Pa Patan 8930 [Pa]: ch.4 Srisaila section

Dominik Wujastyk

Published in by in .

  • Śrī Sāgara Gacchano Jaina Jñānabhaṃdāra collection
  • [repository]
  • Śrī Hemacandrācārya Jainajñānamandira
  • Patan, Gujarat, India
  • Known as: 8930, [NCC identifier] (NCC).
  • Siglum: Pa

MS described in Puṇyavijayajī (1972: 329–435).

More ▾
Title Rasendramaṅgala
Commentary [title of commentary]
Author Nāgārjuna Siddha
Commentator [commentator]
Rubric (folio 1v1) | | śrīvardhamānajineśvarāya namaḥ | | śrīgurubhyo namaḥ ||
Incipit (folio 1v1)natvā sureṃdraṃ śivasaukhyadāyakaṃ kārakaṃ apārasaṃsārasamudratārakaṃ
Explicit (folio 24v)śrīr astuḥ kalyāṇam astuḥ śubhaṃ bhavatuḥ śreyo stuḥ sakalasajjanasya śrīr astuḥ
Physical description
Language/Script [Sanskrit in Devanāgarī script.]
Format pothi
Material paper
Extent 21 folios.
Dimensions
  • (leaf) [height] x [width] cm
  • (written) [height] x [width] cm
Foliation
  • () Scribal foliation 1-25.
  • () Modern numerals written in pencil, centre-right margin, recto and verso.
Condition [whether the manuscript is complete, description of wear and damage]
Layout [description of marginal frame lines, etc.]
Hand
  • (sole) Devanāgarī script in black ink.
  • (major) Devanāgarī script in red ink.
  • (minor) English script in green highlighter.
Additions
  • Marginal annotations and corrections throughout.
  • Marginal illustration of alchemical apparatus on leaf 2r, and 27 fuller illustrations on leaves 24v-25v.
Binding [description of cover, binding, and/or stringholes]
History
Date of production Vikrama Saṃvat 1737 (AD 1681).
Place of origin [place of production]
Provenance [record of ownership]
Acquisition [how it was acquired]

  • Pa
śrīśailaḥ parvatastho sau sidho nāgārjuno mahān 74
sarvasattvopakārī ca sarvabhoga | guṇānvitaḥ |
pārthito dadhate śīghraṃ yasya yasya hi yādṛśaṃ 75
dṛṣṭvā tyāgaṃ ca bhogaṃ caṃ sūtakasya prasādataḥ
sarvasattvamahāvedhī bhūvasena tathaiva hi
teṣāṃ madhye pradhonaś ca ratnaghoṣaprabhākaraḥ
kṛtāṃjalipuṭo bhūtvā | nāgārjuno paristhitaḥ
pṛchate rasakarmāṇi | vidyādānaṃ dadasva me |
nāgārjuna uvāLca |"
sādhu sādhu mahaprājña | tuṣṭho haṃ bhaktivatsalaḥ |
kathayāmi niḥsaṃdeho | yattvayā paripṛchitaṃ ||78
valipalitamāśaṃ ca | tathā ...........kālasya vaṃcanaṃ |
yathā lohe tathā dehe | kramate nātra saṃśayaḥ 79
sahasrāyutalakṣaṃ ca | koṭivedhī bhaved rasaḥ |
tad ahaṃ saṃpravakṣyāmi | sādhanaṃ ca yathāvidhi | 80
sattvānāṃ bodha nārthāya | sādhitā vaṭayakṣiṇī |
dvādaśāni ca varṣāṇi mahākleśaḥ kṛto mayā | 81
tatkāle dṛṣṭadravyāṇi' divyā vā śrutā mayā |
adṛṣrṭa pārthitā paścāt | dṛṣṭatvaṃ bhava sāṃprataṃ ||
śrīvaṭayakṣarājauvāca |
sādhu sādhu mahāsādhu tvadbhaktyā mahaṃmanaḥ
yatkārye nitā bhadra | tatsarvaṃ pradadāmyahaṃ | 83
nāgārjuna |uvāca |"
tuṣṭas tvaṃ yadi māṃ devi | klaṣlā dvādaśavarṣakaṃ |
