User Tools


British Library MS IO 329

  • India Office Sanskrit Manuscripts
  • British Library
  • London, England, United Kingdom
  • Known as: IO SAN 329, IO 707.
  • Siglum: EL

This manuscript is held at the British Library. It extends from the beginning of the Jātisamuddeśa to the end of the Kriyāsamuddeśa. The writing is very neat and legible, boxed in by a carefully rendered red, yellow, and black border. Corrections have been made using yellow paste. The manuscript has been bound into book form. The colophon dates it to 1805 CE.

More ▾
Title Jātisamuddeśa
Rubric (1v1)oṃ śrīgaṇeśāya namaḥ || sŕīpataṃjalate namaḥ ||
Incipit (1v1)iṃ yasmin sanmukhat³aṃ prayāti ruciraṃ ko py aṃtarujjṛṃbhate nedīyān mahimā manasy abhinavaḥ puṃsaḥ prasannātmanaḥ ||
Final Rubric (233r8)iti śrībhūtirājatanayahelārājakṛte prakīrṇaprakāśe kriyāsamuddeśo ṣṭamaḥ ||
Physical description
Language/Script Sanskrit.
Format pothī
Material paper
Extent .
Dimensions
  • (leaf) x cm
  • (written) x cm
Foliation
  • (original) Devanāgarī numerals, top-left margin, verso.
  • (original) Devanāgarī numerals, bottom-right margin, verso.
Condition Complete, in good condition.
Layout X ruled lines per page. XX lines per page, approximately XX akṣaras per line.
Hand
  • (sole) script in . Devanāgarī in black ink.
History
Date of production
Place of origin India
Provenance
Acquisition

  • EL
oṁ śrīgaṇeśāya namah || śrīpataṃjalaye namaḥ | oṁ
yasmin sanmukhatāṃ prayāti ruciraṃ ko py aṃtarujjṛmbhate
nedīyān ma¦himā manasy abhinavaḥ puṃsaḥ prasannātmanaḥ ||
tṛptiṃ yat paramāṃ tanoti viṣayāsvādaṃ vinā śāśvatīṃ
dhāmānaṃda sudhā mayorjita vapuḥ sat prātibhaṃ saṃstumaḥ || 1 ||
kāṃḍadvaye yathāvṛtti siddhāṃtārthasatattvataḥ ||
prabaṃdho vihito smābhir āgamārthānusāribhiḥ || 2 ||
tacheṣabhūtakāṃḍe smin saprapaṃce svarūpataḥ ||
ślokārthadyotanaparaḥ prakāśo yaṃ vidhīyate || 3 ||
iha padārthāṣṭakavicāraparatvād vākyapadīyasya prathamakāṃḍena prayojanādipadārthe nirūpite 'naṃtarakāṃḍopapāditopapattibhir vākyatadarthayor anvākhyeyasthitalakṣa...ṇayoḥ padārthayor nnirṇītatvāt tadapoddhārakāpoddhārarūpaḥ padavicāraḥ prakramyate || tatra niyatavikalpo yathābhiprāyam apoddhāra iti yathāsaṃbhavaṃ padabhedānuddiśati ||
dvi¦dhā kaiścit padaṃ bhinnaṃ caturthā paṃcadhāpi vā ||
apoddhṛtyaiva vākyebhyaḥ prakṛtipratyayādivat || 1 ||
vākyasyaiva niraṃśasya ...cakatvād aṃtarā padapratipattir vibhrama iti kim asatyapadavyutpādanenety āśaṃkyāpoddhṛtyaiva vākyebhya ity āha || apoddhṛtya kalpanābuddhyā pṛthak padaṃ niṣkṛtyākhaṃḍavākyavyutpattāv upāyaḥ padavyutpattir vākyavādināṃ || akhaṃḍapadavyutpattāv iva parikalpitarūpaprakṛtipra...tyayāgamādeśādivyutpattiḥ padavādināṃ || ānaṃtyād dhi vākyānāṃ svālakṣye¦Lnāśakyā vyutpattiḥ | kartum iti sadṛśapadadvārakatadupapattir ity arthaḥ ||
