Bhandarkar Oriental Institute MS 109 of 1881-82

  • Bhandarkar Oriental Institute
  • Pune, Maharashtra, India
  • Known as: BORI 109 of 1881-82, P 22.
  • Siglum: MP

This is a paper manuscript of third kāṇḍa of the Vākyapadīya with the commentary by Helārāja. It extends from the beginning until a few lines into the commentary on verse 51 (counted as 67 in the manuscript) of the Sādhanasamuddeśa. It is strongly correlated with the manuscript from the Bhau Dāji Memorial, which suggests that they descend from the same archetype.

More ▾
Title Jātisamuddeśa
Rubric (1v1)||śrī gaṇeśāya namaḥ || oṃ namaḥ śrībhagavatpāṇinikātyāyanapataṃjalibhyaḥ ||
Incipit (1v1)yasmin saṃmukhatāṃ prayāti ruciraḥ ko pyaṃtarujjṛṃbhate nedīyānmahimā manasy abhinavaḥ puṃsaḥ prakāśātmanaḥ
Explicit (76v16)darśanād anumānād vā tat prāpyam iti kathyate 67 nirvatyakarmaṇi nirvṛtir ātmalābha eva kriyākṛto viśeṣo darśanāt pratyakṣād evāvadhāryate vikārye tu bhasmakruṃmalādau vikāraḥ kviyākṛto viśeṣo vadhāryate pratyakṣeṇa kvacit
Physical description
Language/Script Sanskrit.
Format pothī
Material paper
Extent .
Dimensions
  • (leaf) x cm
  • (written) x cm
Foliation
  • (original) Devanāgarī numerals, top left and bottom right margins, verso.
Condition Complete, in good condition.
Layout 18 ruled lines per page. XX lines per page, approximately XX akṣaras per line.
Hand
  • (sole) Devanāgarī script in black_ink. Devanāgari in black ink.
History
Date of production
Place of origin India
Provenance
Acquisition , XX July XXXX.

  • MP
|| śrīgaṇeśāya namaḥ || oḿ namaḥ śrībhagavatpāṇinikātyāyanapataṃjalibhyaḥ ||
yasmin saṃmukhatāṃ prayāti ruciraḥ ko py aṃtarujjṛṃbhate
nedīyān mahimā manasy abhinavaḥ puṃsaḥ prakāśātmanaḥ
tṛptiṃ yat paramāṃ tanoti viṣayāsvādaṃ vinā śāśvatīṃ
dhāmānaṃda sudhā mayorjjita vapuḥ sat prātibhaṃ saṃstumaḥ 1
kāṇḍadvaye yathāvṛtti siddhāṃtārthasatatvataḥ
prabaṃdho vihito smābhir āgamārthānusāribhiḥ 2
taccheṣabhūte kāṇḍe smin saṃprapaṃce svarūpataḥ
ślokārthadyotanaparaḥ prakāśo yaṃ vidhīyate 3
iha padārthāṣṭakavicāraparatvād vākyapadīyasya prathamakāṃṇḍena prayojanādipadārtho nirṇīte 'naṃtarakāṃṇḍopapāditopapatibhir vākyatadarthayor anvākhyeyasthitalakṣaṇayoḥ padārthayor nirṇītatvād upakārakāpoddhārarūpaḥ padavicāraḥ prakramyate tatra niyatavikalpo yathābhiprāyam apoddhāra iti yathāsaṃbhavaṃ padabhedānupadiśati
dvidhā kaiścit padaṃ bhinnaṃ caturddhā paṃcadhā'pi vā
āpodhṛtyaiva vākyebhyaḥ prakṛti
pratyayāgamādeśādivyuttpatiḥ padavādināṃ ānaṃtyād dhi vākyānāṃ svārasyenāśakyā vyutpatiḥ kartum iti sadṛśapadadvārakaṃ tadupapattir ity arthaḥ
