Government Sanskrit College, Tripunithura, MS 380

  • Government Sanskrit College
  • Tripunithura, Kerala, India
  • Known as: 380, Old No. 616 (alt), F[28] (Rau).
  • Siglum: KTr

This is a palm-leaf manuscript held at the Government Sanskrit College in Tripunithura. It is contains the Jātisamuddeśa as well as part of the Vṛttisamuddeśa.

More ▾
Title Jātisamuddeśa
Rubric [1v1]hariḥ śrī gaṇapataye namaḥ avighnam astu
Incipit [1v1]yasmin_ sammukhatāṃ prayāti ruciraḥ keko py antarujjhṛṃbhate nedīyāmahimā manasyabhinavaḥ puṃsaḥ prakāśātmanaḥ
Explicit [100v?]
Final Rubric [100v?]
Physical description
Language/Script Sanskrit in Malayālam script.
Format pothi
Material palm leaf
Extent .
Dimensions
  • (leaf) 4.4 x 41.3 cm
  • (written) x cm
Foliation
  • (original) Malayālam letter-numerals, bottom-left margin, verso.
Condition Complete, in good condition.
Layout X ruled lines per page. XX lines per page, approximately XX akṣaras per line.Details on frame, marginal lines, ruling and the like.
Hand
  • (sole) Malayālam script in black_ink.
Binding Rosewood cover.
History
Date of production
Place of origin India
Provenance
Acquisition

  • KTr
(From folio 1r)
hariḥ śrīgaṇapataye namaḥ avighnam astu śrīpūrṇṇatrayīśo vatu
yasmin_ sammukhatāṃ prayāti ruciraḥ keko py antarujjṛṃbhate
nedīyā mahimā manasy abhinavaḥ puṃsaḥ prakāśātmanaḥ
__​_​_​_​_​_​_​_​_​_​_​_​_​_​_​_​_​nanda sudhā mayorjjita vapus tat_ prātibhaṃ saṃstumaḥ |
kāṇḍadvaye yathāvṛtti siddhāntārtthasatatvasaḥ
prapañcā vihito smābhir āgamārtthānusāribhiḥ
tacśeṣabhūte kāṇḍe smin_ saprapañco__​_​_​_​taḥ
ślokārtthadyotanaparaḥ prakāśo yaṃ vidhīyate |
iha padārtthāṣṭakavicāraparatvād vākyapadīyasya prathamakāṇḍena prayojanādipadārtthe nirṇṇīte nantarakāṇḍopa__​_​_​_​topapattibhir vvākyatadartthayor anvākhyeyasthitalakṣaṇayoḥ padārtthayor nnirṇṇītatvāt tadaupayikāpoddhāra__​_​papadavicāraḥ prakramyate tatrāniyatavikalpo yathābhi__​_​yam apoddhāra iti yathāsaṃbhavaṃ padabhedānuddiśati
dvidhā kaiścit_ padaṃ bhinnañ caturddhā pañcadhāpi ca |
apoddhṛtyaikakyeḥ prakṛtipratyevādivat_
vākyasyaiva niraṃ__​_​ cakatvād antarā padapratipattir vvibhrama iti kim asatyena padena vyut_pāditenety āśaṃkyāpoddhṛtyaiva vokyebhya ity āha apoddhṛtya kalpanābuddhyā pṛthaṅ niṣkṛṣyā__​_​_​_​_​_​ pattāv upāyaḥ padavyut_pattir vvākyavādināṃ akhaṇḍapadavyut_pattāv iva parikalpitarūpaprakṛtipratyayāgamādeśādivyut_pattiḥ padavādināṃ ānantyāLd dhi vākyānāṃ __​_​_​_​_​śakyā vyut_pattiḥ karttum iti sadṛśapadadvāraka tatthaḥdupapattir ity artthaḥ
ubhayor api cāpoddhṛta__​_​_​_​_​_​ samānaṃ tathā hy aniyatānupūrvīkore yathārtthaṃ pari__​_​_​_​_​_​_​_​_​_​_​_​_​ vākyavādināṃ padāpoddhāraḥ evaṃ padavādināṃ śāstrīyānvayavyatireka__​_​_​_​ddhāravaśaḥ prakṛtipratyayādyāprakāro hi__​_​_​ abhavyatirekā__​_​ ti tatra bhinnatvaṃ sāmānyaṃ dvidhetyādiko viśeṣa iti vidhārtthe dhāpratyayopapattiḥ prakāro hi vidhārtthaḥ sa ca sāmānyasya bhedako viśeṣaḥ sādṛśyam eva sarvva__​_​_​_​ _āḥ kaiścid iṣyate ity ekīyamataṃ kaiścid iti vacanāt_ bhede pi tu prakārākhyāda kaiścid abhyupagamyate ity ukteḥ yadi vātra buddhirūpaprakalpitaṃ sādṛśyam eva vidhārttha__​_​_​_​_​_​ pratibiṃbasya hi bāhyānukāritvena sādṛśyaṃ sarvatra prakārārtthaḥ saṃkalpitasadṛśyasya bāhyasya nirvvarttanāt_ vākyā_c ca__​_​pāddhriyamāṇasya padasya padavākyārtthāṃśaparikalpa__​_​rtthavata evāpoddhāro yuktaḥ kārakot_kalitaśarīrikriyāsvabhāvaḥ tatra cāṃśāṃśiparikalpanaartthāpoddhāra eva hi padāpoddhārasya nimittaṃ animitte tasmin_ varṇṇāpoddhārasyāpi prasaṃgāt___​_​_​_​_​_​ teṣām api vyut_pādyatā syāt_
__​_​_​_​ś ca sthitalakṣaṇo niraṃśaḥ kārakot_kalitaśarīrakriyāsvabhāvaḥ tatra cāṃśāṃśiparikalpana__​_​_​_​_​yāpoddhāre kātmā kriLyātmā cāṃśo bhāhāgārha iti siddhasādhyalakṣaṇāṃśa__​_​viṣayapadāpoddhāro dvividho nāmākhyātarūpaḥ prāthamakalpitaḥ śaktiśaktimator abhedāt_ kārakātmā siddharūpo ṃśaḥ yady api ca nāmapadānāṃ pratyayārtthasya saṃkhyāde śa__​_​_​_​_​_​ dhānyan tathāpy artthataḥ prātipadikārtthasya jātyācśuritasya dravyasyaiva prādhānyaṃ siddharūpasya saṃkhyākārakaśaktīnān tadāśrayatvāt_ anayor eva ca __​_​_​_​_​_​_​_​_​_​_​_​_​_​_​_​_​_​
kalpyaṃ dyotyārtthaniṣṭha+labdher iha saṃpāṭhārūpatvāt_ saṃhitāyās tadanumanasyaucityāt_ tatra kriyāvacanatvam asyānyatrāpi dṛṣṭaśakter nna kalpyaṃ
dyotyārtthaniṣṭhañ ca dyotakatvam iti tad api kriyāpadāprayogād atra nāsti na ca kriyā__​_​_​_​_​_​ prādeśaṃ viparilikhatīty atra ver llikhināsamanvayānupapatter mmimītikriyākṣepakatvaṃ kārakavibhaktir hy atra prādetiśam iti dvitīyeti yuktas tatsamucitakriyākṣepaḥ iha tu saṃhiteti śaiṣikīyaṃ vibhaktir iti kathaṃ kriyākṣepaḥ kriyākārakayor eva parasparam ākṣepyākṣepakavasyāvināhāvo nyāyyatatva __​_​_​_​_​_​_​_​tad yathā praviśa piṇḍīr ityādau nāpi saṃbandhavācakatvam atrānoḥ vibhaktyaiva tadabhidhānād iti saṃbandhāvacśedasya pratyāyako __​_​_​_​_​_​_​_​_​_​_​_​_​_​_​_​nānyas saṃbhavatīti pāriśeṣyād anor atra sāmartthyam adhyavasīyate tad uktaṃ kriyayā dyotako yaṃ saṃbandhaLsya vācakaḥ nāpi kriyāpa__​_​_​_​_​_​_​_​dākṣepī saṃbandhasya tu bhbhehadaka iti bhedako viśeṣadyotaka ity artthaḥ ayam atra bhāvaḥ yad ananyathāsiddhan