ubhayor api cāpoddhṛtasyāsatyatvaṃ samānaṃ || tathā hi | aniyatānupūrviko yathārthaṃ kalpitānvayavyatirekanibaṃdhano vākyavādināṃ padāpoddhāraḥ || evaṃ padavādināṃ śāstre yānvayavyatirekanimittārthoddhāravaśaḥ prakṛtipratyayāpoddhāraḥ || yad āha vākyakāraḥ || siddhaṃ tv anvayavyatire¦kābhyām iti || tatra sāmānyaṃ bhinnatvaṃ dvidheti evam ādiko viśeṣa iti vidhārthe dhāpratyayopapattiḥ prakāro hi vidhārthaḥ sa ca sāmānyasya bhedako viśeṣaḥ sādṛśyam eva sarvatra prakā...raḥ kaiścid iṣyata ity ekīyaṃmataṃ || kaiścid iti vacanāt | bhede 'pi tu prakārākhyā kaiścid abhyupagamyata iti coktam | yadi cātra buddhirūpaprakalpitaṃ sādṛśyam eva vidhārthaḥ jñānapratibiṃbitasya hi bāhyānukāritvena sādṛśyaṃ sarvatra prakārārthaḥ saṃkalpitasadṛśasyābāhyasyanirvarṇanāt || vākyāc cāpoddhriyamāṇasya padasya vākyāṃtarāparikalpanayārthavata evāpoddhāro yuktaḥ | arthāpoddhāra eva hi padāthoddhārasya nimittaṃ || animitte hi tasmin varṇāpoddhārasyāpi prasaṃgāt teṣām api vyutpādyatā syāt ||
vākyārthaś ca sthitalakṣaṇo niraṃśaḥ kārakotkalīnaśarīrakriyāsvabhāvaḥ || tatra cāṃśāṃśikalpanayā poddhāre kārakātmā kriyātmā na pravibhāgārha iti siddhasādhyalakṣaṇāṃśadvayaviṣayaḥ padāpoddhāro dviviyaḥ nāmākhyātarūpaḥ prathamakalpitaḥ śaktiśaktimator abhedāt kārakātmā siddharūpo ṃśaḥ || yady api ca nāmapadānāṃ Lpratyayārthasya saṃkhyādeḥ śābdaṃ prādhānyaṃ tathāpy arthataḥ prātipadikārthasya jātyādyaṃkuritasya dravyasyaiva prādhānyaṃ siddharūpasya saṃkhyākārakaśaktīnāṃ tadāśrayatvād anayor eva ca nāmākhyātayor viśeṣatvān nipātopasargakarmapravacanīyalakṣaṇaḥ padabhedo ṃtarbhavati ||
tathā hi siddhārthābhidhāyi nāmapadam iti tadarthagataṃ viśeṣaṃ dyotayannipātaḥ | tatraivāṃtarbhavati || siddhaṃ hy arthaṃ sākṣād vābhidadhātu tadgataṃ viśeṣaṃ vā prakāśayatu neyatā bhedaḥ || svarādayas tu kecit satvapradhānā eveti te pi nāmapadam eva || ye tu hirugādayaḥ kriyāpradhānās teṣām ākhyāte ṃtarbhāvaḥ || na hi tiṅaṃtam evākhyātaṃ kriyāpradhānasya sarvasyaiva tallakṣaṇatvāt || ata evopasargakarmapravacanīyapadāny a¦py ākhyāta...padam eva sādhyārthaviśeṣadyotanāt || evaṃ nipāto pi tadgatabhedāṃtaravivakṣāyāṃ tu nipātopasargayor api kaiścit pṛthakkaraṇaṃ || tathā hi || asty evāpoddhāre rthamātrāviśeṣo nayoḥ || na hy etau sākṣād arthaṃ vadataḥ || api tu tadgataviśeṣadyotakāv iti vācakābhyāṃ nāmākhyātābhyāṃ pravibhaktau siddhasādhyārthaviṣa...yaviśeṣadyotakatvān nipātānāṃ sādhyaikaniyatatvāc copasargā...ṇāṃ parasparato bhedaḥ || karmapravacanīyās tu kriyāviśeṣopajanitasaṃbaṃdhāvachedahetava iti saṃbaṃdhaviśeṣadyotanadvāreṇa kriyāviśeṣaprakāśanā upasargeṣv evāṃtarbhavaṃtīti caturdhaiva || kaiścit padaṃ bhinnaṃ
