Provisional Edition: ch.4 Śrīśaila section

Published in by in .

  • University of Alberta
  • Edmonton, Alberta, Canada
  • Siglum: DW

[description of manuscript]

More ▾
Title Rasendramaṅgala
Commentary [title of commentary]
Author Nāgārjuna Siddha
Commentator [commentator]
Rubric (folio 1v1) | | śrīvardhamānajineśvarāya namaḥ || śrīgurubhyo namaḥ | |
Incipit (folio 1v1)natvā surendraṃ śivasaukhyadāyakaṃ kārakaṃ apārasaṃsārasamudratārakaṃ
Explicit (folio 24v)śrīr astuḥ kalyāṇam astuḥ śubhaṃ bhavatuḥ śreyo stuḥ sakalasajjanasya śrīr astuḥ
Physical description
Language/Script [Sanskrit in Devanāgarī script.]
Format pothi
Material paper
Extent 999 folios.
Dimensions
  • (leaf) [height] x [width] cm
  • (written) [height] x [width] cm
Foliation
  • () Scribal foliation 1-25.
  • () Modern numerals written in pencil, centre-right margin, recto and verso.
Condition [whether the manuscript is complete, description of wear and damage]
Layout [description of marginal frame lines, etc.]
Hand
  • (sole) Devanāgarī script in black ink.
  • (major) Devanāgarī script in red ink.
  • (minor) English script in green highlighter.
Additions
  • Marginal annotations and corrections throughout.
  • Marginal illustration of alchemical apparatus on leaf 2r, and 27 fuller illustrations on leaves 24v-25v.
Binding [description of cover, binding, and/or stringholes]
History
Date of production Vikrama Saṃvat 1737 (AD 1681).
Place of origin [place of production]
Provenance [record of ownership]
Acquisition [how it was acquired]

gfvzyn7fgz
  • DW
  • A1
  • A2
  • B
  • G
  • J1
  • Ko1
  • Ko2
  • L
  • P
  • Pa
  • R
  • U
01śrīśailaparvatastho 'sau siddho nāgārjuno mahān | |
sarvasattvopakārī ca sarvabhogaguṇānvitaḥ ||
Bśrīśīla° Paśrīśailaḥ pa° Pśrīsailyapa° Ko2śrīsīlaparvatasyo Lśrīsailyaparvatasthā R°tasthāyī A1, Ko1śrīsailaparvatasthāsauśrīsailaparvatasthāsau J1śrīśailyaparvatasthāsau B, Rom Usi|ddo Bnāgārjutô Ko2nāgārjūno Lnāgarjuno Bnahān||29| Ko2māhānḥ Usarva copa° Psarbasattropa° A1, Ko1sarvasattropa°sarvasatropa° Lsarvasatropakāri Ko2°kāri A1, Ko1, L, Pom J1syāt Psarbabhogāgu° Lsarvalogāgu° J1, Ko1sarvabhogāgu° Bsarvvasādhugu° A1__​_​_​_​bhogāgu° RsarvabhāgyasamāLnvataḥ Ko2°gagūṇānvīta 1 Pa°ga | guṇānvitaḥ |
02 prārthito dadhate śīghraṃ yasya yasya hi yādṛśaṃ | |
dṛṣṭvā tyāgaṃ ca bhogaṃ ca sūtakasya prasādataḥ ||
Ko1prārthitau Ko2prārthanād Papārthito Uprārthanā A2dadane B, G, Ko2, Rdadatêdadatedadatedadate J1śīghra Ko2śighraṃḥ Btato Rtenā A1om A2ya sṣa sya Gkasya Ko2, Uyasyā Rpaśya J1add ya J1om yā° Ko2yādṛsaṃḥ ULdṛdṛśaṃ || A1dṛṣṭvāṃ Gdraṣṭvā Udṛṣṭvo A2, Bom Lvyāgaṃ A1, J1, Ko1, L, Pom Ko1bhoge Ko2om Pacaṃ A1, Ko1, L, Psūtasyasūtasyasūtasya Ko2sutakasyaḥ Ko2prabhāvena Uprabhāvataḥ|| Ko2add tathaiva ca 2
03 sarvasattvamahāvedhī sūtasena tathaiva hi | |
teṣāṃ madhye pradhānaṃ ca ratnaghoṣaprabhākaraḥ ||
A2 Ko2°tvamāhābe¦2dhiḥ B°mayā bôdhī R°mayo vedhī G, U°hābodhī J1°hāvīdhī A1sūtas tena B, Gsūrasênassūrasenas Ko2sūranasva Pabhūvasena Rsvarasenas Usūranas Utata° J1, L, Ptaveva Ko1tavaiva B, G, R, Ucaca ||81ca ca ca || Ko2caḥ Ko2teṣyāṃ J1madhya Ko2madhe Rmadhyo Umadhyaṃ A1, J1prallotaś Gpradhānaś Ko1, L, Pprallātaś Papradhonaś Rpradānaṃ Ko2caḥ B, G, Uratnaghoṣo pra° Ko2ratnaghoso prabhākara 3 R°pratārakaḥ
04 kṛtāñjalipuṭo bhūtvā nāgārjunapurasthitaḥ | |
pṛcchate rasakarmāṇi vidyādānaṃ dadasva me ||
J1kvatāṃ° Ko2kṛtāṃjalīpuṭo G°li vuṭo B°puvyê B, Unāgārjuna pu° A1, Ko1, Lnāgārjunoparisthitaḥnāgārjunoparisthitaḥ gārjunoparisthitaḥ nāgārjunoparisthitaḥ| J1, P, Panāgārjuno paristhitaḥnāgārjuno paristhitaḥ nāgārjuno paristhitaḥ nāgārjuno paristhitaḥ A2°punasthitaḥ||L G°rasvitaḥ Ko2°rasthītaḥ J1pṛchati Ko1pṛcchase Rpṛśchate Uprachate Ko2rasyaka° Rrasakanyāṇi J1vidyādīnaṃ Ko2vidyādāṃnaṃ
śrīnāgārjuna uvāca
B, Paom śrī° A1, J1, Ko1, Ko2, L, Pnāgārjunovācanāgārjunovācanāgārjunovāca| U°rjunovāca||
05sādhu sādhu mahāprājña tuṣṭo 'haṃ bhaktivatsalaḥ | |
kathayāmi na sandeho yat tvayā paripṛchitam | |
A1om J1sādhuṃ BL Bkarmmahā° Gmahāṃprājña J1, Umahāprājñaḥ Ko2mahābhāgaḥ Pamahaprājña | Rmahāmnājñā Bsakti° A2bhaktavatsala Ko2bhaktivachalaḥ R°tsala Gtatha° Ko1, Pni Paniḥsaṃ° A1, J1, Lnisaṃ° A2saṃdehaṃ Rmandeho Gyo Ko1, Uya A1, A2, B, Ko2, L, Payatvayāyattvayāyattvayā J1yatvāyā Gyatvayā Gadd sya A1, J1paripṛcchatiparipṛcchatie 40 A2paripṛṣṭitaṃ 5 9 8 Rparipṛcchyatām U°chita||
06 valipalitanāśaṃ ca tathā kālasya vañcanaṃ | |
yathā lohe tathā dehe kramate nātra saṃśayaḥ *
G, Rvalīpa° A21jīpa° Lvalpili° Ko2valīpalīvīnāsaṃ B°tavināśaṃ Pa°tamāśaṃ J1om Ko2caḥ A1, Ko1, Ladd kāmaṃ yathā Padd.......maṃ Pyathākā° A1kāṃlasya Ukāyasya A1taṃcanaṃ Ko1, Ltaṃvanaṃtaṃvanaṃ taṃvanam| Ko2vaṃcanaṃḥ Ptavanaṃ Rvāṃcanaṃ Ko2loheṃ Ulohaṃ A1, Btatha A1dihe Rkṣamate Gkramatenā ca A2tra Ko1śaṃsayaḥ Ko2saṃsaya 6
    • yathā lohe tathā dehe kramate nātra saṃśayaḥ Rasārṇava 14.18cd (Ray 1910, 284), 14.48cd (ibid., 290).
    • yathā lohe tathā dehe kartavyaḥ sūtakaḥ sadā Rasārṇava 17.165ab (ibid., 390).
    • yathā lohe tathā dehe kartavyaḥ sūtakaḥ satā Sarvadarśanasaṅgraha 66 (citing Rasārṇava 17.165ab) (Abhyankar 1924, 206).
    • yathā lohe tathā dehe krāmate nātra saṃśayaḥ Ānandakanda 23.616 (Radhakrishna 1952, 446).
07sahasrāyutalakṣaṃ ca koṭivedhī bhaved rasaḥ | |
tad ahaṃ saṃpravakṣyāmi sādhanaṃ ca yathāvidhi | |
A2 Lsahasroyu° Gsahasāyu° A1, J1sahsrāyu° Ko2sahastrayūta° Bsahsrāyutalakṣa Rsahasrāsavalatvaṃ Ko1tva Ko2caḥ Gkoṭī vedhī Ko2koṭivedhi Gbhavend Ko2ṛsaḥ B, Rsaṃpravakṣāmi Ko2saṃpravakṣāmīḥ Rbhavato Ko2sādhanaṃca A1, Uom Rhi B, Uyathāvidhiḥyathāvidhiḥ||85yathāvidhiḥ|| Gyathā vidhiḥ| | Ko2yathāvidhī 7
08 satvānāṃ bodhanārthāya sādhitā vaṭayakṣiṇī | |
dvādaśāni ca varṣāṇi mahākleśaḥ kṛto mayā ||
Uśodha° Paom bodha° Rbhojanā° Bbhoru nā° A1, J1, Pbodhinā° Ko1bodhināthāya Lbodhināthāpa Ko2°rthāvya J1sādhayitva Ko2vaṭayakṣaṇiḥ Gadd mayā Ko1dvādaśvani Ko2dvādasāṃṇi Pdvādaśavani Ldvādaśa A2dvādaśanavava° Gdvādaśava° A1, J1dvādaśavanivasarvāṇi Ko1va Ko2, Pom Rtu Bkarṣāṇi Ko1, Psarvāṇi Ko2varṣyāṃṇi Ladd sarvāṇi A1mahākteśaḥ B, J1mahākleśamahāLkleśa Gsoḍhaḥ kleśo Ko2mahāklesa Gmahān Lkṛtomayā | Gkhalu ||
09 tatkāle 'dṛṣṭadivyānāṃ divyavācā śrutā mayā | |
adṛṣṭā prārthitā paścāt dṛṣṭatvaṃ bhava sāṃprataṃ ||
Rtatkāla A2dṛṣtadi° A1, Ko1, L, Padṛṣṭadravyāṇidṛṣṭadravyāṇi' Badṛṣṭadravyānāṃ J1draṣṭadravyāṇi Ko2dṛṣṭe divyāni Pdṛṣtadravyāṇi Rdṛṣṭadravyāṇāṃ Udṛṣṭidivyā Ghivya° A1divyācā A2, Rdivyā J1, Ko1, P, Padivyā vācādivyā vā A2add vācaḥ Gadd mayā Radd vāṇī mayā Rśruttā | G, Rom J1mavā Ko1adṛṣṭa Paadṛṣrṭa Uadṛṣṭvā A1, L, Radṛṣṭaprā° Papārthitā A2, Ko1paścānpaścān Gdevī Bdṛṣṭatvāṃ Gdraśyatva Ko2dṛṣṭvā tvāṃ Rdṛṣṭā tvaṃ Udṛṣṭā cāṃbhava Ko2syāṃprataṃ 9 Rmāṃprataṃ ||
vaṭayakṣaṇy uvāca
G, Radd śrī A1, J1, Ko1, L, Pśrīvaṭayakṣarājaśrīvaṭayakṣarāja A2śrīvaṭayakṣa Bśrīvaṭayakṣaṇī Gva ṇī Rvaṭayakṣiṇy Paśrīvaṭayakṣarājauvāca | A2add eka A2vāca Ko2ūvācā॰¦
10 sādhu sādhu mahāsādhu tvadbhaktyā tu mahattayā | |
yat kārye kāṅkṣitaṃ bhadra tat sarvaṃ pradadāmy ahaṃ ||
A1, Ko2om A2, Gmahāsiddhaḥ B, Ko2, R, Umahāsiddhamahāsidhamahāsiddha A1, J1ttadbhaktyā Gtava bhaktyā Ko1, Pttarudbhaktyā Lnnarud bhaktyā A1, G, J1, Ko1, Ko2, L, P, Paom A2nu A2mahātmmanaḥ 63 Bmahātmana| G, Ko2mahātmanaḥ J1mahattadā Lmaddattayā| Pamahaṃmanaḥ Rmahātmanā Umahātmnanaḥ || Gom Payatkārye A1, J1, Pkāryed A2, Ukāryātkāryād Bkāryā Gom Ko2kāyī Rkāya A1, J1kāni tāṃ A2āhvānitā mahyaṃ Bhvāni Gtatāhvānitā Ko1nitaṃ Ko2haṃ Lkāṃkṣitā Pkānitāṃ Panitā Rhārito Una Ko2, Uadd te A2tavaḥ Ko1bhbhadra Ko2bhadreḥ A2paścāt B, J1, Pa, Utatsarvaṃ A2om A2bravīmy Gahadāmy Papradadāmyahaṃ | 83
śrīnāgārjuna uvāca
A2 Paom śrī° Rnāgārjun A1, J1, Ko1, L, Pnāgārjunovācanāgārjunovācanāgārjunovācanāgārjunovāca | Ko2nāgārjunovā॰ U°rjunovāca ||||
11 tuṣṭā tvaṃ yadi māṃ devi kliṣṭā dvādaśavarṣayā | |
ātmasatyaṃ dade mahyaṃ tataḥ paścād dhuvāmy ahaṃ ||
A2 A1, J1, Ko1, Ptuṣṭatuṣṭa Gtuṣtā L, Patuṣṭaḥtuṣṭas Ko2yaṃdi Ko2 Umo A1, Rkṛṣṭā Gkliṣṭo J1kaṣṭā Ko1kṛṣṇāṣṭā Ko2klīṣṭā Ldṛṣṭā Pkṛṣṭāṣṭā Paklaṣlā Ko2dvādasava° Gdvādaśa vatsaraṃ L'ṣṭādvādaśavarṣakaḥ| A1, J1, Ko1, P°rṣakaîḥ°rṣakaîḥ °rṣakaîḥ °rṣakaiḥ °rṣakaiḥ Pa°rṣakaṃ | Ko2ātmajñātvaṃ Rātmāsatyaṃ Uātmajñatvaṃ Gdaden Ko2vahe Rca te Udahe Ko2mahyaṃḥ Rsatyaṃ Ko2taḥta A1, Ppaścā Bbudvayāmy G, Rvravīmy J1dhruvāmy Ko2bham Padadāmy Ubhavāmy
12 satyaṃ satyaṃ punaḥ satyaṃ aho vācā tridhā kṛtā | |
yat kiñcit prārthase siddha tat sarvaṃ pradadāmy ahaṃ | |
A1om Ko2śatyaṃ2 Ko2om Ko2pūnaḥ Ko1satyāṃ Ko2satyaṃḥ Baye Gom A2vācas J1ṣācā Bkṛdhā Gmithyā J1dvidhā Ko2trīdhā Gkathamaho || Ko1yan Ko2yatā Rom A1kiṃchit Bkiṃ...t J1keṃ¦cit Ko2kīcate A1, Paprārthaye B, L, Pprārthayese Gprārthayate J1prārthayet Ko1pārthayese Rprārthaya Radd me J1siddhaḥ Ko2sīdhiḥ A1, Btatsarvaṃ A1, A2, B, J1, Upramadāmy Rprarudābhy
śrīnāgārjuna uvāca
A1, Ko2 J1, Ko1, L, P, U°rjunovāca°rjunovāca°rjunovāca |°rjunovāca || || Guvāva
13 yadi tvaṃ devi tuṣṭāsi madbhaktyā bhaktivatsale |
durlabhaṃ triṣu lokeṣu rasabandhaṃ dadasva me |
Btuṣtāsi Rom Badd me Ko2devī Rom Gtuṣṭasi J1tuṣṭosi Ko2tuṣṭāsiḥ Bsarvvadā Radd me devi Gmadbhātayā Ko2mabhaktyā Rsarvadā A2bhaktava° Ko2bhaktīvachaleḥ Ubhaktivachale || A1, J1, Ko1, L, P°tsalaḥ°tsalaḥ °tsalaḥ °tsalaḥ °tsalaḥ| °tsalaḥ G°tsalo || Pa°tsalaṃ | Brlabhaṃ J1dulebha Gbhiṣu Ko2lokaṣū A1, Ko1, Lrasabaṃdharasabaṃdha Grasabaṃdhanaṃ J1rasavaṃdhi Gvadādhunā || J1, Lvarānenavarānena | A1, A2, Ko1, Ko2, P, Pa, Uvarānanevarānane 48varānane|varānane 13varānane |varānane || G, J1, Lom
14 yena kenāpy upāyena prakaromi mahādbhutam |
sādhanaṃ sūtakasyāpi mṛtyudāridranāśanam |
J1yetā Ko2ena A2kenāth Ko1kenāṣ Pakenāpyupā° Lkenābhyupā° Pkenāṣupā° Ko2kenāpyūpāena A2ūpāyena J1upāye B, J1, R, Uprakaroti Ko2prakaśati J1add si Padd 2ha1 A1, Ko1, Ko2, Pamahadbhutaṃmahadbhutaṃ mahadbhutam mahadbhutaṃ mahadbhutaṃ | Bmahadabhuta| J1mahadbhulaṃtaṃ Lmahadadbhutam| Pmadadbhutaṃ A1sādanaṃ Ko2sāvanaṃ Bsādhanaṃasū° Ko2sutakasyāpiḥ A2mṛtpradā° Ko2mṛtudāridranāsanaṃ 14 G°ridyānaśanaṃ || R°ridryanāśanam
15 parvatā gṛhaprāsādāḥ saśailavanakānanāḥ |
kāñcanamayaṃ kariṣyāmi lokānāṃ hitakāmyayā |
G, Paparvataparvata | Rparvat Uparvatād Ko2grahe prāsādā Ugrahaprāsādāt A1, J1, Ko1, P, Pa°sādā°sādā°sādā | B, G, R°sāda J1sasaila° A1, Ko1, Psasailavanakānanāsasailavanakānanā sasailavanakānanā sasailavanakānanā Bsaśaulavanakānanā| Ko2sailavanakānanā Rmaśailavanakānanān G°nanaṃ || Pa°nanā | Pakāṃcanaṃmayā A1, J1, Ko1, L, P°mayā Ko2°maya B, Rpravakṣyāmi Ko2karīṣyāmī... J1lokānā Ulohānāṃ Ko2, Lom A1hitakāmya... 50
16 bhojanaṃ vastratāmbūlaṃ svasakhābhyo dadāmy ahaṃ | |
ātmakhyātaṃ kariṣyāmi asmiṃś ca pṛthivītale ||
Ko2, Lom A2, Bvastratāṃbūlaṃvastratāṃbūlaṃ G, J1, Rvastratāṃvūlaṃ Ko2, Lom Pvastraṃtāṃvūlaṃ A1, Pasasakhāye A2, Psasakhāyaiḥsasakhāyair Bvā śaṣādyaiḥ J1samakhāye Ko1, UsasakhāyaisasakhāLyaisasakhāyai Ko2om Rsamaṣādyaiḥ L................................................... asti A1, A2, B, J1, Ko1, P, Pa, R, Upradāpayetpradāpayet pradāpayet 69 pradāpayet| pradāpayet pradāpayet pradāpayet pradāpayet || pradāpayet pradāpayet || Ko2....... ... asmin Lom A2ānmakhātiṃ B, Gātmakhyātiṃ Lom Rātmakhyābhir yathā Ko2tu Badd yathā tiṣṭe B, Lom Rtiṣṭhed A1, J1, Ko1, P, Paasti Gasmils Lom Uasmitu A1, B, Ko1, Paom A2tu J1sa Ppu U2tha Lsupṛ° Ko1, Pasupṛ° A1supṛthivātalke 51 Gpṛthītale || Ko2pṛthitale 15 U1pṛvītaleai||
17 devy upāyaṃ varārohe kathayasva prasādataḥ |
A2tam B, G, Utad Rud Ko2tayāṃ Padivyupāyaṃ A2, Bupāya Bcarārohe Ko2varāroheḥ Rkaṣayasva J1prasātataḥ Ko2varānane 16
vaṭayakṣiṇy uvāca
Gadd śrī A1, Bvaṭayakṣaṇy A2vaṭagrakṣaṇa J1vaṭayakṣa Ko2vaṭayakṣaṇyū Pvaṭayakṣaty G°kṣiṇī L°kṣykṣy uvāca Ko1vaṭayakṣatyuvāca Pavaṭayakṣaityuvāca || U| vaṭayakṣanyuvāca || || A2, Ko2vāca
18 yat kiñcit prārthayeḥ siddha tat sarvaṃ pradadāmi te |
kuru kāryaṃ yathātathyaṃ tiṣṭhe'haṃ tvatsamīpataḥ |
Ko2add sādhu2 mahāsidha A2ya Ko2tvat J1yatkiṃcit Payatkiṃcitprārthaye Ko2add bhaktyā tu mātmanaḥ Ko2yatkiṃcītārthaṃ A1, Gprārthyate A2prārthase Bprārthyase J1, Ko1, L, Pprārthaye Rprakḷṛse Uprārthate Ko2add te B, Rbhadra J1siddhaḥ Ko2sidhiḥ Usiddhi J1, Patatsarvaṃ A2sarva Upravadāmi J1pradadāmyate Raham Gkṛta Ko2ku sa ru A2kārya J1kārgraṃ Ko1kārthaṃ Rdravyaṃ Ko1, L, Pyathātavyaṃ Ko2, Uyathātithyaṃ A1, B, G, Ko1, P, R, Utiṣṭe haṃtiṣṭhe haṃtiṣṭhe haṃtiṣṭhe haṃtiṣṭhe haṃ R, Utatsa° Ko2tvaśamīpata Ptvastsamīpataḥ
19 sarvalakṣaṇasaṃpūrṇo yaḥ sulakṣasya poṣakaḥ |
tasya sparśāvalokena yuṣmatsiddhir bhaviṣyati |
Ko1sarvalaṃkṣa° Ko1ya Payassu° Gyastu la° A2yasva la° Ko2yasulakṣastū J1, L, Psūla° A1tu la° Btu lakṣasy R, Utu lakṣas R, Uadd tu Bupo° Ko2poṣaka 18 Rpoṣitaḥ Rmparśā° A1sparśava° Pasparśavilo° Ko2sarsavilo° A1, Ko1, Pyuṣmasiddhiryuṣmasiddhir Ko2yūṣmasīdhi Ryuṣmāsiddhir Payuṣmatsidhirbhaviṣyati | 91 Ko2bhavīṣyatiḥ
20 mayā tasya śrutaṃ vākyaṃ prārthitaḥ śālivāhanaḥ |