ātmasatyaṃ dade mahyaṃ | tataḥ paścād dadāmy ahaṃ ||
satyaṃ satyaṃ punaḥ satyaṃ | aho vācā tridhā kṛtā |
yat kiṃcit prārthaye sidha | tat sarvaṃ pradadāmy ahaṃ
śrīnāgārjuna uvāca |
yadi tvaṃ devi tuṣṭāsi | madbhaktyā bhaktivatsalaṃ |
durlabhaṃ triṣu lokeṣu | rasabaṃdhaṃ varānane |
yena kenāpyupāyena | prakaromi mahadbhutaṃ |
sādhanaṃ sūtakasyāpi | mṛtyudāridranāśanaṃ | | 87
parvata | gṛhaprāsādā | saśailavanakānanā |
kāṃcanaṃmayā kariṣyāmi lokānāṃ hitakāmyayā ||
bhojanaṃ vastratāṃbūlaṃ | sasakhāye pradāpayet ||
ātmakhyātaṃ kariṣyāmi | asti supṛthivītale
divyupāyaṃ varārohe | kathayasva prasādataḥ | "
vaṭayakṣaityuvāca ||
yatkiṃcitprārthaye siddha tatsarvaṃ pradadāmi te |
kuru kāryaṃ yathātathyaṃ | tiṣṭhehaṃ tvatsamīpataḥ | | 90
sarvalakṣaṇasaṃpūrṇo yassulakṣasya poṣakaḥ |
tasya sparśavilokena | yuṣmatsidhirbhaviṣyati | 91
mayā tasya śrutaṃ vākyaṃ | prārthitaḥ śālivāhanaḥ
yuṣmatsāmarthyayogena | sādhayāmi mahārasaṃ ||
śrīśālivāhanauvāca |
suvarṇaratnabhāṃḍāraṃ kumāro mama suṃdarī
niveditaṃ mayātmānaṃ | ādeśo deva dīyatāṃ | 93
sādhu sādhu mahāprājña mamādeśa prapālakaḥ |
sādhiyāmi na saṃdeho yuṣmatsatyena sādhakaṃ 94
puḥnar anyaṃ pravakṣyāmi māṃḍavyena yathā kṛtaṃ |
rasoparasayogena sidhasūtaṃ susādhitaṃ | 95
vidhaṃ sulvāyasaṃnāgaṃ yajñārthe kāṃcanaṃ kṛtaṃ |
tasya pārśve visiṣṭena | rasakarmāvadhāritaṃ | 96
śāstraṃvaśiṣṭhamāṃḍavyaṃ gurupārśve mayā śrutaṃ |
tadayaṃ saṃpravakṣyāmi | sādhanaṃ ca yathāvidhiḥ | 97
sahāyāḥ śobhanāḥ prājñā | nirālasyā dṛḍhavratā |
kulīnāḥ pāpahīnāś ca' sarvadharmā jiteṃdriyāḥ | 98
koṣṭiLkā caṃkranālaṃ ca | gomayāṃgāni baṃdhanaṃ |
dhaminī lohapātrāṇi | aṣadhyo kāṃjikaṃ viḍaṃ |
karpparāṇi vicitrāṇi | nānā mūkhā tathaiva ca |
sarvamelāpakaṃ kṛtvā | tataḥ karmasamācaret | 100
catuṣkatoraṇaṃ mālā | kaṃṭaṃ vārisamanvitaṃ |
sitacaṃdanaliptāṃgaṃ | sitavastrāvaguṃṭhanaṃ 1
paṃcaratnasamaṃ cūrṇaṃ | dīpākṣitasamanvitaṃ |
pīṭhaṃ catuṣkamadhyatthaṃ | sthāpayitvā mahāmuniḥ | 2
caṃdanāgurudhūpaś ca | naivadyair vividhais tathā |
mahāprajñā pravarttavyā mavīraṃ bhojaṃ ca kārayet | 3
kumārikās tathā pūjyāḥ ājñāṃ tu prārthayen naraḥ | 4
yuṣmadājñāprasādena | sādhayāmi mahārasaṃ | 7
ādau tāvadrasaṃ grāhyaṃ | viśudhaṃ nirmalaṃ dṛḍhaṃ |
dravyaṃ rasāyane yogyaṃ | tataḥ karma samārabhet |
sumṛṣṭaṃ pātitaṃ sūtaṃ sarvadojjitaṃ tataḥ
rasakasatvasaṃyogā | jīrṇam aṣṭaguṇo naraḥ | 9
kṛṣṇācakasamaṃ sūtaṃ | lolayitvā tu jārayet |
samena gaṃdhakaṃ dadyāt | agnisomena nirddahet | 10
tīkṣṇaṃ sulvaṃ sunāgaṃ ca | samāvarttaṃ ca........... kārayet |
ūṣmayaṃtrasya madhyasthaṃ | jāritavyaṃ prayatnataḥ | 11
punar anyaṃ prakarttavyaṃ | yathā carati kāṃcanaṃ |
gokarṇī ca samākhyātā | dvitīyā kṛṣṇamaṃjarī | 12
yathā lābhe gṛhītavyā viśeṣo rnepalabhyaṃta |
yatra deśe samutpannā | bhūtale vātha parvate | 13
samaye tatra nirdiṣṭā | yeneyaṃ saphalā bhavet |
tasmātsarvaṃ prayatnena dṛśyamaṃtreṇa saṃgṛṃhat 14
maṃtra ||
...
