyo bhedaḥ || kriyāgataviśeṣadyotanapūrvakaṃ hi saṃbaṃdhāvacchedanam atra varttamānaṃ || tathā hi || sarvaḥ saṃbaṃdhaḥ kriyākṛtaḥ || upakārakriyocitatvāt tasya || kriyām aṃtareṇa upakārābhāvāt || Ltatra kvacit kriyāśabdaḥ śrūyate kvacin na || yatra śrūyate tatra śrauta eva saṃbaṃdhaviśeṣāvasāyaḥ || tad yathā ||tuḥ smarati mātuḥ smṛtaṃ sarpiṣo jānīta ityādau || kriyā hi ...sva2bhāvād eva kriyāṃtaravyavadhānam aṃtareṇa dravyaiḥ saṃyujyate || anye tu3 yasmān mātāpitṛviṣaye pravarttate 'vatiṣṭhate vā tasmān mātāpitṛsaṃbaṃdhīdaṃ smaraṇam iti kriyākārakabhāvapūrvaka evāyam api saṃbaṃdha iti varṇayanti |
aśrute tu kriyāpade dvayī gatiḥ | kvacit saṃbaṃdhasvarūpamahimnaiva kriyā''kṣepa4siddheḥ pratiniyatakriyākārakabhāvapūrvakatvaṃ śeṣasaṃbaṃdhasya vinaiva karmapravacanīyam avagamyate | tad yathā || upagor apatyaṃ vṛkṣasya śākhetyādāv apatyāpatyavatsaṃbaṃdho janikriyānimitto 'vayavāvayavisaṃbaṃdhaś ca sthitikriyānimitta ityādi | kvacit tu saṃbaṃdhānāṃ pratiniyatakriyāpūrvakatvāvadhāraṇe | nāsti sāmarthyaṃ || tad yathā || rājñaḥ puruṣa ity aLtra svasvāmibhāvo bharaṇādyanekakriyānimitta ity evāvagamyate | kriyāviśeṣo nāvadhāryate tannimittabhūtaḥ | tathā ca bhāṣyaṃ || yad etat svaṃ nāma tac caturbhiḥ prakārair bhavati || bharaṇād apaharaṇāt krayaṇād yāñcayeti || dānādīnāṃ tv a...nyatamāvinābhāvāt kriyānumīyata eva || kvacit tv avinābhāvinī kriyāpi na pratīyate || tathā caivaṃ jātīyake viṣaye karmapravacanīyo niyataviśiṣṭakriyākṛtatvasaṃbaṃdhasya viśeṣam avagamayati | tad uktaṃ | janayitvā kriyā kācit saṃbaṃdhaṃ vinivarttate | śrūyamāṇe kriyāśabde saṃbaṃdho jāyate kvacit | sa copajātaḥ saṃbaṃdho vinivṛtte kriyāpade | karmapravacanīyena yata2tra tatra niyamyate iti | niyamas tasya niyatakriyājanitatvaṃ || tathā hi || śākalyasya saṃhitām anu prāvarṣat_ iti || yo 'yaṃ saṃhitāpravarṣaṇayor hetuhetuLmadbhāvalakṣaṇaḥ saṃbaṃdhaḥ sa niyaniśamana 1takriyājanita ity anunā vedyate | anuni1śamyety atrānor niśamayatikriyāsāhacaryopalabdhe|r iha saṃpātarūpatvāt saṃhitāyās tadanumānasyaucityā|t tatra kriyāvacanatvam asyānyatra dṛṣṭhaśakter na kalpyaṃ ||
dyotyārthaniṣaṃ ca dyotakatvam iti tad api kriyāpadāprayogād atra nāsti || na ca kriyāpadākṣepakatvaṃ || yathā prādeśaṃ viparilikhatīty atra ver lever le 4khanāsamanvayānupapatter vimātikriyākṣepakatvaṃ || kārakavibhaktir hy atra prādeśam iti dvitīyeti yuktas tatsamucitakriyākṣepaḥ | iha tu saṃhitām iti śaiṣikīyaṃ vibhaktir iti kathaṃ kriyākṣepaḥ | kriyākārakayor eva parasparam ākṣepyākṣepakabhāvasyāvinābhāvena nyāpyatvāt_ | tad yathā praviśa piṃḍīm ityādau | nāpi saṃbaṃdhavācitvam atrānoḥ | vibhaktyaiva tadabhidhānād iti saṃbaṃdhāvachedasya Lpratyāyako nānyaḥ saṃbhavatīti pāriśeṣyād