Government Oriental Manuscripts Library, MS D 15366

  • Government Oriental Manuscripts Library
  • Chennai, Tamil NaduTamil Nadu, IndiaIndia
  • Known as: D 15366, I 9-23 (alt), MD 15366 (alt).
  • Siglum: TG

This is a devanāgarī manuscript written in a lined notebook. It contains the Jātisamuddeśa up to verse 109 as well as the entirety of the Vṛttisamuddeśa. A note in English handwriting at the end of the text reads: Copied by E R. Krishnamachariy[,] Kalianapuram. 15/5/07.

More ▾
Title Jātisamuddeśa
Rubric
Incipit [1v2][miniature]
Explicit [89v5]
Final Rubric || @|| [90r2]
Physical description
Language/Script Sanskrit.
Format book
Material paper
Extent .
Dimensions
  • (leaf) 20.3 x 26.7 cm
  • (written) x cm
Foliation
  • (original) Modern numerals, top-left or top-right corner.
Condition Complete, in good condition.
Layout X ruled lines per page. 20 lines per page, approximately XX akṣaras per line.Details on frame, marginal lines, ruling and the like.
Hand
  • (sole) Devanāgarī script in black_ink. Devanāgarī in black ink.
Binding Board cover, original binding.
History
Date of production
Place of origin Kalyanapuram
Provenance Bought by Wright, DanielDr. D. Wright in 1873-6.
Acquisition University Library stamp, XX July XXXX.

  • TG

|| helārājīyam ||

śrīgaṇapataye namaḥ || helārājīyam ||
(From page 1)
yasmin_ saṃmukhatāṃ prayāti ruciraḥ ko 'py a-ntarujjṛmbhate
nedīyāṃ mahimā manasy abhinavaḥ puṃsaḥ prakāśātmanaḥ |
tṛptiṃ yat paramān tanoti viṣayāsvādaṃ vinā śāśvatīm
dhāmānanda sudhā mayorjita vapus tat prātibhaṃ saṃstumaḥ || 1 ||
kāṇḍadvaye yathāvṛtti siddhāntārthasatattvataḥ |
prabandho vihito smābhir āgamārthānusāribhiḥ || 2 ||
taccheṣabhūte kāṇḍe 'smin_ saprapañce svarūpataḥ |
ślokārthadyotanaparaḥ prakāśo 'yaṃ vidhīyate || 3 ||
iha padārthāṣṭakavicāraparatvād vākyapadīyasya prathamakāṇḍena prayojanādipadārthe nirṇīte 'nantarakāṇḍopapāditopapattibhir vākyatadarthayor anvā-khyeyasthitalakṣaṇayoḥ padārthayor nirṇītatvāt_ tadaupayikāpoddhārā upapadavicāraḥ prakramyate | tatra niyatavikalpo yathābhiprāyam apoddhāra iti yathāsaṃbhavaṃ padabhedānuddiśati ||
Ldvidhā kaiścit pdaṃ bhinnaṃ caturdhā pañcadhāpi vā |
apoddhṛtyaiva vākyebhyaḥ prakṛtipratyayādivat || 1 ||
vākyasyaiva niraṃśasya vācakatvād antarā padapratipattiḥ vibhrama iti kim asatyena padena vyutpāditenety āśaṅkyāpoddhṛtyaiva vākyebhya ity āha | apoddhṛtya kalpanābu-ddhyā pṛthaṅ niṣkṛṣyākhaṇḍavākyavyutpattāv upāyaḥ padavyutpattir vākyavādināṃ, akhaṇḍapadavyutpattāv iva parikalpitarūpaprakṛtipratyayāgamādeśādivyutpattiḥ padavādināṃ | ānantyāt_ hi vākyānāṃ svālakṣaṇyenāśakyā vyutpattiḥ kartum iti sadṛśapadadvārā ta-dupapattir ity arthaḥ |
ubhayor api cāpoddhṛtatvasyāsa-tvaṃ samānam | tathā hi | aniyatānupūrvīko yathārthaṃ kalpitānvayavyatirekanibandhano vākyavādināṃ padāpoddhāraḥ | evaṃ padavādināṃ śāstre py anvayavya-tirekanimittārthāpoddhāravaśaḥ prakṛtipratyayāpoddhāraḥ | yad āha vākyakāraḥ | siddhan tv anvayavyatirekābhyām iti || tatra bhinnatvaṃ sāmānyaṃ dvidhetyādiko viśeṣa iti vidhārthe dhāpratyayopapattiḥ | prakāro hi viṃdhārthaḥ | sa ca sāmānyasya bhedako viśeṣaḥ | sādṛśyam eva sarva-tra prakāraḥ kaiścid iṣyata ity ekīyamatam | kaiści-d iti vacanāt_ bhede pi tu prakārākhyā kaiścit_ Labhyupagamyate | ity ukteḥ | yadi vātra kubuddhirūpaprakalpitaṃ sādṛśyaṃm eva vidhārthaḥ | jñānapratibimbitasya hi bāhyānu-kāritvena sādṛśyaṃ sarvatra prakārārthaḥ | saṃkalpitasa-dṛśasya bāhyasya nirvartanāt_ vākyāc cāpoddhriyamāṇasya padasya padavākyārthāṃśaparikalpanayārthavata evāpoddhāro yuktaḥ | arthāpoddhāra eva hi padāpoddhārasya nimittam | animitte tasmin_ varṇāpoddhārasyāpi prasaṅgāt | teṣām api vyutpādyatā syāt |