yuṣmatsāmarthyayogena sādhayāmi mahārasam |
Ko2māyā Rsayā Gśrūtaṃ Gvācyaṃ A1, Ko1, Ko2prārthitaprārthita J1, L, Pprārthitaśā° Rli° Ko2sālivāhana 19 Ryuṣmatmāma° Uyuṣmāt sāma° Ko2yuṣmat sāmarthayo° Ko2add na Bmaharasaṃ||97
śrīśālivāhano vāca
G, Rśālivāhana Bśrī śālivāhana Uiti śālivāhana A2°hana A1śrī śālivāhanvāca Ko2sālivāhanovāca J1°hanobāca Ko1°hanovācaḥ L, P°hanovāca°hanovāca | Pa°hanauvāca | A2, B, G, R, Uuvācauvāca || ||
21suvarṇaratnabhāṃḍāraṃ kumārī mama sundarī |
niveditaṃ mayātmānaṃ ādeśo deva dīyatām | |
A1°tnanāṃbhāraṃ Ko2°tnabhaṃḍāraṃ R°bhāṃḍa¦Lraṃ A1, J1, Ko1, Ko2, L, P, Pa, Ukumāro Gkumāreṇa ca A1masu A2madana Bmana Ko2dime R, Umada Ko2sudari 20 J1nivedita Ko2nivedītaṃ J1māyā° Gmayātmāna Ko2ādeso Ko2, Udevi A1, Ko1, Pdāyatāṃdāyatāṃ 55dāyatāmdāyatām G, J1dīyatādīyatā| |dīyatā 1 Ko2diyatoṃ
22 sādhu sādhu mahāprājña mamādeśaprapālakaḥ |
sādhayāmi na sandeho yuṣmatsatyena sādhaka |
A1, Ko2om Pmadhu Ko2māhā° Lmahāprāśa Rmahāprājñā Rsamā° J1mamādeśaḥ pra° B, Pamamādêśa pra°mamādeśa pra° A1jñamādeśaprapālaka Ko2mamadesaprapālaka 21 G°śa prapālaka || A2°laka Pasādhiyāmi Ko2ni A2saṃdehaṃ Ko2saṃdehoḥ Ko2uṣma° A2yuṣmatsatvena Ko1yuṣmatsanyena Ryuṣmansetyena A2, J1, Ko1, L, P, Usādhakaḥsādhakaḥ 75sādhakaḥ |sādhakaḥ |sādhakaḥ || Pasādhakaṃ 94 Rmādhakam
23 punar anyaṃ pravakṣyāmi māṇḍavyena yathā kṛtam |
rasoparasayogena siddhasūtaṃ susādhitam |
A1puṇyar Bpunaṃr Ppuṇyanar Papuḥnar Ganyat J1ratnaṃ Ko2pravakṣāmī A1, J1, Ko1, Lmāḍa° Ko2māṃḍavena J1krama Ko2kramaṃ Ko2add tyaṃ 22 J1°ramayogena Ko2°rasaṃyogena A2, B, G, R, Usiddhaṃ sūtaṃsidhaṃ sūtaṃ J1siddhisūtaṃ Ko2sidhaṃsutaṃ Ko2sūsādhita
24 viddhaṃ sulvāyasaṃ nāgaṃ yajñārthe kāñcanaṃ kṛtam |
tasya pārśve vaśiṣṭena rasakarmāvadhāritam |
A1, Ko1vidvaṃvidva B, Rviddha Gviḍaṃ A2śulvā° Bśulyāyasaṃ Gśulvāsasaṃ Ko2sūlvāyasa Rsulvāyanaṃ Usulbāyasaṃ J1śulvāyasaṃnāgaṃ Pa°saṃnāgaṃ A1yajñārthêṃ A2yajñārthṃ Bpajñārthe Gprajñārthe Ko2, Uyajñārthaṃ Ryathārthe Ko2kaṃcanaṃ J1, Ko2, Utasyā Ko2parasve Lpārśve'va° Rmāravamiṣṭena Ko2, Uviśi° A1vasiṣṭheêna A2, Pavisiṣṭenavisiṣṭena | Bnasiṣṭhena G, Ko1, Pvasiṣṭhenavasiṣṭenavasiṣṭena Ko2rasakāṃmava° Rrasakanmāva° Brasakarmmava° Grasaka mavidhāritaṃ || Ko1rasakarma vidhāritam A2, L°rmā vadhāritaṃ°rmā vadhāritaṃ 77°rmā 'vadhāritam | P°rmā vidhāritaṃ
25 śāstraṃ vaśiṣṭhamāṃḍavyaṃ gurupārśve mayā śrutam |
tad ayaṃ saṃpravakṣyāmi sādhanaṃ ca yathāvidhiḥ ||
A1śāsu J1śāstu Ko2sāstraṃ Paśāstraṃva° Bviśi° A2vasiṣṭa° Ko2vasiṣṭaṃ māṃ° A1, Ko1vaśiṣṭamāḍavyaṃvaśiṣṭhamāḍavyaṃ J1vaśiṣṭhamāḍāvyaṃ Rvaśiṣṭhasāṇḍavyaṃ Gjuru° Bguruṇā pārśva Ko2gūrupārsve Rgurupārśvṃ B, Ryathāyathā Rom Ko1, L, P, Patadayaṃtadayaṃtadayaṃ A2, B, G, J1, Ko2, Uahaṃahaṃ Rudahaṃ Ko2saṃpravakṣmi A2yathāvidhi 78 Ko1yathāvidviḥ Ko2yathāvidhī
26 sahāyāḥ śobhanā prājñā nirālasyā dṛḍhavratāḥ |
kulīnāḥ pāpahīnāś ca sarvadharmā jitendriyāḥ ||
A1, B, G, Ko2sahāyā Pom Rsahāyaḥ A2, Paśobhanāḥ Ko2sobhanā R, Uśobhanaḥ Rprājño J1nirālasyāa Ko2nirālasā Rnirālambha A2, J1, Ko2, Padṛḍhavratādṛḍhavratā dṛḍhavratā dṛḍhavratā 25 dṛḍhavratā | Ko1, Pdṛḍhavrajatādṛḍhavrajatā dṛḍhavraja Ldṛḍhavrajaḥ| Udṛḍhavratyaḥ || A1dṛḍhavraja tāktu līnāpā° Gkulānā J1, Ko1, Pkulīnā Ko2kulinā Bom Ko2pāpahināś A2sadharmāś ca Ko2svadharmāś ca Rsadhanmāś ca Usarvadharmāś ca Gdharmajñāśvaji° J1jitaiṃdriyāḥ Ko1, Ko2jitendriyājiteṃdri
27koṣṭikā vakranālaṃ ca gomayāṅgāram indhanam |
dhaminī lohapātrāṇi uṣadhye kāñjikaṃ viḍam ||
Ko1koṭikā Pacaṃkra° A1vakranāṃlaṃ B, Gcāstunālaṃ Ko2vakravālaṃ Ucakravālaṃ J1add gomayāṃ J1°gāni R°gāras A1gomayāṃ gomaṃryāgāni baṃdhanaṃ Ko1, L, P, Pa°gāni baṃdhanaṃ°gāni baṃdhanaṃ °'gāni baṃdhanam| °gāni baṃdhanaṃ °gāni baṃdhanaṃ | J1vaṃdhanam Gdhamanī J1dhabhinī Ko2dhamani Ldhāminī Rdhamanaṃ Udhāminīyaṃ Bom Ko2add yaṃ J1lohayatrāṇi Ko2lohapātrāṃṇi A1, J1ūṣadhyo A2rtuṣyedhyaḥ Gcaṣakā Ko1, Pūṣadhye Ko2, Uoṣadhyāoṣadhyā Paaṣadhyo Rauṣadhaṃ A1koṃjika G, J1kāṃjika Rkāṃcikaṃ A1viddhaṃ Ubiḍaṃ ||
28karppūrāṇi vicitrāṇi nānā mūṣā tathaiva ca |
sarvamelāpakaṃ kṛtvā tat karma samācaret |
A2, Ko1, P, Pakarpparāṇikarpparāṇi J1karppārāṇi Ko2yarvarāṃṇi Rkandarāṇi Uparvarāṇi Ko2vicitrāṃṇi B, Gnanā Ko2, Umānā Rnānas A1, Ko1, L, P, Pamūkhā B, Gbhūṣās J1mūkhāṃ Ko2muṣā Ryathā Ko1caḥ Ko2sarvaṃ me° R°paraṃ A1, Ko1, Ptata A2, B, G, Pa, Rtataḥ Ko2, Utato Ukarmaṃ Pakarmasa° A2, B, Gsamārabhetsamārabhet 81samārabhet||5 Rmasarabhet
29catuṣkatoraṇaṃ mālākuṃbhaṃ vārisamanvitam |
J1caḍaṣkaṃ to° A2, Rcatuṣkaṃ to° A1catukaṣkaṃ¦ taraṇaṃ B, Gcatuṣpadareṇaṃ Ko2catuṣkaṃtoraṇa B, GmālākaṃbhaṃmālāLkaṃbhaṃmālāLkaṃbhaṃ J1mālāLkubhaṃ Ko1, Rmālāṃ kuṃbhaṃ Ko2mālaṃkubhaṃ Pamālā | kaṃṭaṃ A2vārisaLmaṃnvitam Ko2vārīsamanvīta 28
30sitacandanaliptāṅgaṃ sitavastrāvaguṃṭhitaṃ | |
pañcaratnasamaṃ cūrṇaṃ dīpākṣatasamanvitaṃ | |
Ko2sinacaṃdanaliptaṃgaṃ A1, J1, Ko1°ptāṃga°ptāṃga L, Uom J1sitavasuvaguṃṭhanaṃ Ko2°vaguḍanaṃ A1, Ko1°guṃvanaṃ°guṃvanaṃ °guṃvanaṃ P, Pa, R°guṃṭhanaṃ°guṃṭhanaṃ °guṃṭhanaṃ 1 °guṃṭhanam A1paṃcaṃratnaṃ samaṃ Rpaṃcaratnaṃ sumaṃ Ko2°tnasusaṃ A2°samāyuktaṃ A2om J1tulyaṃ Ko2purṇa Rrṇaṃ B, Gcūrṇadī° A1, J1, Ko1, P, Padīpākṣita°pākṣita° A2dīpākṣasamaṃnvitaṃ Ko2dipākṛtasamanvita 29
31pīṭhaṃ catuṣkamadhyasthaṃ sthāpayitvā mahāmunim |
candanāgurudhūpaiś ca naivedyair vividhais tathā |
A1, J1, Ko1, L, Ppaṭhan Ko2piṭhaṃ Ko2catuṣkaṃ Ucatuṣkasaṃyuktaṃ J1°dhyastha Pa°dhyatthaṃ | Ko2add saṃyūktaṃ A1, J1, Ko2mahāmunimahāmuni mahāmuni mahāmuni A2, Pamahāmuniḥmahāmuniḥ 83 mahāmuniḥ | 2 Rmahāsane A2, J1caṃdanā gu° Ucaṃdanā garu° A1, B, Gcaṃdanā gurūdhūpaiś Ko2caṃdanāgarudhupaiś Pa°dhūpaś A1naivedhvai A2nevedyair J1, Pnaivedyai Ko1naivedye Lnaivedhair Pa, Rnaivadyair B, Gvidhais J1vivādhes Ko2vividhīs RviLrvividhais
32mahāprājñā prakarttavyā ciraṃ bhojaṃ ca kārayet |
kumārikās tathā pūjyā ājñāṃ tu prārthayen naraḥ |
A2, Ko2, R, Umahāpūjāmahāpūjā Pamahāprajñā A1, Ko1, L, P, Papravartavyāpravarttavyāpravarttavyāpravarttavyāpravarttavyā J1pracarttavyā Ko2vira Pamavīraṃ Rcyāvīraṃ Uvīra A2vīrabhojyaṃ B, Gmahābhojaṃ Lbhījaṃ Rbhojya Ko2, Utu Ko2pujā Upūjā A1, J1, Ko1, Ko2, Lājñā Ko2, Utat Ko2prārthae Ko2nara 31
33yuṣmadājñāprasādena sādhayāmi mahārasam |
ādau tāvad rasaṃ grāhyaṃ viśuddhaṃ nirmalaṃ dṛḍham |
Ko2yūṣmadā° A1°pra¦sadena Uadd dena A1ākṣai A1tābadvad Ko2, Uhi Rbhāvad Patāvadrasaṃ Urasa Ko2rasa saṃgrāhyaṃ Usaṃgrāhyaṃ A1visuddha J1viśuddha Ko1, Pvisuddhaṃ Ko2visūdhaṃ J1nirmala B, Gnirmaladṛḍhaṃnirmaladṛḍhaṃ||9nirmaladṛḍhaṃ ||
34dravye rasāyane yogyaṃ tataḥ karma samārabhet |
sumṛṣṭaṃ pātitaṃ sūtaṃ sarvadoṣojjhitaṃ tataḥ |
A1, J1, Padravyaṃ Ko2dravya Rduṣṭa Ko1, L, P, Urasāyena Ko2rasāyne Rremāyane| B, Gadd na B, Gta Ko1tat Ko2, Utato Ukarmaṃ A2, Ko1, L, P, R, Usamārambhetsamārambhet 86 samārambhet samārambhet| samārambhet samārambhet samārambhet || B, Gsuhṛṣṭaṃ Ko2sudṛḍhaṃ Rsujṛṣṭaṃ Usughṛṣṭaṃ L, Rpānitaṃ Ko2sutaṃ Rpūtaṃ A1sarvadoṣāptitaṃ Ko1sarvadoṣādbhitaṃ Ko2sarvadososchitaṃ Pasarvadojjitaṃ B, G°ṣo śita J1°ṣotitaṃ L°ṣodbhiḥ taṃ P°ṣodbhitaṃ R°ṣojkitaṃ U°ṣosthitaṃ Ko2tata 33
35rasakasatvasaṃyogāj jīrṇam aṣṭaguṇe naraḥ |
kṛṣṇābhrakasamaṃ sūtaṃ lolayitvā tu jārayet |
Rrasakasaṃsa° Brasakaḥ sa° J1rasakaḥ sarvasaṃyogo Ko2rasakatvasaṃyogā Urasakaḥ śulbasaṃyogā A1, Ko1, L, P, Pa°gā°L°gā | Ko2jirṇam Rjīrṇe Ko2aṣṭagūṇe Paaṣṭaguṇo Rduṣṭaguṇe Uaṣṭaguṇai B, Gaṣṭaguṇottaraḥaṣṭaguṇottaraḥ|| aṣṭaguṇottaraḥ || J1nnaraḥ Ko2nara Ko2kraṣṇā° Rkṛṣṇābhra° Pakṛṣṇācaka° B, G°ka samaṃ Ukṛṣṇābhrakaṃ sasaṃsūtaṃ A1sūta Lsulo° Ko1, Psūlo° Rlāla° A1lolayitkā A1nu
36samena gandhakaṃ dadyāt agnisomena nirdahet |
tīkṣṇaṃ śulvaṃ sunāgaṃ ca samāvarttaṃ ca kārayet |
Ko2, Uom A1, Ko1, L, Pagnisomaṃ naagnisomaṃ na Bamagni ṣośena Gagniṣomena J1agnisomyaṃ na J1niddahet Rnindahet| J1tīkṣṇa Rtīkṣṇāṃ A1, J1, Pasulvaṃsulvaṃ Ko1, L, Psutvaṃ J1sunāga Rsanāgaṃ Padd samāvarttaṃ ca kā J1samāvartta Rmamāvantaṃ A1add samā 69 varttaṃ ca A1kāra° J1kāṃsayāt
37ūṣmayantrasya madhyasthaṃ jāritavyaṃ prayatnataḥ |
punar anyaṃ prakarttavyaṃ yathā carati kāñcanam |
Rkūṣma° J1ūṃṣma° B, G, Uuṣmayaṃ° A1, A2kuṣmayaṃ° Ko2yuṣmayaṃtrasa Ko2maṃvyasthaṃ Ko2prayatnata Ganyat J1ratnaṃ Ko2aṇyaṃ A1prakatrāvyaṃ Ko1, Pprakarttāvyaṃprakarttāvyaṃ Ko2caratī Lvarati Rcarita Ko2kāṃcana 35
38gokarṇī ca samākhyātā dvitīyā kṛṣṇamañjarī |
yathālābhe gṛhītavyā viśeṣo nopalabhyate |
Bgokaṇī Ko1, L, P, Ugokarṇāgokarṇāgokarṇā Ko2gokarṇi Rgokarṇe J1samākhyāto Ko1°jarīḥ Ko2°jari B, Gyathālābhaṃ Ko2yathālābho Payathā lābhe A1, Ko1gṛhātavyāgṛhātavyā Ko2prakartavyā A1, J1, Ko1, L, Pviśeṣo pa B, Gviśeṣā cetra Ko2viseṣā Uviśeṣā A1, J1, Ko1, L, Pna labhyatena labhyate 71na labhyate |na labhyate | B, Glabhyatelabhyate||14labhyate || Parnepalabhyaṃta | Rnaiva labhyate
39 yatra deśe samutpannā bhūtale vātha parvate |
samaye tatra nirdiṣṭā yeneyaṃ saphalā bhavet |
A2yatre Ko2yaṃtra Gyatradeśe Uyaṃtradeśe A2dśe Ko2dese Pkṣeśe Rdeśo A1, Bsamupannā Ko2samutyanā Gsamupannābhū° Lvādya Ucātha A2parvateḥ 91 Lparvate|l Rvantate J1om Rtanmaye A2ttatra A2yenedaṃ J1add samaye A2, Usaphalṃ B, G, Ko2saphalaṃ
40tasmāt sarvaprayatnena dṛśyamantreṇa saṅgṛhet |
Ko2tasmā Patasmātsarvaṃ pra° A2, J1sarvaṃ pra° Bdaśya° Rdaśamaṃ° Ko2dṛsyamaṃ° J1dṛśyaṃmaṃtraṇa Ko1, L, Pdṛśyamaṃtraṇa A2, Gsaṃgrahetsaṃgrahet 92saṃgrahet || B, Ko2, Usaṃgrahesaṃgrahe||saṃgrahe || Pasaṃgṛṃhat 14
mantraḥ
A1, G, J1, R Ko2matra L, Pmaṃtraṃ Pa, Umaṃtra ||
41oṃ namas te mṛtasaṃbhūte balavīryī vivardhane
balaṃ āyuś ca me dehi pāpān me jahi dūrataḥ | |
Baṃ A1, A2, J1, Ko1, Ko2, L, P, Pa, Uom G, Rnamaste Bamṛtasaṃbhavate Rmṛtamasbhūte Bbalavīryaṃ Rvalavīry B, Rvivardhani Gbalaṃbīrya Rsamakārya Gmeho Rkṛte Ghi Rdevi Rpunaḥ Rsvargaṃ Rgamiṣyati Gdurataḥ || Rom
42 yenedaṃ khanate brahma yenedaṃ khanate hariḥ
tenāhaṃ khanayiṣyāmi pañcasaṅkhyena pāṇinā
A2, Ko2, Uoṃadd oṃadd omadd oṃ Byena oṃ Ryena tvāṃ J1om Gravanate Ko2ṣanate Ukhanayete A1, B, Ko2, Pa, Ubrahmābrahmā | A2, P, Rvrahmā Gbhramā Byena oṃ Ko2enedaṃ Ryena tvāṃ A2yenedaṃkha° Ko2, Uṣanate A2add raviḥ|| A1, Ko1, Ko2, Paharihari 73 hari hari hari | B, Rbhṛguḥbhṛguḥ|| bhṛguḥ Badd yena iṃdro tha varuṇo Radd yena śakro ṣaL varuṇas Btenaitam Gyenāhaṃ Ltenā 'haṃ Rtenaivam Badd upacakrame| etat te Radd upacakrame pa tena Uṣana° Bdhana° A1khanayaṣyāmī Ko2ṣanayīṣyāLmi Rkhanayipyāmi Ko1°ṣyā A1, Ko2, Papaṃcasakhyena A2paṃcaśākhena Bbrahmapūtena Gpāṃcasāṃkhena Rvrasta sūtena Upaṃcasavyena Ko2pāṃṇīnāṃ 38
mantraḥ |
A1, B, Ko1, Pa A2, Padd oṃ A2 Gśrīḥ J1atha Ko2, Umaṃtramaṃtra || || L, Pmātrāmātrā | Rmaṃtraṃ
43utpatti patitoṣṭake tiṣṭha tiṣṭha sureśvarī |
sādhayitvā tu me kāryaṃ paścāt sarge gamiṣyasi |
A1add um̐mātrā Badd ma G, Uadd A2, Uutpatautpatta Butpate Gutpatat Ko2mānatyata Patīumāṃkhau ...ti R...mātaṣyate A2niyata Bmāpatate Gnipatate Ko2nipatīte Papāta......... Rmāpatane Unipatite Badd māti tejño bhṛśā ma vetā Radd mātiteno nyathā bhavet B, Ratraivaatraiva Ko2om Gtiṣṭhasu° Badd kalyāṇi mama Radd kalyāṇi Bkāryakarī Ko2suresvari Lsurekharī| Rom Bbhava Ko2sādha_itvā Bom B, Rmama B, Gkārya Rkāryakṛtī Bkṛte Ko2paścā Papaścātsarge Rom Badd siddhi A2, Psvargesvarge Bsvargalokaṃ Gsvarga Ko2, Usarve Ggamiṣyati || Ko2bhavīṣyatī 39 Rbhava Ubhaviṣyasi ||
44anenaiva tu mantreṇa kuryāt saptābhimantritam |
uttāpya arkasaṃyogāt chāyāṃ śuṣkāṃ tu kārayet |
Gpāne naiva Rrta Ko1, Lkurpyāt Ko2kuryāta Rkutān J1, Pkuryātsaptā°kuryātsaptā° Pakuryātsaptābhimaṃtitaṃ | Lsaptā 'bhi° Bsaptabhi° Ko2śaptābhīmaṃtrītaṃ Rmaptābhimaṃtritāt A2, Uutpādyā arkka°utpādyā arka° Pautpāpra karmasaṃ° Putpādyakarmasaṃ° A1, J1, Ko1, Lutpādya karmasaṃ° Gutpātyā ravisaṃyogācca Ko2utpādyā arkasaṃyogā Rutyayahṛtkasaṃyogāśchāyā A1, J1bāyā A2, Ko2, L, P, Uchāyā Bchāyo G Pachāya Ko1chāyāsuṣkāṃ A1, P, Pasuṣkāṃ Bśuṣkān Gśuṣkā J1śuṣkaṃ Ko2śuṣka Rśuṣkāṃstu G, Ko2, Uca
45dadhnā sā madhukāṣṭhena yāvad bhasma na gacchati |
sakalā sā bhaved devī mṛtyudāridranāśinī |
Gdugdhā J1dagdhā Ko2om Rca Usāma° Gyāradyu A2, P, Ryāvadbhasma Payāvadbhasmaṃ B, Ubhasmaṃ J1bhaśmaṃ Lrasma Rca Rgaśchati Gsaphalā Usaṃkalā Ubhave Pbhaveddevī Gdevi G°ridryanāśinī || R°ridrānāśinī B, U°nāśanī°nāśanī| | 19°nāśanī|| A2°śinīḥ 96
46ūṣmayantrasya madhyastham oṣadhī rasakāñcanam |
athavā viḍayogena jārayet tu vicakṣaṇaḥ |
Rkūṣmāyan° A1, G, J1, P, Pauṣmayaṃ°uṣmayaṃ° Ko2, Uuṣmayaṃtreṇa A2°traspa Gmaṃdhyasthaṃ J1madhyastha Ko2madhāyasthaṃ Rmadhyasthamoṣadhī A1, J1, Ko1ūṣadhīūṣadhī A2oṣedhī Gāuṣadhī Ko2oṣadhi Pūṣadhīra° Paaṣadhīra° Boṣadhīra° Ko2rasa kaṃcanaṃ A2atha vā Ko2'thavā Pathavāvīḍa° Ubiḍa° J1, Ko1, Lvīḍa° Pabaḍa° A1bīḍa° Badd na J1, Pjārayitvā Ko2āvad A1, Ko1jārayitu Rjāyaete Pajārayattadvicakṣaṇaḥ | 19 B, J1om Ko2dinacatuṣṭayaṃ 41Skip to srisaila48a Gvicakṣāṇāḥ ||
47ūrdhve vahnir adhaś cāpa madhye tu rasasaṃsthitaḥ |
kāñcanaṃ jāyate sūta agniṃ dattvā muhur muhuḥ |