anor atra sāmarthyam adhyavasīyate | tad uktaṃ | kriyāyā dyotako nāyaṃ saṃbaṃdhasya na vācakaḥ | nāpi kriyāpadākṣepī saṃbaṃdhasya tu bhedaka iti | bhedako viśeṣako dyotaka ity arthaḥ | ayam atra bhāvaḥ | yad ananyathāsiddhaṃ tatrānor vyāpārakalpanā yuktā | yat punar anyathārthasāmarthyādinā sidhyati na tatra tasya śaktiḥ kalpayituṃ pāryate iti padāṃtarāṇām arthāṃtaraniveśāt saṃbaṃdhaviśeṣasya tato navagatasya karmapravacanīyaviṣayatā siddhā | nanu ca yad atrādhikyaṃ vākyārthaḥ sa iti kriyāviśeṣajanitatvalakṣaṇaḥ saṃbaṃdhasyāvachedo vākyārthaḥ kim iti na kathyate anos tu paścāt_bhāvamātravṛttitvam eveti ||
|| atrocyate || || ihādhikyaṃ vākyārthatvenocyamānaṃ padārthapṛṣṭhapātitvenaivānusaraṇīyaṃ na tu padārthollaṃLghanena | tattadvākyopāttasya hi sādhyasya vā viśeṣyasya vopāttair eva sādhanair viśeṣaṇai1ś ca saṃsargas tatrādhikyaṃ | tad yathā | gāṃ śuklām ānaya | nīlotpalam iti ca | ata evocyate | āśrayāśrayiṇor vākyā...n niyamas tv avatiṣṭhate iti | iyaṃ cānupāttasyaiva padārthasya vākyārthāt pratītir nāstīti na saṃbaṃdhāvachedo trāpadārtho vākyārthaḥ śakyate kalpayitum iti karmapravacanīyaviṣaya evāyaṃ | yad vakṣyati | nimittaniyamaḥ śabdāt saṃbaṃdhasya na gṛhyate | karmapravacanīyais tu svaviśeṣe varudhyate iti | atra ca darśanadvayaṃ | svarūpeṇaiva saṃbaṃdhāṃtaravilakṣaṇa karmapravacanīyena saṃbaṃdho 'vacchidyate kriyāviśeṣajanitatvena veti | tatra svarūpeṇāvachede_ vi...ṣṭakriyājanitatvapratītiḥ saṃbaṃdhiviśeṣaparyālocanālabhyā | tathā hi | adhibrahmadatte paṃcālā iti svasvāmibhāvo yaṃ saṃbaṃdha ity adhinā Lvedyate | brahmadattaś ca svāmīśvaraḥ paṃcālāś ca janapada svam iti tayoḥ saṃbaṃdhinoḥ paripālanakarādānādikriyāprabhāvita eva saṃbaṃdho nyāyya ity avagamyate | evam abhimanyur arjunataḥ pratīti pratinā sādṛśyalakṣaṇo yaṃ saṃbaṃdha iti dyotyate | sa punaḥ saṃbaṃdhisvarūpaparyālocanād atra saṃpraharaṇādikriyākṛta ity avagamyate | itthaṃ ca śākalyasaṃhitām anu prāvarṣad ity atrāpi hetuphalabhāvo nāmāyaṃ saṃbaṃdha ity etāvaty evāyam anur viśrāmyati pāṭhaviśeṣarūpatvāt saṃhitāyā niśamanakriyāvagatiḥ | śabdaśravaṇena hi devo 'varṣad iti saṃbaṃdhamahimnā viśiṣṭakriyāprabhāvitatvam avasīyate | kecid iyān anor eva vyāpāra ity āhuḥ |
svarūpāvachede pi ca kriyāyāḥ kāryabhūtasaṃbaṃdhāpekṣayā'tītatvā|t karma proktavaṃta ity arthaḥs tamanvety eva | vastutaḥ kriyāphalasyaiva saṃbaṃdhasya praLkāśanāt_ yathā tu tatrabhavadbha_rtṛhares tatra tatrābhiprāyo lakṣyate tathā nimittaviśeṣāvacheda eva karmapravacanīyakṛta iti rāddhāṃtaḥ | adhibrahmadatte paṃcālā iti paripālanakriyāhetutvaṃ svasvāmibhāvasyādhinā vyajyate | abhimanyur arjunataḥ pratīty atra parājayādikṛto nukāryānukaraṇabhāvaḥ pratinā prakāśyata ityādi