vākyārthaś ca sthitalakṣaṇo niraṃśaḥ kārako-tkalitaśarīraka(kāraka)kriyāsvabhāvaḥ | tatra cāṃśāṃśiparikalpabhayāpoddhāre kātmārakātmā kriyātmā cāṃśo vibhāgārha iti siddhasādhyalakṣa-ṇāṃśadvayaviṣayapadāpoddhāro dvividho nāmākhyātarūpaḥ | prātha-makalpitaḥ śaktiśaktimator abhedāt_ kārakātmā siddharūpo ṃśaḥ yady api ca nāmapadānāṃ pratyayārthasya saṃkhyādeḥ śābdaṃ prādhānyaṃ tathāpy arthataḥ prātipadikārthasya jātyācchuritasya dravyasyaiva prādhānyam | siddharūpasya saṃkhyākārakaśaktīnāṃ tadāśrayatvāt_ _nipātopasargakarmapravacanīyalakṣaṇaḥ padabhedo 'ntarbhavati |
( tathā hi | siddhārthābhidhāyi nāmapadam iti tadarthagataṃ viśeṣaṃ dyotayannipātaḥ tatraivānta-rbhavati | siddhaṃ hy arthaṃ sākṣād vābhidadhātu· tadgataṃ viśeṣaṃ vā prakāśayatu | neyatā bhedaḥ svarādayas tu Lkecit_ satvapradhānā eveti te pi nāmapadam eva | ye pi hirugādayaḥ kriyāpradhānāḥ teṣām ākhyāte ntarbhāvaḥ | na hi tiṅantam evākhyātam | kriyāpradhānasya sarvasyaiva tallakṣaṇatvāt | ata evopasargakarmapravacanīyapadāny apy ākhyātapadam eva sādhyārthaviśeṣadyotanāt | evaṃ nipā 'pi | tad_gatabhedāntaravivakṣāyāṃ tu nipātopasargayor api kaiścit_ pṛthakkaraṇam | tathā hi | asty evāpoddhāro rthamātrāviśeṣo nayoḥ | na hy etau sākṣāt_ arthaṃ vadato pi tu tad_gata(viśeṣadyotakāv iti vā-cakābhyāṃ nāmākhyātābhyāṃ pravibhaktau | siddhasādhyārthaviṣayaviśeṣa)dyotakatvān nipātānāṃ sādhyaikaniyatatvāc copasargāṇāṃ parasparato bhedaḥ | karmapravaca(nīyās tu kriyāviśeṣopajanitasambandhāvacchedahetava iti sambandha)viśeṣadyotanadvāreṇa kriyāviśeṣaprakāśanād upasargeṣv evāntarbhavaṃti | iti caturthaiva kaiścit_ padaṃ bhinnam |
sākṣāt_ kriyāviśeṣaprakāśanābhāvāt tu tad api pañcamaṃ padam iti kaiścit | tathā hi | karma proktavantaḥ karmapravacanīyā ity atikrā-ntasya kriyākhyānalakṣaṇasya vyāpārasyātra saṃbhavo na tu vartamānasyety upasargebhyo bhedaḥ | kriyāgataLviśeṣadyotanapūrvakaṃ hi sambandhāvacchedanam atra vartamānam | tathā hi sarvaḥ sambandhaḥ kriyākṛtaḥ | upakārakriyocitatvāt tasya kriyām antareṇa upakārābhāvāt | tatra ca kvacit_ kriyāśabdaḥ śrūyate | kvacin na | yatra śrūyate | tatra śrauta eva sambandhaviśeṣāvasāyaḥ | tad yathā (mātuḥ smarati mātuḥ smṛtaṃ sarpiṣo jānīta ityādau | kriyā hi svabhāvād eva kriyāntaravyavadhānam antarā dravyaiḥ saṃyujyate | anye tu yasmān mātṛviṣaye pravartate | avatiṣṭhate vā tasmān mātṛpitṛsambandhīdaṃ smaraṇam iti kriyākārakabhāvapūrvaka evāyam aipi sambandha iti varṇayanti |