sākṣāt kriyāviśeṣaprakāśanābhāvāt tad api paṃcamaṃ padam iti kaiścit || tathā Lhi | karma proktavaṃtaḥ karmapravacanīyā iti krāṃtakriyākhyānalakṣaṇasya vyāpārasyātra saṃbhavo na tu vartamānasyeṃty upasargato bhedaḥ kriyāgataviśeṣadyotanapūrvakaṃ hi saṃbaṃdhāvachedanam atra vartamānaṃ || tathā hi || sarvaḥ saṃbaṃdhaḥ kriyākṛtaḥ upakārakriyocitatvāt || tasya kriyām aṃtareṇopakārābhāvāt || tatra ruci kriyāśabdaḥ śrūyate kvacin na yatra śrūyate || tatra śrauta eva saṃbaṃdhaviśeṣāvasāyaḥ || tad yathā | mātuḥ smarati mātuḥ smṛtaṃ sarpiṣo jānīta ityādau kriyā hi svabhāvād eva kriyāṃtaravyavadhānam evam aṃtareṇa dravyaiḥ saṃyujyate || yasmān mātāpitṛviṣaye pravartate vatiṣṭhate vā tasmān mātāpitṛsaṃbaṃdhīdaṃ smaraṇam iti kriyākārakabhāvapūrvaka evāyam api saṃbaṃdha iti varṇayeti ||
aśrute tu kriyāpade dvayī gatiḥ || kvacit saṃbaṃdhasvarūpamahimnaiva kriyākṣepasiddheḥ pratiniyatakārakabhāvapūrvakatvaṃ śeṣasaṃbaṃdhasya vinaiva karmapravacanīyam avagamyate || upagor apatyaṃ vṛkṣasya śākheti ādāv apatyāpatyavatsaṃbaṃdho janikriyānimitto 'vayavāvayavisaṃbaṃdhaś ca sthitikriyānimita ityādi || kvacit tu saṃbaṃdhānāṃ pratiniyatakriyāpūrvakatvāvadhāraṇe nāsti sāmarthyaṃ || tad yathā || rājñaḥ puruṣa ity atra svasvāmibhāvo bharaṇādyanekakriyānimitta ity evāgamyate || kriyāviśeṣo nāvadhāryate tannimittabhūtaḥ || tathā ca bhāṣyaṃ || yad etat svaṃ nāma tac catu¦rbhiḥ prakārair bhavati bharaṇād apaharaṇāt krayaṇād yācñayeti dānādīnāṃ tv ananyatamāvinābhāvāt kriyānumīyata Leva kvacic ca vinābhāvinī kriyāpi na pratīyate || tathā caivaṃ jātīyake viṣaye karmapravacanīyo niyataviśiṣṭakriyākṛtatvaṃ saṃbaṃdhasya viśeṣam avagamayati || tad uktaṃ || janayitvā kriyā kācit saṃbaṃdhaṃ vinivartate || śrūyamāṇe kriyāśabde saṃbaṃdho jñāyate kvacit || sa copajātaḥ saṃbandho vinivṛtte kriyāpade || karmapravacanīyena yatra tatra niyamyata iti || niyamas tasya niyatakriyāja...nitatvaṃ || tathā hi || śākalyasya saṃhitām anu prāvarṣad iti so 'yaṃ saṃhitapravarṣaṇayor hetuhetumadbhāvalakṣaṇaḥ saṃbaṃdhaḥ || sa niyatakriyājanita ity anunā vedyate || anuniśamyety atra nor niśamayatikriyāsāhacaryopalabdher iha saṃpātarūpatvāt saṃhitāyās tadanumānasyaucityāt tatra kriyāvacanatvam asyānyatra dṛṣṭaśakter na kalpyaṃ