A1 Gūrdhva J1, Ko2urdhvaṃ Ko1, P, Uurdhveurddhve Paurdho Rurddha Bvahnirm Gvanhir Ko2bahi Uvahvim Rvahnimadho Pvahnirardhaścāpa Pavahniradhaścāpaṃ | Badhaḥ Ko1, Lardhaśarddhaś Ko2madhaś Bāpa Gcāpo Rāpaḥ Ucāpaḥ| A2cāpomadhye Ko2pamadhe Gca Ko1tru Ko1, L, Pravisaṃ° J1, Paravisaṃsthitaṃravisaṃsthitaṃ ravisaṃsthitaṃ || Ko2rasanvīta Urasam anvitaḥ || G°sthitiḥ || G, Pakācanaṃ Ko2kāṃcane A2cārayet B, G, Pa, R, Ujārayetjārayet Ko2jāra_eta A2, G, R, Usūte agniṃsūte agniṃ B, J1, Pasūtam agniṃsūtam agniṃsūtaṃ agniṃsūtaṃ | agniṃ Ko1, Psūta agni Ko2sūte Ko2add ajñī Ko2om A2, B, G, Pa, Rmuhurmuhuḥmuhurmuhuḥ 98muhurmuhuḥ| | 21muhurmuhuḥ ||muhurmuhuḥ | 20 Ko1, Pmuhurmuhumuhurmuhu Ko2mṛhumṛhū 42
48anena kramayogena yāvad dinacatuṣṭayam |
sphoṭayej jalamadhyasthaṃ prakṣālya nirmalaṃ kuru |
Ko2om J1karmayo° Ko1yāva A2, B, P, Pa, Ryāvaddina° A2sphoṭāyaj Bsphoṭaye Usphoṭye Pasphphoṭayejjala° Rsmosphoṭayojjala° Psphoṭayejjalamadhyaṃsthaṃ Ukajjala° A2, R, Uprakṣālyaṃprakṣālyaṃ Bprakṣyālyaṃ Bpunaḥ| | 22 Rtataḥ
49unmattamunipatrāṇi rajanī kācamācikā |
etāni samabhāgāni āranālena peṣayet |
B Rtatpatramani° G°niratrāṇi Ko2om A2, Prajanīkā° J1kācimā° Gkākamātrikā || Rmtastara° J1āranā A1, Plepe°lepe° A2pīṣayet 100 J1lepayet
50anena kramayogena yāvat saptadināvadhiḥ |
paścād dvandvaḥ prakartavyo divyauṣadhīrasena ca |
B Ko2karmayo° Ryāvatsaptadināvadhim A2, G°vadhi°vadhi °vadhi || Ko2°vadhī Ko1paścāṃ Ppaścādvaṃdva Papaścādbaṃdha Rpaścādvandha A1, J1vaṃdva A2vaṃdhaḥ Gvaṃdhaṃ Ko1dvaṃdva Ko2vaṃdha Ldvaṃdvaṃ Ubaṃdha Ko1prakarttavyau Rprakartavyaṃ A1dīvyauṣa° Padivyoṣadhī° A2, G, Udivyauṣadhibalena Ko2divyoṣadhībalena Rdivyauṣadhivalena Ko2, Ututu 43tu ||
51kukkuṭāṇḍanibhaṃ sūtaṃ cūrṇayitvā vicakṣaṇaḥ |
brahmapuṣpasya niryāsaṃ puṭaṃ catvāri dāpayet |
mañjiṣṭhākṛtaniryāsaḥ tenaivaṃ tādṛśaṃ kuru |
A2kukuṭāṃ° Ukurkuṭāṃ° Pakurkaṭāṃ° A1, Ko1, Pkukaṭāṃ° Gkakkuṭāṃ manibha J1kurkuṭāṃḍaṃnibhaṃ Ko2kurkaṭaṃḍānibhaṃ Rkukuṭāṇḍanibhaḥ B°nibhaḥ Rmūtaṃ Ko1cūrṇaṃyitvā Ko2cūrṇa_itvā Ko2vicakṣaṇa Ko2vrahma° A2vrahmapuṣphasya Pabrahmapuṣpaisya A2niryāsaiḥ Rniryāme Ko2puṭa A2puṭaca° Gom Bdatvāri A2, Umāṃjiṣṭākṛtaniryāsaṃ Ko2maṃjīṣṭākṛtaniyāsaṃ Pamaṃjiṣṭākṛtaniryāsaṃ | A1, J1, P°ryāsaṃ Ko1°ryāsa B, Rom A2, Gtenaiva Ko1tainaivaṃ Ko2tatraiva Ptainevaṃ Utatraive Ko2tadṛsaṃ Ukuruḥ ||
52 sephālikṛtaniryāsaṃ puṭaṃ catvāri dāpayet |
kāśmīrasya rasenaiva tenaiva tādṛśaṃ kuru | |
Usephālī|kṛ° Gśephālikotpani° Bom Rom A1, J1, Ko1, L, P, Paom A2puṭa Bom Ko2pūṭaṃ Bom Bom Gdrāpayet || A2kāsmirasya R....... kāśmīrika Ko2kāśmīrasara° B................................... kāsmīrara° Ko2pūṭaṃm ekaṃ Utenaivaṃ Ko2om Ko2tu Ko2add dāpayet
53mātuliṅgarasenaiva puṭam ekaṃ ca dāpayet |
tataḥ siddhaṃ vijānīyāt vedhaṃ śulvasya dāpayet |
Rmātulaṃga° A2 mātuliga° Ko2mātulīṃgaṃra° Ko1, L, Pmātuliṃgaṃ ra°... mātuliṃgaṃ ra° Pa°rasanaiva | A1, Ko1, Lpumpum J1punam Ko2om Ppumekaṃ Papuṭameka A1kaṃ Ko2tenaiva A2, G, Utu Rpradā° Ko2tādṛsaṃ kuru 46 B, Ko2, Utato RtataLsmiddhiṃ A1, Ko1, L, P, Paśudhaṃśuddhaṃśuddhaṃśuddhaṃ J1śudhi Ko2sīdhaṃ Ko2vījānīyā R°yān Bveṣa Ko1vedvaṃ Ko2dhedhaṃ Lvednaṃ Rvedaṃ A1, Ko1, L, P, Pasulvasyasulvasya Ko2śulvāsa Uśulbasya Ko2dāpa_et
54evaṃ jñātvā prayatnena kuru karma vicakṣaṇaḥ |
varṇasaṅkhyāpramāṇena nāgaṃ bhavati kāñcanam |
J1karpa Bvicakṣaḥ| | 27 Ko2vīcakṣaṇa 47 A1varṇaṃsaṃ° Rvarṇamāpyāpra° Ko2vaṇasaṃṣyāpramāṃṇena Pa°khyāpraṃmāṇena | A1kocanaṃ 85 Pakācanaṃ | A2add ||ch| |
55athātaḥ saṃpravakṣyāmi karttarīrasabandhanam |
uparatnāni saṅgṛhya bhūmiśailalatodbhavam |
A1, Paathāṃtaḥ Ko2athāta Gom saṃ° Rmaṃ pra° Ko2syaṃpravakṣāmi A2, Bkarttārī° Rkarpūra ra° Lkarttārara° G, J1, Ko1kartarira°karttarira°karttarira° A1, Pkarttari ra° Ko2kirtirasyabaṃ° Pakattari rasabadhanaṃ | 27 Rtamara° Ko2, Uom A1, Ko1, L, P, Pabhūmaśai°bhūmaśai°bhūmaśai° A2bhūmi śai la° Bbhūmiśīlalatodbhava | | 28 J1bhūmaśelakṛtau dbhuva Rbhūmiśūlalatetodbhavam G°todbhāvaṃ
56rasakādiṣu saṃyuktaṃ kartarīrasabandhanam | |
etāni samabhāgāni kapimūtreṇa bhāvayet |
etasya kusumenaiva capalaṃ ca puṭed budhaḥ |
A1, J1, Ko1, L, P, Parasādiṣu rasādiṣu Ko2, Uom J1saṃyukta J1, Ko1, L, P, Pakarttari ra°kartari ra°kartari ra° A2, B, Rkarttarī ra°kartarī ra° Rcatāni Ko2°gānī ... Ko2, Uom A1__​_​sya A2tat tasya Bsaṃtasya J1brahmasya P__​_​khya Pa_satasya Rmatamyasyaku° Ko1, Lkhyaku°.........khyaku° Gom A2kusame° A1kusumainaiva Ko2kusūmena ca J1, Ko1, L, Papuṭe Ko2pūṭe A1, Ppuṭeduḥ Bpuṭedbudhaḥ | Rpunavudhaḥ J1daduḥ Ko1, Lduḥduḥ | Ko2būdhaḥ Pata 29
57hemadvādaśabhāgāś ca ṣaḍbhāgāś capalasya ca |
catuḥṣaṣṭhi rasendrasya ekīkṛtya vimardayet |
Pahe |ma° Gimedvādasabhāyāś Ko2°dasabhāgaś B, Rom J1ṣaṭabhāgāś Ko2ṣaḍabhāgā Pa, UṣaḍbhāgāṣaLḍbhāgā Gṣaḍbhāgāśrupa° Ko2capalaś Uom G, Lcatuṣaṣṭi Ko2catuṣaṣṭī P, Ucatuḥṣaṣṭira° A2, Ko1, Lraseṃdrsyarasendrsyarasendrsya Ko2rasaṃ dṛsya Ko2ekaikṛtvā Uekai kṛtvā J1mardayet Ko2vimardat 49
58gostanākāramūṣāyāṃ andhayitvā puṭed budhaḥ |
A2gostānā° Pagostanakāramūkhāyāṃ | G°ra bhūṣāthā J1°ramukhāyā A1, Ko1, L, P°mūkhāyāṃ Ko2°mūsāyāṃ B, Rom Ko2adha° A2samāvartta Gadha pitvā J1aṃdhatvā P°tvāLpuṭedbudha A2add tu A1puṭe A2kārayet Ko2pūṭe J1puṭadbudhaḥ A2om Ko1budha Ko2būdha Gadd tat tasya kusumaiś caiva capalaṃ ca puṭed budhaḥ
59apare 'hani saṃprāpte dhmāpayitvā tu sphoṭayet |
śuddhasphaṭikasaṅkāśaṃ subaddhaṃ dṛśyate rasaḥ |
paścād prakaṭamūṣāyāṃ samāvarttaṃ ca kārayet |
jīrṇe jīrṇe ca dātavyaṃ ajīrṇe na ca dāpayet |
A1, A2, J1, Ko1, L, P, Pa, Raparehaniapare'haniapare'hani Ko2ajñīrehani Uagnirehani A1, J1, Ko1, L, Psaṃprāptosaṃprāpto A1, A2, B, G, J1, Ko1, L, P, Pa, Rdhāmayitvādhāmayitvā Ko2dhamāpayātvā Ko2sphoṭa_et 50 Bom śuddha° A1dvudhasphaṭikasaṃkhyāsaṃ J1budhaḥ sphuṭikakasaravyāsaṃ Ko1, L, Pdvudvusphuṭikasaṃkhyāsaṃ Ko2dvaspha Lṭikaśaṃkāśaṃ Paśudhasphuṭikasaṃkāsaṃ | A2, R°kāśaḥ°kāśaḥ°kāśaḥ Gom A2saṃśuddhaḥ Bsaśuddhaṃ J1suvaddha Ko1suvaddhaṃ Ko2subaṃdha Rsuśuddho Usubaṃdhaṃ A1daśyāṃte J1daśāṃte Ko2, Urasaṃrasaṃ rasaṃ || A1paścā B, J1, Ko2, Pa, Upaścāt Rpaścātpraka° Ppaścātpragaṭamūkhāyāṃ A2om A1svagaṭamūkhāyāṃ Bprakaṭapreṣāyā Ko1, L, Papragaṭamūkhāyāṃpragaṭamūkhāyāṃ | Ko2makaṭamuṣāyāṃ J1°mūkhāyā A1samāvavurturtru Bsamāvataṃ Lsamāvarbuḥ Ko2°rttaṃtu J1, Psamāvarttusamāvarttusamāvartu Ko1samāvarbu A1, Ko2, Lom B, R, Utu J1jīrṇai Rjīrṇa A1rava Pjīrṇeva J1, Ko1va Ko2om Lvadārtavyaṃ Ko2dāvyaṃ Rdātavyamajīrṇe A2, Gajīrṇenaiva L, Pnava B, Ko2, R, Unaivanaiva Ko1va L, Pom
60caturviṃśaguṇaṃ hemaṃ sūtakaṃ grasate yadā |
samāṃsabhakṣaṇaṃ kuryāt punar anye tu sūtake |
A1catarviṃ° B, Rcaturviśa° Ucaturviṣaguṇaṃ J1°śadguṇa A1, A2, Ko1, Lhema J1hetuma Phemasū° A2sūtako Ko2sūtaṃkaṃ A2, Bgrasagrasagrasa Ko2grāsate Rgamate A1, J1, Ko1, L, P, Pasadāsadā sadā sadā sadā| sadā sadā | 33 Bdā ||32 Bsumāṃ° A2, Gsvamāṃ° Rsamāṃśabha° Ko2samāṃsatmakṣaṇaṃ LLsamāṃsamakṣaṇaṃ Usamāṃśabhakṣiṇaṃ Ko2punaranyena Ppunaranye Rūdhvaṃ Ko2om Una Gsūtakī || Ko2taṃke Rmṛtakam
61āruṣkaram utpalī sūrye nakṣatraṃ bhuvanodbhavam |
śītāgnisaṃsthitā hy ete pañcamī suvidāritā |
B, G, Rāruṣkamāruṣkam J1arukaram Ko2aruṣkar Uāruṣkar Butpalo Gatpalī Ko2, Uutpale Ralpalī Radd rthāca A2, B, G, Rsūrya Ko2, Unakṣatra Rnakṣattrano° A1, Ko1, L, Padd tu J1bhuvanādbhavaṃ Usītā° A1, Ko1, P, Paśatā° J1saptaviṃśasthitā Ko2sisiṃtognisaṃsthītā Lśatāgnisaṃsthita A1, J1dy Patu vi° J1vavi° A2bhūvidāraṇī 12 Bbhamidāriṇī | Gbhūvidāriṇī || Ko2bhuvidārīṇī Rbhumicāriṇī Ubhuvidāriṇī||
62ekaikasya tu madhyasthaṃ sthāpitavyaṃ dinatrayam |
Pa Bekaika Gekaikasyaiva Bom Bsusthaṃ Gmadyastaṃ Ko2maṃdhyesthaṃ Rsaṃsthaṃ Radd tu A2sthapi° Ko2sthāpitāvyaṃ Gdine ...
63dhūmākulena yantreṇa sthāpitavyaṃ dinatrayam |
eke deyaṃHypermetrical. yantrayogena pātitavyaṃ prayatnataḥ |
Ko1, L, P°leta J1patreṇa Ko2yaṃtrena... ... Lyaṃtraiṣa Ryatnena... A1sthāpitamuvyaṃ Ko1, Psthāpatavyaṃ B, G, Ko2, R, Uom A2om J1eka Ko1, Leve Peveveyaṃ A1, Ko1, Lbeyaṃ A2dhūmākulena J1bayaṃ J1yatra° A2yaṃtreṇa Ko1°geta Ko2pātitvavyaṃ
63a viśuddhaṃ taṃ vijānīyāt vakrasvedena svedayet |
rāśivedavapuś caiva caitre sūryālayeṣu ca |
A1viśrurdhṛṃ Ko2biśuddhaṃ R, Uviśudhdhaṃ Lte G°yā A2, G, J1, Pacakra° Ko2sakrat sve° Usakṛtsvedana Ko2svadayat 55 A2śa śi° A1, J1rāśivedevaputraiś Brāśividavasuś Grāśivahuvapuś Rrāśirvidhircamuś Ko1, P°vaputreś L, Pa°vaputraiś A1, J1, Ko1, L, P, Pacaca | Gcaitye Ko2caitra Rdevayūnpāla° B, Uom Ko2sūryala° A1, Pasūyālakeṣusūyālakeṣu A2 ryālepeṣu J1sūyālakepu Ko1, Pmūlvālakeṣu Lsūlvālakeṣu
64melayec chaśiyogena vedāgniparvalocanaiḥ |
etat sarvaṃ rasenaiva peṣayitvā rasasya ca |
Ko2melayed vaśi° Gmelayec cuśi° Rmelayet middhayo° Pamelayet ṭhasiyo° Pmalaye chamiyo° Lmalayen namiyo° Ko1malayec chamiyo° J1malaye chasiyo° Bmelaye śyamiyo° A1malayechasi yo° Uom Bvedāṃgni° Rvedāṃghnipa° Gvedāṃpri pa° A2vedāṃ hi pa° Ko2vedāṃ hi parvalocanaḥ 56 J1°cane J1, P, Paetatsarvaṃetatsarvaṃ Ko2savaṃ Rsarva Gsavaṃrisūnava Gpoṣa° Rmeṣa° A2, Bpīṣa° Ko2rajasya
65ardhorddhvena pradātavyaṃ agnistho mriyate rasaḥ |
kukkuṭāṇḍanibhaṃ sūtaṃ cūrṇayitvā vicakṣaṇaḥ |
A1, B, Ko1, P, Paadhordhenaadhorddhenaadhorddhenaadhorddhena A2, Uadhorddhe naadhorddhe naadhorddhe na Gadhor dvana J1, Lardhordhenaardhorddhena Ko2adhordhvaṃ Radhotvena Ko2tanu dā° Bca dā° A2, G, Utu dā° J1pradātavyāṃ Rpradātavyamagni mthāsthāpayate Gāgnispho J1agnisṭho A1_stati G, Umṛyate Ko1, Pamrīyatemrīyate Ko2mraryete Pmrīte J1stīterasaḥ Gkakku° Ukurkuṭāṃ° Ko1, Pkukaṭāṃ°kuka|ṭāṃ° A2kukuṭāṃ° A1, Pakurkaṭāṃ° J1kurkuṭāṃ manibhaṃ Ko2kurkuṭaḍanitaṃ Bkukuḍasūtaṃ Ko2sutaṃ Gcūrṇānitvā A1om J1vicakṣaṇa
66pūrvam eva vidhānena pakvaṃ vai ṣoḍaśaiḥ puṭaiḥ |
siddhaṃ taṃ vijānīyāt vedhī pañcaśateṣu ca |
Ko1, L, Psarvamsarvam A2pūrveṇaiva A1om Ko2avi Raiva Ko2vadhā° Gpakkvaṃ Ko1pakaṃ Ppakaṃṣo Pakakvaṃ A2pradeyaiḥ Ko1add ṣo J1ca Gṣoḍaśai Gpuṭaḥ || Ko2sidha Radd uca J1ta Rva B, G, Ko2, Ucaadd caadd caadd caadd ca Rvijānī yād J1, Ko1, L, Pvidhāyate Ko2vedhā Pavedhaṃ A2pauṃcāśa° Ko2pacaṣūteṣu Payaṃvā vidyeṣu R°teṣva Ko1v Lvā | Pva
67dviguṇe yadi kartavyaṃ pūrvasaṃskāram uttamam |
triguṇaṃ ca bhaved bandhaḥ kramakrameṇa yojitam |
Gdviguṇaṃ Ko2dhigūṇe A1om J1karttavya Ko2kratavyaṃ Rkaṃtravyaṃ Rpūrvaṃ saṃ° Gpūrvasaṣkāram Ko2pūrvasaṃsakāram Bpūrvvasa Rutamam Uuttamamaṃ || Ko2trigūṇaṃ J1trimuṇena Ko1, L, P, Patriguṇena J1, Ko1bhave Ko2bhavetṛ Bvadvaḥ Gbaṃdhaṃ J1dvaṃdva Ko1, Ldvaṃdvaḥ Ko2dhaṃdva P, Pavaṃdvaḥ Rvedhaḥ Ukramaḥ kra° A2kramakrāmaṇa Rkramayogena J1°meṇe J1vyojanaṃ Ko1, L, P, Payojanaṃyojanam |yojanaṃ | 41 Ryojayet Gadd śrīr astu
68kuru karma yathā nyāyaṃ siddhaṃ bhavati tad rasam |
jārito māritaś caiva punar jāritamāritaḥ |
Ko2kurū A1om P, Payathānyāyaṃyathānyāyaṃ | J1nyāyāṃ Ko2jñāya J1siddhirbhavati A2taṃ J1tādṛśaṃ Ptadrasaṃ Grasaḥ || Ko2rasya 60 ....... Ko2om J1ś J1puna Bjāritamā | J1jārite mārita Rjāritabhāritaḥ
69daśasaṅkrāntiniṣkrāntaḥ koṭivedhī bhaved rasaḥ |
Rdaśamaṃmaṃkrān° J1dasasaṃkrāṃtenikrāṃtī Padaśasaṃkrātinikrāṃto | Ko1°tinikrāṃto P°ti nikrāṃto A2°niḥkrītaḥ B°niḥkāṃta L°niṣkarāṃto G°krāṃto U°krāṃtā A1, Ko2om Lkoṭivedhi G°dhībhavedrasaḥ | | J1, Ko1, L, P, Pamahārasaḥmahārasaḥ |mahārasaḥ |
ratnaghoṣa uvāca |
A1, A2, L Bratnaghoṣāuvāca J1, Ko2ratnaghoṣovācaratnaghoṣovāca Pa, Rratnaghoṣauvācaratnaghoṣauvāca || ratnaghoṣauvāca U || ratnaṣoḍaśauvāca || Ko1vācaḥ
70sādhayitvā prayatnena koṭivedhī mahārasaḥ |
śarīreṇa vinā tat sarvaṃ bhavati niṣphalam |
Ko2sādha_itvā A1om A2koṭivedhaṃ Ko2koṭīvīdhī A2mahārasaṃ Ko2mahārasa J1add ghanam J1uttama yena Ko2sarireṇa Payena Lśarīreṇaiva J1add bhakṣitamātreṇa Paadd bhuktitamātreṇa Gvinād Ko2vīnā Rvinai J1, Paom Ko1va Pvinaite ra Bom Geva Ko2deva Rtena A2, Udevasarvaṃ J1, Panaro Ko2bhavaṃti A2, Ko2niṣkalaṃniṣkalaṃ 21niṣkalaṃ 61 B, Ko1, L, Pniḥphalaṃniḥphalaṃ ||42niḥphalamniḥphalam | J1, Pavīryavānvīryavān | 44
nāgārjuno 'vaca |
A1, A2, B, J1, Ko1, Ko2, L, P, Pa, R, U Gnāgārjuna Guvāca ||
71kathayāmi na sandeho mārkkaṇḍeyena yat kṛtam |
dīrghāyuḥ kārakaṃ bhūme rasasiddhe rasāyane |
Pa Ko2kathayāmī Ukathayo |mi A1om A2saṃdehaṃ Pmārtaṃḍayena° J1mārtaṃḍe° B, G, Ko2, Umārkkaṃḍenamārkaṃḍenamārkaṃḍena Ko1, Lmārttaṃḍayenamārttaṇḍayena Rmākāṇḍena Uadd ca B, G, Ryathāyathā |yathā Ko2yatnakṛtaṃ J1kṛta Bdīrghāyu Ko2dirghāyū Pdīrghārghāyu A2kamakaṃ J1, Ko1, Lkara Pkaraka G, Ko1, Lbhūmobhūmobhūmobhūmo J1, Pbhūmau Urasasiddhi Ko2rasāyano 62
72śatapalam abhayānām akṣadhātryā tathaiva |
kvathitaṃ jalaṃ śatāṣṭau bhāgam aṣṭāv aśeṣam |*
J1, Ko1, Lśataphalam Ko2sataphalaṃm Pśataphapam Paśataṃ phalam A1om Ko2ūbha° Balayānāṃm Lamayānām Paabhayānā |m Uubhayā nāma akṣa° A2akṣadhātryos Gpakvadhātryās Ko2akṣūdhātrā Rcākṣadhātryās Ko1tathevaL A2, B, Ko1, Ko2, L, Pa, Ucaadd ca add ca | add ca add ca 63 add ca| add ca | add ca || A2, G, Rkvathitakvathita Bkkathita J1ca thinaṃ Ko1, L, Pkathitaṃkathitaṃ Ko2sakathīta Pa, Ukathitakathitakathita A2, B, Ko2, R, Ujalajalajalajalajalajala J1śaḥtīṣṭau Ko2satāṣṭo Lbhāgav J1, Paaśeṣitaṃaśeṣitaṃ | 60 Ko1, Laśoṣitamaśoṣitam | Ko2aseṣa
    • śatapalam abhayānām akṣadhātryos tathaiva | kvathitajalaśatāṣṭau bhāgam aṣṭāv aśeṣam Rasārṇava 12.364ab (Ray 1910, 268).
    • śatapalamabhayānām akṣadhātryos tathaiva kvathitajalasamāṣṭau bhāgam aṣṭāv aśiṣṭam / Ānandakanda 1.23.565 (ĀK 1952, p. 441).
73ghṛtamadhusitayāḍhyaṃ vyoṣacitraṃ daśāṃśaiḥ |
rasapaladaśasiddhaṃ lohacūrṇaṃ mṛtaṃ ca |*
Rhṛtamadhuśata gadyaṃ Ko1dhṛtamadhusitayā yuktaṃ Ughṛtadhṛtamadhurā B°dhuśata||rādyaṃ G°dhuśatasaṃkhyāṃ Ko2°dhurādyaṃ A2°yāṭhāṃ J1°yā L, P°yā yuktaṃ Pa°yā muktaṃ | A1om J1add yukta J1vyoṣacitra Ko2vyoṣacītraṃ A2, Bdaśāṃśai Gdaśāṃsaiḥ J1daśāṃśena Ko1, L, Padaśāṃsakedaśāṃsake daśāṃsake| daśāṃsake || Ko2dasāṃsai Pdaśāṃsasaṃke Rdaśāṃśe Braśapa° Grasaparada° L°ladiśasiddhaṃ J1, Ko2°dasasiddhaṃ°dasasidhaṃ Blohajīrṇa Palohaṃ cūrṇaṃ A2ṛtaṃ Paghṛtaṃ
    • ghṛtamadhusitayāḍhyaṃ vyoṣacitraṃ daśāṃśaṃ | rasaphalarasasiddhaṃ lohajīrṇaṃ mṛtaṃ ca | | Rasārṇava 12.364cd (Ray 1910, 268).
    • ghṛtamadhusitayāḍhyaṃ vyoṣacitraṃ daśaiva rasapaladaśasiddhaṃ lohajīrṇaṃ mṛtaṃ ca | |Ānandakanda 1.23.565bc (ĀK 1952, p. 441).
74girisutasamam abhraṃ kāntabhṛṅgaṃ viḍaṅgaṃ
rasasahitasubhāvyaṃ tandulair bilvakāyaiḥ |*
Ko2gīrīyūta° B, Ugiriyuta°giriyuta° Pa°sama Rgiriyutamasamamabhraṃ P°samamabhraṃ J1giri-sutaṃ samasacakābhṛgaṃ A1om Pamantraṃ A2abhraṃkāṃ° Radd kānta bhṛṃ Ko2kita bhraṃgaṃ Lkāṃta bhṛgaṃ Pkāṃtabhṛgaṃ R, Ukāntabhraṃgaṃkāṃtabhraṃgaṃ Ko2vīḍaṃ 64 Pavibhaṃgaṃ Ko1°hitam ubhāvyaṃ Ko2°tasūbhāvyaṃ P°tamubhāvyaṃ B, Ko1taṃḍulai G, P, Pataṃḍulairtaṇḍulair Ko2tuṃdilaiḥ Rtāṇḍulair Utuṃḍulair A2vilvakājvaiḥ Bvilvakākṣaiḥ | Gbilvakākṣaiḥ| | J1, Ko1, L, Pvilvakāṃjikaiḥvilvakāṃjikaiḥvilvakāṃjikaiḥ | Ko2bilvakā Pabilvakāṃjikaiḥ | 61 Rbilvakābjaiḥ
    • girijatusamam abhraṃ kāntabhṛṅgaṃ viḍaṅgaṃ | rasasahitasubhāvyaṃ taṇḍulair divyamukhyaiḥ Rasārṇava 12.365ab (Ray 1910, 268).
    • giriyuta(jatu)samam abhṛaṃ kāntabhṛṅgaṃ viḍaṅgaṃ rasasahitavibhāvyaṃ taṇḍulair bilvamajjaiḥ | Ānandakanda 1.23.566ab (ĀK 1952, p. 441).
75ahimarakatakalkaṃ lohapātreṇa māsaṃ
pratidinatanuśuddhaṃ kalkam enaṃ variṣṭam |*
Rahisa|sakṛL ta° Ko2aharasakṛtaculka A2°raktatakalvaṃ B°rakṛtakalkaṃ J1°raktakṛtacūktaṃ Ko1, L, P°raktakṛtacūtkaṃ°raktakṛtacūtkaṃ °raktakṛtacūtkaṃ Pa°raktaklacūkta U°rastutakalkaṃ A1om Plohopā° Blohapātra Ko2, Rlohapātrastha A2lohapātrasthamāsaṃ Glohapātramāsaṃ Ulohapatrasthamāsaṃ || Bsumāsaṃ | Rmāmaṃ Rmumṛtadita° Bsupriditatuśuddhaṃ J1, Lsadinanatuśuddhaṃ Ko1, P, Pasadinanatusuddhaṃsadinanatusuddhaṃ sadinanatusudhaṃ Ko2pratidānatanasūdhaṃ U°tanaśuddhaḥ A2, G°śuddhaḥ Bkalka J1, Pakalkamenaṃkalkamenaṃ Ko2, Uetaṃ Rava Ko2, Uvariṣṭāṃ Pacariṣṭaṃ |
    • ahimarakṛtakalkaṃ lohapātrasthamāṣaṃ | tridinatanususiddhaṃ kalkam etad variṣṭham Rasārṇava 12.365cd (Ray 1910, 268).
    • himakarakṛtakalkaṃ lohapātrasthamāsaṃ tridinatanuviśuddhaṃ kalkam enaṃ variṣṭham Ānandakanda 1.23.566cd (ĀK 1952, p. 441).
76lihati śayanakāle vāmanetrārdhasevī
dhananibiḍasusandhir mattamātaṅgadarpaḥ |*
Ko2liṃhati Rlihi A1om Rśatamaya° Ko2saya° Bśayati kāle Paśayakāle Pasīma° Ko2vāṃma° Ko1, L, Pmīma°ma° Uvāmanetrarddha° Bnetrārddhasevā || Gvāmanetrāṃgasevī J1mīnanetrārthasevī Rvāmanebhrāvamevī | A2, Bghana° J1ghananibiḍasusāṃdha Ko1, Ldhananiviḍasusaṃdhedhananiviḍasusaṃdhe Ko2ghaṃnanibiḍasidhe P, Paghananiviḍasusaṃdhe Rghananiviḍasugandhi Udhananiviḍasusiddhe A2mattamāttaṃgadaryyo J1mattamāttaṃgadarppo Ko1, Lmattamāttaṃgadarppāmattamāttaṃgadarppāmattamāttaṃgadarppā | Ko2matamātaṃgadarpā Rmatamātaṃgadarpaṃ B°darppa P, Pa, U°darppā°darppā | 62°darpā
    • lihati śayanakāle vāmanetrāvasevī | ghananibiḍasumadhyo mattamātaṃgadarpaḥ Rasārṇava 12.366ab (Ray 1910, 268-269).
    • lihati śayanakāle vāmanetrārdhasevī ghananibiḍasamādhir mattamātaṅgadarpaḥ Ānandakanda 1.23.567ab (ĀK 1952, p. 441).
77vigatasakaladoṣaḥ sarvadigdivyacakṣuḥ |
madana iva sukāntiḥ kāminīnāṃ pravīraḥ |*
Pa°kalaṃ doṣaḥ Ko2°doṣa A1om Usarvadikdivya° L, P, Pasarvadig divya° Gsarvadigdīvya° A2sarvadig vidavya° Ko2saṃrvadikdivyacakṣū R°gdivācakṣaḥ J1sukāti Ko1, L, Psukāṃti Ko2sūkāṃti Rmukānta Rkvāmi|mi° J1, Pakāminīnā Ko1, Lkāminānāṃ Ko2kāṃmaninaṃ Gpriyaś J1pracārāḥ Ko1, L, Ppravārāḥpravārāḥ | Ko2praviṇaḥ Papracarāḥ | Rpravīro Upravīṇaḥ Gadd ca| |
    • vigatasakaladoṣaḥ sarvadigdivyacakṣuḥ | madana iva sukāntiḥ kāminīnāṃ pravīraḥ Rasārṇava 12.366cd (Ray 1910, 269).
    • vigatasakaladoṣaḥ sarvadṛk divyacakṣuḥ madana iva sukāntiḥ kāminīnāṃ pravīraḥ Ānandakanda 1.23.567cd (ĀK 1952, p. 441).
78jalada iva cāyuṣmān kuñcitāgrāgrakeśaḥ |
turaga iva viśuddhaḥ satkaviś citrakārī |*
Bjalana Rjvana A1om Paica Paadd va Rma yuṣ° A2, G, J1, Ko1, L, P, Uca yuṣ°ca yuṣ° Byuṣmān Ko2ca yūṣmāṃna Payuṣmā Gkuṃcitāś cāgrākeśāḥ J1kuṃcitāgnāgrakeśā Ko1, Pkucitāgrāgrakeśāḥ Ko2, Ukuṃcitāyāgrakeśānkuṃcitāyāgrakeśān 66 kuṃcitāyāgrakeśān || B°keśān L, Pa°keśāḥ°keśāḥ| °keśāḥ | R°keśā Ko1uraga J1dhava Gśuddha J1viśuddha Ko2visūdha A2sakaviś Ko2satkavī Rsākṣa vai Usatkavīś J1catrakārī Ko2cītrakāri
    • jaladalavavapuṣmān kuñcitānīlakeśaḥ | suragurur iva śuddhaḥ satkaviś citrakārī Rasārṇava 12.367ab (Ray 1910, 269).
    • jalada iva vapuṣmān kuñcitāgrāgrakeśaḥ turaga iva viśuddhaḥ satkaviś citrakārī Ānandakanda 1.23.568ab (ĀK 1952, p. 441).
79vṛṣabha iva viceṣṭīm abhragaṃbhīraghoṣaḥ |
suragaja iva loke śrāntadantāsu nityam |*
Ko2vriṣabha Gvṛṣabhasamagatir A2vṛṣabhagativi° Bvṛṣabhagativiṣṭhīm J1, Ko1, Pvṛṣabhagativiceṣṭovṛṣabhagativiceṣṭo Lvṛṣabhagativiveṣṭo Pavṛṣabhagativiceṣṭā Rvṛṣabhaga|tiviciṣṭī A1om Gvai Ko2vīceṣṭā Rmātra gam° A2agragaṃbhīraṣoyaḥ J1abhrakāṃ gaṃbhīraghoṣa Ko1abhrakāṃ gabhīghoghaḥ Ko2meghaghaṃbhīragoṣa L, Paabhrakāṃ gaṃbhīraghoghaḥabhrakāṃ gaṃbhīraghoghaḥ| abhrakāṃ gaṃbhīraghoghaḥ Pabhrakāṃ gabhīraghoghaḥ B°ghoṣaḥ Ko2sūragajam Rturaga Usuragajam Ko2īva Rdra Gśadaṃ° A2, Bśrāṃtahaṃtāsuśrāṃtahaṃtāsu Ko2snātahaṃtāsū Rśrāntahantās tu Usnātahaṃtās tu J1śrāṃtadaṃtaṃ sunityaṃ Panitya |
    • vṛṣabhagativiceṣṭaḥ snigdhagambhīraghoṣaḥ | suragaja iva loke śrāntihantāśu nityam Rasārṇava 12.367cd (Ray 1910, 269).
    • vṛṣabhagativiceṣṭo mandagambhīraghoṣaḥ suragaja iva loke candratārārkajīvī Ānandakanda 1.23.568cd (ĀK 1952, p. 441).
80prabhavati khalu loke candratārārkajīvī | |*
Ko2prabhavatu Uprasavati Gatha A1om Ko2ṣalū Uṣalu Ggolabaṃdhanam āha || Ko2°rkaji 67
    • prabhavati khalu loke somatārārkajīvī Rasārṇava 12.368a (Ray 1910, 269).
    • suragaja iva loke candratārārkajīvī Ānandakanda 1.23.568d (ĀK 1952, p. 441).

[Golabandha]

81punar anyaṃ pravakṣyāmi golakaṃ bandham uttamam |
yena bhakṣitamātreṇa bhaven naro 'jarāmaraḥ |*
Ko2pūnyar A2anya Ganyat J1ratnaṃ Ko2avya A1pravakṣāmi Ko2pravakṣāmī A1golabaṃ... Pagolaṃ A2, B, Rgolavaṃdhanamgolavandhanam G, Ko1, L, Pgolabaṃdhanam J1golavaṃdha Pava A1om J1vacitrakaṃ Ko2ūtama Rutumam Paom Ko2, Utena J1om Rbhāṣita° Ko2bhakṣīta° Pavibhitraṃ A2, B, G, Ko1, L, P, Rom Ko2bhave Paca | J1vaprasupūṃ ca Ko2, Unaranara Pa...prasuptaṃ ca A2, Gadd syād B, Radd bhavaty Ko1, L, Pbhavatiadd bhavatiadd bhavatiadd bhavati A2, B, G, Raja° J1, Pajalodare Ko1, L, Pvīryavānvīryavān | Ko2jarāmara 68 Ujārāmaraḥ ||
    • punar anyat pravakṣyāmi golakaṃ bandham uttamam | yena bhakṣitamātreṇa jāyate hy ajarāmaraḥ Rasārṇava 18.194 (Ray 1910, 430).
82gandhābhrakāntasahitaṃ bhānuratnāni kāñcanam |
samajīrṇarasendrasya bandhaṃ kṛtvā tu golakam |*
Ggaṃdhakābhra° Ko1, L, P, Pagaṃdhakābhrakāṃtaṃ sa°gaṃdhakābhrakāṃtaṃ sa° J1gaṃdhakābhrakāṃsa° Ko2°ta sahītaṃ R°ta sahitaṃ A1om Ko2bhāṃnūratnāri A2, U°tnāri°tnāri B, G°tnādi°tnādi J1kācanaṃ Ko2kaṃcanaṃ Ko2samajirṇa° J1samajīrṇe ra° A2, Ko1, L, P, Pa, Rsamajīrṇaṃ ra°samajīrṇṇaṃ ra° Ko2sūbaṃdhaṃ Lbaṃdha Usubaṃdhaṃ J1vaṃdhakṛdbhānugālakaṃ Ko1, Pbaṃdhakṛdbhānugolakambaṃdhakṛdbhānugolakaṃ Pakṛdbhā A2kṛtasānugolakaṃ 28 Ko2kṛtagolaka 69 Lkṛṣṇānugolakam | Ukṛtagolakaṃ || G, Panu
    • gandhābhrakāntasahitaṃ bhānukharparakāñcanam | samaṃ tīkṣṇaṃ rasendrasya baddhaṃ kṛtvā tu golakam Rasārṇava 18.195 (Ray 1910, 430).
83rasendraṃ pañcalohāni samabhāgāni lepayet |
saptapañcottarāś caiva yavās tu golakasya ca |*
A2rasendre Grasendraḥ J1, Pa, Uraseṃdra A1om A2°gān ime A2layet B, G, R, Umelayetmelayet | melayet || melayet melayet || Ko2prelayet Lsaprapañ° Gsaprapaṃ° Ko2°cotarā R°cotaraś J1°ttaroś Ko1yuvā Ko2, L, Pyavāya Ryāvāṃs B, Payavāsu J1yavāmu Uyavāstu A2tur Ko2om Ko1, L, Psugo° Ko2sūgo° Rtu
    • rasendraṃ pañcapalikaṃ samabhāgena melayet saptajambīratoyena marddayed golakasya ca Rasārṇava 18.196 (Ray 1910, 430).
84ayo 'pi yad dhemaśaśiprabhākaram
karaṃbitaṃ sūtakajātagolakam |*
J1 Ko2payopī Paayāpi A1om Ko2om Rdvaś Payaddama° Uyuddhe mama sasipra° Gbaddhemaśaśīpra° Phema° Ko2sūdhe mama sasīpra° A2dhemaśaśīpra° Bvisasīprabhāraka Rca śaśīprabhākāraṃ L°pramākāṃ, Bkaraṃvitāṃ Gkaraṃ citaṃ Ko1karaṃ vitaṃ Ko2karabītaṃ Rkarambhitāṃ Rmūta° Bsūtatagolaka U°jānū|| golakaṃ A2°takolakaṃ Ko2°laka
    • chāyāviśuṣkaṃ golaṃ tu śaśibhāvaṃ karoti tat | etat sarvaṃ vimardyaṃ tu sūtakaṃ golakasya ca Rasārṇava 18.197 (Ray 1910, 430--431).
85narasya vakṣaḥstham idaṃ rasāyanam
rasāyanaṃ cāmaratāṃ ca kārakam |*
Ko2tarasya A1om B, J1, P, Pavakṣasthamvakṣastham Gcakṣustham Ko1vakṣyastham Rvakṣasyam Uvṛkṣastham Ko2vṛkṣastha Bom J1rasāyanaḥ Ko2rasāya Rramāyanaṃ Urasāyana J1, Ko1, L, P, Paom Ko2, R, Urasāyanarasāyanarayana B, G, Ucāmaratācāmaratācāmaratā J1vāmaratā va Ko1, L, P, Pa, Rvāmaratā Ko2cāṃmaratā Gpra J1tāva Uva Ko1, L, P, Paadd tāva Gdāyanaṃ| |
    • vaktre sthitam idaṃ golaṃ cāmaratāpradāyakam/ Rasārṇava 18.198bc (Ray 1910, 431).
86sugandhalepatāṃbūlaṃ karpūraṃ kuṅkumāgurum |
śrīkhaṇḍaṃ mṛganābhiś ca kaṅkolaṃ jātikāphalaṃ | |*
Ko2sūgaṃdhaṃle° A2°le patāṃ vūlaṃ R°lepānāṃmūlaṃ U°palatāṃbujaṃ B°tāṃmūlaṃ J1°būla A1om Ukarpuraṃ Lkarpūrakuṃ° Gkarpūrakuṃkumāguru Bkuṃkumāgaruṃ | Ko2kukamāṃgūru J1°guru A2, Lśrīṣaḍaṃśrīṣaḍaṃ B, Rśrīkhaṃḍaśrīkhaṇḍa J1, Ko1, P, Pa, Uśrīṣaṃḍaṃ Ko2śrīṣaṃḍa J1mṛgabhāspi Ko2mṛganābhaṃ J1om Rkākolaṃ J1, Ko1, L, Pkaṃkolajā° A2jātikāpalaṃ 31 Rjātikaphalaṃ
    • sugandhalepatāmbūlakastūrīkuṅkumāguru | śrīkhaṇḍaṃ mṛganābhiś ca kaṅkolaṃ jātikāphalam Rasārṇava 18.200 (Ray 1910, 431).
87sugandhāni dravyāṇi khānapānāni yāni ca
bhuktisthānāni sarvāṇi krameṇaitāni sasya ca |*
B, R, Usugaṃdhānyānimusugaṃdhānyāni Gsugaṃdhīni Ko2sūgaṃdhānyānī PasugaṃdhānyaLni A1om A2anyadra° J1dravyāni Ko2dravyāṇiṃ A2, Uṣāna° Ko1, L, P, Pakhānipā° Ko2ṣāṃnapāṃnāni G°nādi R°nāyāni Gkāni Lyā navi Pyānī Ko1yānīva Btu | L, Rom Pva A2, Gmukti° Umuktāsthā° J1bhuktinīni Ko1, Pbhuktisthānīnibhuktisthānīni Ko2muktāsthāṃnāni Lmuktisthānīva J1sarvāṃṇi Ko1, Lkramaṇai° Bkrameṇaivāni Gkrameṇaiva Rkrameṇaiva narasya A2, G, J1, Ko1, L, P, Parasasya Brasaṃsya Ko2śasya
    • anyāni ca sugandhīni snāne pāne pradāpayet Rasārṇava 18.200ef (Ray 1910, 431). Ray records a variant khānapānāni yāni tu" in his MS B.