aśrute tu kriyāpade dvayī gatiḥ | kvacit sambandhisvarūpam abhinnaiva niyatakriyāpekṣāsiddheḥ pratiniyatakriyākārakabhāvapūrvakatva__​_​_​_​_​ (nāṃ pratiniyatakriyāpūrvakatvāvadhāraṇe nāsti sāmarthyam |) vinaiva karmapravacanīyam avagagamyate | tad yathā | upagor apatyaṃ vṛkṣasya śākhetyādāv apatyāpatyavat_sambandho janikriyānimitto vayavāvavisambandhaś ca bhidikriyānimittabhūtāḥ nāṃ pratiniyatakriyāpūrvakatvāvadhāraṇenāsti sāmarthyam | tad yathā | rājñaḥ puruṣa ity atra svasvā-mibhāvo bharaṇādyabheda__​_​_​nimitta ity evāvagamyate· __​_​_​__​_​_​_​_​_​nā bhāvini kriyāpi na pratīyate]__​_​_​ L__​_​_​_​nimittabhūtaḥ | tathā ca bhāṣyam | yadetat_ svanāma tat_ caturbhiś ca prakārair bhavati | bharaṇād apabharaṇāt_ krayaṇād yabhaṃda __​_​_​_​_​_​vinābhāvini kriyāpi na pratīyate | tathā caivaṃjātīyake viṣaye karmapravaca__​_​_​_​_​_​_​_​_​_​_​_​_​_​_​_​
kācit_ sambandhaṃ vinivartate
śrūyamāṇe kriyāśabde sambandho jāyate kvacit || 2 ||
sa co__​_​_​_​_​_​_​_​_​_​_​_​_​_​_​_​_​_​_​_​_​_​_​ tathā hi | śākalyasya saṃhitām anu prāvarṣad iti yo yaṃ saṃhitāpravarṣaṇa_r upalabdher iha sampāṭharūpatvāt_ saṃhitāyās tadanumānasyaucityāt_ tatra kriyāvacanatvam asyānyatrādṛṣṭaśakter na kalpyam |
dyotyārthaniṣṭhañ ca dyotakatvam iti tad api kriyāpadāprayogād atra nāsti na ca __​_​_​_​_​_​ prādeśaṃ viparilikhati ity atra ver llikhinā samanvayānupapatter mimitikriyākṣepakatvaṃ kārakavibhakti hy atra prādetiśam iti dvitīyeti yuktas tat_samucitakriyākṣepaḥ | iha tu saṃhiteti śaiṣikīyaṃ vibhaktir iti kathaṃ kriyākṣepaḥ | kriyākārakayor eva parasparam ākṣepyākṣepakabhāvasyāvinābhāvena nyāyyatvāt_ tad yathā praviśapiṇḍīm ityādau nāpi sambandhavācatvam | atrānoḥ vibhaktyaiva tadabhidhānād iti sambandhāvacchedasya pratyāyako nānyas saṃbhavatīti pāriśeṣyād anor atra sāmarthyam adhyavasīyate | tad uktam |
kriyayā dyotako nāyan na sambandhasya na vācakaḥ |
bhāvikriyāpadākṣepī sambandhasya tu bhedakaḥ || iti 3 ||
Lbhedako viśeṣadyotaka ity arthaḥ | ayam atra bhāvaḥ | yad ananyathāsiddhan tatrānor vyāpārakalpanā yuktā | yat punar anyathārthasāmarthyādinā nimittena sidhyati | tasya śakti kalpayituṃ pāryate | iti padāntarāṇām arthāntaraniveśāt_ sambandhaviśeṣasya na tato navagatasya karmapravacanīyaviṣayatā siddhā | nanu ca yad ādhikyaṃ vākyārthas sa iti kriyāviśeṣajanitatvalakṣaṇas sambandhāvacchedo vākyārthaḥ | kim iti na kathyate | anos ta __​_​_​ścāt_bhāvamātravṛttitvañ ceti |
atrocyate | ihādhikyaṃ vākyārthaetvenācyamānaṃ padārthapṛṣṭhapātitvenaivānusaraṇīyam | na tu padā-rthollaṅghanena tad_vākyopāttasya sādhyasya viśeṣyasya vopātte__​_​ _dhanair viśeṣaṇaiś ca saṃsargas tatrādhikyaṃ tad yathā | gāṃ śuklām ānaya nīlotpalam iti ca | ata evocyate | āśrayāśrayiṇor vākyān niyamasn tv avatiṣṭhata iti || itthañ cānupāttasyaiva padārthasya vākyārtha_ __​_​_​bandhāvacchedo __​_​padārtho vākyārthaś śakyate kalpayitum iti karmapravacanīyaviṣayaṃ yam yad vakṣyati nimittaniyamaśabdāt_ sambandhasya na gṛhyate | karmapravacanīyais tu sva__​_​_​_​_​_​_​_​_​_​_​ ti | atra ca darśanadvayaṃ svarūpeṇaiva sambandhāntarād vilakṣaṇaḥ karmapravacanīyena sambandhe vaccchidyate | kriyāviśeṣajanitatvena veti tatra svarūpeṇāvacchede viśiṣṭapravacanīyai__​_​kriyā__​_​_​_​_​_​_​s sambandhiviśeṣaparyālocanālabhyān tathā hy adhibrahmadatte ñcālā iti svasvāmi_ bhāvo yaṃ sambandha ity adhinā vedyate | brahmadattaś ca svāmīśvaraḥ pañcālāś ca janapadasvam iti tayos sambandhi__​_​_​ paripālanaLkarādānādikriyāprabhāvita evāyaṃ sambandho nyāyya ity avagamyate | evam abhimanyur urjunataḥ pratīti pratibhā sa__​_​lakṣaṇo yaṃ sambandha iti dyotyate | sa punas sambandhisarūpaparyālocanād atra sampraharaṇādikriyākṛta ity avagamyate | itthañ ca śākalyasya saṃhitām anu prāvarṣad ity atrāpi bhe__​_​_​bhāvo nāmāyaṃ sambandha ity etāvaty evāyam anur viśrāmyati | pāṭhaviśeṣarūpatvāt tu saṃhitāyā niśamanakriyāvagatiḥ | śabdaśravaṇena hi devo varṣatīti sambandhamahimnā viśiṣṭakriyāprabhāvitatvam avasīyate | kecid iyān anor eva vyāpāra ity āhuḥ |