ubhayor api cāpoddhṛtasyāsatyatvaṃ samānaṃ tathā hi aniyatānupūrvīke yathārtha kalpitānvayavyatirekanibaṃdhano vākyavānāṃ padāpoddhāraḥ evaṃ padavānāṃ śāstreṇānvayavyatirekanimitārthāpoddhāravaśaḥ prakṛtipratyayāpoddhāraḥ yad āha vākyakāraḥ siddhaṃ tānvayavyatirekābhyām iti tatra bhinnatvaṃ sāmānyaṃ dvithetyādiko viśeṣa iti vidhārthe dhāpratyayopapattiḥ prakāśo hi vidhārthaḥ sa ca sāmānyasya bhedako viśeṣaḥ sa ca sādṛśyam eva sarvatra prakāraḥ kaiścid iṣyata ity ekīyaṃmatam_ kaiścid iti vacanād bhede pi tu prakārākhyā kaiścid abhyupagamyata iti coktaṃ yadi cātra buddhirūpaprakalpitaṃ sādṛśyam eva vidhārthaḥ jñānapratibiṃbitasya hi bāṃhyād abhyupagamyānukāritvena sādṛśyaṃ sarvatra prakārārthaḥ saṃkalpitasadṛśasyābāhyasya nirvartanād vākyāc capodhriyamāṇasya vākyārthāṃtarāparikalpanayārthavata evāpoddhāro yuktaḥ arthāpoddhāra eva hi padāpoddhārasya nimitaṃ animite hi tasmin varṇāpoddhārasyāpi prasaṃgāt teṣām api vyutpādyatā syāt_
vākyārthaś ca sthitalakṣaṇo niraṃśaḥ kārakotkalīnaśarīrakriyāsvabhāvaḥ tatra cāṃśāṃśakalpanayāpoddhāre kārakātmā kriyātmā ca vibhāgārha iti siddhasādhyalakṣaṇāṃśadvayaviṣayaḥ padāpoddhāro dvividhaḥ nāmākhyātarūpaḥ prāthamakalpikaḥ śaktiśaktimator abhedāt kārakātmā siddharūpo ṃśaḥ yady api ca nāmapadānāṃ pratyayārthasya saṃkhyādeḥ śābda prādhānyaṃ tathāpy arthataḥ prātipadakārthasya jātyāṃkuritasyaiva dravyasyaiva prādhāLnyaṃ siddharūpasya saṃkhyākārakaśaktīnāṃ tadāśrayatvād anayor eva ca nāmākhyātayor viśeṣatvān nipātopasargakarmapravacanīyalakṣaṇaḥ padabhedo ṃtarbhavati
tathā hi siddhārthābhidhāyi nāmapadam iti tadarthagataṃ viśeṣaṃ dyotayannipātas tatraivāṃtarbhavati_ siddhaṃ hy arthaṃ sākṣād vābhidadhātu_ tadgataṃ viśeṣaṃ vā prakāśayatu siddhārthāt_ sākṣād vābhidadhā neyato bheda svarādayas tu kecit satvapradhānā eveti te pi nāmapadam eva_ ye tu hirugādayaḥ pṛthakriyāpradhānās teṣām ākhyāṃte ṃtarbhāvaḥ_ na hi tiṅ_tam evākhyātaṃ kriyāpradhānasya sarvasyaiva tallakṣaṇatvāt_ ata evopasargakarmapravacanīyapadāny apy ākhyātapadam eva sādhyārthaviśeṣadyotanāt_ evaṃ nipāto pi_ tadgatabhedāṃtaravivakṣāyāṃ tu nipātopasargayor api kaiścit pṛthak_karaṇaṃ tathā hi asty evāpoddhāre rthamātrādviśeṣo nayoḥ na hy etau sākṣād arthaṃ vadataḥ_ api tu tadgataviśeṣadyotakāv iti vācakābhyāṃ nāmākhyātābhyāṃ pravibhaktau siddhasādhyārthaviśeṣayaviśeṣadyotakatvān nipātānāṃ sādhyaikaniyatatvāc copasargāṇāṃ parasparato bhedaḥ_ karmapravacanīyās tu kriyāviśeṣopajanitasaṃbaṃdhāvachedahetava iti saṃbaṃdhaviśeṣadyotanadvāreṇa kriyāviśeṣaprakāśanād upasargeṣv evāṃtarabhavantīti_ catuddhaiva kaiścit padaṃ bhinnaṃ