88yasyāgra kuñcitāḥ keśāḥ śyamā vai padmalocanā |
vistīrṇaṃ jaghanaṃ yasyāḥ saṅkīrṇaṃ hṛdayaṃ bhavet |*
A2, Payasyāgre Gyasyāgrāḥ Ko1yaśpāgra Ryasyāya Uyasyāgrā A1om R, Ukuṃcitā Gkuṃcitākeśāḥ J1, Ko1, L, P, Pakucivīkeśākucivīkeśākucivīkeśākucivīkeśākucivīkeśākucivīkeśā | Ko2tucītākesā Rkveśāḥ Ukeśaśyāmā A2, B, G, Ko2, Pa, Rśyāmāśyāmā J1śpamā Ko1śamā Lgamā Pśad G Gpadmapalo° Lpasalo° A2, Ko2°cana°cana L °cana R°canāḥ ....... Givi° Ko1vāstīrṇāṃ Ko2vistirṇaṃ Lāstīrṇaṃ Pvāstīṇāṃ Pavīstīrṇaṃ Bom A2vadanaṃ Ko2jaghanyaṃ G, J1, Ko2, Pa, Uyasyayasya |yasya Ko1, Pyasyā Ko2saṃkirṇaṃ Lsaṃkīrṇa Rom Ko2hṛdavyaṃ Lladayaṃ J1navat
    • kuñcitāgrās tu yat keśā yā śyāmā padmalocanā / vistīrṇaṃ jaghanaṃ yasyāḥ saṃkīrṇaṃ hṛdayaṃ bhavet Rasārṇava 18.201 = 18.165 (Ray 1910, 431, 426).
89kṛṣṇapakṣe bhaved yasyā yuvatyā puṣpadarśanam |
kākinī sā samākhyātā uttamā ca rasāyane |*
J1, Pakṛṣṇānakṣekṛṣṇānakṣe Ko1kṛṣṇā bhakṣe Pkṛṣṇabhakṣe A1, B, Rom Ko1, Pabhave Pbhavedyasyā J1, Ko2, Uyasya A2, Gyuvatyāḥ J1yuvatpā Ko2vatyā J1puṣphadarśana Ko2pūphadarsanaṃ J1kāminā Ko1, P, Pakāminī Lkāminīm Lā J1samākhyāta Ko2samāṣyātā Ko2utamā A2, Lrasāyenarasāyena 34rasāyena |
    • kṛṣṇapakṣe bhaved yasyā yuvatyāḥ puṣpadarśanam / kāminī sā samākhyātā uttamā ca rasāyane Rasārṇava 18.202 = 18.166 (Ray 1910, 431, 426).
90āliṅgane ca vaktavye sparśane ca suśobhane |
maithune mardane caiva surūpā vāmalocanā |*
G, Lāliṃgena Ko2ālaṃgane A1, B, Rom J1ka-rttavye Gdarśane J1sparśena Ko2parsanaṃ J1om Pva Ko1vasu° A2suśobhanāḥ Gsuśobhanā || J1suśobhanai Ko2sūsobhane Lsuśobhaje| Ko2maithūne Ko2sūrāpā Usurāpā Ko2vā vilocanā 76 | | L Uvā vilocane ||
    • āliṅgane sparśane ca maithunālāpayor api Rasārṇava 18.203ab = 18.167ab (Ray 1910, 431, 426).
91vālmīkaṃ mukharogaṃ ca cakṣuḥśrotrādināsikā |
kaphapittānilair bhuktā svabhāvaguṇabhūṣitā |
A2, G, Ko1, L, Pvalmīkaṃ B, Rvālmīka A1om J1mumu° A2mukharobhāgaṃ B, Rmukhabhāgaṃ Ko2mūṣarogāṃ Umuṣarogaṃ Ko2cakṣūśrotādi° Ucakṣuśrotādi° A2cakṣuśrotrādināśikāṃ J1cakṣuśrotradi nāśikā Ko1, L, P, Pacakṣuśrotrādināśikācakṣuśrotrādināśikā cakṣuśrotrādināśikā| cakṣuśrotrādināśikā cakṣuśrotrādināśikā | B°nāśakaṃ ||53 G°sikāṃ || Rcakṣudśrotrādināmakam vātapittānalo A2°ttānalai J1, Ko2°nilai A2yuktāṃ G, J1, Ko1, P, PabhaktābhaktāLbhaktā | Ko2bhūttkā Lbhatkāra Rbhuktvā J1, Ko1add ra J1, Ko1ca bhā° Ko2svabhāvagūṃṇabhūṣita 77 Lca bhāvaguṇamūṣitā | Rmubhāvaguṇabhāṣitam A2°bhūmitāṃ 36 B°ṣitaṃ |
92udambaraṃ ca citraṃ ca prasuptaṃ ca jalodare |
Pa A1om A2udaṃvaraṃ Badaṃbara Guduṃbaraṃ J1, Pudaṃbaraṃudaṃbaraṃudaṃbaraṃ Rom A1va A2caś J1rasaḥ Btvaṃtraṃ J1śarīreṇa J1va J1sarvaṃ Ko2prasūtaṃ J1bhavati A2, B, Ko2jalodaraṃjalodaraṃ ||54 J1niḥphalaṃ
grāhiṇī durnāmakaṃ gulmaṃ gaṇḍamālā śilās tathā |
R A2, B, Ugrahaṇī Ggrahaṇārśas tathā Ko2grahaṇi Paom Ko2dūrnā° A2durnāma Gom A1gutvaṃ J1gutva Ko1, L, Pgulvaṃ Ko2golamaṃ Ujaḍa° Ko2jūḍa° A2gaṃḍamā J1gaṃdhamālā A2śilā Gśivās Ko2sīlās Ptatathā
nāgārjuna uvāca
A1, A2, B, G, Ko1, Ko2, L, P, R, Uom J1nāgārjunovāca
93etaiḥ sarvair vinirmukto valipalitavarjitaḥ |
śatāni trīṇi varṣāṇi jīved vai karivikramaḥ |*
A1, J1, Ko1, Ko2, Petaietai A1, A2, J1, Ko1, Psarvaisarvai Ko2sarve Pasarveḥ Ko2vinirmūkto A2, R, Uvalīpa°valīpa° Gvalīpalitavīrtaḥ ||*Like Rasārṇava 18.203 Pa°libhavarjinaḥ | 66 A1, J1, Ko1, L, P°tavīryasaḥ°tavīryasaḥ16 °tavīryasaḥ °tavīryasaḥ °tavīryasaḥ|*Like Rasārṇava 18.203 °tavīryasaḥ Ko2°rjita Ko2satāni A1, J1, Ko1, P, Patriṇi Ko2traṇava° A2varyāṇī G, Uvarṣāṇāṃvarṣāṇāṃ A2ve Ko2, Ujīve A1, B, L, Pajīvedvai J1jīvaidvaika° Gca Ko2cai Rom Ucaika° A2dvaika° Rkesari° Pakaṃri° Ghari° Bkaravikramaḥ | Ko2kārivikrama 79
    • Cf. Rasārṇava 18.203cd = 18.167cd (Ray 1910, 431, 426) sarvarogavinirmukto valīpalitavarjitaḥ | | and Rasārṇava 18.204 (Ray 1910, 432) śatarogaṃ vinaśyeta mukhamadhye dhrteṣu ca | yavatulyapramāṇeṣu jīved varṣaśatātrayam || 204 | |.
94dhṛtaṃ yugaṃ mukhe yasya guṇāya samudāhṛtam |*
A1, G, J1, Ko1, L, Pdutaṃdutaṃ A2hṛtaṃ B, Pa, Rdrutaṃdrutaṃ Udataṃ B, Ryuga Gpūgaṃ Ko2yūgaṃ B, Rmukho Ko2mūṣe Ko2gūṇāya Bguṇā yasya udāhṛtaṃ ||56 Rguṇaṃ yasya udāhṛtam Ko1samudāhataṃ Ko2syamūdāhūtaṃ Pasābhradāhṛta | 67
    • This verse and the one below have some relationship with Rasārṇava 18.205cd (cf. note 2) (Ray 1910, 432) dhṛtāni mukhamadhye tu teṣu vakṣyāmi ye guṇāḥ.
95atha ṣoḍaśapūrṇāni golakāni narottame |
dhṛtāni mukhamadhye tu teṣu vakṣyāmi ye guṇāḥ |*
Ko2rṣoḍasapū° A1, J1, Ko1, L, Pakolakānikolakāni Pkolakānirottamaiḥ A1rottamaiḥ A2, Rnarottamaḥnarottamaḥ 39 narottamaḥ Gsurottame || J1narottamaiḥ Ko1rokṣame Ko2nirotame 80 Lnaśettamaiḥ| A1, Ko1, Lhutāni A2, B, G, Padrutāni J1dutāṃni Pdutāni Rśrutāni Udatāni Rsukha° A2śukha° A1, J1, Ko1, Pmuṣamadhye Ko2mūṣamadhe Ko2ta B, Pvakṣāmivakṣāmi | Ko2yakṣā Uvikṣāmi J1yo Ko2, Uje R J1guṇā Ko2gūṇā Rnāṇān
    • Cf. Rasārṇava 18.205cd (Ray 1910, 432, cf. note 2): dhṛtāni mukhamadhye tu teṣu vakṣyāmi ye guṇāḥ.
96nāsau chidyate śastraiś ca pāvakena na dahyate |
vāyuvego mahātejā śakratulyo mahāyaśaḥ |*
A2nāśau J1nāṃśau P, Rnāmau A1, Ko1, L, Pchiṃdatechiṃdate A2, Uchidyati B, Rchidyaṃtichidyanti Gbidyati J1biṃdate Ko2chīdyatī Pabiṃdaṃte A1śastreś J1śāstre-ś Lśastraiva Ko1om A1pācakena Bpātakena Gpāvaena Ko2naṃ B, Udahyatidahyati | dahyati || J1dakyate Ko2dyahate 81 Rruhya A2vāyutego Ko2lālavego Ulāghavego A2, R, Umahātejāḥmahātejāḥmahātejāś Bmahātejo Rcakra° Bśakratulya Ko2śakratulo B, Rmahārasaḥmahārasaḥ 58||mahārasaḥ Ko2mahāya Umahāśayaḥ ||
    • Cf. Rasārṇava 18.206 (Ray 1910, 432): nāsau chidyeta śastraiś ca pāvakena na dahyate / vāyuvego mahātejāḥ kāmadeva ivāparaḥ // (RA_18.206.2). Ray notes (n.6) that this verse and the next are not found in his manuscript D.
97trailokye ca manohārī kāmadeva iva sthitaḥ |
icchayā jāyate tasya tādṛśo jāyate tvayā
Ko2triloke Ltrailodhye Rtailokye Patrailokyeva A2nayano° Bmahāvārī | Ko2manohāri Rmahā Ko2kāṃmadeve U°vachaviḥ Ko2add ca Gsamaprabhaḥ || Ko2chabī Rpuri Uom Gom Ko2smṛtaṃ 82 Usmṛtaḥ || Bichā Linnayā Riśchā B, Radd Gom A1, J1, Pśadṛśo A2, Bsadṛśyo Gdṛśyo Ko1, Lsadṛśo Ko2tādṛso Paktādṛrśye Rśuddhaś Radd co Gicchayā Gadd khegatir A2, Ko2, Uchayāchayā 43chayā|| Gbhavet| | Lnnayā Rśchayā
98tasya sparśanamātreṇa sarvalohāni kāñcanam |
sakalā niṣkalāś caiva jīvec candrārkatārakau | |*
A2om J1śparsana° Rsaṃmparśamā° Ko2saṃsarsamā° B, Usaṃsparśamā° P°treṇe Ko2°hānī Ko2kaṃcanaṃ 83 Bsakalo Gniṣphalā A1, J1, Ko1, L, P, Paom Gabhicārāḥ Ko2niṣkalā Uadd caiva saceto somakāṃto Bcaiva...nya||60 saveto samakāṃtā ca | Gsyuḥ Radd sthūlasūkṣmarasāyanam sarvatas somakāntā ca Gjīved Ko2jive Rjived Radd ā Gcaṃdrarkatārkaṃ| | B°rakai || R°rakam
    • Cf. Rasārṇava 18.207 (Ray 1910, 432): tasya saṃsparśamātreṇa sarvalohāni kāñcanam //
    • In the Devanāgarī script, ra-va can look similar to kha, accounting for the surava- / sukha variant readings.
A1, B, Ko1, Ko2, P, R, U Gadd atha sūtakālātāṃtakabaṃdhamāha ||

[Sūtakālāntagabandha]

99 punar anyaṃ pravakṣyāmi bandhaṃ suravarārcitam |
sūtakālāntakaṃ bandhaṃ yad uktaṃ parameṣṭhinā |
hīnāṅgo hy adhikāṅgaś ca savyādhiḥ kubjavāmanaḥ |*
J1ratnaṃ Ko2aṇya Ko2pravakṣāmī A2vidhiṃ Ko2baṃdha Rvaṃdyaṃ Gadd sukharārcitaṃ || atha sūtakālātāṃtakabaṃdhamāha || Bsusu° Rsukharā° Ko2khaṃrā° Gpunar anyaṃ pravakṣyāmi bandhaṃ sukharā° A2sukharāccitaṃ Lsukharārcitāḥ | P, Pasukharārcitāsukharārcitā sukharārcitā | A1, J1°rcito°rcito 22 °rcito Ko1°rcitā Gsūtakālātāntakaṃ J1, Ko2sūtakālaṃtagaṃ Ko1, Lsūtakālātagaṃsūtakālātagaṃ P, Pa, U°tagaṃ°tagaṃ B, RgaṃdhaṃgaLndhaṃ J1vaddhaṃ Ko2badhaṃ J1yud Payed Ko2ūktaṃ Butpanā || Ko2parameṣṭīnāṃ J1°ṣṭinī Ko1°ṣṭitā P°ṣṭitā J1hīnāṃgye A1hīnāṃge Ko1, Phīnāṃgo Ko2hināṃge Lhīnāṃ'śo J1, Paom Rhṛdhikāṃgasya Ko2, Paom A1adhikāṃgave J1adhikāṃgaṃ Ko1adhikāṃgacchi Lachikāṅgaś Badhikāṃgasya Padd ci A1va Pacaiva | J1add vaLsvā A1, Ko1, Psvāsavānsvāsavān Bsavyādhaḥ Gsavyādhi J1sarvān Ko2, Usavyā L, Pakhāsavān Rsa vyādhaḥ Ko2, Uadd ca A1kuṣṭavāmanā 23 A2kujvavāmanaḥ Bkukṣavāmanaḥ ||62 J1kuṣṭavān Ko1, L, P, Pakuṣṭavāmanaḥkuṣṭhavāmanaḥ |kuṣṭhavāmanaḥ Ko2kubjavāṃmana 85 Rkuvjamasanaḥ
    • Cf. Rasārṇava 18.208-209 (Ray 1910, 432): punar anyaṃ pravakṣyāmi vajrabandhaṃ surārcite // hīnāṅgo 'bhyadhikāṅgaś ca savyādhiḥ kubja ānataḥ / natāṅghriḥ pāṇiniḥsūto jarayā stobhitendriyaḥ //
100gatendriyo nā nayano jarā grasto jitendriyaḥ |
jaḍaś ca gadado mūko gatihīnas tathaiva ca |*
A1, Ko1, L, P, Pagatāṃdriyāṇigatāndriyāṇigatāṃdriyāṇigatāṃdriyāṇi A2gajāṃ hi J1nāgatāṃddhi Ggatāṃdhriyāṇi Ko2gatāṃgrīyāṃṇi Rgatāstriyāṇi Ugatāṃdriyā Bgatāsriyāṇi A2pāṇi J1pāṇinā A2jurā Ko1, Pnarā Lnagā Pajara A1gragrasto J1grastā Uyateṃ° J1jineṃdvipraḥ Ko2jitaṃdrīya J1jamaś B, Rjaḍajaḍa Ko2jaḍasya A2gadgado Bgadgada Ko2gado Rga...da Ugaḍgado B Ko2muko Rmūko pi Bom ga° A1gatihāsas J1gatihānis Ko1, L, Pgatihānas Ko2gatihinaṃ Bcaḥ ||63
    • Cf. Rasārṇava 18.209cd-ef (Ray 1910, 432): natāṅghriḥ pāṇiniḥsūto jarayā stobhitendriyaḥ // jaḍagadgadamūko 'pi gatihīnas tathaiva ca //
101aśaṅkatraya vinirmukto jīvaśeṣe ca tiṣṭhati |
evaṃ bandhaprabhāvena samāvartto yadā bhavet | *
Gaṃśaka° J1abhraka° A1, A2, B, Ko1, L, P, Pa, Rasaṃka° Ko2asaṃkatrayādi Uasiṃkatrayadi A2, G, Rom vi° Ko2vinimukto Ko2jivase Pajīve śeṣe Ujīvasevye Rva Ko2ttīṣṭati A1, A2, B, G, J1, Pa, R, Uetadetat Ko2et t Peva Ko1draṃdha° A1, J1, L, P, Pagaṃdha° Bbaṃdhapramāṇena Rvandha pramāṇena G°veṇa J1samāvartte Rdayā
    • Cf. Rasārṇava 18.209gh-210ab (Ray 1910, 433): śaṅkhatvacavinirmukto jīvitair eva tiṣṭhati // baddhasyāsya prabhāvena samāvarto yadā bhavet /. Ray struggles with the variants in his manuscripts on these lines.
102punar anyaṃ bhavet piṇḍaṃ nātra kāryā vicāraṇā |
pañcāmṛto mahāyogo hy ukto manthānabhairave |
Ko1pu na Ko1add r Bom J1atyaṃ Ko2anaṃ Ranyad Bavet Ko2bhave J1yiṃmaṃ_ Ko2tiḍaṃ J1, Ko2, Pakāryakārya Rkāyā A1kāryavi° Ko2vicyāraṇā Uvicāraṇāṃ || Ko2paṃcāṃmṛto UpaṃcāmṛLpaṃto Bmahāyoga A2mahāyoga Ko2māhāyogo Pamahāyogo | Umahāyogaḥ Rmahāyoge A1dy Bsajā G, J1om Bom Gśruto J1yukto A1saṃghātabhairave 26 A2maṃtnabhairave Bmaraṇavināśanaṃ | Gmaṃthānabhairavat| | J1mathānabhairave Ko1maṃyātabhairave Ko2methānabhairavaṃ 88 Lsaṃdhāta--bhairave | Pmaṃthātabhairave Pa, UmaṃthānabhairavemaṃthānabhairaLvemaṃthānabhairave || Rcāraṇāmayanāśanam
103 vīrākṣa sauraveṇaiva punas tatraiva bhāṣitam |
nānena rahitaṃ kiñcit trailokye sacarācare | *
A1, J1, Ko1, P, Pavārākṣavārākṣavārākṣavārākṣavārākṣavārākṣa Ko2virākṣa Ldārākṣa B, Rhaṃsapādī rasenaiva A2saugave° A1, Ko1saurāvaṇevasaurāvaṇevasaurāvaṇeva J1sorāvaṇe ca Ko2soraveṇe|va L, Psaugavaṇevasaugavaṇevasaugavaṇeva Pasorāvaṇenaiva | Ko2pūna Rpuras Ko1, Ko2tatreva Ko2bhāṣītaṃ A1, G, J1, Ko1, L, Pnāneta A2nāgena B, Rnāmnaivaomnaiva Ko2nāṃmena Panāmena Prahita Ko2kiṃcī Pkaṃcit J1troloke Ko2triloke Rtrailokya Rmeca° Lsacarāghare |
    • The variants of B and R in the first pāda are separative errors.
104pṛthivyāpas tathā tejo vāyur ākāśam eva ca ||
koṭivedhaṃ rasaṃ grāhyaṃ piṃḍaṃ koṣṭhasusaṃyutaṃ || *
Ko2pṛthavyāpas Ko2 Ko2vāyūr Ko2ākāsam A2, B, L, Rkoṭivedhī G, Ko2koṭivedha A1, Ko1, Pkoṭivedhī mahārasakoṭivedhī mahārasa J1koṭivedhī mahārasaḥ Pakoṭivedhī mahārasaṃ Brasa Gmahārasaṃ Lmahārasaḥ Rraso A1, J1mṛhyāmṛhyā A2grāhya Ggrāhyā Ko1, L, Pgṛhyā Rgrāhyaḥ A1piṃḍe G, Papiṃḍa J1piṃma Ko2piḍa Ko2ṣṭasūsaṃtaṃ 90 Rstusaṃyutam
    • Cf. Rasārṇava 18.217ab: pṛthivyāpas tathā tejo vāyurākāśam eva ca / 18.211cd (Ray 1910, 433): koṭivedhi rasaṃ grāhyaṃ piṇḍaṣaṭkena saṃyutam / . The half-verses make better sense in the Rasārṇava text, but Rây recorded several variants at this point in his manuscripts.
105ekaikasya tu madhyasthaṃ guṭikāṃ kārayed budhaḥ ||
guṭikeyaṃ samākhyātā ṣaṣṭhaṃ jīvaṃ ca kevalaṃ ||*
Uekaikas Ko2stanū Uty Uanuma° Ko2madhyastaṃ A1graṭikāṃ Bguṭi Ko2gūṭikāṃ Ko2kārae Ko2būdha A1, J1guṭikāṃ Bguṭikāyaṃ Gguṭikeva Ko2gūṭipeca Pguṭikāpaṃ Uguṭipaṃca A2guṭikāḥ paṃcasa° Paguṭikāṣaitvamā° Ko1guṭikā paṃcamā° Lguṭikā- paṃcamākhyā tāḥ Pcamā° A1, J1paṃcamā°paṃcamā° Gsaptākhyātā Ko2samāṣyātā Bdraṭuṃ J1ṣaṣṭa Rḍaṣṭraṃ Ko2jivaṃ J1kevala Rkevalā
    • Cf. Rasārṇava 18.212ab-213ab: ekaikasya tu madhyasthāṃ guṭikāṃ kārayed budhaḥ // guṭikāḥ pañcasaṃkhyātāḥ ṣaṣṭhī caiva tu pañcamī (Ray 1910, 433). The third pāda is unmetrical.