svarūpāvacchede 'pi kriyāyāḥ kāryabhūtasambandhāpekṣayātītatvāt | karma proktavanta ity arthas samanvety eva | vastutaḥ kriyāphalasyaiva sambandhasya prakāśanāt_ yathā tu tatrabhavat_bhartṛhares tatra tatrābhiprāyo lakṣyate | tathā nimittaviśeṣāvaccheda eva karmapravacanīyakṛta iti rāddhāntam ādhibrahmadatte pañcālā iti paripālanakriyāhitatvaṃ svasvāmibhāvasyādhinā vyajyate | abhimanyur arjunataḥ __​_​_​mitraparājayādikṛto nukāryānukaraṇabhāvaḥ pratinā prakāśyata ityādi sarvatra yojyam || || astutam atistutam ityādau tuvsuḥ pūjāyām atir atitikṣaṇe cetyādinā karmapravacanīyasaṃjñā__​_​kārika __​_​_​_​_​_​_​_​_​_​_​saṃsargasaṃjñābādhanāya pravartate· yathoktam || karmapravacanīyatvam
(ślo) vyā·karmapravacanīyatvaṃ kriyāyoge vidhīyate |
ṣatvādivinivṛyarthaṃ svatyādīnāṃ vidharmaṇām || 4 ||
iti | ārthena tu rūpeṇa vibhāge tu prastute kriyāviśeṣadyotaLkatvād upasargapade svatyādir antarbhavati | iti nāvyāptiḥ | tad evaṃ vākyād apod_dhriyamāṇasya padasyāpoddhārārthaviśeṣāśrayeṇa yathāsaṃbhavaṃ bhedo niraṃśavākyavyutpattāv upāyabhūtaḥ pradarśitaḥ | ata eva ca nvādipadaṃ vākyavyutpatyanaṅgatvāc chastre saṃketitam | subantapadavyutpatyupāyabhūtan neha gaṇanārham | prakṛtipratyayavad iti dṛṣṭāntapakṣanikṣiptam iti nāvyāptiḥ | padā kilāsāṃv apoddhāro na vākyāt |
(From page 18)
tad anantarakāṇḍe darśanadvayam upapāditam iti yathāsaṃbhavaṃ pratinidhiś carvita idānīṃ jātau śabdenābhidhīyamānāyān tatra jātyantarābhāvān nirnimittā śabdasya pravṛtti__​_​_​tety āśaṃkyopapādayitum āha ||
svā jātiḥ prathamaṃ śabdais sarvair evābhidhīyate |
Ltato rthajātirūpeṣu tadadhyāropakalpanā || 6
svā asādhāraṇī ātmīyā gośabda__​_​_​_​_​kalaśasādhāraṇī śabdatvādiḥ evañ cāsādhāraṇītvena viśeṣaṇāt tayā sambandhāvyabhicāraś śabdasyārthajātyā sambandhavyabhicāre pīti svā jāti __​_​_​·ty uktam_ bhavati | tathā ca vākyakāraḥ | na vā śabdapūrvako hy arthe sampratyaya iti· ata eva cāvyabhicāriṇyā svarūpajāter arthajātyabhidhāne śabdasya nāntarīyakam abhidhānam i__​_​_​_​_​ bhedena yatpratipattis tad avaśyaṃ pratipattavyam ity etāvatātra prāthamyam | na tu krameṇābhidhānāt | yad vā sambandhavyutpattikālāpekṣaṃ prāthamyam | tathā hi sambandhavyutpattikā__​_​_​_​_​sti sambandhaḥ | tatve vācakatvena tatra viniyogo narthakaḥ syāt | arthasya pratipannatvād iti so rthas tāvat tena śabdena na pratipannā | yadi ca svajātyabhidhā__​_​_​nīn na syāt | tadānarthakatvād vibhaktiyogo na syād iti prāk_ saṃjñinādisambandhāt_ saṃjñā papadārthikety uktam | rūpaṃ hi svarūpaṃ svā jāti__​_​_​tāvac chabdasvarūpeṇāvasthitā jātiḥ pratipādyate | arthasya jhaṭhity eva śabdasvarūpābhedenāvavodhe pi yathāpratipādikakramāśrayeṇa__​_​ svajātipratyāyanād anantaram arthajātiīnāṃ gotvādīnām ātmanu tasyāś śabdarāśes samāropasya kalpanā na paramārthaḥ | śabdavivarṇatvenyarthasya śabdāt tattvato bhedābhā__​_​_​