sākṣāt kriyāviśeṣaprakāśanābhāvā tad api paṃcamaṃ padam iti kaiścit__ tathā hi karma proktavaṃtaḥ karmapravacanīyā iti atikrāṃtakriyākhyātalakṣaṇasya vyāpārasyātra saṃbhavo nanu varttamānasyety upasargebhyo bhedaḥ_ kriyāgataviśeṣadyotanapūrvakaṃ hi saṃbaṃdhāvachedanam atra vartamānam__ tathā hi sarvaḥ saṃbaṃdhaḥ kriyākṛta upakārakriyocitatvā tasya kriyām aṃtareṇa upakārābhāvāt__ tatra kvacit kriyāśabdaḥ śrūya kvacin na śrūyate tatra śrauta eva saṃbaṃdhaviśeṣāvasāyaḥ tad yathā mātuḥ smarati mātuḥ smṛtaṃ_ sarpiṣo jānīta ityādau kriyā hi svabhāvād eva kriyāṃtaravyavadhānam aṃtareṇa dravyaiḥ saṃyujyate_ yasmān mātāpitṛviṣaye pravarttate 'vatiṣṭhate vā tasmān mātāpitṛsaṃbaṃdhīdaṃ smaraṇam iti kriyākārakabhāvapūrvaka evāyam api saṃbaṃdha iti¦ varṇayaṃti_
aśrute tu kriyāpade dvayī gatiḥ kvacit saṃbaṃdhasvarūpamahimnaiva kriyāpekṣasiddheḥ pratiniyatakriyākārakabhāvapūrvakatvaṃ śeṣasaṃbaṃdhasya vinaiva karmapravacanīyam avagamyate_ tad yathā upagor apatyaṃ vṛkṣasya śākhetyādāv apatyavatsaṃbaṃdho janikriyānimito vayavāvayavisaṃbaṃdhaś ca sthitikriyānimita ityādi_ kvacit saṃbaṃdhānāṃ pratiniyatakriyāpūrbakatvāvadhāraṇe nāsti sāmarthyaṃ tad yathā rājña puruṣa ity atra svasvāmibhāvo bharaṇādyanekakriyānimita ity evāvagamyate_ kriyāviśeṣo nāvadhāryate | tannimitabhūtaḥ_ tathā ca bhāṣyaṃ yad etat svaṃ nāma caturbhiḥ prakārair bhavatī bharaṇād apaharaṇāt krayaṇād yāñcayeti dānādīnāṃ tv ananyatayāvinābhāvāt kriyānumīyata eva kvacit tv avinābhāvinī kriyāpi na pratīyate tathā caivaṃ jātīyake viṣaye karmapravacanīyo niyataviśiṣṭakriyākṛtatvaṃ saṃbaṃdhasya viśeṣam avagamayati_ tad uktaṃ_ janayitvā kriyāṃ kāṃcit saṃbaṃdho vinivarttate_ śrūyamāṇe kriyāśaLbde saṃbaṃdho jñāyate kvacit_ sa copajātaḥ saṃbaṃdho vinivṛte kriyāpade karmapravacanīyena tatra tatra niyamyata iti niyamas tasya niyatakriyājanitatvaṃ tathā hi śākalasya saṃhitām anu prāvarṣad iti yo yaṃ saṃhitāprāvarṣaṇayor hetuhetumadbhāvalakṣaṇaḥ saṃbaṃdhaḥ sa niyatakriyājanita ity anunā vedyate anuniśamyety atrānor niśamayati_kriyāsāhacaryopaladhber iha saṃpāṭharūpatvāt saṃhitāyāṃs tadanumānasyaucityāt_ tatra kriyāvacanatvam asyānyatra dṛṣṭaśakter na kalpyaṃ_
dyotyārthaṃ niṣṭhaṃ ca dyotakatvam iti tad api kriyāpadāprayogād atra nāsti na ca kriyāpadākṣepakatvaṃ_ yathā prādeśaṃ viparilikhatīty a ca lekhanakriyānupapater mimātikriyākṣepakatvaṃ kārakavibhaktir hi yatra prādeśam iti dvitīyeti yuktas tatsamucitakriyākṣepaḥ iha tu saṃhitām iti śaiṣikī vibhaktir iti kathaṃ kriyākṣepaḥ kriyākārakayor eva parasparam ākṣepyākṣepakabhāvasyāvinābhāve nyāyyatvāt__ tad yathā_ praviśa piṃḍīm ityādau nāpi saṃbaṃdhavācitvam atrāmoḥ_ vibhaktyaiva