yenedaṃ khanate brahmā | yenedaṃ khanate hari |
tenāhaṃ khanayiṣyāmi | paṃcasakhyena pāṇinā 15
tīumāṃkhau ...ti pāta......... tiṣṭa tiṣṭa sureśvarī
sādhayitvā tu me kāryaṃ | paścātsarge gamiṣyasi | 16
anenaiva tu maṃtreṇa | kuryātsaptābhimaṃtitaṃ |
utpāpra karmasaṃyogāt | chāya suṣkāṃ tu kārayet | 17
dadhnā sā madhukāṣṭena | yāvadbhasmaṃ na gachati |
sakalā sā bhaved devī | mṛtyudāridranāśinī | 18
uṣmayaṃtrasya madhyasthaṃ | aṣadhīrasakāṃcanaṃ |
athavā baḍayogena | jārayattadvicakṣaṇaḥ | 19
urdho vahniradhaścāpaṃ | madhye tu ravisaṃsthitaṃ ||
kācanaṃ jārayet sūtaṃ | agniṃ dattvā muhurmuhuḥ | 20
anena kramayogena yāvaddinacatuṣṭayaṃ
sphphoṭayejjalamadhyasthaṃ | prakṣālya nirmalaṃ kuru | 21
unmattamunipatrāṇi | rajanī kācamācikā |
etāni samabhāgāni | āranālena peṣayet | 22
anena kramayogena | yāvat saptadināvadhiḥ |
paścādbaṃdha prakarttavyo | divyoṣadhīrasena ca | 23
kurkaṭāṃḍanibhaṃ sūtaṃ | cūrṇayitvā vicakṣaṇaḥ |
brahmapuṣpaisya niryāsaṃ | puṭhaṃ catvāri dāLpayet | 24
maṃjiṣṭākṛtaniryāsaṃ | tenaivaṃ tādṛśaṃ kuru |
...
mātuliṃgarasanaiva | puṭameka ca dāpayet 25
| tataḥ śudhaṃ vijānīyāt | vedhaṃ sulvasya dāpayet |
evaṃ jñātvā prayatnena | kuru karma vicakṣaṇaḥ | 26
varṇasaṃkhyāpraṃmāṇena | nāgaṃ bhavati kācanaṃ |
athāṃtaḥ saṃpravakṣyāmi | kattari rasabadhanaṃ | 27
uparatnāni saṃgṛhya | bhūmaśailalatodbhavaṃ |
rasādiṣu saṃyuktaṃ | karttari rasabaṃdhanaṃ | 28
etāni samabhāgāni | kapimūtreṇa bhāvayet |
_satasya kusumenaiva capalaṃ ca puṭe ta 29
he |madvādaśabhāgāś ca | ṣaḍbhāgā capalasya ca |
catuḥṣaṣṭi raseṃdrasya | ekīkṛtya vimarddayet | 30
gostanakāramūkhāyāṃ | aṃdhayitvā puṭed budhaḥ |
aparehani saṃprāpte | dhāmayitvā tu sphoṭayet | 31
śudhasphuṭikasaṃkāsaṃ | subadhaṃ dṛśyate rasaḥ |
paścāt pragaṭamūkhāyāṃ | samāvartaṃ ca kārayet | 32
jīrṇe jīrṇe ca dātavyaṃ | ajīrṇe na ca dāpayet |
caturviṃśaguṇaṃ hemaṃ | sūtakaṃ grasate sadā | 33
samāṃsabhakṣaṇaṃ kuryāt | punar anye tu sūtake |
āruṣkaram utpalī sūrye | nakṣatraṃ bhuvanodbhavaṃ | 34
śatāgnisaṃsthitā hy ete paṃcamī tu vidāritā |
ekaikasya tu madhyasthaṃ | sthāpitavyaṃ dinatrayaṃ | 35

dhūmākulena yaṃtreṇa | sthāpitavyaṃ dinatrayaṃ |
eke deyaṃ yaṃtrayogena pātitavyaṃ prayatnataḥ | 36