106ṣaḍguṇaṃ piṇḍasthaulasya tāmrapātraṃ suśobhanaṃ
ūrdhvaṃ puruṣamānaṃ tu puruṣārddha garbhamaṇḍalam |**
J1ṣaḍguṇa Paṣaṭguṇaṃ Ko2, Uom A1paṃcastholasya A2piṃdasthauyasya Bpiṃḍīsthalāsya Gpiṃḍarstholpaṃ J1paṃcastholyasya Ko1, Ppaṃcastholpasya Lpaṃcasthaulpasya Rpiṇḍasthūlaṃ ca A1, J1, Ko1, L, Ptāmrāyāṃ_mrāyāṃ Gtāmrayātraṃ Patāmrāplaṃ A2urdhve Paūdhaṃ Ko1, L, Pūrdhvapu° J1varddha-pu° A1ūrdhapu° Brddhapuruṣamātraṃ Rpuḍaruṣamātraṃ Rca A2, L, Ppuruṣārddhaṃ Gpuruṣārdhe Papuruṣārddaṃ Rdardhaṃ Lgarbhamaḍale | A2garbhamaḍalaṃ Rgaṇḍamaṇḍalam A1, J1, Ko1, P, Pa°ḍale°ḍale°ḍale |
    • Cf. Rasārṇava 18.213cd-ef: ṣaṭsaṃguṇitapiṇḍaṃ syāt tāmrapātraṃ suśobhanam / ūrdhvaṃ puruṣamātraṃ tu puruṣārdhaṃ ca maṇḍalam (Ray 1910, 433).
    • Fourth pāda is not metrical.
107caturmukhaṃ kṛtaṃ koṣṭhaṃ tasyopari niveśayet ||
goghṛtaṃ ca mahātailaṃ samabhāgāni melayet || *
GśrīLca° A2carmukhaṃ B, Rcaturmukhacaturnurmukha Ko2catumūrṣaṃ J1, Lkṛta A2tasthopari Ko2nivesaet A1goghṛteṃca Ko2gaughṛte Rom A1, J1, Ko1, Pmā taila Ko2māhā telaṃ Lmāṃ ||tailaṃ Patailaṃ Ko1°gā nimelayet
    • Cf. Rasārṇava 18.213gh-214ab: caturmukhakṛtaṃ kāṣṭhaṃ tasyopari nivedayet // saghṛtaṃ ca mahātailaṃ samabhāgena lepayet (Ray 1910, 433).
108pūrayitvā kaṭāhaṃ tu digdiśāpālapūjanaṃ ||
kumārī pūjayet tatra gaṇapūjāṃ guruṃ tathā ||
Gpūrayitva Ko2pūriyītvā A1, A2, G, Ko1, L, P, Pakuṭāhaṃ J1kaṭāha Ko2, Ukaṭāhe Rkaḍāhaṃ Gca Ko2 A2tudikliśāṃ pā° B, Pa, Rdigdiśopā° Gdaśadigpāla° Ko2disgsāpālapūjanaṃḥ A2kumārīḥ Ko1, Lkumārīṃkumārīṃ Ko2kumāri Rkumāṃrī J1pūjaye Ko2pūja_e A2tra Uguṇa° Ko2guṇapūjaṃ A1, Ko1kusus Bguru J1kurus Ko2, Ugurus L, P, Pakusumaskusumas Rom Radd kuru
    • Cf. Rasārṇava 18.214cd-215ab: pūjayitvā kaṭāhaṃ tu dikpālāṃś caiva pūjayet // kumārīṃ pūjayet paś cād dadyāddikṣu baliṃ tathā / (Ray 1910, 433).
109caturdikṣu baliṃ dadyāt yathoktaṃ śivabhāṣitaṃ ||
dhamanaṃ tatra kurvīta caturdikṣu śanaiḥ śanaiḥ ||
A1, Ko1catudikṣu Ko2caturdikṣaṃ J1valaṃ Ko2balaṃ Ko2tathoktaṃ Uyathokta Ko2siva° A1, J1, Ko1, L, P, Pagurubhā° A1, Bkuvvīta Ko2kurvitaḥ Rkuvīta Ukurvīti Ko2catudikṣū Rcaturdikṣa A2, Ko1śanai Ko2sanai A1śanai 2 34 J1, Ko1śanai Ko2sanai 94L
    • Cf. Rasārṇava 18.215: kumārīṃ pūjayet paścād dadyād dikṣu baliṃ tathā / dhamanaṃ tatra kurvīta caturdikṣu śanaiḥ śanaiḥ (Ray 1910, 433).
110sutaptaṃ ca vijānīyāt nirdhūmaṃ ca yadā bhavet ||
candrārke tu grahārirakṣarāśayo bhuvanāni ca ||
J1 Ko1sutamaṃ Ko2sūtaptaṃ Ko2vijāniyāt B°yā A1, Ko1, L, Padd sṛṣṭibhū Pasṛṣṭini° Ko2nirdhumaṃ A1, Ko1, L, P, Payathā A1, Pcaṃdrārkocaṃdrārko A2caṃdrarkke Bcaṃdrārkkā Ko1, Lcaṃdrarkocaṃdrarko Pacaṃdrārkau Gcaṃdrārkānugraho bhikṣārā° Rcandrānkānugrahārikṣāmaṃśayo Ko2stū A1, Ko1, Pugraharakṣīrā° Bugraho bhikṣārāsayo Lugraharakṣīraśayo Paugraharakṣā 'rā° A2grahā ṛkṣāraśayoḥ Ko2grahārakṣarāsayo Ko2bhūva° A1, Ko1, L, P, Pabhava° A1, Ko1, L, Pom
    • Cf. Rasārṇava 18.216: sutaptaṃ ca vidhātavyaṃ nirdhūmaṃ ca yadā bhavet / tadā natvā guruṃ devaṃ candrārkādigrahān api (Ray 1910, 433-434).
111namaskṛtya guruṃ devam ātmānaṃ tatra nikṣipet ||
sudagdhaṃ taṃ vijānīyāt sṛṣṭibhūtaṃ niyojayet
A1namaskṛtyaṃ J1namas J1add tubhyaṃ Ko2add ta J1guru Ko2ruṃ A1taṃtra A2tavraṣṭi J1niḥkṣi° A2nirkṣapet 56 B, Rgudaghraṃ Ggudadanaṃ Ko2, Uom J1ta B°yā Bsṛṣṭirupaṃ Gsṛṣṭīrūpaṃ J1sṛṣṭibhūvaṃ Rsṛṣṭirūpaṃ Rniyojayat
    • Cf. Rasārṇava 18.216.2-3: tadā natvā guruṃ devaṃ candrārkādigrahānapi / nakṣatrāṇi ca sampūjya ātmānaṃ tatra nikṣipet // (Ray 1910, 434).
112kalalaṃ ca bhavet sarvaṃ punaś cāyaṃ vinikṣipet
raktavarṇaṃ vijānīyāt teje tejā niyojayet
J1kalakaṃ Pakalala B, Ko2, R, Uom A2cāpaṃ A1, J1, Ko1, Paraktavarṇaraktavarṇaraktavarṇṇaraktavarṇa Praktavarṇā Lom Gvījā° A1, J1, Ko1, P, Patejotejo Gtejas A2tejo Gtejāṃsi Gyojayet ||
    • Cf. Rasārṇava 18.218: kalalaṃ ca bhavet sarvaṃ puraś cāpo vinikṣipet | raktavarṇaṃ vijānīyāt tejas tejasi yojayet || (Ray 1910, 434).
113 māṃsapiṇḍaṃ bhaved yatra vāyus tatraiva nikṣipet
Ladd sudagdhaṃ taṃ vijānīyāt sṛṣṭibhūtaṃ niyojayet| A1māṃsapiḍaṃ A2māṃsapiṃ J1māsapiṃḍa Ko2, Uom A2, B, G, Rtatra Rvāyuṃ Btatreva A2vikṣi° A2add svetavarṇaṃ vijānīyāt tuta ākāśaṃ nikśipet Gadd śrīśvetavarṇaṃ vījānīyān nato ākāśaṃ nikṣipet ||
    • Cf. Rasārṇava 18.219ab: māṃsapiṇḍaṃ bhavet tatra vāyuṃ tatraiva nikṣipet | (Ray 1910, 434).
114bhramantaṃ hemasaṃkāśaṃ jīvatvaṃ tatra dāpayet ||
kṛtvā tatra mahārāvaṃ oṃkāraṃ surapūjitaṃ ||
A2abhra° A1, Ko1, L, Pbhramaṃtabhramaṃta J1bhramataṃ Pabhramaṃtad Rbhramaṃ taṃ Padhema° Rhemamakāśaṃ G, Ko2°kāsaṃ B, G, Rjīvaṃ J1jīvatva Ko2jivitvaṃ Rmudā° Bpradā° J1dāpayat Ko2mabehārāva A1, J1tṛkāraṃ A2ṛkāraṃ Bkuṃkuraṃ Gkukuraṃ Ko1, L, Pnṛkāraṃ Ko2rnuṃkāra Panṛkāla Uoṃkāra A1, J1, Pasūrapūjanaṃsūrapūjanaṃ | Ko1, L, Psurapūjanamsurapūjanam |surapūjanaṃ Ko2sūrapūjītaṃ
    • Cf. Rasārṇava 18.220cd-221ab: dhamantaṃ hemasaṃkāśaṃ kṣāratvaṃ taṃ tu pādayet // kṛtvā tatra mahārāvaṃ huṅkāraṃ surapūjitam / (Ray 1910, 434).
115uttiṣṭhati na saṃdeho pūrvāhne bhāskaro yathā ||
divyatejo mahākāyo divyadṛṣṭir mahābalaḥ ||
J1uttiṣṭaṃtī Ko2utīṣṭati Lat tiṣṭhati Uuttiṣṭatīva Ko2va A2, Rsaṃdehaḥsandehaḥ A2, Gpūrvānhe J1pūrvokte Ko2pūrvevyo Lpūrvāhena Upūrve Rbhāmvasvaro A2, Rdivyatejādivyaetejā J1mahākāyau A1, G, J1, Ko1, P, Padivyadṛṣṭidivyadṛṣṭi Ko2divyadṛṣṭā Rdivyadṛṣṭin Ko2mahābalā
116dṛśyate bhuvanaṃ sarvaṃ sa siddhaḥ sarvasiddhidaḥ ||
saptasiddheṣu ye siddhā vimānaṃ preṣayanti te ||
Ko2dṛsyate Ko2bhūvanaṃ A1sasidha B, Pasasiddhaḥsasidhaḥ J1saṃsiddhi-sa° Ko1, L, Pom Ko2sidha Rsiddhammassa° Ko1, L, Pom sarva° Ko2sarvasīdhīda 98 J1sarve siddhiṣu Ko2°dheṣū Bgo J1vimāna
116.1ardhayojanavistīrṇaṃ ghaṃṭācāmarabhūṣitaṃ ||
dīptaṃ hemamayaṃ divyaṃ maṇiratne suśobhitaṃ ||
Badvīṣājanavistīrṇe Ko2yojanavistiraṇaṃ A1, J1, Ko1, L, P, Paom Gghaṃṭā ca bhū° Ko2°bhūṣītaṃ 99 B, Rdīptadīptatapta Ko2dipte Bdehamayaṃ Ko2hemaṃmayaṃ Rdehamahayaṃ Ko2om A2, G, Rmaṇiratnaiḥmaṇiratnaiḥmaṇiratnaiḥmaṇiratnais Bmaṇiratneḥ Ko2°tneṣū Ko2sobhītaṃ Rsugoṣitam
116.2 śaṃkhakāhalanirghoṣair apsaro gītavādibhiḥ ||*
puṣpamālāpatākaiś ca kiṅkiṇīravamaṃḍitaṃ ||*
Uśaṃṣakā° Ko2 saṃṣakāhalanirghāṣair Rśaṃkhakalaharirghoṣaigr A1, G, J1, Ko1, L, P, Paom Ko2, Uasyaroasyaro Bapsarogī° A2gītanāditaṃ 63 Ko2gītatavādibhī 10|| Ko2pūphamālā pa° A2puṣpamālyapa° R°lā patākā U°lā patākaiś B°tākāś Ko2kiṃkīṇira°
    • Cf. Rasārṇava 11.106ab (Ray 1910, 173): śaṅkhakāhalanirghoṣaiḥ | siddhavidyādharaiḥ saha | and 18.224ab (Ray 1910, 435) apsarogītavāditrairnṛtyair api manoharaiḥ /
    • Cf. Rasārṇava 18.223ab (Ray 1910, 435): puṣpamālāpatākāḍhyaṃ kiṅkiṇījālamaṇḍitam /
116.3 siddham apūtakanyānāṃ sadrūpāsaṭavikalā ||
divyābharaṇavastrāṇi divyapuṣpāni yāni ca ||
G Rmisiddhasaṃyata° A1, J1, Ko1, L, P, Paom Bayuta° A2ayutakaṃyānāṃ Ko2mayūtakaṃnyānāṃ A2surūpāmadavivhalāḥ 64 Bsupā madavihvalā | Ko2sa sapāsaṭavihvalā 1 Rsupā madavihvalā Ko2°vastrāṃṇi Ko2divyapūṣpāṇi A2, B, R°pāṇi°pāṇi°pāṇi
116.4 āgacchati na saṃdeho ādeśo devadīpatāṃ ||
gṛhītvā sādhakendraṃ tu siddhaloke vrajanti te
A2, B, G, Ko2āgachaṃtiāgachaṃtiāgachaṃtiāgacchaṃti āgachaṃti Rāgaśchanti A1, J1, Ko1, L, P, Paom A2deha Rsandeha...deśo B, G, Rdeva dīyatāṃdeva dīyatāṃ || deva dīyatāṃ || deva dīyatām Ko2deva divyatoṃ 2 Udevadīyatāṃ || Ko2grahitvā Ugrahītvā G°draṃktasiddhalokaṃ A2, B, Rsiddhalokaṃsiddhalokaṃsiddhalokaṃ A2vrajaṃLtite Gvravraṃtite ||
116.5 ṣānapānāni divyāni divyāni bhavanāni ca ||
ramate śatasahasraṃ tu divyakanyām anekadhā ||
A2, B, G, Rdivyāniadd divyāniadd divyāniadd divyāniadd divyāni R|vākhāna° Ko2 ṣāṃna° A2ṣānayānāni Gsnānaṣānāni B°nādi A1, J1, Ko1, L, P, Paom A2, B, Gom Rom Ko2bhūva° B, Gbhuva°bhuva° Ko2ramaṃte Rrasate A2śataśahasraṃ Gśatasāhastraṃ Ko2satasahaṃsraṃ Rśatasāhasraṃ G, Rom A2siddhakaṃnyām Bsidhakalpam Gsiddhakanyām Udivyakaṃnyām Gadonmadāḥ ||
116.6 kāmena vikalās tatra manmathena madotkaṭā ||
tasminn ekārṇave ghore naṣṭe sthāvarajaṃgame ||
Gadd śrīḥ Ko2 kāṃmena A1, J1, Ko1, L, P, Paom A2, G, Rvihvalāsvihvalās Bvihvalā Ko2vijvalās Ko2maṃnma° A2, B, Gmanmathāmanmathāmanmathā Rmasanmathā A2, B, Gmadanotkaṭāmadanotkaṭā 67 madanotkaṭā | madanotkaṭā || Ko2mahotkaṭā 4 Rmasadanotkayaḥ Btatr Ko2tasmain Rtammissinn Ko2ekārṇaṃva Ko2naṣṭai Rnaṣṭa Ko2sthāvaṃra°
116.7 devā yatra vilīyaṃte sa siddhas tatra līyate ||
A1, J1, Ko1, L, P, Paom Ko2viliyaṃte B, Rom A2, Gsasiddhassasiddhas Bsiddhasū|ta Ko2sidhastatra B, Rvilīyatevilīyate ||vilīyate
|| ratnaghoṣa uvāca ||
A1, J1, Ko1, Ko2, L, Pratnaghoṣovāca"ratnaghoṣo"vācaratnaghoṣovācaratnaghoṣovācaratnaghoṣovāca | B, G, Rratnaghoṣauvācaratnaghoṣauvāca ||ratnaghoṣauvāca |
117bhūtakālāntakaṃ bandhaṃ yadā karttuṃ na śakyate ||
anenaiva śarīreṇa kathaṃ siddhir bhaviṣyati ||
A2, B, G, Pasūta° J1bhūtakālātakaṃ Rkālāntakāya P°kaṃbaṃdhaṃ A2vadhaṃ Rvandhāya J1karttu Ko2kartū Rkaṃtuṃ Ko2sakate J1anyeneva Ko2anainava Paananaiva Ko2sarireṇa Ko2sidha Rsiddhin Ko2bhavīṣyati 6
|| nāgārjuna uvāca || ||
A2, L G, Paśrīnā°śrīnā° A1, Ko1, Pśrīnāgārjunovācaśrīnāgārjunovāca Bśrīnāgārjunau|vāca || J1nāggurjunovāca Ko2, Unāgārjunovāca nāgārjunovāca|| nāgārjunovāca || ||
118punar anyaṃ pravakṣyāmi khecaraṃ bandham uttamaṃ ||
yena bhakṣitamātreṇa surasāmānyatā bhavet ||
Ko2pūnar Ganyat J1atnaṃ Ko2aṇa Ko2, Rpravakṣāmi A2khe caraṃ Ko2baṃdhamūtaṃ J1vaṃdhumuttam Ko2om A2mena Ko2bhakṣīta° Bsurasāmathatā Ko2surasāṃmaṃnatā R°mākṛtā Pa°nyato
119yāvaṃ na vidhyate tāraṃ nāgaṃ śulbāya saṃcitaṃ ||
tadā tasya prakarttavyaṃ ratnasaṃskāram uttamaṃ ||
A2yāvan A1, Ko1, L, Pyavena B, Gyenaiva J1, Payatnena Ryaivaina A1, B, Ko1, L, P, Paviṃdhate A2vedhane J1vedhate Ko2vidhate Rvindate J1tāra Gge A1, B, P, Pasulvāya Gśulvāyase J1sulnnāya Ko2sūlvāya A2, Rśulvāyasaṃ sitaṃśulvāyasaṃ sitaṃ śulvāyasaṃ sitam Ko1, Lsulvāyasaṃ sitamsulvāyasaṃ sitam sulvāyasaṃ sitam| A1, Psaṃsitaṃ B, Pasaṃsthitaṃsaṃsthitaṃ | saṃsthitaṃ | Gsitaṃ || J1sasthita Ko2ttasya J1prakīttīvyaṃ Paratatna° J1ratnasaskāram Ko2°skāramūtamaṃ 8 R°skāramutamam
120indranīla mahānīla māṇikyaṃ mauktikaṃ tathā ||
padmarāgaṃ tathā vajraṃ margajaḥ karmam aṣṭamaṃ ||
A1, A2, B, G, J1, Ko1, L, P, Pa, Riṃdranīlaṃindranīlaṃindranīlaṃ Ko2idranila A1, A2, B, G, J1, Ko1, L, P, Pa, RmahānīlaṃmahāLnīlaṃmahānīlaṃ | Ko2mahānila Gmāṇikāṃ Ko2māṃṇikya Gproktikaṃ Ko2mūktikaṃ J1, Ko2padmarāga B, Pavajaṃ Rvajra A1, Pamarakaṃmarakam A2, GmarakatammaLrakatam Bmarakajaṃm Ko2margajam J1, L, Pmarakatamatam Ko1marakatamata Rmarkajāmasankam A1tamatam A2, B, Ko2, Paarkkamarkamarkamarkam Guktam Ko1ṣṭamaṃ Raṣṭam m Uadd asyā||
121athātaḥ saṃpravakṣyāmi ratnarāgasya jāraṇaṃ ||
puṣpe kākaśiraṃ grāhyaṃ apūrvamalasaṃyutaṃ ||
Bataḥ Ko2yathāta Rathātamsmaṃpra° Bsapra° A2saṃprabikṣyāmi Ko2saṃpravakṣāmi Bratnarāgaś ca J1jāraṇa Ko2jārakaṃḥ B, Ko2puṣpapuṣpa Rpuṣpaṃ A2puṣpakākāśiraṃ Gpuṣpakāsīsakaṃ Papuṣpekākaṃ A1, Pkākasīro Bkākaśira J1kāṃkasīro Ko1, Lkākaśiro Ko2kākasira Rkārṣamasanaṃ Paadd sīro Ko2grāhyaṃy Pa, Rgṛhyaṃgṛhyaṃ |gṛhyam A2, B, Ko1, L, Pgṛhya apū° A1gṛtya apū° J1dahya apūrvaṃma° Ko2apūrvaṃmalasaṃyūtaṃ 10 Rapūrvaṃmalamaṃyūtam Pa°mataṃsayutaṃ |
122rāśipūrvaṃ ca viṣasthaṃ pūjayitvā tu pācayet ||
anena biḍayogena hemaṃ kulaśijāraṇaṃ ||
B Gśaśi° Ko2rāsipūṃrva Parāśipūva Ko1rāśipūrvavidyāṇasthaṃ Lrāśipūrvavidhāṇasthaṃ Prāśipūrbavighāṇasthaṃ A1, A2, G, J1, Rom A1viṣāṇyasthaṃ A2viśāṇasthaṃ Gviśālākhyaṃ J1, Paviṣāṇasthaṃviṣāṇasthaṃviṣāṇasthaṃ | Ko2visthaṃ Rviśālasthaṃ Ko2pūja_itvā Rnu Ko2pāṃca° Rpācaret Ko2yanena Paanenaviḍa° A1, Ko1, Lviḍa° Ko2viḍaṃvayo° A1, A2, J1, Ko1, L, P, Pahemakuliśajāraṇaṃhemakuliśajāraṇaṃ 46hema--kuliśa--jāraṇaṃ 74hema--kuliśa--jāraṇam |hemakuliśajāraṇaṃ | 97 Ghemaṃkuliśajāraṇaṃ| | Ko2kulaṃsijāraṇaṃ 11 Rkuliśajāraṇam
123tejāsanasya lomāni dagdhavair bhūtavahninā ||
marīcisutapatrasya kuṃbhakarṇe tu yat payaḥ ||