sarvatra yojyaṃ | sustutam atistutam ityādau tu suḥ pūjāyām atir atikramaṇe cetyādinā karmapravacanīyasaṃjñādhikārikī svārthanirapekṣaivopasargasaṃjñābādhanāya pravartate | yathoktaṃ | karmapravacanīyatvaṃ kriyāyoge vidhīyate | ṣatvādivinivṛttyarthaṃ svatyādīnāṃ hi dharmiṇām iti | aārthena tu rūpeṇa vibhāge prastute kriyāviśeṣāvadyotakatvād upasargapade svatyādir aṃtarbhava1ti nāvyāptiḥ | tad evaṃ vākyād apoddhriyamāṇasya padasyāpoddhārārthaLviśeṣāśrayeṇa yathāsaṃbhavaṃ bhedo niraṃśakavākyavyutpattyupāyabhūtaḥ pradarśitaḥ | ata eva svādipadaṃ vākyavyutpattyanaṃgatvāchāstre saṃkesvādiṣv asarvanāmasthāne ity anenety arthaḥ 2titaṃ subaṃtapaviśeṣa 2davyutpattyupāyabhūtaṃ neha gaṇanārhaṃ | prakṛtipratyayavad iti dṛṣṭāṃtapakṣanikṣiptam iti nāvyāpti | ...padāt kilāsāv apoddhāro na vākyāt_ ||
tad itthaṃ padāpoddhāre pradarśite tadarthasyāpoddhṛtasya siddhasādhyarūpadvayayogino matabhedenasvarūpoena darśanārtham āha
padārthānām apoddhāro jātir vā dravyam eva vā
padārthau sarvaśabdānāṃ nityāv evopavarṇitau||
arthadvāreṇa padaṃ parīkṣyata iti darśanabhedena prathamam apoddhārapadārthavicāraḥ | tathā hi | sarveṣām api śabdānāṃ padarūpāṇāṃ nāmākhyātādisvabhāvānāṃ jātivādimate jātir evārtho na dravya | dravyavādimate tu dravyam eva na jātiḥ | dvitīyena vāśabdena padārthāṃtaraṃ sūLcitaṃ jātiviṣṭadravyābhidhānam iti ata eva tad evaṃ saṃkalanārūpaṃ padārthāv iti sphuṭīnopapadyate tadvad abhidhāne tv anabhidhānaṃ tāvad dvayor api samānam tāvad dvayor api samānam viramya vyāpārābhāvāc chabdasya vārthakṛtam | anyathā vārthe prakrānte cārthopasaṃhāro 'yaṃ nopapadyate tadvad abhidhāne tv anabhidhānaṃ tāvad dvayor api samānam tāvad dvayor api samānam viramya vyāpārābhāvāc chabdasya vārthas tu jātidravyayor guṇapradhānabhāvaḥ | | yad vā prādhānyenaiva bhinnaviṣaiyatayā pāṇinidarśane jātidravye śabdenābhidhīyete ity ayam atra pakṣaḥ padārthādity uktaḥ || tatra nāmapadasya gaur ity āder gotvādijātiniyatakriyāviṣayasādhanaikārthasamavetasaṃkhyājātiviśeṣanabhāvam āpannā abhidheyā | anāśrayāyā jāter anupapatteḥ sāmarthyāt pratītaṃdravyam |
evam ākhyātapadasyāpi vibhinnakriyālai kṣaṇasamavetābhinnābhidhānapratyayahetukriyājātiviṣayā sākṣād vācakaśaktiḥ kārakādijātis tv atra guṇabhūtānaṃ nāmapadagatayā ca...Lrakajātyā kriyājātir ākhyātapadagatā vyaktidvāreṇa samanvayam eti | dravyajātis tv ekārthasamavāyāt sādhanaśaktidvāreṇa kriyāyogam anubhavati | saṃkhyājātir apy ekārthasamavāyāt svavyaktyātmanāśaktimukhenaiva kriyānvayam etīti sarvapadārthasamanvayopapattau kalpate vākyārthaḥyathā cotkṣepanādikṣaṇai...r asamasamayabhāvibhir apy āvṛ...ttyotkṣepaṇatvādijātir abhivyajyate tathādhiśrayaṇādibhiḥ kriyākṣaṇaiḥ pacatyādikriyājātir iti vicārayiṣyate | vyaktidvārakaṃ cāsya nityāyā api sādhyatvam upapadyate |