tatrānor vvyāpārakalpanā yuktā yat_ punar anyathārtthasāmartthyādadinā nimittena sidhyati na ta__​_​_​_​tra śakti kalpayituṃ pāryyate iti padāntarāṇām artthāntaraniśevaśāt_ saṃbandhaviśeṣasya na tato navagatasya karmmapravacanīyaviṣayatā siddhā nanu ca ca yad atrādhivatyaṃ vākyārtthas sa iti kriyāviśeṣajanitatvalakṣaṇas saṃbandhasyāvacśedo vākyārtthaḥ kim iti na kathyate anos tu paścāt_bhāvamātravṛttitvam acati
atrocyate ihādhikyaṃ kyartthatvenācyamānaṃ padārtthapṛṣṭhapātitvenaivānusaraṇīyan na tu padārtthollaṃghanena tadvākyopāttasya hi sādhyasya viśeṣasya copātte__​_​_​_​ dhanair vviśeṣaṇaiś ca saṃsarggas tatrādhikyaṃ tad yathā gāṃ śuklām ānaya nīlolpalam iti ca ata evocyate āśrayāśrayiṇor vvākyān niyamas tv avatiṣṭhata iti itthañ cānupāttasyaiva pakyārttha__​_​_​_​_​_​ saṃbandhāvacśedo trāpadārttho vākyārtthaś śakyate kalpayitum iti karmmapravacanīyaviṣaya evāyaṃ yad vakṣyati nimittaniyamaś śabdāt_ saṃbandhasya na gṛhyate karmmapravacanīyais tu sa vatva__​_​_​_​_​_​_​_​ ti atra ca darśanadvayaṃ svarūpeṇaiva saṃbandhāntarād vilakṣaṇaḥ karmmapravacanīyena saṃbandhe vacśidyate kriyāviśeṣajanitatvena ceti tatra svarūLpeṇāvacśeda viśiṣṭakarmmapravacanīyais tu kriyā__​_​_​_​_​s saṃbandhaviśeṣaparyyālocanālabhyā tathā hy adhi brahmadatte pañcālā iti svasvāmibhāvo yaṃ saṃbandha ity adhinā vedyate brahmadattaś ca svāmīśvaraḥ pañcālāś ca janapadas svam iti tayos saṃbandhi__​_​_​_​ paripālanakarādānādikriyāprabhāvita evāyaṃ saṃbandho nyāyya ity avagamyate bhāvam abhimanyur arjjunataḥ pratīti pratinā sādṛ_śyalakṣaṇo yaṃ saṃbandha iti dyotyate sa punas saṃbandhisvarūpaparyyālocanād atra saṃpraharaṇādikriyākṛta ity avagamyate itthañ ca śākalyasya saṃhitām anu prāvarṣad ity atrāpi hetuphalabhāvo nāmāyaṃ saṃbandha ity etāvaty evāyam anur vviśrāmyati pāṭhaviśeṣarūpatvāt tu saṃhitāyā niśamanakriyāvagatiḥ śabdaśravaṇena hi devo varṣatīti saṃbandhimahimnā viśiṣṭakriyāprabhāvitatvam avasīyate kakecid iyānor eva vyāpāra ity āhuḥ
svarūpāvacśede pi kriyāyāḥ kāryyabhūtasaṃbandhāpekṣayātītatvāt_ karmma proktavanta ity artthas samanvety eva vastutaḥ kriyāphalasyaiva saṃbandhasya prakāśanāt_ yathā tu tatrabhavat_bharttṛhares tatra tatrābhiprāyo lakṣyate tathā nimittaviśeṣāvacśeda eva karmmapravacanīyakṛta iti rāddhānta adhi brahmadatte pañcālā iti paripālanakriyāhitatvaṃ svasvāmibhāvasyādhinā vyajyate abhimanyur arjjunataḥ pratīty amitraparājayanādikṛto nukāryyānukaraṇabhāvaḥ Lpratinā prakāśyata ityādi sarvvatra yojyaṃ sustutam atistutam ityādau tu suḥ pūjāyāṃ atir atitikramaṇe cetyādinā karmmapravacanīyasaṃjñādhikārikī