A2tejo 'śanasya Gtejomayasya Rtājāmanasya Ko2°nasa Glohāni Ko2lomānī A1, J1, Ko1, P, Padagdhate Bdagdhā vai Ko2dagdhvāvai Ldahyate Rdagdhaṃ vai Gdahed vaibhū° A2dagdhvā vaibhūtabanhinā Ko2bhūtavaṃnīnaṃ Lbhūtavihninā|| Umirīci su° Ko2mari sūta° Rmarīci śata° A1, Lmarīcī suputrasyamarīcī _ suputrasyamarīcī su--putrasya Bmarīci sutaputrasya Gmarīcisūtaputrasya J1marīcī sṛputrasya Ko1, Pamarīcī sūputrasya Pmarīcī sūputrakasya A2°taputrasya Ko2kubha° A1, Pakacakarṇaṃ A2kaṃcukarṇaṃ Bkaṃḍākarṇaṃ Gkaṃcukiṃ J1kacakavarṇaṃ Ko1, Lkavakarṇṇaṃkavakarṇaṃ Pvakarṇaṃ Rkāṇḍūkarṇaṃ Gnyāstu Ko2, Uyatnathāyatnathā 12Lyatnathā|| A1, B, G, J1, L, P, Pa, Ryatpayaḥyatpayaḥ 47yatpayaḥ |yatpayaḥ| |yatpayaḥyatpayaḥ | Ko2, Uom
124suvratasya dine grāhyaṃ taccūrṇaṃ tena bhāvayet ||
pādena tasya dātavyaṃ rasamūrddhni śiṣodbhavaṃ ||
Radd kaṃ A1, J1, Ko1, L, Psa ca tasya A2sa tv aṃtasya Bsatva tasya Gtac ca tasya Pasatvaṃ tasya Rmasan tasya A2diggane Ko1, Pdite A2taccūrṇāṃ J1taccūrṇe Ko1tac cūrṇāṃ Ko2tacūrṇaṃ Rtaścūrṇaṃ Ltaccūrṇāṃta na Ko1ta na Ptana Ko2bhāva_et RbhāLyet Bstasya Pdātavyaṃta Brasamūrddhe Ko2rasyamṛdhi Prasamūrdhi Ko1rasamūrdviśi° A2, L°rddhniśiṣodbhavaṃ°rddhniśiṣodbhavaṃ 76°rddhniśiṣodbhavam | A1rdhniśi° Bkhodbhavaṃ | Gśikhodbhavaṃ| | J1śiṣodravaṃ Ko2sīṣodbhavaṃ 13 Rmusukhodbhavam
125asya cūrṇaviḍaṃ śreṣṭaṃ sarvaratnasya melakaṃ ||
jāyet pūrvaprayogeṇa maṇirāgasya jāraṇaṃ || 150 ||
Ramū B, G, Rcūrṇaṃ viḍaṃ J1cūrṇavidade Ko1cūrṇā viḍe Pcūrṇaviḍe Pacūrṇaṃ viḍe A1cūrṇaviḍeśreṣṭaṃ Ko2cūrṇaiḍaseṣṭaṃ Lpūrṇāviḍeśreṣṭhaṃ Paśreṣṭe | Pasarva ra° Bmelaka |91 A1, A2, B, G, Ko1, L, P, Pa, Rjārayetgrayet J1om Ko2jāraet Ujāyetpūrva° A1, B, G, J1, Pa, Rpūrvayogenapūrvayogena | A2pūrbayogena Ko1, Lsarvayogena Psarbayogena J1add jārayet J1-maṇinama° A1maṇanima° A2maṇirājasya J1jāgaraṇaṃ
126pūrvāparasya saṃyogāt lokapālī yadā bhavet ||
tasya mūlaphalaṃ grāhyaṃ nakṣatre yamadaivate ||
Lpūrvapa° J1pūrvāpūravasya Ko2pūrvāmaparasa R°rara A2, Bpūrvāparasaṃ°pūrvvāparasaṃ° Gsaṃyogād J1sayogān Ko1saṃyo go t Ko2yogāt Pasaṃyot | Rsaṃyogālloka° A2lokaṃ yāsī Glokapāle J1lokapālāya dāpaye A1, Plokaṃpālāya dāpayet Ko1lokaṃ pālāya dāpayet L, Palokapālāya dāpayetloka--pālāya dāpayet| lokapālāya dāpayet | Bsadā J1om Gtadā J1vatasya A1phaiṃlmūlaṃ phalaṃ A2, B, Ko1, L, P, Pa, Rmūlaṃ phalaṃmūlaṃ phalaṃ Gmūlaphale Ko2mūla phalaṃ Ggrāhye Pagrāhya Pa|Lnakṣatra Byamadevate | G, Ko1, Lyamadau vateyamadau vate ||yamadau vate | Pyamadauvate Pa°vataṃ | ||
127asya cūrṇaprabhāvena padmarāgasya jāraṇaṃ ||
varāratne mahādisthaṃ punaḥ pūrveṇa cāntike ||
Ko2yasya Rtasya Lpūrva--pra° Ko2cūrṇaṃpra° Ko2°gasa Ko2jaraṇaṃ A2bārā° A1, Ko1, L, P, Pavārā° Bvārane Gvārāratnai Rvyacārante A2, G, Pasahā° Ko2sadādibhyaṃ Rmahādiṣṭaṃ Usadādisthaṃ J1puna Ko2pūnāṃ Rpuraḥ Pa, Upunaḥpū° Bcūrṇeṇa A1, Ko1, L, Pvāṃtikevāṃtike 51vāṃtike | BvaṃLtikaiḥ J1vātike Ko2cātikaṃ 16 Pavāṃtikaiḥ | 21 Rvārtikaiḥ
128ghoṣayitvā kṛtaṃ cūrṇaṃ mahānīlarasaplutaṃ ||
tāmralolārasenaiva mardayitvā punaḥ punaḥ ||
Rśeṣa° A2, G, Uśoṣa° Ko2seṣa_itvā Ko1, Lkutaṃ Ko2dae Uhṛtaṃ Bcūrṇa Lpūrṇaṃ Gmahānīlaṃ ra° A2mahānīlāṃ ra° Bmahānolīrasapluta ||94 Ko2mahānilarasayūtaṃ Rmahānīlīraseplutam J1°sadbhutaṃ Ko2tāṃmra° Btātra lo° A1, J1, Ko1, L, P, Patīvralo° A1, B, J1, Ko1, L, P, Pamodayitvā A2moddayitvā Ko2marda_itvā Rsodayitvā Ko2pūna Papunaḥpunaḥ Ko2add pūna 17 idranīlamahānilamaraktaṃ ketakaṃ tathā yūṣmayaṃtreṇa madhyasthaṃ jāritavyaṃ A1om Ko2pūna2 || 18 Rpunaḥ | indranīlo Radd mahānīlaṃ sankaṃ taṃ kaitakaṃ tathā ūṣmāyantrasya madhyasthaṃ jāritavyaṃ prayatnataḥ
indranīlamahānīlam araktaṃ ketakaṃ tathā ||
uṣmayantreṇa madhyasthaṃ jāritavyaṃ punaḥ punaḥ ||
A1, B, G, J1, Ko1, Ko2, L, P, Pa, R A2iṃdranīlaṃ ma° A2maraktaṃ A2kanakaṃ A2kuṣmayaṃtrasya
129pāṭilānti ca saṃyogāt yadā kāle rajasvalā ||
tasthā puṣparasenaiva kārya rakṣā yathocitā ||
A2yādiṭi° A1pāṭiṃlāṃti Bpāṭiṭilāti Ko2poṭiyāti Papāṭilāyāti Rpāditi| Upāṭiyāti Gkākinīstrī A1, A2, B, J1, Ko1, L, P, Paom Rlāṭi Bsaṃyogā Gsaṃyogo Ko2saṃjogāt Rmaṃyogaṃ Ryodā A1, Ko1, Pkale J1kali Rkāla Lrajaḥsvalā| Rrajasvala A1, J1, Ptasyā B, G, Patasyāḥtasyā Rrasya A2, Ko1, Ltasyāḥpuṣ° A1, J1, Ko1, L, Pkāryaṃ A2kāryā B, Gkāyā Pakārye Rkāya Byathocitāṃ |
130kṣetrapālo dhanādhyakṣa śivo viṣṇu prajāpatiḥ ||
mārttaṃḍaṃ yāvako bhūtvā lokapālāṣṭakaiḥ saha ||
Pakṣatra° Ko2ṣetra° Rkṣettrapālaṃ A2, G, Ldhanādhyakṣaḥdhanādhyakṣaḥ J1dhanādhyakṣya Ko2dhanādhyakṣo Rgaṇādhyakṣaṃ J1śivpo Ko2sivo G, L, Rviṣṇuḥ Ko2vīṣṇū A2biṣṇupra° A1, J1, Ko1, Ko2, P, Rprajāpati Bmārttaḍa Gmārkaṇḍe J1, Ko2mārtaṃḍa Lmārttaḍaṃ Rmāṇḍavya A2mārttaḍapāvakau A1yāvaṃtā Byācako Gyovako J1, Ko1, L, P, Payāvatā Ko2vako R...ko A1, Ko1, Ko2°ṣṭakai R°kaissaha Bsahaḥ |
131candanāgurudhūpaiś ca pūjayitvā prayatnataḥ ||
namaskṛtya guruṃ devaṃ tato bhukte mahārasaṃ ||
A2, Lcaṃdanā gu°caṃdanā 'gu° J1cadaṃnāgaradhūpaiś Ko2caṃdanāgūruṃdhupaiś R°rudhupaiś Ko2pūja_itvā Ko2prayatnata J1namas tubhya Ko2namaskṛṃtaṃ Ko2gūruṃ A1, J1, Ko1, Pgurudevaṃ A2, G, Ko1, Rbhakṣen J1bhukten Ko2bhūkte A1, B, L, P, Pabhakṣenma° Gmahārasaḥ| |
132godohanasya mātraṃ tu mūrchito sādhakottamaḥ ||
uttiṣṭhati na saṃdeho citte tasya caturbhujaḥ ||
Lgodohana Rgodohanāmapātraṃ J1gohadonamātraṃ A1, A2, B, G, Ko1, P, Pa°namātraṃ A1, G, J1, Ko1, L, P, Pamūrchitaḥmūrcchitaḥmūrcchitaḥmūrcchitaḥ Rmūrkitasmādhakeś cagraḥ A1, J1, Psādhakeśvarāḥ A2, B, Pasādhakeśvaraḥsādhakeśvaraḥ sādhakeśvaraḥ ||99 sādhakeśvaraḥ | 8 Gsādhakeś caraḥ || Ko1sādhakeśvrāḥ Ko2sādhakotama Lsādhakeś Ladd carāḥ| Ko1urttiṣṭati Ko2utīṣṭatī A2saṃdehos Rsandeha A2add triṃnetraś A1, B, J1, Patrinetraś ca A2om G, Ko1, L, PtrinetraśtriLnetraś Rstrinetraś ca A1ścaturbhujaḥ 56 Gcaturānanaḥ| | Ko2caturbhūryaṃ 22
133gaṇanāthas tathā siddhā ye cānye gaṇanāyakāḥ ||
āgacchanti puraṃ tasya siddhavidyādharādayaḥ ||
A1, B, J1, Ko1, Ko2, P, Pagaṇanātha Rgaṇanāthās Ko2sthā Ko2sidhaṃ Usiddhaḥ Ko1, Lom Ko2vyayayāne Ko2om Lcā 'nye Rvānye Ko2gaṇanātha Ko2, Uāgachatiāgachati RLāgaśchanti G, L, Rpuraspuras Ko2pūraṃ J1siddhivi° A1sidhaviṃdyā° Ko2°daya 23
134paśyanti bhuvanaṃ sarvaṃ vimānasthā mahāmune ||
hārakaṅkaṇakeyūraiḥ kuṃḍalair mukuṭais tathā ||
Ko2pasyaṃti A1, J1, Pabhavanaṃ Ko1, Pbhavataṃbhavataṃ Ko2bhūvanaṃ Lbhavataḥ A1, B, G, J1, Ko1, L, P, Pa, Rvimānasthovimāna-stho Ko2vāṃmanasthā Bmahāmuni ||1 Gmahāmuniḥ || Ko2mahāṃmūne Pamahāmuneḥ |10 Rmahāmaniḥ Ghārakaṃ kaṇakayūraiḥ J1, Ko1, Lhārakaṃ kaṇakarpūraiḥ Ko2hāraka gaṇakaṃpūrai A1, P°ṇakarpūraiḥ Pa°kerpūraiḥ | R°yūrai Ko2kuḍale Rkkuṇḍalair J1kuṃḍalairmukuṭaistathā Ko2kuṭes Rmatkuṭais Umukuṭaistathā|| Ko2thā 24
135śaṅkhakāhalanirghoṣaiḥ apsarogītavādinaiḥ ||
puṣpamālāpatākaiś ca kiṃkiṇīvaramaṇḍitaiḥ ||
Uśaṃṣakā° Lśaṃkhakālādani° Paśaṃkhakālāni° J1, Ko1, Pśaṃkhakālāhani° A1śaṃkhakālāhanirghoṣer Ko2seṣekahālenirghoṣe G°nirdoṣaiḥ A2°rghoṣer Uasyaro° Ko1ajharogītavādibhiḥ Ko2asyarogītavādanai Lasogītavādibhiḥ| A2°gītānāditaiḥ A1, B, G, P, R°dibhiḥ°dibhiḥ °dibhiḥ ||2 °dibhiḥ || °dibhiḥ °dibhiḥ J1, Pa°dibhi°dibhi °dibhi 11 A2puṣphamālāpātākābhiḥ Ko2pūphamālāpatāke G°lāyatākābhiḥ L, Pa, R°tākābhiḥ°tākābhiḥ |°tākābhiḥ J1puṣphamālāpatākābhi A1, Ko1, P°tākābhi A2, G, L, Pa, Rom A1kikiraṇāra° A2, Pa, Rkiṃkiṇīravamaṇḍitaiḥkiṃkiṇīravamaṇḍitaiḥ 88kiṃkiṇīravamaṃḍitaiḥ |kiṃkiṇīravamaṇḍitaiḥ Bkiṃki|ṇānavamaṃḍitaiḥ | Gkiṃkīṇīratnamaṃditaiḥ| | J1kiṃkiraṇāravamaṃḍitaiḥ Ko1ki kiraṇā ravamaṃḍitaiḥ Ko2kiṃkaṇisūramaṃḍīte 25 Lkiṃkiṇāravasaṃhitaiḥ | Pkikiraṇāravamaṃḍitaiḥ
136khecaratvaṃ vrajen vighnaṃ yatra devo maheśvaraḥ ||
kṛtāñjalipuṭo bhūtvā śivasyāgre vyavasthitaḥ ||
Uṣaca° Rraveca° A2khecaralaṃ Ko2ṣecaratna Lrave varatvaṃ Bkhecarabaṃdhaje A1, J1, Ko1, L, P, Paprayachaṃtiprayacchaṃtiprayacchantiprayachaṃti | A2vraje Ko2vrajed Rvrajeś Gvrajec chighraṃ A1, J1, Ko1, L, P, Paom A2chīgraṃ Bvvīghraṃ Ko2hijñaṃ Rchīghraṃ Ko1vyatra Ko2yaṃtra Ryadra J1maheśvara Ko2maheśvasvara Ko2kṛtāṃjalīpūṭo Ukṛtāṃjalīpuṭo R°lipaṭo A1, Ko1, L°puṭā Ko2savasāgare A1, Ko1vivasthitavivasthita 60 Ko2vīvasthītaṃ 26 L, P, Pavivasthitaḥvivasthitaḥ |vivasthitaḥvivasthitaḥ ||
||śrībhairavo vāca ||
A2, L Ko2om ||śrī° Pa, Rśrībhairavaśrībhairava A1, J1, Ko1, Pśrībhairavovāca B, Gśrībhairavauvācaśrībhairavauvāca| | Pa, Ruvācauvāca ||uvāca
137sahasraṃ duścaraṃ ghoraṃ adbhutaṃ ca kṛtaṃ tvayā ||
tvadbhaktyā hy ahaṃ tuṣṭo svachandapraticārakaḥ ||
A1, J1, Ko1sāhastaṃ A2, G, Lsāhasraṃ Bsohesa Psāhastaṃsaṃ Pasāhasāṃ Rmohaṃ A1, J1duḥśvaraṃ A2duḥkara B, Gduḥkaraṃduṣkaraṃ Ko1, L, Pduḥścaraṃduḥścaraṃ Ko2pūskaraṃ Paduśkaraṃ R, Upuṣkaraṃ J1ghora adbhutaṃ Ko2yadbhūtaṃ Uadbhūtaṃ Ko2cekṣītaṃ Ucekṣitaṃ A1prayāṃ J1prayā- Ko1payā Lmayā| A1tvadbhadbhaktyā Gtvadbhaktyāhaṃ A1, J1, Ko1, Paadd tu Padd tutu Uadd nu A2tubhyam Ko2 Ltu J1hyadaṃ Ko2add sv Bayaṃ Gca Lhyahaṃ Radya A2, B, Patuṣṭaḥtuṣṭaḥ | Rsaṃtuṣṭa Gadd smi Rsvaśchanda° Bsvachaṃdaṃprativārakaḥ ||4 A1, J1, Ko1, L, P, Pa°tivārakaḥ°tivārakaḥ 61°tivārakaḥ |°tivārakaḥ | | 14 Ko2°tikāraka 27 G°raka| |
138sādhu sādhu mahāprājña mama śukrasya sādhakaḥ ||
svarge tiṣṭha ciraṃ kālaṃ yāvac candrārkatārakaṃ ||
A1, B, Ko2om Rom Bom Ko2māhā° Bom Bom Gsamaḥ Unamāmy Ko2namāmasyaś ca Bom Gśakrasya Uasyaś Uadd ca Bom J1, Ko1, Psādhaka Ko2sādhavā Umādhavaḥ || A1, Rsvargre....... svargre B... tvarye J1tiṣṭati Ko2tīṣṭe Utiṣṭe Paciraṃkālaṃ | J1kāla J1yāvatiṣṭaṃti Ko2 Ryāvaś A2, Lyāvaccaṃdrā°yāvaccaṃdrā° A1, Ko1, Padd tiṣṭa J1caṃdrākītārakaḥ Rcandrānkatāgrakam A1°rakaḥ 62 Ko2°raka 28
139rudrakanyā viṣṇukanyā brahmakanyās tathaiva ca ||
bhuktvā ca vipulān bhogān kalpānte muktibhājanaḥ ||
A2rudrakaṃyā Ko2rudrakaṃnyāṃ Urudrakaṃnyā Rrudrakanyāvi° A2viṣṇukaṃyā Ko1viśukanyā Ko2vīṣūkaṃnyā Pviśruṣṇukanyā Uviṣṇukaṃnyā A2vrahmakaṃyā B, J1, Pabrahmakanyābrahmakanyā | Ko2, Rvrahmakanyā P, Ubrahmakanyāstathaiva Pastathaiva A1, B, Pabhuktā J1, P, Ubhuttkābhuttkāttkā Ko2bhūktvā A2, Usvavi°svavi° Ko2scavipūlā Gkasyāṃte Ko2kaṃnyāte Lkalpaṃti Pakalpāṃtaṃ Bbhukti° A1muktabhājana 63 A2muktibhāgjanaḥ 92 Ko2mūktībhājanaṃ 29 J1°jana P, Pa, U°janaṃ°janaṃ | 15°janaṃ ||
iti śrīnāgārjune viracite māharasam uktā khecarabandhaḥ samāptaḥ ||
iti samāptaḥ || ||
Ko2itī A2, Ko2nāgārjjunanāgārjuna Unāgārjunahṛdayāstraṃ A1, J1, P°rjuno°rjuno B°rjuna Lśrīnāgārjunavi° Ko1śrīnāgārjunovi° Rnāgārjunaviraci te Gnāgārjunahṛdayāstrephaṭ ||L A2hṛdayāstraṃpha Bhṛdayāsthaṃ Ko2sadayāstra Uom Badd phaṭ | | Ko2add ṣaṭu Radd rasaratnākare traipaṭā A1, Ko1, Lmahārara A2, J1, Ko2, Rmahārasa Pamahārasaṃ Uṣaṭ||||māhāL...|rasa Bmahārasa_uktamṛta Pmahā_ra sauktā A2uktaḥ Ko2utkṛṣṭa Rukta Uutkṛṣṭa ta Radd mṛta A2mṛtakhecaratvraṃdhaḥ Ko2, Uṣecara B°baṃdha J1°vaṃdhaLmāsa R°vandhaṃ Pṣekhecarabaṃdha Ko1, Lṣecarabaṃdha A1°baṃdha Ko2add vo Ko2add ṣa Uadd vau A2, Bsamāptam J1om Uṣaṭ || Ko2, Paom Rmasataptamiti || J1om A2, Rom B||ṭha|| J1saptamodhyāyaḥ 7 Ko2smāptaṃ
141rasavīryavipāke ca śuddhaṃ tad bindusūtakaṃ ||
tena janmajarāvyādhi harate sūtakaṃ bhuvi ||
Rrasavīryaṃ vi° A2 rase vīrye bi° Parase virye vi° A1, B, G, J1, Ko1, L, Prase vīrye vi° Ko2om Bsudhā J1, Paśruddhaṃ Rśuddhā Gsudhāvad Usudhāvadbiṃdu° A2sudhāvaddhiṃdu° J1tārddhaṃ Patadbiṃdu° A1, Ko1, Ltadviṃdu° Ptadviṃdu sū° Bvadhidhasūtakaḥ | Rvaviṭasūtakaḥ J1om bin° Pa°rā vyādhi A2°vyādhai G, L°vyādhiṃ A2sūtako Bsūtaka
142khoṭaṃ padaṃ jalūkā ca bhasma caiva caturthakaṃ ||
pañca saṃmūrttibandhaṃ ca mūrchitaḥ ṣaṣṭamo mataḥ ||
A2ṣoṭaṃ Rkhoṭa Uṣaṭaṃ Ko2om A2, Upaṭaṃ Bbadhaṃ Gghaṭaṃ Rvandhaṃ J1padaja° Rjalūkaṃ G A1, G, Ko1, L, P, Pabhasmaṃ J1bhaśma Bcaturtha|ka | A1, Ko1, L, P, Papaṃcamo A2, Bpaṃcamaṃ mūrtivaddhaṃpaṃcamaṃ mūrttivadhaṃ Gpaṃcamaṃ mūrtibaddhaṃ J1_paṃcamo mūrttibaddhaś A1, Ko1, L, P, Pamūrttibadhaśmūrtibaddhaśmūrtibaddhaśmūrttibaddhaś Rsaṃmūrtivaddhaṃ Rom Ucaṃ A2mūrchitaṃ Gom J1mūrbitaḥ Rmūchitaggaśśaktito A2ṣaṣṭamaṃ Gṣaṣṭaś ca mūrtito Rom A2viduḥ 94
143bandhas tu ṣaḍvidho jñeyo saptamo 'mṛtasūtakaḥ ||
ārdrakatvaṃ ghanatvaṃ ca cāpalyaṃ kuru tejasam ||
A1, Ko1baṃdha B, Pa, Ubaṃdhastubaṃdhastu J1vaṃdha Rvandhastu Pbaṃdhaṣa° Ko2om Lom J1ṣaḍvidha Ko1ṣaḍviṃdhaḥ Rṣaḍvidhe B, G, Pajñeyaḥjñeyaḥ | Lseyo A2jñeysaptamo Rjñeyasmaptamo G, Usaptamomṛ°saptamo'mṛ°saptamomṛ° Rtakaḥ A1ādraṃtvaṃ A2, G, J1, Lārdratvaṃ B, Ko1ādratvaṃ Pādratvaṃ ca ghanatvaṃ Paadratvaṃ Rardanaṃ A1, A2, B, G, J1, Ko1, L, P, Pa, Radd ca A2, Gom Ko1, Ladd ghanatvaṃ Ko1, Ladd ca Ko1, Pvāpalyaṃ Lvāyapyaṃ Rguru A2gurutejasī 95 B, Ggurutejasaḥgurutejasaḥ |gurutejasaḥ| | Ugurutejasaṃ || A1, J1tejasātejasā 3 Ko1, Lom Ptejamā Pa, Rtejasaḥtejasaḥ | 19