upasargādir apy atra darśane nāmākhyātasahabhāvī tad arthasya viśeṣāvadyotakatvāj jātipadārtha eva viśeṣasyaviśiṣṭavibhrāṃtasyaivāvasāyāt | karmapravacanīyo 'pi saṃbandhajātiniṣṭha eva | guṇaśabdānām api śuklādīnāṃ guṇajātir vācyā | saṃjñāśabdānām api ḍitthāLdiśabdānāṃ jātivācitvaṃ samarthayiṣyate|
tad itthaṃ vājapyāyanācāryamatena sārvatrikī jātipadārthavyavasthopapadyate vyāḍimate tu sarvaśabdānāṃ dravyam arthaḥ tasyaiva sākṣāt kriyāsamanvayopapatter vākyārthāṅgatayā codanāviṣayatvāt| yathāha | codanāsu ca tasyāraṃbhād iti | ekajātisamanvayavaśena cātra saṃketopapattiḥ anabhidhīyamānāpi jātir upalakṣaṇīkriyate śabdārthe yathā gṛhādau kākādiḥ | ākhyāte pi ca sādhanādhāradravyaprādhānyaṃ vyāḍimate devadattaḥ pacatīti dravyeṇaiva sākṣāt sāmānādhikaraṇyopapatteḥ | kriyā tu guṇabhūtātra vyāpārāviṣṭaṃ hi dravyam ākhyātārthaḥ | idaṃ tad iti sarvanāmapratyavamarśayogyaṃ cātradravyam iti | sārvatrikīyaṃ vyavasthā | tathā ca vakṣyati | irdhadharmā padārthe tu dravye sarvo'rtha ucyate iti | ata eva śuklādīnām api dravyapadārthatā siddhātattadupādhivyavacchinnaṃ vā brahma draLvyaśabdavācyaṃ sarvaśabdānāṃ viṣaya iti vakṣyata eva | vyaktiparyāyo vā dravyaśabda iti jātivyaktīvikalpena sarvaśabdaviṣayaḥ |tathā ca sarvaśabdānām ity abhidhānāt padād apy apoddhāre prakṛtipratyayarūpasyāpi śabdasya yathāyogaṃ kriyākārakasaṃkhyādir ...poddhārapadārtho jātivyaktibhedena samāmnātaḥ | ubhayasyāpi vā śabdāt pratīter ubhayaṃ padārthaḥ | guṇapradhānabhāvabhedāśrayas tu matavikalpaḥ |nityatvopavarṇanaṃ ca siddhe śabdārthasaṃbandha ity atra bhāṣye yasmiṃs tattvaṃ na vihanyate iti dravyasyāpi nityatvaṃ pravāhanityatayā śabdāt sadaiva pratīteḥ|
(From folio 25r1)
tad evam etad anaṃtarakāṃḍe darśanadvayam upapāditam iti yathāsaṃbhavaṃ pratinidhiś ca ciṃtitaḥ || || idānīṃ jātau śabdenābhidhīyamānāyāṃ tatra tyaṃtarābhāvān nirnimittā śabdasya pravṛtir āyātety āśaṃkyopapādayitum āha ||
|| svajātiḥ prathamaṃ śabdaiḥ sarvair evābhidhīyate |
tato rthajātirūpeṣu tadadhyāropakalpanā | 6
svā asādhāraṇī ātmīyā gośabdatvādikā na tu sakalaśabdasādhāraṇī śabdatvādiḥ | evaṃ cāsādhāraṇatvena viśeṣaṇāt tayā saṃvaṃdhāvyabhicāraḥ | śabdasyārthajātyā saṃvaṃdhavyabhicāraḥ | śabdasyārthajātyā saṃvaṃdhavyabhicāre pīti svā2 jātiḥ | na mukhyam abhidheyam ity uktaṃ bhavati tathā ca vākyakāraḥ na vā śabdapūrvako hy arthe saṃpratyaya iti | ata evāvyabhicāriṇyāḥ sarūpajāter arthajātyabhidhāne śabdasya nāṃtarīyakaLm abhidhānam iti prathamam ity āha | yadabhedena yatpratipattiḥ tad avaśyaṃ tatra pratipattavyam ity etāvatā'tra prāthamyaṃ na tu krameṇābhidhānāṃ | yad vā samvaṃdhavyutpattikālāpekṣaṃ prāthamyaṃ | tathā hi | saṃvaṃdhavyutpattikāle rthajātyā nāsti saṃvaṃdhaḥ | tathātve vācakatvena tatra viniyogo narthakaḥ syāt | arthasya pratipannatvād iti so rthas tāvat tena śabdena na pratipannaḥ yadi ca svāajātyabhidhānaṃ tadānīṃ na syāt_ tadānartha4katvād_ vibhaktiyogo na syād iti prāk saṃjñinābhisamvaṃdhāt saṃjñā rūpapadārthikety uktam | rūpaṃ hi svarūpaṃ svā jātir vā darśanabhedena kathyate | sarvaiḥ iti svarūpaparair arthaparaiś ca | tasyā eva svarūpatayā vyavahārāchabdasvarūpeṇāvasthitā jātiḥ pratipadyate | arthasya jha2ṭity eva śabdasvarūpābhedenāvavodhe pi yathāpratipāditakramāśrayeṇa | tata svajātipratyāyanād anaṃtaraṃ arthajātī...nāṃ gotvādīnām ātmasu tasyāḥ śabdajāteḥ samāropasya kalpanā na paramārthaḥ Lśabdavivartatvenārthasya śabdāt tattvato bhedābhāvāt |
yad vā saṃvaṃdhavyutpattikāle gaur aya1m artha ity arthajātyā śabdajāter atyaṃtabhedāt sāmānādhikaraṇyānyathānupapa2tyā'bhedādhyāropaḥ kalpyate ya2thā gaur vāhīka iti | anyathā saṃketasyaiva kartum aśakyatvāt_ | yathā cāyam anādir apauruṣeyo vācyavācakabhāvaḥ tathādhyāropo pi | anyathā vācyavācakabhāva eva na ghaṭeta | yathā vauddhasya dṛśyavikalpārthaikīkāro bhedānadhyavasāyalakṣaṇaḥ | na tu yathā gaur vāhīka ity atra puruṣechayā adhyāropaḥ | vyavahāre śabdārthayoḥ sadaivābhedāvasāyā|t katham iyaṃ prativarṇam anabhivyaktāsādhāraṇī jātir asamasamayabhavibhir varṇair abhivyajyata iti cet_ | yathotkṣepaṇatvādijātir iti vrūmaḥ | tathā hi | pratyekaṃ karmakṣaṇānām upavyaṃjakatve pi yaḥ pratham utkṣepaṇakṣaṇaḥ sa paramāṇumātradeśākramaṇamātrarūpatvāt_ bhramaṇakṣaṇāt_1 sārūpyavaLśād anava1dhā...ryamāṇabheda ekaiko samartho niyatajātyabhivyaṃjana iti kṣaṇāṃtaram apekṣate | na ca tasya bhramaṇakṣaṇād viśeṣo nāsti | upakrama evotkṣipāmīty evaṃ prayatnajanitatvāt | evaṃ gośabdam uccārayāmīty ayaṃ prayatno yady api gānagaganaśabdajanakāt prayatnā3d anya eva hetubhedāc ca gakārayor api bheda eva tathāpi sādṛśyād asau duravadhāra iti vyaṃjako pi san_ prathamo dhvanir a4sphuṭam abhivyanaktīty āvartamāno pi na viśadatarasāmānyaviśeṣābhivyaktau hetuḥ | yadā tv avayava4pravaṃdhaḥ krameṇopalabdho bhavati | atha śabdajātiviśeṣopādhiyuktā vyavahārā avatiṣṭhaṃte tadānīṃ sāhacaryāt parasparāvachedavaśena vilakṣaṇatayā pratibhāsanāt | yathā ca ślokaḥ sakṛt paṭhamāno nāvadhāryate abhyāsena tu sphuṭāvabhāsaḥ tathā caramacetasi cakāsti ratna1tatvavat sphoṭata1tvaṃ | prathamākṣareṇa hi jāter ābhāsamātraṃ janyate taduttarottaravarṇakalāpeLna tu sphuṭatarasphuṭatamaparichedādhānaṃ | saṃskā1raviśeṣotpādanadvāreṇābhivyaktiviśeṣasya ratna1tatvādau dṛṣṭeḥ | tasmāchabdād arthaṃ pratipadyāmaha iti vyavahārād varṇānām arthāvasāyajanakatvānupapatteḥ | prakriyābhaṃgasya prathamakāṃḍa eva vihitatvān niravayavaṃ pratyāyakaṃ śabdatatvaṃ jātivyaktibhedena bhinnaṃ sphoṭasvabhāvam evāṃgīkāryaṃ gaur ayam artha iti ca vācakābhedena vācyapratīteḥ tadadhyāsakhacitavapur vyavavahāryo rthaḥ tatra ca svarūpasya vācyatā prathamakāṃḍa eva nirṇītā iha tu saṃvaṃdhasa4muddeśe pi nirṇeṣyate |