dyotyārthaniṣṭhaṃ ca dyotakatvam i...ti tad api kriyāpadāprayogād atra nāsti na ca kriyāpadākṣepakatvaṃ kathā prādeśaṃ viparilikhatīty atra ca lekhanāsamatvayānupapatter mimīte kriyāyakṣepakatvaṃ kārakavibhaktir hy atra prādeśam iti niyuktas tatsamucitakriyākṣepaḥ || iha tu saṃhitām iti śaiṣakīyaṃ vibhaktir iti kathaṃ kriyākṣepaḥ kriyākārakayor eva parasparam ākṣepyākṣepakabhāvasyāvinābhāvena nyāyyatvāt || tad yathā || praviśa¦ piṇḍīm ityādau || nāpi saṃbaṃdhavācitvam a...trānoḥ vibhaktyaiva tadabhidhānād evad iti || saṃbaṃdhāvachedasya pratyāyako nānyaḥ saṃbhavatīti pāriśeṣyād anor atra sāmarthyām adhyavasīyate || tad uktaṃ || kriyāyā dyotano nāyaṃ saṃbaṃdhasya na vācakaḥ Lnāpi kriyāpadākṣepī saṃbaṃdhasya tu bhedaka iti bhedako viśeṣako dyotaka ity arthaḥ | ayam atra bhāvaḥ || yad ananyathā¦siddhaṃ tatrānor vyāpārakasyanā na yuktā || yat punar anyathārthasāmarthyādinā sidhyati || na tatra tasya śaktiḥ kalpayituṃ pāryata iti padāṃtarāṇām arthāṃtaraniveśāt saṃbaṃdhaviśeṣasya tato navagatasya karmapravacanīyaviṣayatā siddhā || nanu ca yad atrādhikyaṃ vākyārthaḥ sa iti kriyāviśeṣajanitatvalakṣaṇaḥ saṃbaṃdhasyāvachedo vākyārthaḥ kim iti na kathyate 'nos tu paścādbhāvamātravṛttitvam eveti ||
atrocyate || ihādhikyaṃ vākyārthatvenocyamānaṃ padārthapṛṣṭhapātitvenaivānusaraṇīyaṃ na tu padārthoktaṃ hy anena ta...ttadvākyopāttasya hi sādhyasya vā viśeṣyasya vopāttair eva sādhanair viśeṣaiś ca saṃsargas tatrādhikyam || tad yathā || gāṃ śuklām ānaya || nīlotpalam iti || ata evocyate | āśrayāśrayiṇor vākyān niyamas tv avatiṣṭhate || iyaṃ cānupāttasyaiva ...padārthasya vākyārthāt pratītir nā...stīti na saṃbaṃdhāvachedo tra vākyārtho 'padārthaḥ śakyate kalpayitum iti karmapravacanīyaviṣaya evāyaṃ || yad vakṣyatīti || nimittaniyamaḥ śabdān na saṃbaṃdhasya gṛhyate || karmapravacanīyais tu svaviśeṣe varudhyata iti || atra ca darśanadvayaṃ svarūpeṇaiva saṃbaṃdhāṃtaravilakṣaṇakarmapravacanīyena saṃbaṃdho vachidyate kriyāviśeṣajanitatvena veti tatra svarūpeṇāvacchede viśeṣakriyājanitatvapratītiḥ saṃbaṃdhiviśeṣaparyālocanālabhyā || tathā hi || adhibrahmadaLtte pāṃcālā iti svasvāmibhāvo 'yaṃ saṃbadha ity adhinā vedyate || brahmadattaś ca svāmīśvaraḥ pāṃcālāś ca janapada svam iti tayoḥ saṃbaṃdhinoḥ paripālanakarādānādikriyāprabhāvita eva saṃbaṃdho nyāyya ity avagamyate || evam abhimanyur arjunataḥ pratīti pratinā sādṛśyalakṣaṇo 'yaṃ saṃbaṃdha iti dyotyate || sa punaḥ saṃbaṃdhisvarūpaparyālocanād atra saṃpraharaṇādikriyākṛta ity avagamyate || itthaṃ ca śākalyasaṃhitām anu prāvarṣad ity atrāpi hetuphalabhāvo nāmāyaṃ saṃbaṃdha ity etāvaty evāyam anu viśrāmyati pāṭhaviśeṣarūpatvāt saṃhitāyā niśamanakriyāvagatiḥ śabdaśravaṇena hi devo varṣad iti saṃbaṃdhimahimno viśiṣṭakriyāprabhāvitatvam avasīyate | kecid iyān anor eva vyāpāra ity āhuḥ ||