viśuddhaṃ taṃ vijānīyāt | cakrasvedena svedayet |
rāśivedavaputraiś ca | caitre sūyālakeṣu ca | 37
melayet ṭhasiyogena | vedāgniparvalocanaiḥ |
etatsarvaṃ rasenaiva | peṣayitvā rasasya ca | 38
adhordhena pradātavyaṃ | agnistho mrīyate rasaḥ |
kurkaṭāṃḍanibhaṃ sūtaṃ | cūrṇayitvā vicakṣaṇaḥ | 39
pūrvam eva vidhānena | kakvaṃ vai ṣoḍaśaiḥ puṭaiḥ |
sidhaṃ taṃ vijānīyāt | 40 vedhaṃ yaṃvā vidyeṣu ca | 40
dviguṇe yadi karttavyaṃ | pūrvasaṃskāram uttamaṃ |
triguṇena bhaved vaṃdvaḥ kramakrameṇa yojanaṃ | 41
kuru karma yathānyāyaṃ | sidhaṃ bhavati tad rasaṃ |
jārito māritaś caiva | punar jāritamāritaḥ 42
daśasaṃkrātinikrāṃto | koṭivedhī mahārasaḥ |
ratnaghoṣauvāca ||
sādhayitvā prayatnena | koṭivedhī mahārasaḥ .......
yena bhuktitamātreṇa naro bhavati vīryavān | 44
gaṃdhakābhrakāṃtaṃ sahitaṃ bhānuratnāni kāṃcanaṃ |
samajīrṇaṃ raseṃdrasya | baṃdhaṃ kṛdbhā nu golakaṃ | 50
raseṃdra paṃcalohāni | samabhāgāni lepayet |
saptapaṃcottarāś caiva | yavāsu golakasya ca | | 51
ayāpi yaddamaśaśiprabhākaraṃ |
karaṃbitaṃ sūtakajātagolakaṃ | 52
narasya vakṣastham idaṃ rasāyanaṃ |
vāmaratā ca tāva kārakaṃ
sugaṃdhalepatāṃbūlaṃ | karpūraṃ kuṃkumāguruṃ |
śrīṣaṃḍaṃ mṛganābhiś ca | kaṃkolaṃ jātikāphalaṃ |
sugaṃdhānyaLni dravyāṇi | khānipānāni yāni ca | bhuktisthānāni sarvāṇi krameṇaitāni rasasya ca | 54
yasyāgre kucivīkeśā | śyāmā vai padmalocanā | vīstīrṇaṃ jaghanaṃ yasya | saṃkīrṇaṃ hṛdayaṃ bhavet | 55
kṛṣṇānakṣe bhave yasyā | yuvatyā puṣpadarśanaṃ |
kāminī sā samākhyātā | uttamā ca rasāyane | 56
āliṃgane ca vaktavye | sparśane ca suśobhane |
maithune marddane caiva | surūpā vāmalocanā | 57
vālmīkaṃ mukharogaṃ ca | cakṣuśrotrādināśikā | kaphapittānilair bhaktā | svabhāvaguṇabhūṣitā | 58
udaṃbaraṃ rasaḥ śarīreṇa va sarvaṃ bhavati niḥphalaṃ ||
nāgārjuna uvāca
kathayāmi na saṃdeho | mārttaṃḍeyena yat kṛtam |
dīrghāyuṣ kara bhūmo | rasasiddhe rasāyane | 59
śataṃ phalam abhayānā |m akṣadhātryā tathaiva ca |
kathita jalaṃ śatāṣṭau | bhāgam aṣṭāv aśeṣitaṃ | 60
ghṛtamadhusitayā muktaṃ | vyoṣacitraṃ daśāṃsake ||
rasapaladaśasidhaṃ | lohaṃ cūrṇaṃ ghṛtaṃ ca |
girisutasama mantraṃ
kāṃtabhṛṃgaṃ vibhaṃgaṃ
rasasahitasubhāvyaṃ
taṇḍulair bilvakāṃjikaiḥ | 61