(From folio 21.1r8)
abhidhāvyāpāralakṣaṇatvam eva vyaLktayati ||
|| jātau padārthe jātir vā viśeṣo vāpi jātivat |
śabdair apekṣyate1 yasmād atas te jātivācinaḥ ||
|| jātau padārthe iti pakṣāvachedaṃ karoti| atra hi pakṣe sarva eva śabdo jātivācīty abhyupagaṃtavyaṃ| bhavatu mā 3 bhūj jātiṣu jāti śabdais tu jātir vyatiriktayā jātyaikasvabhāvaivāpekṣyate pratyāyyatvenāṅgī3kriyate| svālakṣaṇyena hi vastūnāṃ bhedaḥ śabdaiḥ spraṣṭuṃ na śakyate| anvayirūpāveśena saṃbaṃdhavyutpattau śabdasya vācakatvā|t tathā ca jātīnām itaretarabhedo vastu san nābhidhīyate api tv abhedakalpena tā abhidhīyaṃte| abhedaś ca sāmānyam iti siddham ekaśabdatvaṃ jātaya iti|
(From folio 36v5)
sarvaśabdaviṣayatvam evābhivyanakti|
tāṃ prātipadikārthaṃ ca dhātvarthaṃ ca pracakṣate ||_
|| sā nityā sā mahān ātmā tām āhus tvatalādayaḥ 33|
sarvabhāveṣu sadrūpaṃ sāmānyam anugataṃ abhāvasyāpi bud2dhyākāreṇa nirūpaṇāt_ mahāsattayāyayānayāviyogāt_ prātipadikamātravācyā sattā | tad uktaṃ prātipaLdikārthaḥ satteti | dhātubhir api sādhanādhīnalabdhajanmasu kriyāvyaktiṣu samavetā yathopādhyupagṛhītanānātvā sattaivābhidheyayopadhād iti vuñ 2kam āpadyate | siddhasādhyarūpārthadvayātmanā ca tasyā eva hy avyā3vṛttes tadapararāśyabhāvāt___​_​ sarvaśabdaviṣayatvaṃ sattāyāḥ | pratyayabhāgenāpy atra yathāyathaṃ saṃkhyākāra4dyupādhiviśiṣṭā sattaivābhidhīyate | sā codayavyayarahitatvān nityā | satpratyayasya sarvadānuvṛtteḥ |
ete sattāmātrasyātmano mahataḥ ṣad viśeṣapariṇāmāḥ yataḥ paraṃ viśeṣebhyo liṃgamātraṃ mahattatvaṃ tasminn ete sattāmātre mahaty ātmany avasthāya vivṛddhi3kāṣṭhām anu-bhavaṃti | pratiprasaṃsṛjyamānāś ca tasmiṃś ca sattāmātre mahaty ātmany avasthāya yat tan niḥsattā'sattaṃ niḥsadasad avyaktam aliṃgaṃ tasmin pratiyaṃtīty evaṃ sāṃkhye buddhitatvaṃ mahachabdavācyam āyadyaṃ Ljaga...tkāraṇaṃ nirdiṣṭam ity ato naṃtarasya vikāragrāmasya kāraṇarūpānugamāt sattārūpatvam aviruddham iti sattārūpaṃ sarvaṃ jagadākhyātaṃ bhavatīti sattādvaitavādaḥ sāṃkhyanayenābhyupavṛṃhitaḥ | evaṃ ca sarvaśabdavācyā sattā śabdapravṛttinimitta3bhūteti yathāyathaṃ bhinnopādhibhāvapratyayābhidheyā saiva | na tv evaṃ gotva3m iti prakṛtipratyayayor ekārthatāprasaṃgaḥ | naitat | upādhibhedena sattāyā bhedāt | prātipadikena gavāśrayāyās tasyā abhidhānaṃ pratyayena tu niṣkṛṣṭāśrayasya sāmānyasyābhidhety adoṣaḥ | prakṛtyarthanimittaś ca bhāvapratyayabheda iti na sāṃkaryaprasaṃgaḥ |