svarūpāvachede pi ca kriyāyāḥ kāryabhūtasaṃbaṃdhāpekṣayātītatvāt karma proktavaṃta ity arthaḥ || samaṃ nety eva vastutaḥ kriyāphalasyaiva saṃbaṃdhasya prakāśanāt || yathā tu tatrabhavadbhartṛhares tatra tatrābhiprāyo lakṣyate tathā nimittaviśeṣāvacheda eva karmapravacanīyakṛta iti rāddhāṃtaḥ || adhibrahmadatte paṃcālā iti paripālanakriyāhitatvaṃ svasvāmibhāvasyādhinā vyajyate || abhimanyur arjunataḥ pratīti parājayādikṛto nukāryānukaraṇabhāvaḥ pratinā prakāśyata ityādi sarvatra yojyaṃ || sustutam atistutam ityādau tu suḥ pūjāyām atir atikramaṇe cetyādinā karmapravacanīyasaṃjñādhikārikāṃ svārthanirapekṣaivopasargasaṃjñā¦Lbādhanāya pravartate || yathoktaṃ | karmapravacanīyatvaṃ kriyāyoge vidhīyate || ṣatvādivinivṛttyarthaṃ svatyādīnāṃ hi dharmaṇām iti || arthena tu rūpeṇa vibhāge prastute kriyāvaśeṣāvadyotakatvād upasargapade svatyādir aṃtarbhavati nāvyāptiḥ || tad evaṃ vākyādayodhriyamāṇasya padasyoddhārārthaviśeṣāśrayeṇa yathāsaṃbaṃdhaṃ bhedo niraṃśakavākyavyutpattyupāyabhūtaḥ pradarśitaḥ || ata evaṃ svādipadaṃ vākyavyutpatyanaṃgatvāc chāstre saṃketitaṃ subaṃtaṃ padaṃ vyutpattyupāyabhūtaṃ neha gaṇanārhaṃ || prakṛtipratyayavad iti dṛṣṭāṃtapakṣanikṣiptam iti nāvyāptiḥ || padān kilāsāv apoddhāro na vākyāt ||
tad itthaṃ padāpoddhāre pradarśite tadarthasyāpoddhṛtasya siddhasādhyarūpadvayayogino matabhedena svarūpopadarśanārtham āha ||
|| padārthānām apoddhāro jātir vā dravyam eva vā ||
padārthau sarvaśabdārthau nityāv evopavarṇi¦tau || 2 ||
arthadvāreṇa padaṃ parīkṣyata iti darśanabhedena prathamam apoddhārapadārthavicāraḥ || tathā hi || sarveṣām api śabdānāṃ padarūpāṇāṃ nāmākhyātādisvabhāvānāṃ jātivādimate jātir evārtho na dravyam || dravyavādimate tu dravyam eva na jātiḥ || dvitīyena vāśabdena padārthāntaraṃ sūcitaṃ jātiviśiṣṭadravyābhidhānam iti || ata eva tad eva saṃkalanārūpaṃsphuṭīkṛtam | anyathā vārthe prakrānte vārthopasaṃhāro ayaṃ nopapadyate || tadvad abhidhāne tu anabhidhānaṃ tāvad dvayor api samānaṃ viramya vyāpārābhāvāc chabdasya ārthas tu jātidravyayor guṇapradhānabhāvaḥ || yad vā prādhānyenaiva bhinnaviṣayaLtayā pāṇinidarśane jātidravyaśabdenābhidheyete ity ayam atra pakṣaḥ padārthāv ity uktaḥ || tatra nāmapadasya gaur ity āder gotvādijātiniyatakriyāviṣayasādhanaikasamavetasaṃkhyājātiviśeṣaṇabhāvam āpannābhidheyā|| anāśrayāyā jāter anupapatteḥ sāmarthyāt pratītaṃ dravyam
evam ākhyātapadasyāpi vibhinnakriyālkṣaṇasamavetābhinnābhidhānapratyayahetukriyājātiviṣayā sākṣād vācakaśaktiḥ || kārakādijātis tvatra guṇabhūtā nāmapadagatavācaka kārakajatyā kriyājātir ākkhyātapadagatā vyaktidvāreṇa samanvayam eti || dravyajatis tu ekārthasamavāyātsādhanaśaktidvāreṇa kriyāyogam anubhavati saṃkhyājātir apy ekārthasamavāyat svavyaktātmanā śaktimukhenaiva kriyānvayam etīti sarvapadārthasamanvayopapattau kalpate vākyārthaḥ ||yathā cotkṣepaṇādikṣaṇais ara ma yabhāvibhir apy āvṛttaukṣepaṇādijātir abhivyajyate || tathādhiśrayaṇādibhiḥ kriyākṣaṇaiḥ pacatyādikriyājātir iti vicārayiṣyate || vyaktidvārakaṃ cāsyā nityāyā api sādhyatvam upapadyate ||