tadabhidhānād iti saṃbaṃdhāvachedasya pratyāyako nānyaḥ saṃbhavatīti pāriśeṣyād anor atra sāmarthyam adhyavavyate_ tad uktaṃ_ kriyāyā dyotako nāyaṃ saṃbaṃdhasya na vācakaḥ_ nāpi kriyāpadākṣepī saṃbaṃdhasya tu bhedaka iti_ bhedako viśeṣako dyotaka ity arthaḥ_ ayam atra bhāvaḥ_ yad anyathāsiddhaṃ tatrāno vyāpārakalpanā yuktā_ yat punar anyathārthamarthyādinā sidhyati na tatra tasya śaktiḥ kalpayituṃ pāryata iti padāntarāṇām arthāṃtaraniveśat saṃbaṃdhaviśeṣasya tato navagatasya karmapravacanīyaviṣayatā siddhā_ nanu yad atrādhikyaṃ vākyārthaḥ sa iti kriyāviśeṣajanitatvalakṣaṇaḥ saṃbaṃdhasyāvachedo vākyārthaḥ_ kim iti na kathyate anos tu paścādbhāvamātravṛtitvam eveti
atrocyate_ ihādhikyaṃ vākyārthatvenocyamāna padārthapṛṣṭhapātitvenānusaraṇīyam_ na tu padārthollaṃghanena tattadvākyopātasya hi sādhyasya vā viśeṣyasya copāttair eva sādhanair viśeṣaiś ca saṃsargas tatrādhikyam__ tad yathā gāṃ śuklām ānaya nīlotpalam iti ca_ ata evocyate_ āśrayāśrayiṇor vākyān niyamas tavatiṣṭhata iti_ itthaṃ cānupātasyaiva padārthasya vākyārthāt pratītir nāstīti na saṃbaṃdhāvachedo trāpadārtho vākyārthaḥ śakyate kalpayitum iti karmapravacanīyaviṣaya evāyaṃ_ yad vakṣyati nimitaniyamaḥ śabdāt saṃbaṃdhasya na gṛhyate_ karmapravacanīyais tu svaviśeṣe varudhyate iti_ atra ca darśanadvayaṃ_ svarūpeṇaiva saṃbaṃdhāṃtaralakṣaṇaḥ karmapravacanīyena saṃbaṃdho vachidyate_ kriyāviśeṣajanitatvena veti_ tatra svarūpeṇāvachede viśeṣakriyājanitatvapratītiḥ saṃbaṃdhiviśeṣatāparyālocanālabhyā tathā hi_ adhibrahmadatte paṃcālā ity atra ti svasvāmibhāvo yaṃ saṃbaṃdha ity adhinā vedyate_ brahmadattaś ca svāmīśvaraḥ paṃcālāś ca janapadaḥ svam iti_ tayoḥ saṃbaṃdhinoḥ paripālanakarādānādikriyāprabhāvita eva saṃbaṃdho nyāyya ity avagamyate_ evam abhimanyur arjjunaḥ pratīti pratinā sādṛśyalakṣaṇo vyaṃ saṃbaṃdha iti dyotyate_ saṃbaṃdhisvarūpaparyālocanayāLd atra saṃpraharaṇāvikriyākṛta ity avagamyate_ itthaṃ ca śākalyasya saṃhitām anu prāvarṣad ity atrāpi hetuphabhāvo nāmāyaṃ saṃbaṃdha ity etāvaty evāyam anur viśrāmyati_ṭaviśeṣarūpatvāt saṃhitāyā niśamanakriyāvagatiḥ_ śabdaśravaṇena hi devo varṣad iti saṃbaṃdhamahimno viśiṣṭakriyāprabhāvitvam avasīyate_ kecid iyān anor eva vyāpāra ity āhuḥ_
svarūpāvachede pi ca kriyāyāḥ kāryabhūtasaṃbaṃdhāpekṣayātītakarmatvāt karma proktavaṃta ity arthaḥ_ samaṃ nety eva vastunaḥ kriyāphalasyaiva saṃbaṃdhasya prakāśanāt__ yathā tu tatrabhavat_bhartṛhares tatra tatrābhiprāyo lakṣyate_ tathā nimitaviśeṣāvacheda eva karmapravacanīyakṛta iti rāddhān_taḥ_ adhibrahmadatte paṃcālā iti paripālanakriyātirohitatvaṃ svasvāmibhāvasyādhinā vyajyate_ abhimanyur arjjunataḥ pratīty atra parājayakṛto nukāryānukaraṇabhāvaḥ pratinā prakāśyata iti sarvatra yojyaṃ_ sustutam atistutam ityādau tu suḥ pūjāyām atir atikramaṇe cetyādinā karmapravacanīyasaṃjñādhikārakī svārthanirapekṣaivopasargasaṃjñā varttate_ bādhanāya pravarttate_ yathoktaṃ_ karmapravacanīyatvaṃ kriyāyoge vidhīyate_ ṣatvādivinivṛtyarthaṃ svatyādīnāṃ hi dharmmiṇām iti arthena tu rūpeṇa vibhāge prastute kriyāviśeṣāvadyotakatvād upasargapade svatyādir āṃtarbhavatīti nāvyāptiḥ_ tad eva vākyād apoddhriyamāṇasya padasyāpoddhārārthaḥ_ viśeṣāśrayeṇa yathāsaṃbhavaṃ bhedo niraṃśakavākyavyutpatyupāyabhūtaḥ pradarśitāaḥ ata eva svādipadaṃ vākyavyutpatyanaṃtaratvāc chāstre saṃketitaṃ subaṃtaṃ padaṃ vyutpatyupāyabhūtaṃ neha gaṇanārhaṃ_ prakṛtipratyayavad iti dṛṣṭāṃtapakṣanikṣiptam iti nāvyāptiḥ_ padāt kilāsāv apoddhāro na vākyāt_
tad itthaṃ padāpoddhāre pradarśite_ tadarthasyāpoddhṛtasya siddhasādhyarūpadvayayogino matabhedena svarūpopada...rśanārtham āha_
padārthānām apoddhāri jātir vā dravyam eva vā |
padārthau sarvaśabdānāṃ nityāv evopavarṇitau || 2 ||
arthadvāreṇa padaṃ parīkṣyata iti darśanabhedena prathamam apoddhārapadārthavicāraḥ_ tathā hi_ sarveṣām api śabdānāṃ padarūpāṇāṃ nāmākhyātādisvabhāvānāṃ jātivādimate jātir evārtho na dravyam_ dravyavādimate tu dravyam eva na jātiḥ_ dvitīyena vāśabdena padārthāntaraṃ sūcitaṃ_ jātiviśiṣṭadravyābhidhānam iti_ jata eva tad eva saṃkalanārūpaṃ padārthā_v iti sphuṭīkṛtam anyathā vārthe prakrānte vārthopasaṃhāro nopapadyate_ tadvad abhidhāne tu anabhidhānaṃ tāvad dvayor api samānaviramya vyāpārābhāvāc chabdasya ārthas tu jātidravyayor guṇabhāvaḥ yad vā prādhānyenaiva bhinnaviṣayatayā pāṇinidarśane jātidravye śabdenābhidhīyate_ ity ayam atra pakṣaḥ padārthāv ity uktaḥ_ tatra nāmadasya gaur ity ādeḥ gotvādijātir niyatakriyāviṣayasādhanaikārthasamavetasaṃkhyājātir viśeṣaṇabhāvam āpannābhidheyā anāśrayādy anupapatteḥ_ sāmarthyāt pratītaṃ dravyam
evam ākhyātapadasyāpi vibhinnakriyākṣaṇasamavetābhinnābhidhānapratyayahetukriyā jāLtiviṣayā sākṣād vācakaśaktiḥ kārakādijātis tv atra guṇabhūtā nāmapadagatavacakakārakajātyā kriyājātir ākhyātapadagatā vyaktidvāreṇa samanvayam eti_ dravyajātis vaikārthasamavāyāt sādhanaśaktidvāreṇa kriyāyogam anubhavati_saṃkhyājātir apy_ekārthasamavāyāt svavyaktyātmanā śaktidvāreṇa kriyāmukhenaiva kriyānvayam etīti sarvapadārthasamanvayopapattau kalpate vākyārthaḥ_yathā cotkṣepaṇādikṣaṇair asamasamayabhāvibhir apy āvṛtyotkṣepaṇādijātir abhivyajyate_tathādhiśrayaṇādibhiḥ kriyākṣaṇaiḥ pacatyādikriyājātir iti vicārayiṣyate_vyaktidvārakaṃ vāsyā nityāyā api sādhyatvam ucyate