yad vā sambandhaLvyutpattikāle gaur ayam artha ity arthajātyā śabdajāter atyantabhedāya sāmānādhikaraṇyānyathānupapatyā bhedādhyāropaḥ kalpyate | yathā gaur bāhīka iti anyathā saṅketasyaiva kartum aśakyatvāt | yathā cāyam anādir apauruṣeyo vācyavācakabhāvan tathādhyāhāro 'pi· anyathā vācyavācakabhāva eva na ghaṭheta yathā __​_​_​sya dṛśyavikalpārthaikīkāro bhedānadhyavasāyalakṣaṇaḥ | na tu yathā gaur bāhīka ity atra puruṣecchāyādhyāropaḥ | vyavahāre śabdārthayos sadaivābhedādhyavasāyāt_ katham iya__​_​ prativarṇam anabhivyaktā'sādhāraṇī jātiḥ | ayam asamayabhāvibhiḥ varṇair abhivyajyata iti ced yathotkṣepaṇatvādijātir iti brūmaḥ | tathā hi pratyekaṃ karmakṣaṇānām upavyañjakatve pi yaḥ pratha__​_​ utkṣepaṇakṣaṇas sa paramāṇumātradeśākarmaṇamātrarūpatvāt_ bhramaṇakṣaṇāt_ sārūpyavaśād anavadhāryamāṇabheda ekaiko nartho niyatajātyabhivyañjana iti kṣaṇāntaram apekṣate | na ca tasya bhramaṇakṣaṇād viśeṣo nāsti | upakrama evotkṣipāmīty evaṃ prayatnajanitatvāt_ evaṃ gośabdam uccārayāmīty ayaṃ prayatno yady api gaganaśabdajanakāt_ prayatna__​_​ eva hetubhedāc ca gakārayor api bheda eva tathāpi sādṛśyād asau duravadhāra iti vyañjako pi sa__​_​ prathamo dhvanir asphuṭam abhivyanaktāty āvartamāno pi na vinaviśadatarasāmānya__​_​_​ṣābhivyaktau hetuḥ yadā tv avayavaprapandhaḥ krameṇopalabdho bhavati | ayaṃ śabdajātiviśeṣopādhiyuktā vyavahārā avatiṣṭhante tadānīṃ sāhacaryāt_ parasparāvacchedavaśena vilakṣaṇa__​_​_​ pratibhāsanāt_ yathā Lyathā ca ślokas satat_ pāaṭhayamāno nāvadhāryate | abhyāsena tu sphuṭhāvasāyaḥ· tathā carame cetasi cakāsti ra_tattvavat_ sphoṭatatvaṃ prathamākṣareṇa hi jāter ābhā__​_​_​_​ taduttarottaravarṇakalāpena tu sphuṭasphuṭagatāsphuṭagatam aparicchedādhānaṃ saṃskāraviśeṣolpādau dvāreṇābhivyaktiviśeṣasya ratnatatvādau dṛṣṭeḥ | tasmāc chabdād artham prati__​_​_​_​_​rād varṇānām arthāvasāyajanakatvānupapatteḥ | prakriyābhaṅgasya prathamakāṇḍa eva vihitatvān niravayavam pratyāyakaṃ śabdatattvaṃ jātiviśeṣāvyaktibhedena bhinnaṃ sphoṭhasvabhāvaṃ aṅgīkāryam | __​_​_​rtha iti ca vācakābhedena vācyapratītes tadadhyāsakhacitavapur vyavavahāryo rthaḥ tatra ca svarūpasya vācyatā prathamakāṇḍa eva nirṇītā iha ca sambandhasamuddeśe 'pi nirṇeṣyate·
tatraiva syāt | śabdasamavāyi sāmānyaṃ vyadhikaraṇatvāt_ katham arthajātir abhedeva vyapadiśed ity āśaṃkya darśanenaitat_ vyutpādayati ||
yathā rakte guṇe tatvaṃ kaṣāye vyapadiśyate |
saṃyogisannikarṣāc ca vastrādiṣv api gṛhyate |
tathā śabdārthasambandhāc chabde jātir avasthitā ||
vyapadeśe rthajātīnāṃ jātikāryāya kalpate |8
rakte guṇe tatvaṃ tasya rakta_ guṇasya bhāvo raktatvam | lauhityasāmānyaṃ guṇavyaktisāamavetam ucyate | tat_samavetasamavāyāt_ kaṣāye raktaguṇādhāre dravye vyapadiśyate | vyapadeśāya kalpate | tadviśeṣaṇabhūtaṃ hi kaṣāyadravyam abhidhīyate | lohitā lākṣeti tena saṃyogino vastrādayaḥ tayos saṃyoginoḥ kaṣāyavastrayos sannikarṣas saṃLbhedas tasmān nimittāt tatrāpi tallauhityaṃ __​_​bhyate | saṃyuktasamavetasamavāyād vastrādiṣv api lohityanimitto vyapadeśo lohitaṃ vastram im ity arthaḥ | tathā śabdārthasambandhād iti lohitaguṇakaṣāyadravyasambandhasthānīyāt_ sāmānādhikaraṇyatayāvasthitāt_ svābhāvikāt_ tathā kevalaṃ vyutpattikāle bhijñātāt_ tathānupapattyaivādhyāropasya kalpanāt | sambandhād eva śabdajātyā vyapadeśaḥ artho tras tasyāṃ eva vācyatvaprakramāt_ vyapadeśe