upasargādir apy atra darśane nāmākhyātasahabhāvī tadarthasya viśeṣāvadyotakatvāj jātipadārtha eva viśeṣasya viśiṣṭaviśrāntasyaivāvasāyāt karmapravacanīyo 'pi saṃbandhajātiniṣṭha eva guṇaśabdānām api śuklādīnāṃ guṇajātir vācyā saṃjñāśabdānām api ḍitthādiśabdānāṃ jātivācitvaṃ samarthayiṣyate
tad itthaṃ vājaLpyāyanācāryamatena sārvatrikījātipadārthavyavasthopapadyate || vyāḍimate tu sarvaśabdānāṃ dravyam arthaḥ || tasyaiva sākṣāt kriyāsamanvayopapatter vākyārthāṅgatayā codanāviṣayatvāt || yathāha || codanāsu ca tasyārambhād iti ekajātisamanvayavaśena cātra saṃketopapattiḥ || anabhidhīyamānāpi jātir upalakṣaṇīkriyate śabdārthe || yathā gṛhādau kākādiḥ || ākhyāte 'pi ca sādhanādhāradravyaprādhānyaṃ vyāḍimate devadattaḥ pacatīti dravyeṇaiva sākṣāt saṃbandhopapatteḥ || kriyā tu guṇabhūtā ātra vyāpārāviṣṭaṃ hi dravyam ākhyātārthaḥ || idaṃ tad iti sarvanāmapratyavamarśayogyaṃ cātra dravyam iti sārvatrikīyaṃ vyavasthā ||tathā ca vakṣyati || dravyadharmā padārthe tu sarvo'rtha || ucyate iti || ata eva śuklādīnām api dravyapadārthatā siddhā || tattad upādhivyavacchinnaṃ vā brahma dravyaśabdavācyam sarvaśābdānāṃ viṣaya iti vakṣyata eva vyaktiparyāyo vā dravyaśabda iti || jātivyaktivikalpena sarvaśabdaviṣayah || tathā ca sarvaśabdānām ity abhidhānāt tu padād apy apoddhare prakṛtipratyayarūpasyāpi śabdasya yathāyoyaṃ kriyākārakasaṃkhyādi apoddhārapadārtho jātivyaktibhedena samāmnataḥ || ubhayasyāpi va śabdāt pratiter ubhayapadārthaḥguṇapradhābhāvabhedāśrayas tu matavikalpaḥ || nityatvopavarṇanam ca siddhe śabdārthasaṃbandha ity atra bhāṣye yasmiṃs tattvena vihanyata iti dravyasyāpinityatvaṃ pravāhanityatayā śabdāt sahaiva vā pratiteḥ ||
(From 9v12)
tad eLvam etad anaṃtarakāṃḍe darśanadvayam upapāditam iti yathāsaṃbhavaṃ pratinidhiś ca ciṃtitaḥ || idānīṃ jātau śa¦bdenābhidhīyamānāyāṃ tatra jātyaṃtarābhāvān nirnimittā śabdasya pravṛttir āyātety āśaṃkyopapādayitum āha ||
svajātiḥ prathamaṃ śabdaiḥ sarvair evābhidhīyate ||
tato rthajātirūpeṣu tadadhyāropakalpanā || 6 ||
svī asādhāraṇī ātmīyā gośabdatvādikā na tu sakalaśabdasādhāraṇī śabdatvādiḥ || evaṃ cāsādhāraṇatvena viśeṣaṇatayā saṃbaṃdhāvyabhicāraḥ || śabdasyārthajātyā saṃbaṃdhavyabhicāraḥ || śabdasyārthajātyā saṃbaṃdhavyabhicāre pīti sa jātir eva mukhyam abhidheyam ity uktaṃ bhavati || tathā ca vākyakāraḥ || na vā śabdapūrvako hy arthe saṃpratyaya iti sata evāvyabhicāriṇyāḥ svarūpajāter arthajātyabhidhāne śabdasya nāṃtarīyakam iti prathamam ity āha yadabhedena yatpratipattiḥ || tad avaśyaṃ tatra pratipattavyam ity evatātra prāthamyaṃ na tu krameṇābhidhānāt | yad vā