svārtthanirape__​_​_​_​_​ yādir antarbhavatīti nāvyāptiḥ tad evaṃ vākyād apoddhriyamāṇasya padasyāpoddhārārtthaviśeṣāśrayeṇa yathāsaṃbhavaṃ bhedo niraṃśavākyavyut_pattāv upāyabhūtaḥ pradarśitaḥ ata eva ca svādipadaṃ vākyavyut_pattyinaṃgatvāc śastre saṃketitaṃ subantapadavyut_patyupāyabhūtan neha gaṇanārhaṃ prakṛtipratyayavad iti dṛṣṭāntapakṣanikṣiptam iti nāvyāptiḥ padāt_ kilāsāv apoddhāro na vākyāt_
(From folio 15r8)
abhidhānānavyāpāralakṣaṇatvam eva vyaktayati |
jātau padārtthe jātir vvā viśeṣo vāpi jātivat_
śabdair apekṣyate yasmād atas te jātivācinaḥ |
jātau Lpadārttha iti pakṣāvacśedaṃ karo atra hi pakṣe samasta__​_​_​_​_​bhyupagantavyaṃ bhavatu vā bhāvā bhūj jātiṣu jāti__​_​_​_​_​_​_​_​_​_​_​_​_​_​_​_​_​pratyāyyatvenāṃgīkriyate | svālakṣaṇyena hi vastūnāṃ bhedaś śabdai spraṣṭun na śakyate anvayirūpāveśena saṃbandhavyut_pattau śabdasya vācakatvāt_ tathā ca jātīnām itaretarabhedo vastu san nābhidhīyate api tv abhedakalpena tā abhidhīyante abhedaś ca sāmānyam iti siddham ekaśabdatvaṃ jātaya iti
tathā yo pi viśeṣas saṃjñāśabdānāṃ vācyaḥ pratiniyatas so pi jātivat_ prasiddhajātyā tulyam apekṣyate śabdaiḥ tatrāpi hiyābālyakaumārādyavasthābhedaś śabdena na spṛśyate api tv avasthātṛrūpam evānugataṃ tad dhi pratyabhijñāpratyayanimittan tatrāvaśyābhyupagantavyam ato yasmāj jātivat sarvvam apekṣyate śabdais tasmāj jātiṃ viśeṣaṃ vā pratipādayantas sarvve jātyabhidhāyina iti jātyabhidhānavyāptin nigamaya iti itthañ ca saṃjñāśabdānām api jātiśabdatvam ity ekaiva śabdānāṃ pravṛttiḥ
evan darśanāntare pi śabdavyāpārāśrayaṇaiva vyāptisiddhir ity āha
dravyadharmmā padārtthe_ tu dravye sarvvo rttha ucyate
dravyadharmmāśrayād dravyam atas sarvvo rttha iṣyate |
na kevalam mayaiva jātipadārtthavādinaivāṃgīkṛtaṃ sarvvo rttho jātir iti yāvad dravye pi padārtthe dravyapadārtthapakṣe pi dravyadharmmaḥ sarvvo rttha ucyate kutaḥ dravyadharmmāṇām āśraLyaṇād dravyam atas sarvvo rttha iṣyate vyāpti_r atas siddhā bhavatīty artthaḥ dravyavādināpy etad abhyupetavyaṃ vyāptisiddhaye_ śabdena yo rttha ucyate sarvvo sau dravyadharmmayuktaṃ evety abhiprāyaḥ yathā ca dravyavādinaḥ kecid eva śabdā mukhyadravyābhidhāyinas tadanye tūpacaritadravyābhidhāyinas tathā mamāpi jātivādino mukhyāñ jātim abhidadhati kecid upacaritām anya iti matadvaye pi sāmyaṃ tatra dravyadharmmaḥ idan tad iti pratyavamarśayogyatvaṃ pariniṣpannatā svātantryaṃ liṃgasaṃkhyayoś cety evam ādayaḥ | teṣāṃ śuklādiguṇeṣv apy adhyāropāt te pi dravyasyeva dharmmo yeṣām iti dravyadharmmāṇaḥ tathā hi śuklo nīla strīpunnapuṃsakāni satvaguṇās tathaikatvādayaś cetyādibhiś śabdaiḥ pratyāyyamānā guṇādayo dravyadharmmāṇas svātantryādirūpeṇāvabhāsanta iti sarvvo rttho dravyarūpeṇābhidhīyate |