ahimaraktaklacūkta
lohapātreṇa māsaṃ |
sadinanatusudhaṃ
kalkamenaṃ cariṣṭaṃ |
lihati śayakāle sīmanetrārdhasevī |
ghananiviḍasusaṃdhe mattamātaṃgadarppā | 62
vigatasakalaṃ doṣaḥ sarvadig divyacakṣuḥ |
madana iva sukāṃtiḥ kāminīnā pracarāḥ |
jalada ica va yuṣmā kuṃcitāgrāgrakeśāḥ |
turaga iva viśudhaḥ satkaviś citrakārī | 63
vṛṣabhagativiceṣṭā abhrakāṃ gaṃbhīraghoghaḥ
suragaja iva loke śrāṃtadaṃtāsu nitya |
prabhavati khalu loke caṃdratārārkajīvī | | 64
punar anyaṃ pravakṣyāmi | golaṃ va vibhitraṃ ca |
...prasuptaṃ ca jalodare
...
grāhiṇī durnāmakaṃ gutvaṃ gaṃḍamālāśilās tathā |
etaiḥ sarveḥ vinirmukto valipalibhavarjinaḥ | 66
śatāni triṇi varṣāṇi | jīvedvai kaṃrivikramaḥ |
drutaṃ yugaṃ mukhe yasya guṇāya sābhradāhṛta | 67
atha ṣoḍaśapūrṇāni | kolakāni narottame |
drutāni mukhamadhye tu | teṣu vakṣyāmi ye guṇāḥ ||
nāsau biṃdaṃte śastraiś ca | pāvakena na dahyate |
vāyuvego mahātejā | śakratulyo mahāyaśaḥ |
trailokyeva manohārī | kāmadeva iva sthitaḥ | 68
icchayā jāyate tasya | ktādṛrśye jāyate tvayā |
tasya sparśanamātreṇa | sarvalohāni kāṃcanaṃ | 69
punar anyaṃ pravakṣyāmi | baṃdhaṃ sukharārcitā |
sūtakālāṃtagaṃ baṃdhaṃ | yed uktaṃ parameṣṭhinā | 70
hīnāṃgo 'dhikāṃgaś caiva | khāsavān kuṣṭhavāmanaḥ
gatāṃdriyāṇi nayano | jara grasto jiteṃdriyaḥ | 71
jaḍaś ca gadado mūko | gatihīnas tathaiva ca |
asaṃkatraya vinirmukto | jīve śeṣe ca tiṣṭhati |
etad gaṃdhaprabhāvena | samāvarto yadā bhavet |
punar anyaṃ bhavet piṃḍaṃ | nātra kārya vicāraṇā | 72
paṃcāmṛto mahāyogo | ukto maṃthānabhairaLve
vārākṣa sorāvaṇenaiva | punas tatraiva bhāṣitaṃ 73
nāmena rahitaṃ kiṃcit trailokye sacarācare
pṛthivyāpas tathā tejo | vāyur ākāśam eva ca ||
koṭivedhī mahārasaṃ grāhyaṃ | piṃḍa koṣṭasusaṃyutaṃ |
ekaikasya tu madhyasthaṃ | guṭikāṃ kārayed budhaḥ | 76
guṭikāṣaitvamākhyātā | ṣaṣṭaṃ jīvaṃ ca kevalaṃ |
ṣaṭguṇaṃ piṃḍasthaulasya tāmrāplaṃ suśobhanaṃ 77
ūdhaṃ puruṣamānaṃ tu | puruṣārddaṃ garbhamaṃḍale |
caturmukhaṃ kṛtaṃ koṣṭaṃ | tasyopari niveśayet | 77
goghṛtaṃ ca tailaṃ samabhāgāni melayet |
pūrayitvā kuṭāhaṃ tu digdiśopālapūjanaṃ | 78
kumārī pūjayet tatra | gaṇapūjāṃ kusumas tathā |
caturdikṣu baliṃ dadyāt | yathoktaṃ gurubhāṣitaṃ | 79