saṃbaṃdhavyutpattyapekṣaṃ prāthamyaṃ || tathā hi saṃbaṃdhavyutpattikāle rthajātyā nāsti saṃbaṃdhaḥ || tathātve vācakatvena tatra viniyogo narthakaḥ syāt || arthasya pratipannatvād iti so rthas tāvat tena śabdena na pratipannaḥ || yadi ca svajātyabhidhānaṃ tadānīṃ na syāt || tadānarthakatvād vibhaktiyogo na syād iti prāk saṃjñinābhisaṃbaṃdhāt saṃjñā rūpapadārthikety uktaṃ rūpaṃ hi svarūpaṃ svā jātir vā darśanabhedena kathyate || sarvaiḥ iti svarūpaparair arthaLparaiś ca tasyā evaṃ svarūpatayā vyavahārāc chabdasvarūpeṇāvasthitā jātiḥ pratipadyate || arthasya jhaṭity eva śabdasvarūpābhedenāvabodhe pi yathāpratipāditakramāśrayeṇa tataḥ svajātipratyāyanād anaṃtaraṃ || arthajātīyānāṃ gotvādīnām ātmasu tasyāḥ śabdajāteḥ samāropasya kalpanā na paramārthaḥ || śabdavivartatvenārthasya śabdāt tatvato bhedābhāvāt ||
yad vā saṃbaṃdhavyutpattikāle gaur avam arthāya ity arthajātyā śabdajāter atyaṃtabhedāt_ sāmānānyādhikaraṇyānyathānupapattyā'bhedādhyāropaḥ kalpyate || yathā gaur vāhīka iti anyathā saṃketasyaiva kartum aśakyatvāt || yathā cāyam anādir apauruṣeyo vācyavācakabhāvaḥ || tadādhyāropo pi anyathā vācyavācakabhāva eva na ghaṭeta || yathā bauddhasya dṛśyavikalpārthaikīkāro bhedānadhyavasāyalakṣaṇaḥ || nanu yathā gaur vāhīka ity atra puruṣechayādhyāropaḥ || vyavahāre śabdārthayoḥ sadaivābhedāvasāyāt katham iyaṃ prativarṇam anabhivyaktī sādhāraṇajātir asamasamayabhāvatri varṇair abhivyajyata iti cet_ || yathotkṣepaṇamatvādijātir iti brūmaḥ || tathā hi pratyekaṃ karmakṣaṇānām upavyaṃjakatve pi yat prathamotkṣepaṇakṣaṇaḥ || sa ca paramāṇubhāve deśākramaṇām ātmarūpatvāt_ amaṇākṣaṇā sārūpyavaśād anavadhāryamāṇabheda ekaiko samartho niyatajātyabhivyaṃjana iti kṣaṇāṃtaram apekṣate || na ca tasya bhrama¦Lṇakṣaṇād viśeṣo nāsti || upakrama evotkṣipāmīty eva prayatnajanitatvāt || evaṃ gośabdam uccārayāmīty ayaṃ prayatno yady api gānagamanaśabdajanakāt prapatad anya eva || hetubhedād ya gakārayor api bheda eva || tathāpi sādṛśyād asau duravadhāra iti vyaṃjako pi san_ prathamo dhvanir asphuṭam abhivyanaktīty āvartamāno pi rṇa viśadatarasāmānyaviśeṣābhivyakto hetuḥ yadā va eva prabaṃdhaḥ krameṇopalabdho bhavati || atha śabdajātiviśeṣopādhiyuktā vyavahārā avatiṣṭhaṃte || tadānīṃ asāhacaryāt parasparāvachedavaśena vilakṣaṇatayā pratibhāsamānatvāt || yathā ca ślokaḥ || sakṛt paṣamāno nāvadhāryate || abhyāsena tu sphuṭāvabhāsaḥ || tathā caramacetasi cakāsti rabhavatvavat sphoṭatvaṃ prathamākṣareṇa hi jāter ābhāsamātraṃ janyate taduttarottaravarṇakalāpena tu sphuṭatarasphuṭatamaparicchedādhānaṃ saṃskāraviśeṣotpādanadvāreṇābhivyaktiviśeṣasya rabhatatvādau dṛṣṭeḥ | tasmāc chabdād arthaṃ pratiyathāmaha iti vyavahārād varṇānām arthāvasāyajanakatvānupapatteḥ prakriyānaṃgasyā prathamakāṃḍa eva vihitatvān niravayakaṃ pratyāyakaṃ śabdatatvaṃ jātivyaktibhedena bhinna sphoṭasvabhāvam evāgīkāryaṃ gaur ayam artha iti ca vācakābhedena vācyapratīteḥ || tadadhyāsaścavitavapur vyavavahāryo rthaḥ || tatra ca svarūpa¦sya vācyatā prathamakāṃḍa eva nirṇītā iha tu saṃbaṃdhamuddeśe pi nirṇeṣyate ||