144yasyaitāni na dṛśyaṃte taṃ viṃdyān mṛtasūtakaṃ ||
nānāvarṇaṃ bhavet sūtaṃ vihāya ghanacāpalaṃ ||
Ko1, Ltejamāya° Ko2om A1om Gdaśyaṃte J1darśaṃte_na Padṛsāṃte | A1tadasetetaṃ Ko1daśettenaṃ Ldaśetetaṃ Pdaśetenaṃ J1om Btavidyānmṛ° Gvidyānmṛ° Uviṃdyānmṛ° Rvidyādgurusū° J1vidyādbhaśmasū° A1, L, P, Pavidyādbhasmasū° A2viṃdyānmṛtatakam Ko1vidyādbhasmasūtakaṃḥ A1, G, J1, Ko1, Pnānāvarṇa A2nānāvarṇabha° Lnānāvarṇabhavetsūtaṃ A1, J1, P, Pa, R, Ubhavetsūtaṃbhavetsūtaṃ |bhavetmūtsūtaṃ Ko1ghanaṃ cāpalaṃ J1°pala
145lakṣaṇa dṛśyate yasya mūrchitaṃ taṃ vadanti hi ||
gurutvaṃm aruṇatvaṃ ca tejaṃ bhāskarasannibhaṃ ||
A1 A2, B, G, J1, Ko1, L, P, Pa, Rlakṣaṇaṃ Ko2om Gtasya Ko1, Pmūrcchitamūrchita J1ta Rvarunti J1, L, P, Pa, Rgurutvamaru° Gasukvatvaṃ R Ko1, Ptejasā Rtejo Btejabhā° A2tejobhā° Gtejobhīvakarasamanvitaṃ | | J1tejasā svarṇasannibhaṃ Ltejasā sūryasannibham | Patedasā sūryasaṃnnibhaṃ | Ko1sūryasaṃnnibhaṃ Psūryasannibhaṃ
146śiṣimadhyaṃ dhavaṃ tiṣṭhed baṃdhasūtasya lakṣaṇaṃ ||
kṛṣṇaṃ śvetaṃ tathā pītaṃ nīlaṃ bhasma nisaṃnibhaṃ ||
A1, A2, Ko1, Lśiṣimadhye B, Rśikhimadhye J1śiṣimadhya P, Paśiṣi madhyeśiṣi madhye G, Ko2om A1bhuvaṃ A2kravaṃ B, J1, L, P, Padhruvaṃ Ko1dhuvaṃ Rkrataṃ Utiṣṭhedbaṃdha° Rtiṣṭedvaddhasūtaka Ko1, L, P, Pabaddha°badha° A1, J1vadha° A2vaddhasūtakala° B°takalakṣaṇaṃ | J1nānāvarṇata Rkṛṣṇa A1, Ko1, P, Pasvetaṃ J1bhāsvachaṃ J1ghṛtaṃ Patathāpītaṃ | J1yojñau A1, Ko1, L, P, Pa, Radd A2bhasmanaḥ J1om Rbhamma A1, Pabhasmasaṃnibhaṃbhasmasaṃnibhaṃ 6bhasmasannibhaṃ | Bbhasmani saṃnibhaṃ | A2, Ko1, L, P, Rom ni° J1jalūkavat
147capalatvaṃ yadā naṣṭaṃ bhasmasūtasya lakṣaṇaṃ ||
nānāvarṇaṃ yathā svasthaṃ dhṛte tejo jalūkavat ||
J1, Ko2, Rom U°taka Bnānā varṇaṃ Gvardhate A1, B, Ko1, L, P, Patathā A2yadā A1, P, Pasvachaṃsvachaṃsvacchaṃsvachaṃ | Gsūtakaṃ Lsvinnaṃ A2svādhṛtatejo A1, Ko1, L, Pghṛtaṃ B, Paghṛte Gom A1, P, Payognau Byone Gyaś Ko1yoṃ gnau Lyo Gadd ca Ladd 'gnau Gjalūkāvaddhalakṣaṇaṃ ||
148varddhate sūtakaṃ yac ca jalūkābaddhalakṣaṇaṃ ||
śvetaṃ pītaṃ gurutvaṃ ca mṛdusikathasannibhaṃ ||
Gnānāvarṇaṃ tathā Pavardhaṃte Ko2, Rom Gsvacchaṃ Gdhṛti A1, Pyacca A2yasya J1yacha Gom A1jaṃlū° Gtejājalūkavat || B°ddha la|| Pa°laṇaṃ | | 24 A1, J1, Ko1, Psvetaṃ Bsveta Pasvetapītaṃ G, J1pīta Pagurutva A1, Ko1mṛdusikyakasaṃnnibhaṃmṛdusikyakasaṃnnibhaṃ 8 A2mṛduṃsikthakasannibhaṃ 100 Bmṛdusikthasaṃnibhaṃ ||8 Gmṛdusikthakasannibhaṃ J1mṛdusikthaka sannibhaṃ L, Pmṛdusikyakasannibhammṛdusikyakasannibham |mṛdusikyakasannibhaṃ Pamṛdusite ca saṃnnibhaṃ | Umṛdusithakasaṃnibhaṃ ||
149agnimadhye yadā tiṣṭhet padabandhasya lakṣaṇaṃ ||
kurkuṭāṃḍanibhaṃ sūtaṃ lavaṇa bhedībhaved yadā ||
Ko2om A1vyadā Lyadāti° B, Pa, Utiṣṭetiṣṭe | J1, Ptiṣṭetpāṭavaṃ° A1tiṣṭetpāṭavaibaṃ° Papāṭubaṃ° Rsaṭṭavan° Lpāṭabaṃ° Gpāṭaban° A2sadṛvaṃ° Bpaṭṭabadhasya Ko1pāṭavaṃdhasya A2, G, Ko1, Lkukkuṭāṃ° Pkukuṭāṃ° A1kukuṃṭāṃḍābhanibhaṃ Rkukkuṭāṇḍānibhaṃ J1kurkuṭāṃ dunibhasūtaṃ Bsūta A1lohavedhī Glavaṇābhaṃ Rlaṇobhedī bha° L, Palohavedhī bha° Blavaṇavedhī bha° A2lavaṇabedhi bha° Ko1, Plohavedhī bhave J1lohavedhī bhavedyadā Gyadā bha° A1bhāvadhīnai 9 bha° Gom
150āvarttitaṃ punas tadvat khoṭabandho rasākṛtiḥ ||
A2, Uāvarttitaḥāvarttitaḥ J1āvarttataṃ Rāvantitaṃ Ko2om Rpuna J1, L, Papunastadvatpunastadvat | Bom Ryadvat Uṣoṭa° Rkoṭidhā ca P, Paṣoṭabaddhara°ṣoṭabadhara° Gkhoṭabaddhara° Lṣoṭavaddhara° Bṣora° A2khoṭobaddhara° A1ṣoṭabadharasākṛti J1ṣoṭavaddharasākṛti Ko1ṣoṭavad vara sā kṛtiḥ Ladd athavānnede |
athavā ||
A2, G, Ko2, L
151chede snigdhaṃ mṛduṃ caiva śiṣinā drāvito bhavet ||
akṣayaṃ kaṭhinaṃ śvetaṃ ṣoṭabaṃdhasya lakṣaṇaṃ ||
A2add athavā A2, Bsvedesvede Gbede Lom Rsvedais Ko2om J1, Ko1sigdhaṃ Rsvinnaṃ J1mṛdu Rmṛḍaṃ A1, A2, B, G, J1, Ko1, L, P, Pa, Rśikhināśikhi A1drāvato J1drāvitā A1add da A1, A2, B, G, J1, Ko1, L, P, Padravetdravet dravet dravet dravet || dravet dravet dravet| dravet . dravet | Bakṣaya Ra kṣayaṃ A2kiṭhinaṃ A1eśvataṃ Gśvete J1, Ko1, P, Pasvetaṃsvetaṃ | A1, B, L, P, Paṣoṭabadhasyaṣoṭabaddhasyaṣoṭabaddhasyaṣoṭabadhasya A2khoṭabaddhasya Gkhoṭavaddhasya J1ṣoṭavaddhasya Ko1ṣoṭavadvasya Rkhaṭovaddhasya Blakṣaṇa Rlakṣam
152khoṭādayas tu ye paṃca vihāya jalūkākṛtiḥ ||
haṭhāgnau dhamitās santi na tiṣṭhed eka mūrchitaḥ ||
Paṣoṭā° A2khoṭādeyās Gkukkuṭāṃḍanibhaṃ Rkhoṭāś A1ṣodādayeṣu Bṣoṭādayasu J1ṣodādayesu Ko1ṣoṭādayesu L, Pṣoṭādayeṣuṣoṭādayeṣu Uṣoṭādayastu Ko2om Rca Paśrutāḥ Gom Radd ye ca B, R, Ujalukā°jalukā° A2jalukā kṛtiḥ Gsūtaṃ Ko1jalūkāL kṛti Ljalūkā kṛtiḥ| A1, J1, P, Pa°kṛti°kṛti °kṛti °kṛti °kṛti | A1, B, G, Ko1, L, Phatāgnauhatā|gnau Rhaṭhāgro J1hagasaudhmāpitaṃ A1, Ko1, L, P, Padhāmitaṃ A2, Bdhāmitāḥ Gdhāmita Rdhāmitasmanti Udhamitāssaṃti A1, J1, Ko1, L, P, PatiṣṭettiLṣṭettiṣṭhettiṣṭhettiṣṭhet | A1, L, Patiṣṭedekatiṣṭhedekatiṣṭhedeka Rtiṣṭedeke Uviṣṭedeka J1tiṣṭedekamūrchitaḥ A2, B, Pekamūrchitaḥekamūrchitaḥ 103ekamūrchitaḥ | Gekamūrtitaḥ| |
153taruṇāditya saṃkāśaṃnānāvarṇā vicakṣaṇaḥ ||
vedheṣu saha loheṣu raṃjitaḥ sūtalakṣaṇaṃ ||
A2°tya--saṃLkāśo nānā--barṇe B°tyasaṃkāśo nānāvarṇo Pa°tyasaṃkāśo | nānāvarṇe Rtaruṇādirvyasaṃkāśo nānāvarṇavi° Glavaṇādityasaṃkāśonānāvarṇāvi° J1taruṇyāditasaṃkāśaṃ nānāvarṇavi° A1, Ko1, P°tyasaṃkāśo nānāvarṇavicakṣaṇa L°tya--saṃkāśo nānā--varṇa--vicakṣaṇaḥ| Ko2om Bvedhe J1vedhaye-dde Ko1, L, P, Pavedhayed Rvadheṣu A1vedhayeddehalohāni A2, G, Rom Bloha J1halohāni Ko1, L, P, Padehalohānidehalohānidehalohāni | A2, G, Rlohadeheṣu Bdehe puraṃ jitaḥ Rraṃjite A2raṃjitasūtalakśaṇaṃ 104 A1, J1, Ko1, L, P, Parasabhairavaḥrasabhairavaḥ 12rasabhairavaḥ |rasabhairavaḥrasabhairavaḥ | | 29 Gśubhalakṣaṇaḥ| |
154śodhanaṃ sūtakasyādau grāsamānam ataḥ paraṃ ||
grāsanaṃ abhrakasyāpi sarvasatvam ataḥ paraṃ ||
Ko2om Ggrāsamāno A1grāmamānamataḥ A2, B, J1, Ko1, L, P, Pa, Ugrāsamānamataḥ Rgrāsamānasataḥ Gyataḥ A1, A2, B, G, Ko1, L, P, Pajāraṇaṃjāraṇam Rjāraṇamabhra° J1jā-raṇatva bhrakādīnāṃ Ko1add tv A2cābhra° A1, L, P, Patvabhrakādīnāṃtvabhrakādīnāṃ | Ko1abhrakādīnāṃ G°syādhīnāṃ J1saṃrva satvaṃ A1, A2, B, G, L, P, Pa, RsarvasatvamataḥsarvasattvamataḥsarvvasatvamataḥsarvaLsatvamataḥsarvasattvamataḥsarvasattvamataḥ Usarvasatvamataḥparaṃ || J1mataḥ
155garbhabāhyarutau paścāt suvarṇaṃ tadanaṃtaraṃ ||
divyauṣadhīpuṭaṃ paścāt ratnabandham ataḥ paraṃ ||
Ggarbhavahnidutau J1garbhavāhyaṃ dutiḥ Ko1, Lgarbhavādyadutiḥgarbhavādyadutiḥ Pgarbhavādyaduniḥ Rgavāhyaśrutaḥ A1°hyadutiḥ A2°hyadrutau Pa°hyadrutiḥ Bgarbhavāpa° Ko2om Rtadarattaram A1, J1dīvyoṣadhī°dīvyoṣadhī° A2, Gdīvyauṣadhipuṭaṃ B, Ko1, Pa, Rdivyoṣadhipuṭaṃdivyoṣadhipuṭhaṃ Ldīvyoṣadhipuṭaṃ Pdīvyoṣadhi puṭaṃ Rpaścādrandravandhasataḥ A1, A2, B, G, L, P, Pa, Uratnabaṃdhamataḥratnabandhamataḥ J1ratnavaṃdhamataḥ
156rañjanaṃ ca tataḥ proktaṃ sāraṇaṃ sānusāraṇaṃ ||
tato 'p krāmaṇaṃ deyaṃ sūtakasya vicakṣaṇaḥ ||
Ko2om A1, Ko1, Ptata J1prokta Gsāraṇā A1, A2, Bsāraṇasyānusāraṇāsāraṇasyānusāraṇā sāraṇasyānusāraṇā sāraṇasyānusāraṇā ||15 J1spāraṇāspānusāraṇāḥ Ko1, L, P, Pasāraṇāsyānusāraṇāsāraṇāsyānusāraṇā sāraṇāsyānusāraṇā| sāraṇāsyānusāraṇā sāraṇāsyānusāraṇā | Rmāraṇamyānuś ca māraṇā Gcānusāraṇā || Utatoṃ'ḍaṃ A1, B, J1, Ko1, L, P, Pa, Rtatopi A2, Gpi Uom A1, J1, Ko1, L, P, Pakāraṇe Gkramitaṃ Rkrāmāṇaṃ Pajñeyaṃ | J1sūtakaspa A1, Pavicakṣaṇaiḥvicakṣaṇaiḥ 15vicakṣaṇaiḥ | 32 A2bicakṣaṇaiḥ 107 Bvicakṣaḥ | J1cicakṣaṇaiḥ Ko1, L, Pvicakṣaṇevicakṣaṇe |
157eṣaḥ kramaṃ tu yo vetti tasya siddhir na saṃśayaḥ ||
|| || vedhaḥ krāmaṃ vijānāti dehe lohe rasāyane ||
A1, J1, L, P, Paenaṃenaṃ A2, Gimaṃ Beṣa Ko1ena Retat Ko2om J1karma Bsidhi Rmiddhi A1, J1, P, Pasiddhirna Rnna J1śaṃsayaḥ Radd dehe tu paṃcaratnāni Bom Gvedhaṃ Rnāgavaṃgaṃ A1, Ko1, Lvedhakrāmaṃ A2vedhakramaṃ J1vedhakarma Pvedhakrāṃmaṃ Pavedhakāmaṃ Radd tathā yamau Byokrāmaṃ Gkramaṃ Ryathokramaṃ A2na jā° J1vijānīyāt Ko1, Pvijānānivijānāni G, Ko1, Ldehalohe Rloho Rmarāyane
158tasya janmajarāvyādhi naśyete nātra saṃśayaḥ ||
dehe tu paṃcaratnāni nāgavvaṅgaṃ tathāyase ||
Ko2om L°rākhyādhiḥ A2, G, J1, Pa°vyādhir°vyādhiḥ°vyādhiḥ | R°vyādhinnaśyate A1, A2, G, Ko1, L, Pnaśyaṃtenaśyantenaśyante B, J1, Panaśyate A2, Lnātrasaṃ°trasaṃ° J1śaṃsaya atraiva A1, Ko1, L, P, Paom Rom A1, Ko1, L, P, Paatraiva Gom U°ni|nāgaṃ baṃgaṃ A1nāgavaṃto A2, Gnāgaṃ vaṃgaṃ Bnāgavaṃgaṃ J1nāgavpaṃgo Ko1, L, Pnāgavaṃgonāgavaṃgo Panāgavaṃgau A1, A2, P, Patathāyasaṃtathāyasaṃ 17tathāyasaṃ 109tathāyasaṃ | 34 Btathānyamet | Gtathā rase || J1tathāyasaḥ Ko1tathāyāsaṃ Ltathā ''yasaṃ |
159krāmaṇaṃ rasarājasya oṣadhāṃ sarvam āyayau ||
oṣadhaiḥ kramate sūtaṃ yogayuktikrameṇa hi ||
J1karmaṇaṃ Rkramaṇaṃ Ko2om A1, A2, G, Ko1, P°jasya auṣadhāt J1°jasya uṣadhāt L°jasya auṣadhān Pa°jasya | aṣadhāt Bdauṣadhī Rdoṣadhāt A1, J1, Ko1, L, P, Pasamavāpayetsamavāpayet samavāpayet samavāpayet samavāpayet samavāpayet samavāpayet | Bsarvamāyase ||18 Usarvamāyayau || A2sarvamāyase auṣadhaiḥ Gāyase || auṣadhaiḥ Rāyame auṣadhaiḥ A1, J1, Ko1, L, Pauṣadhaiḥ B, Paaṣadhaiḥ A1, B, G, Pakrāmate J1krāmpate Ko1, Pkrāmata Lkrāmataḥ Ukraṃmate A1, A2, J1, Ko1, L, P, Pasūtosūto | Gsūtaḥ Bvyādhisaṃghātagrasate J1, Ko1, Lyogamukti° Gyogayuktakra° A1, P, Payogamukti kra° Rom Badd mayā B|t
160kramate vyādhisaṃghātaṃ grasate duṣṭam āyayāt ||
bhasma tat krāmaṇaṃ jñātvā tato vaidyair upācaret ||
B, Rom Ko2om Bom Lvyādhisaṃdhātaṃ Rvyādhimaṃsaṃgaś Radd ca Bom J1trasate Rnaśyati A1, Lduṣṭarogakānduṣṭarogakān duṣṭarogakān| Bom J1duṣṭate Uduṣṭamāya° A2, Rduṣṭamāmayān Ko1, P, Paduṣṭarogakānduṣṭarogakān duṣṭarogakān duṣṭarogakān | J1add kān A1, J1, Ltasmāt Bom Gāyase| A2, Gtasmāttasmāt B, Ko1, Ptasmā... tasmā Lom A1, J1om Rttasmātkrāmaṇaṃ Patasmāttatkarmasaṃjñā | Bom A2, G, Utatkrāmaṇaṃ Ko1tatkarmasaṃjñāya A1, L, Pkarmasaṃjñākarma--saṃjñā J1karmasaṃjñāya A1, L, P, Payato Ko1to A1, Pvedyairvedhaidyair A2baidya B, Rvaidya Gvedhair Ko1veerror for te vai in pṛṣṭhamātra?chair Pavidyair J1vaidyarūpācarat A1ū pā° Lupācayet |
161krāmaṇena vinā sūto na kramen na ca viṃdhati ||
dehalohāmayān sarvān vṛthā syāt kevalaśramaḥ ||
J1kārmaṇenaṃ Ko2om Gvisūtaṃ A2, R, Usūtaṃsūtaṃtaṃ Bsūta Rom Bkrāma Lkrametvaivaṃ Rkrameṇa Gkrameṇa A1krametvaiva Pkramenvaiva Pakramātvaiva J1vevaṃ Ko1vaiva Lom B, J1om Ghi Gvidhyati || J1vidhati Rvindati Udehe lo° Pa, Rdehalohama° Bdehalohām Ko1, P°yāt A1°yānsarvān Badd atho Rsarvāṃ Usavani J1kova° A1kevala śramaḥ 20 A2kepalaśramaḥ 112 Bkeva|laḥ śramaḥ ||20 Gkevale bhramaḥ || Lkevalaṃ śramaḥ | Rkevala śramaḥsaḥ
162yasya yogasya yo yogyaṃ tenaiva saha yojayet ||
rasendro harate vyādhiṃ narkuñjaravyādhīnām | ||
Ko2om B, R, Urogasya Grāgasya A2yaṃ R, Uyad Byardyoga A1, G, Ko1, L, Pyogas A2, Ryogaṃ Payoga | J1yoga_stenaiva Pastenaiva Rsa Urasa Uraseṃdrau J1raseṃdrāha° A1, J1, Ko1, P, Uvyādhivyādhi Gvyāṃdhiṃ A1, J1, Ko1, L, P, Panarakuṃjaravyādhināṃnarakuṃjaravyādhināṃ 21narakuṃjaravyādhinām |narakuṃjaravyādhināṃ | A2narakuṃjara--bājināṃ 113 Bnaraḥ kuṃjaravājināṃ ||21 Gnarakuṃjaravājināṃ| | Rnagraktaṃjara vājinām Unarāṇāṃ vājikuṃjaraiḥ || ||
163vyādhim ādau parīkṣeta tato dadyāc ca bheṣajaṃ ||
sūtakena samāyuktaṃ yojayec ca bhiṣagvaraḥ ||
Gadd śrīḥ Uvidhim Pvyādhimādau Ko2om A1parikṣetaṃ A2parīkṣyeta J1parikṣeL Ko1parikṣet P, Paparikṣetaparikṣeta | A1, J1, Ldadyā Rrudyāś Pdadyāvabhe° A1, Lva Ko1om J1bheṣaja Pabheṣaṃjaṃ | Lsūvakena Psūcakena Rmūtakena Rsamāyukto Ryojayeś Pyojayecca B, J1bhiṣagvarabhiṣagvara ||22
164iti śrīnāgārjunaviracite rasendramaṅgale guṭikāsatvadrutijalūkājāraṇādirasabandhanaṃ nāma caturtho dhyāyaḥ ||
Ko1, L, Pom Ko2om Rom śrī° G, J1, Ko1, L, Paśrīmannā°śrīman° A2śrīśrīmannā° A1śrīmannāgāṃrjuno vi° B°cita Rrasaratnākare Paguṭikātve dru° Uguṭikāsatvaduti° Lguṭikātveduti° Pguṭikātve duti° A2guṭikāsatvahuti° A1guṭikātvāduti° Ko1guṭikātvedutijalūkājāraṇādirasabaṃdha B°tvadutijalūkājāraṇādirasabaṃdhano R°tva...ti jalūkājāraṇādiramasavandhako G°tijālūkājāraṇādirasabandhano J1guṭikātvedutijalūkājāraṇādirasavaṃdhanaṃnāma J1caturppo A1, B, Ko1, P, Pa, Rcaturthodhyāyaḥcaturthodhyāyaḥ |caturtho'dhyāyaḥ 4caturthodhyāyaḥ | 4 |caturthodhyāyaḥ ||4 || Badd samāptaḥ ||||