kalpate svarūpābhedena jātikāryāya kalpate | jātyādiśabde jātiṣu vācakatvena pravartamāne sthitā jātir na kevalaṃ vyapadeśāya kalpate | yāvaj jātikāryāya ca atha vā vyapadeśe sati jātikāryāya kalpata ity arthaḥ | nissāmānyāni sāmānyānīty arthajātīnāṃ svato jātirahitatve tat_kāryaṃ śabdapratyayānuvṛttilakṣaṇaṃ śabdārthayos so yam iti abhedena sambandhāc chabdasamavāyini jātir arthe dhyāropitābhedaṃ sampādayanti | tadātmanā sampadya iti upacaryate | vyaktirūpe ca śabde jātes samavāyo na tu varṇeṣv ity avasthitety upapadyate | varṇānāṃ hi yaugapadyābhāvād avācakatvam iti kathan tatra śabdajātes samavāyas syāt | kevalaṃ sphoṭhasya jātivyaktibhedena darśanadvayam iti vyaktisphoṭhe jātiḥ samavetā arthabhedena bhinnasya nityasya śabdasyābhinnābhidhānapratyayahetur jātir avaśyābhyupagantavyā | ata eva ca tathā cchuritasya yā vyakter eva vācakatvam | upalakṣaṇabhūtā taj jātir āśrīyata iti katham atrānaunuyāyinyā vyakter vācakatvam iti na codanīyam ||
Lśabdārthasambandhaś cātra yogyatālakṣaṇo bhipretaḥ sarvo hi śabdaḥ saṃjñātvena viniyujyamānas sarvatrārthe yogyatālakṣaṇena sambandhena _ndhaḥ | kevalaṃ śaktyavacchedamātre saṃjñā_kartur vyāpāro na tv apūrvasaṃkaraṇe arthasambandhasyāpauruṣeyatvāt | itthañ cādaikṣu vṛddhiśabdo nāpūrvam eva saṃketa__​_​ sarveṣām anekārthatvād vaktṛbhedād vānekatve samānākārapratyayanibandhanaṃ jātir eṣaṇīyā | tad yathākāśasya saṃyogibhedena kalpitabhedasyānekatve saty ākāśatvaṃ lakṣya__​_​_​_​vaṃ sarvasmāt_ sarvārthapratītiprasaṅgaḥ | prasiddhivaśenārthapratīteḥ kutracic ca kasyacit_ prasiddhatvāt_ prasiddhānāñ cārthānām arthaprakaraṇādayo vibhāgahetava uktāḥ | tad yathā gośabdena __​_​rtheṣu sannihiteṣv api prakaraṇādeḥ pratiniyatārthāvasāyaḥ tad evaṃ śabdajātyā śabdavyaktiḥr vācikā | prathamam abhedena vyapadiśyate· tato rthajātis tatas tad vyaktir ity ayaṃ vāstavaḥ | kramaḥ pratyāyane tv akramataiva
śabdācchuritatve pi cārthasya na svarūpavyapagamaḥ | yathā hy ālokācchurito 'pi ghaṭo na svarūpeṇa tirohito bhavati | evaṃ śabdasvarūpopānno rthasvarūpāoropeṇa śabdālokayor arthaprakāśakatvasyaivaṃvidhasya dṛṣṭeḥ yathā ca gaur bāhīka ity atra na gotvamātraṃ pratīyate | api tv adhyāropitagorūpo vāhīkaḥ evam ihāpi· na tu sphaṭikamaṇāv ihārthe śabdajātes samāveśo vivakṣitaḥ tasyaiva bāhīkavat_ pratyāyyatvāt svāLbhāvikaś cāyam arthapratyāyane śabdānām abhedasambandho bhyupāya iti pratipādyo pi tathaiva pratipadyate | na hi puruṣādhīnam etat_ anādau saṃsāre tenaiva prakāreṇa sambandhavyutpatteḥ ko tra niyato dhyāropayitā kalpyatām | avyutpannasaṃketasyāpi cābhinnapratyayo_ter arthajātir aps astīti na śabdajātir evādhyāropitāstv iti __​_​ sti ceyam evaṃvidhā pratīti cākṣuṣeṇa raktādipratyayena nidarśanabhūtena vyutpāditā | vastusaniveśiātvābhāve pi ca śabdajāter anādir ayam adhyāropo rūḍhas sadaiva vyavahāre śabdārthayor abhedāvasāyāt_ bhedasyāpi ca gaur bāhīka itivat_ pratibhānān mithyājñānam idan na bhavati | prāk_ ca sambandhasaṃvedanasamayād arthajātayo bhedenāvabhānty eva | avyutpannasaṅketasya hi bālakasya puro vasthiteṣu sāsnādimatsu piṇḍeṣv abhinnapratyayam utpadyate | tadā vācakas sannidhānābhāvād abhinnapratyayahetur arthajātir avadhāryate | ata eva kathaṃ bhedenānirdhāritāyām arthajātau śabdajātis samāropyetetyādi na codanīyam |