upasargādir apy atra darśane nāmākhyātasahabhāvī tadarthasya viśeṣāvadyotakatvāj jātipadārthaka eva viśeṣasya viśiṣṭaviśrāṃtasyaivāvasāyāt karmapravacanīyopi saṃbandho jātiniṣṭha eva guṇaśabdānām api śuklādīnāṃ guṇajātir vācyā_saṃjñāśabdānām api ḍitpādiśabdānāṃ jātiśabdatvaṃ samarthayiṣyate_
tad itthaṃ vājapyāyanācāryamatena sārvatrikījātipadārthavyavasthopapadyate_vyāḍimate tu sarvaśabdānāṃ dravyam arthas tasyaiva sākṣāt kriyāsamanvayopapatter vākyārthantargatatayā codanāviṣayatvāt yathāha—
‘codanāsu ca tasyārambhāt’ iti(vā॰ 1|2|64)
ekajātisamanvayavaśena cātra saṃketopapattiḥ anabhidhīyamānāpi jātirūpalakṣaṇīkriyate śabdārthe yathā gṛhādau kākādiḥ ākhyāte 'pi ca sādhanādhāradravyaprādhānyaṃvyāḍimate devadattaḥ pacatīti dravyeṇaiva sākṣāt saṃbandhopapateḥ kriyā tu guṇabhūtātra vyāpārāviśiṣṭaṃ hi dravyam ākhyātārthaḥ idaṃ tad iti sarvanāmapratyavamarśayogyaṃ cātra dravyam iti sārvatrikīyaṃ vyavasthā tathā ca vakṣyati—
‘dravyadharmā padārthe tu dravye sarvo 'rtha ucyata iti | vā॰ kā॰ 3 jāti॰ 14)
ata eva śuklādīnāmapi dravyapadārthanā siddhā tattadupādhivyavacchinnaṃ vā brahma dravyaṃ śācyaṃ sarvaśabdānāṃ viṣaya iti vakṣyata eva vyaktiparyāyo vā dravyaśabda iti jātivyaktivikalpena sarvaśabdaviṣaya tathā ca sarvaśabdānām ity abhidhānāt padād apy apoddhāre pratyayarūpasyāpi śabdasya yathāyogyaṃ kriyākārakasaṃkhyādi apoddhārapadārtho jātivyaktibhedena samāmnātaḥ ubhayasyāpi vā śabdāt pratīter ubhayaṃ padārthaḥ guṇapradhānabhāvabhedāśrayas tu matavikalpaḥ nityatvopavarṇanaṃ ca—
‘siddhe śabdārthasaṃbandhe’ (ma॰ bhā॰ paspaśa॰ 1|6)
ity atra bhāṣye—
‘yasmin tattvaṃ na vihanyata’ (ma॰ bhā॰ 1|7)
iti dravyasyāpi nityatvam pravāhanityatayā śabdāt sadaiva vā pratīteḥ
(From 5v5)
tad evam etad anaṃtaraṃ kāṃṇḍe darthanadvayam upapāditam iti yathāsaṃbhavaṃ pratinidhiś ciṃtitaḥ | idānīṃ jātau śabdenābhidhīyamānānāṃ tatra jātyaṃtarābhāvān nirmitā śabdasya pravṛtir āyetety āśaṃkyopapādayitum āha_
svā jāti prathamaṃ śabdaiḥ sarvair evābhidhīyate
tato rthajātirūpeṣu tadadhyāropakalpanā 5
svā āsārāraṇī ātmīyā gośarvavyāśabdatvādikā na tu sakalaśabdasādhāraṇī śabdatvādiḥ evaṃ vāsādhāraṇītvena viśeṣaṇatayā saṃbaṃdhāvyabhicāraḥ gośabdasyārthajātyā saṃbaṃdhavyabhicāre pīti sva jātir eva mukhyam abhidheyam ity uktaṃ bhavati tathā ca vākyakāraḥ na vā śabdapūrbako hy arthe saṃprakṣyaya iti ata eva vyabhicāriṇyāḥ svarūpajāter arthajāter abhidhāne pi śabdasya nāṃtarīyakam abhidhāyanam iti prathamam ity āha yadabhedena yatpratipatiḥ tad avaśyaṃ tatra pratipatavyam ity etāvatā tatra prāthamyaṃ na tu krameṇābhidhānāt_ yad vā saṃbaṃdhavyutpatikālo pekṣayā prāthamyaṃ tathā hi saṃbaṃdhavyutpatikāle