(From 14v5)
abhidhāvyāpāralakṣaṇatvam eva vyaktayati ||
jātau padārthe jātir vā viśeṣo vāpi jātivat ||
śabdair apekṣyate yasmād atas te jātivācinaḥ ||
jātau padārthe iti pakṣāvacchedaṃ karoti || atra hi pakṣe sarva eva hi śabdo jātivācīty ubhyupagaṃtavyaṃ bhavatu mā bhūj jātiṣu jātiśabdais tu jātir vyatiriktayā jātyaikasvabhāvaivāpekṣyate || pratyāyyatvena kriyate svālakṣaṇyena hi vastūnāṃ bhedaḥ śabdaiḥ spraṣṭuṃ na śakyate satve pi rūpāveśena saṃbaṃdhaḥ || vyutpattau śabdasya vācakatvāt tathā ca jātīnām itaretarabhedo vastu satābhidhīyate || api tv abhedakalpena tā abhidhīyaṃte || abhedaś ca sāmānyam iti siddham ekaśabdatvaṃ jātaya iti
(From 22r8)
sarvaśabdaviṣayatvam evābhivyanakti ||
tāṃ prātipadikārthaṃ ca dhātvarthaṃ ca pracakṣate ||
sā nityā sā mahān ā tām āhus tvatalādayaḥ ||
sarvabhāveṣu sadrūpaṃ sāmānyam anugavaṃ || abhāvasyāpi buddhyākāreṇa nirūpaṇāt_ mahāsattayānayāviyogāt_ prātipadikamātravācyā sattā || tad uktaṃ | prātipadikārthaḥ satteti dhātubhir api sādhanādhīnalabdhajanmasu kriyāvyaktiṣu samavetā yathopādhyupagṛhīta¦nānātvā sattaivābhidhāyakam āpadyate || siddhasādhyarūpārthadvayātmanā ca tasyā eva ca vṛttes tadapārarādayabhāvā¯L¯ sarvaśabdaviṣayatvaṃ sattāyāḥ | pratyayabhāgenāpy atra yathāyathaṃ saṃkhyākārakādyupādhiviśiṣṭā sattaivābhidhīyate || sā codayavyayarahitatvān nityā, sapratyayasya sarvadānuvṛtteḥ ||
ete sattāmātrasyātmano mahataḥ ṣaḍ viśeṣapariṇāmāḥ yataḥ paraṃ viśeṣebhyo liṃgamātraṃ mahattatvaṃ tasminn ete sattāmātre mahaty ātmany avasthāya vikāṣṭhām anubhavaṃti pratisaṃsṛjyamānāś ca tasmiṃś ca sattāmātre bhavaty ātmany avasthāya yat taṃ niḥsattāsattaṃ niḥsadasad avyaktam aliṃgaṃ tasmin pratīyantīty evaṃ sāṃkhye ṣucitatvaṃ mahacchabdavācyaṃm ānadyaṃ jagatkāraṇaṃ nirdiṣṭam ity ato naṃtarasya vikāragrāmasya kāraṇarūpānugamāt sattārūpatvam aviruddham iti sattārūpaṃ sarvaṃ jagadākhyātaṃ bhavatīti sattādvaitavādaḥ sāṃkhyanayenāpy upabṛṃhitaḥ || evaṃ ca sarvaśabdavācyā satī śabdapravṛttinimittabhūteti yathāyathaṃ bhinnopādhibhāvapratyayābhidheyā saiva || nanv evaṃ gotvam iti prakṛtipratyayayor ekārthatāprasaṃgaḥ || naitat || upādhibhedena sattāyā bhedāt_ prātipadikena gavāśrayāyās tasyām abhidhānaṃ pratyayena tu nikṛṣṭāśrayasya sāmānyasyābhidhety adoṣaḥ || prakṛtyarthanimittaś ca bhāvapratyayabheda iti na sāṃkaryaprasaṃgaḥ ||