jātikāryāya kalpata ity uktam evārtham abhivyanakti |
jātiśabdaikaśeṣe sā jātīnāṃ jātir iṣyate |
śabdajātaya ity atra tajjātiś śabdajātiṣu ||
ākṛtyabhidhānād vaikaṃ vibhaktau vājapyāyana iti jātipakṣe pratyākhyānād ekaśeṣasya tat_phalam ekaśabdaprayogo traikaśeṣa ity uktaḥ sahavivakṣā vaikaśeṣeṇa lakṣyate· jātiśabdaikaśeṣe prasakte iti vā yojanīyam | seti śabdajātir arthajātīnām abhedau pratyaLsyamānā jātiśabdagatā jātir ekaśabdatvaṃ sampādayati jātikāryaṃ tad yathā gāvo vṛkṣā ityādibhir abhinnasāmānyanibandhanas tadekārthasamavāyāt_ samāśritaviśiṣṭasaṃkhya ekaśabdaprayogaḥ tathā jātaya imā ity ayam api jātyāśrayāparajātyabhāvād vācakajātyadhyāsāśraya upapadyate | śabdagatañ ca sāmānyaṃ jātikāryam upacarati | ity ucyate· na tv arthajā__​_​_​veti niyamaḥ kenacit_ kṛta iti yadā śabdajātayo pi pratyāyās tadā tāsv apy abhidhānakṛtaṃ jātikāryāya kalpata evety āha | śabdajātaya ity atretyādi tajjātiś śabdajāti śabdagataṃ sāmānyaṃ śabdajātaya imā ity atraikaśabdaprayoge tasyoccaritasya śabdajātiśabdasya yā jātis sā śabdajātiṣu | gośabdatvādikāsu vyaktisthānīyāsu pratipādyāsv abhinnaśabdaprayoganibandhanam ity arthaḥ
yady evaṃ śabdajātiśabdagatānām api jātīnām anyā vācakajātis tāsām apy anyety anavasthāprasaṅga ity āśaṃkyāha ||
yā śabdajātiśabdeṣu śabdebhyo bhinnalakṣaṇā |
jātis sā śabdajātitvam apy atikramya vartate ||10
prayoktṛbhedād bahuṣu śabdajātiśabdeṣv abhinnapratyayanibandhanaṃ yā jātis tebhya eva śabdebhya svāśrayabhiūtebhyo bhinnasvabhāvā sā gośabdatvādiśabdaś__jātivargāntaḥpāti na tu vyapadeśārhā śabdajātiśabdasyāpi gośabdatvādivac chabdatvād ity śabdajātaya ity anenaivaikaśabdaprayogeṇa sāpi pratyāyyata iti na prayogānavaLsthāpattir ity abhiprāyaḥ
tad evaṃ svanikāyaprasiddhādhyāsadarśanāśrayeṇa sārvatrikī jātipadārthavyavasthā darśitā | svarūpabhūtā hi jātiḥ sarveṣāṃ śabdānām antaraṅgatvād asādhāraṇatvād aheyatvāc ca prathamapratipādyā idānīm adhyāsānāśrayeṇāpi prauḍhivāditayā jātipadārthavyāptim upapādayitum āha |
arthajātyabhidhāne pi sarvajātyabhidhāyinaḥ |
vyāpāralakṣaṇā yasmāt_ padārthās samavasthitāḥ ||
anyathā vātra sambandhaḥ astu śabdajāter arthajātīnāṃ jātikāryaṃ sambandhavyutpattis tu na ca gate yatra hi saṃketas tatra śabdajātir adhyasya__​_​ eva tv anekatvād arthajātīnāṃ sāmānyāntaram antareṇa na saṃbhavati | ity āha | arthajātyabhidhāne pītyādi yadā viśuddhā evārthajātayaś śabdauair abhidhīyanta ity āśrīyate | tadāpi sarve jātyabhidhāyinaḥ | jātyādiśabdā'pi tadā jātivācina eva | nanu nissāmānyāni sāmānyānīti siddhāntāt_ kathaṃ jātyādiśabdā api jātyādhārāṃ jātim abhidadhyur ity āha | vyāpāralakṣaṇā iti | vyāpāraḥ kāryam_ prayojanan tad eva lakṣyate | teneti lakṣaṇaṃ hetur yeṣāṃ padapratyāyyānām arthānān te tathā niyamitasvarūpāḥ | ayam āśayaḥ | vaiśeṣikādīnāṃ bhavantu nissāmānyāni tāni hi vyaktiṣv anvayipratyayāvaseyāni paropādhirūpāṇi svatantravyaktivadidantāvabhāsitvābhāvāt_ sāmānyāntareṇa nopādhīyante | vaiyākaraLṇān tu śabdārtho rtha ity abhyupayatām anvayirūpāvacchedena śābdasya pratyayasyotpatteḥ jātiṣv api jātir aviruddhā'bhyupagamā | etad eva hi vyaktiṣv api jātyabhyupagame nimittam ity atrāpi tathābhyupagame kaḥ pradveṣaḥ pratyakṣā api ca padārthāḥ svakāryaṃ vijñānādikaṃ kurvantas santīti vyavahriyante | kim punaś śabdavācyāḥ padārtha iti sāmānyavacanā dravyādayo 'pi śabdavācyatvenaiva lakṣyante | śabdapramāṇakānāṃ hi yacchabda āha | tat_ paramārtharūpam | tathā cānvayirūpeṇa guṇo 'py abhidhīyamāno jātir eva yathopamāsamāse śyāmādiḥ tathā copamānāni sāmānyavacanair ity ucyate |