rthajātya nāsti saṃbaṃdhaḥ tathātve vācakatvena tatra viniyogo 'narthakaḥ syāt_ arthasya pratipannatvād iti so rthas tāvatena śabdena na pratipannaḥ yadi tv asyajātyabhidhānaṃ tadānīṃ na syāt_ tadānarthakatvād vibhaktiḥ yogo na syād iti prāk_ saṃjñino bhisaṃbaṃdhāt_ saṃjñā rūpapadārthikety uktaṃ bhavati svarūpasvajātir vā darśane bhedena kathyate sarvair iti svarūpair arthaparaiś ca tasyā eva svarūpaparatayā vyavahārā tathāvyutpannair api śabdair avinābhāvāchabdasvarūpeṇāvasthitā jātiḥ pratipadyate arthasya kṛdity eva cchabdasvarūpābhedenāvabodhe pi yathāpratipāditakrameṇa śrayeṇa tataḥ svajātipratyāyanād anaṃtaram arthajātīnāṃ gotvādīnām ātmasu tasyā śabdatvajāteḥ samāropasya kalpanā na paramārthaḥ śabdavivartatvenārthasya śabdā tatvato bhedābhāvāt_
yad vā saṃbaṃdhavyutpatikāle gaur ayam artha ity arthajātyā śabdajāter atyaṃtabhedāt sāmānādhikaraṇānyathānupapatyābhedādhyāropaḥ kalpate yathā gaur vāhika iti anyathā saketasyaiva karttuṃ tu śakyatvāt_ tathā cāyam anādir apauruṣeyo vācyavācakabhāvaḥ tathādhyāroyo pi anyathā vācyavācakabhāva eva na ghaṭeta yathā bauddhasya dṛśyavikalpārthekākāro bhedānadhyaLdhyavasāyalakṣaṇaḥ na tu yathā gaur vāhīka ity atra puruṣechāyādhyāropaḥ vyavahāraśabdārthayoḥ sadaivābhedāvasāyāt katham iyaṃ prativarṇabhivyaktāsādhāraṇa jātir asamasamayabhāvibhir varṇaibhivyajyata iti cet_ yathotkṣapaṇātvādijātir iti vrūmaḥ tathā hi pratyekaṃ karmakṣaṇānām upavyaṃjakatve pi yat prathamo kṣepakṣaṇakṣaṇaḥ sa paramāṇumātravadeśākrameṇa mātmarūpatvāt_ bhramaṇāsārūpyavaśād anavadhāryamāṇa ekaiko bheda ekaiko samartho niyatajātyabhivyaṃjana iti kṣaṇāṃtaram apekṣate na ca tasya bhramaṇakṣaṇād viśeṣo nāsti upakramadyokṣipāmity evaṃ prayatnajanitatvāt_ evaṃ gośabdam uccārayāmīty evaṃ prayatno yady api gānaṃ gaganaśabdajanakāt prayatnād anya eva hetur bhedādyo gakāraṇayor api bheda eva tathāpi sādṛśyād asau duravadhāra iti vyaṃjako pi san prathamo dhvanisphuṭam abhivyanaktīty āvarttamāno pi viśadatarasāmānyaviśeṣābhivyakto hetuḥ yadāvayavaprakramabaṃdhaḥ prakrameṇopalakṣaṇa bhavati atha śabdajātiviśeṣādhiyuktā vyavahārā avatiṣṭhaṃte tadānīm asāhacaryāt parasparāvachedavaśena vilakṣaṇatayā pratibhāsanāt_ yathā ca ślokaḥ sakṛt pavyamāno nāvadhāryate abhyāsena tu phuṭyavabhāsaḥ tathā caramacetasi cakāsti ratatva sphoṭatvaṃ prathamākṣareṇa hi jāter ābhāsamātraṃ janyate taduttarotaravarṇakālāpenu tu sphuṭatarasphuṭatamaparichaṃdādhānaṃ saṃsmāraviśeṣotpādena dvāreṇābhivyaktiviśeṣa rabhatatvādau dṛṣṭeḥ tasmāc chabdād arthaṃ pratipadyāmaha iti vyavahārād varṇānom arthāvasāyajanakatvānupapatteḥ prakriyānaṃgasya prathamakāṃḍa eva vihitasvān nirayayavakaṃ pratyāyakaṃ śabdatatvaṃ jātivyaktibhedena bhinnasphoṭasvabhāvam evāṃgīkāryaṃ gaur ayam artha iti ca vācakābhedena vāpratīteḥ tadanudhyāsacarcitavapu vyavavahāryo rthaḥ tatra ca svarūpasya vācyatā prathamakāṇḍa eva nirṇītā iha tu saṃbaṃdhasamuddeśe pi nirṇeṣyate