evaṃ śabdavyāpāro śrayeṇa vyāptir uūpapāditā adhunā vaiśeṣikadṛṣṭyāpy artthagatasamānadharmmāśrayeṇa jātipadārtthavyāptim āha |
anupravṛttidharmmo vā jāti syāt_ sarvvajātiṣu
vyāvṛtidharmmasāmānyaṃ viśeṣe jātir iṣyate |
jātīnām etaj jātitvaṃ yeyaṃ svāśrayānuvṛttis sarvvajātīnāṃ sādhāraṇo dharmmaḥ sā ca tātobhyo nanyāpi sādṛśyād abhedena parāmṛṣṭā satī sarvvāsāñ jātis sarvvaiva hi jāti svavyaktīr anuvarttate upalakṣaṇañ caiṣa dharmmaḥ tena svānurūpapratyayajanakatvaṃ yat_balā dravyan taLdrūpam ābhāti sānurūpābhidhānahetutvaṃ yadvaśād dravyan tadrūpābhidhānavācyaṃ bhavati pratyāśrayañ ca sarvvātmanā parisamāptis sādhāraṇo jātidharmmaḥ yadi hi bhāgaśo jātir vvarttete tadā bhāgaśa eva go__​_​_​_​_​_​_​_​_​_​_​_​_​ viṣāṇādyavayavadarśane pi jhaditi gotvākāraḥ pratyayaḥ prasūya__​_​yeta pratyāśrayasaparisamāptā api ca guṇāḥ pratidravyabhinnāḥ jātis tv aikaivety evam ādayo pi sādhāraṇā dharmmā vācyāḥ yathā ca gotvādijātis sarvvā vyaktīr vvyāpnoti tathaite dharmmās sarvvajātīr vvyāpnuvantīti jātyā tulya...rūpatvāj jātikāryyāya kalpante eva viyeṣā vyāvarttante anyathānugamāt_ sāmānyāṃ syur nna viśeṣā iti sarvvaviśeṣeṣu sādhāraṇī vyāvṛttis sāmānyasamo dharmmo bhavaṃs teṣu jātir ity ucyate
nanv evaṃ gopiṇḍeṣv api sāsnālāṅ_gūlakhurakakudaviṣāṇādyavayavasaṃbandhasya sādhāraṇatvāt saiva jātir astu | maivam | sāsnādimattvena sāsnādimānityādipratyayo jāyate na tu gaur gaur iti | anurūpaṃ hi kāryaṃ kāraṇaṃ kalpayati,tad yathā daṇḍīti pratyaye daṇḍasaṃbandho nimittaṃ na tu daṇḍopāditsā | yady evam anupravṛttāv api na jātir jātir iti pratyayo yuktaḥ, vyāvṛttyā ca viśeṣo viśeṣa iti | naitad evam | gatyantarābhāvād atra sadṛśā eva dharmā jātiḥ kalpate, mukhye jātimattve bādhakopapatteḥ | tathā hi― sāmānyeṣv aparasāmānyasamavāye 'navasthādi_bādhakam anyatra nirṇītam | nityadravyavṛttiṣu vyāvṛttipratyayajanakeṣu viśeṣeṣu sāmānyābhyupagame saṃśayāpanodāya viśeṣāntarakalpane teṣām api sāmānyasamavāye sandehaviṣayatvād viśeṣāntarābhyupagame 'navasthāprasaṅgaḥ | atha kaścin nissāmānyo 'sti viśeṣaḥ, tadā tadaviśeṣāt sarve 'pi tathā syur ity anyatra vistareṇoktam | gopiṇḍeṣu sāmānyābhyupagame na kiñcid bādhakam iti na tatra yathākathañcin nimittaṃ parikalpyam | tad evaṃ yatra jātyabhyupagame pramāṇabādhāsti tatra sadṛśadharmarūpā jātiḥ | tathā cābhāveṣv api sāmānyābhyupagame bhāvatvāpatter abhavanātmakadharmasāmānyād anvayipratyayaviṣayateti saiva tatrāpi jātiḥ || 14 ||