evaṃ kriyāpy abhedenābhidhīyamānā jātiḥ tathedan tad iti svātantryeṇa viśeṣyatayābhidhīyamānā jātiguṇakriyā api dravyam iti yathāvasaram agre nirṇeṣyata __​_​_​_​_​_​ laukikavyavahārānuguṇyena śāstre smin_ vyutpādyate | śāstrāntaraprasiddhā hi vyavasthā lokaviruddhā | loke hi gavi śṛṅgaṃ vṛkṣe śākheti vyavahāraḥ tathaiva hi vyākaraṇe py ādhārasaptamī | śāstrāntare tv aṣvavayaveṣv avayavīti śṛṅge gauś śākhāyāṃ vṛkṣa iti syāt_ itthañ ca śabdābhidheyasyaivārthatvāt_ sarve jātyabhidhāyino yasmāc chabdavyāpāreṇa padārthā lakṣyante | yady api bahir vastuni na santi | tathāpi śabdais tathā pratyāyyante | ato bhidhānavyāpāravaśād anvayirūpeṇa pratyāyanā vyāptir jātau padārthe siddhe
svālakṣaṇyena hi vastūnāṃ bhedaśabdaiḥ spṛLṣṭun na śakyate | anvayirūpāveśena sambandhavyutpattau śabdasya vācakatvāt | tathā ca jātīnām itaretarabhedo vastu san nābhidhīyate | api tv abhedakalpena tā abhidhīyante | abhedaś ca sāmānyam iti siddham | ekaśabdatvaṃ jātaya iti |
tathā yo viśeṣas saṃjñāśabdānāṃ vācyapratiniyatas so 'pi jātivat_ prasiddhajātyā tulyam apekṣyate śabdaiḥ | tatrāpi hi bālyakaumārādyavasthābhedaś śabdena na spṛśyate api tv avasthātrāpam evānugatam | tad dhi pratyabhijñāpratyayanimittaṃ tatrāvaśyābhyupagantavyam | ato yasmāj jātivat_ sarvam apekṣyate | śabdaiḥ | tasmāt_ jātiṃ vāiśeṣaṃ vā pratipādayantas sarve jātyabhidhāyina iti jātyabhidhānavyāptin nigamaya iti | itthañ ca saṃjñāśabdānām api jātiśabdatvam ity ekaiva śabdānāṃ pravṛttiḥ
(From page 65)
sarvaśabdaviṣaya-tvam evābhivyanakti ||__​_​_​_​pracakṣate
tāṃ prāti__​_​_​_​_​_​_​_​ pracakṣate |
sā nityā sā mahān ātmā tām āhuḥ tatalādayaḥ ||
sarvabhāveṣu sadrūpaṃ sāmānyam anugataṃ_ abhāvasyāpi budhyākāreṇa ni-paṇāt_ mahāsattayānayā'viyogāt_ prātipadikamātravācyā sattā tad uktam | prātipadikārthas satteti dhātubhir api sādhanādhī-nalabdhajanmasu kriyāvyaktiṣu samavetā yathopādhyupagṛhītanānātvā sattaivābhidhīyate | sā cobhayavyadhāhitatvān nityā san_pratyayasya sarvadānuvṛtteḥ |
ete sattāmātrasyātmano mahataḥ ṣaḍ viśeṣapariṇāmāḥ yat tat paraṃ viśeṣebhyo liṅgamātram mahattatatvam | tasminn ete sattāmātre mahaty ātmany avasthāya vivṛddikāṣṭhām anubhavanti | pratisaṃsṛjyamānā-ś ca tasminn eva sattāmātre mahaty ātmany avasthāya [vivṛddikāṣṭhām anibhavanti] Lyat tan nissattāsaktaṃ[māntitya] nissadasad avyaktam aliṅgaṃ tasmin_ pra-tīyantīty evaṃ sāṃkhye buddhitatvam mahacchabdavācyam ādyaṃ jagat_kāraṇan nirdiṣṭam ity ato nantarasya vikāraragrāmasya kāraṇarūpānugamāt_ sattārūpatvam a-viruddham iti sattārūpaṃ sarvaṃ jagadākhyātaṃ bhavati iti sattādvaitavādaḥ sāṃkhyanayenāpy upabṛṃhitaḥ evañ ca sarvaśabdavācyā sattā śabdapravṛtinimittabhūteti yathāyathaṃ bhinnopādhir bhāvapratyayābhidheyā saiva | nanv evaṃ gotvam iti prakṛtipratyayayor ekārthatāprasaṅgaḥ naitad upādhibhedena sa-ttāyā bhedāt_ prātipadikena gavāśrayās tasyā abhidhānam | pratyayena tu niṣkṛṣṭāśrayasya sāmānyasyābhidhety adoṣaḥ | prakṛtyarthanimittaś ca bhāva-pratyaye bheda iti na sāṅkaryaprasaṅgaḥ |