(From 7v15)
abhidhālakṣaṇavyāpāratvam eva vyaktayati_
jātau padārthe jātir vā viśeṣo vāpi jātivat_
śabdair apekṣyate yasmād atas te jātivācinaḥ 11
p__tau padārthe iti pakṣāvachedaṃ karoti_ atra hi pakṣe sa eva śabdo jātivācity abhyupagaṃtavyaṃ_ bhavatu vā mā bhūj jātiṣu jātiśabdes tu jātivyatiriktayā jātyaikasvabhāvaivāpekṣyate_ pratyāyyatvenāṃgīkriyate_ svālakṣaṇyena hi vastūnāṃ bhedaḥ spraṣṭuṃ na śakyate_ satve pi rūpāveśena saṃbaṃdhavyutpattau śabdasya vācakatvāt__ tathā ca jātīnām itaretarabhedo vastu satvābhidhīyate_ api tv abhedakalpanena tā abhidhīyaṃte_ abhedaś ca sāmānyam iti Lsiddham ekaśabdatvaṃ jātaya iti
(From 11v12)
sarvaśabdaviṣayatvem avābhivyanaktiḥ_
tāṃ pratipadikārthac ca dhātvarthaj ja pracakṣate
sā nityā sā mahān ātmā tām āhus tvatalādayaḥ 33_
sarvabhāveṣu sadrūpaṃ sāmānyam anugataṃ_ abhāvasyāpi budhyākāreṇa nirūpaṇān mahāsatāyāvinayāviyogāt matipadikamātravācyā satā tad uktaṃ_ prātipadikārthaḥ sateti_ dhātor api sādhanādhīnalabdho janmasu kriyāvyaktiṣu samavetā_ yathāpādhyupagṛhītanānātvāt sataivābhidheyadhāyakam āpadyate siddhasādhyarūpārthadvayātmanā ca tasyā eva vṛttes tadapararāśyabhāvāt sarvaśabdāviṣayātvaṃ satāyāḥ pratyayabhāgenāpy atra yathāyathaṃ saṃkhyākārakādyupādhiviśiṣṭā sataivābhidhīyate sa codayavyayarahitaṃtvān nityā satpratyayāsya sarvadānuvṛteḥ_
ete satāmātrasyātmano mahataḥ tad viśeṣapariṇāmā yāt paraṃ viśeṣebhyo liṃgamātramahattattvaṃ tasminn ete satāmātre mahaty ātmany avasthāya vivṛddhikāṣṭhām anubhavati_ pratisaṃsṛjyamānāś ca tasminn eva satāmātre mahaty ātmany avasthāya vṛddhikāṣṭām anubhavati_ pratisaṃsṛjyamānāś ca tasminn eva satāmātre mahatātmany avasthāya yan niḥsaktāsatā saddaśasadd avyaktam aliṃgaṃ tasmin pratiyaṃLtīty evaṃ buddhimatvaṃ mahacchabdavācyam ādyaṃ jagatkāraṇaṃ nirdiṣṭam ity ato naṃtarasyāvikāraṇagrāmasya kāraṇarūpānugamāt satārūpatvam aviruddhasatārūpaṃ sarvajagadākhyātaṃ bhavatīti satādvaitavādaḥ sāṃkhyanayenāpy upavṛṃhitaḥ evaṃ sarvaśabdavācyā satā śabdapravṛtinimitabhūteti yathāyathaṃ bhinnopādhibhāvapratyayābhidheyā saiva nanv evaṃ gotvam iti pratyayor ekārthatāprasaktāḥ naitat_ upādhibhedena satāyā bhedāt__ prātipadikena gavāśraye nayās tasyā abhidhānaṃ pratyayena tu niṣkṛṣṭāśrayasya sāmānyasyābhidhety adoṣaḥ_ prakṛtyarthanimitaś ca bhāvapratyayabheda iti na sāṃkarye prasaṃgaḥ