dhamanaṃ tatra kurvīta | caturdikṣu śanaiḥ śanaiḥ |
sutaptaṃ ca vijānīyāt sṛṣṭinirdhūmaṃ ca yathā bhavet | 80
caṃdrārkau ugraharakṣā 'rāśayo bhavanāni ca |
namaskṛtya guruṃ devaṃ | ātmānaṃ tatra nikṣipet | 81
sudagdhaṃ taṃ vijānīyāt | sṛṣṭibhūtaṃ niyojayet |
kalala ca bhavet sarvaṃ | punaś cāyaṃ vinikṣipet 82
raktavarṇa vijānīyāt | tejo tejā niyojayet |
māṃsapiṃḍaṃ bhaved yatra | vāyus tatraiva nikṣipet | 83
bhramaṃtad dhemasaṃkāśaṃ | jīvatvaṃ tatra dāpayet |
kṛtvā tatra mahārāvaṃ | nṛkāla sūrapūjanaṃ |
uttiṣṭati na saṃdeho | pūrvāhne bhāskaro yathā | | 84
divyatejo mahākāyo | divyadṛṣṭi mahābalaḥ |
dṛśyate bhuvanaṃ sarvaṃ | sasidhaḥ sarvasiddhidaḥ | | 83
saptasidheṣu ye sidhā | vimānaṃ preṣayaṃti te ||
ratnaghoṣa uvāca ||
sūtakālāṃtakaṃ baṃdhaṃ | yadā kartuṃ na śakyate |
ananaiva śarīreṇa | kathaṃ sidhir bhaviṣyati ||
śrīnāgārjuna uvāca
punar anyaṃ pravakṣyāmi | khecaraṃ baṃdham uttamaṃ |
yena bhakṣitamātreṇa | surasāmānyato bhavet | 93
yatnena viṃdhate tāraṃ | nāgaṃ sulvāya saṃsthitaṃ |
tadā tasya prakarttavyaṃ | ratatnasaṃskāram uttamaṃ | | 94
iṃdranīlaṃ mahānīlaṃ | māṇikyaṃ mauktikaṃ tathā |
padmarāgaṃ tathā vajaṃ marakam arkam aṣṭamaṃ | | 95
athātaḥ saṃpravakṣyāmi | ratnarāgasya jāraṇaṃ | 96
puṣpekākaṃ sīro gṛhyaṃ | apūrvamataṃsayutaṃ |
rāśipūva viṣāṇasthaṃ | pūjayitvā tu pācayet |
anenaviḍayogena | hemakuliśajāraṇaṃ | 97
tejāsanasya lomāni | dagdhate bhūtavahninā |
marīcī sūputrasya kacakarṇaṃ tu yatpayaḥ
satvaṃ tasya dine grāhyaṃ | taccūrṇaṃ tena bhāvayet |
pādena tasya dātavyaṃ | rasamūrdhni śiṣodbhavaṃ | | 99
asya cūrṇaṃ viḍe śreṣṭe | sarva ratnasya melakaṃ |
jārayet pūrvayogena | maṇirāgasya jāraṇaṃ | 100
pūrvāparasya saṃyot | lokapālāya dāpayet |
tasya mūlaṃ phalaṃ grāhya |Lnakṣatra yamadaivataṃ | ||
asya cūrṇaprabhāvena | padmarāgasya jāraṇaṃ |
vārāratne sahādisthaṃ | punaḥpūrveṇa vāṃtikaiḥ | 21
ghoṣayitvā kṛtaṃ cūrṇaṃ | mahānīlarasaplutaṃ ||
tīvralolārasenaiva | modayitvā punaḥpunaḥ
pāṭilāyāti saṃyogāt | yadā kāle rajasvalā |
tasyāḥ puṣparasenaiva | kārye rakṣā yathocitā |
kṣatrapālo dhanādhyakṣa | śivo viṣṇu prajāpatiḥ | 6
mārtaṃḍaṃ yāvatā bhūtvā | lokapālāṣṭakaiḥ saha |
caṃdanāgurudhūpaiś ca | pūjayitvā prayatnataḥ | 7
namaskṛtya guruṃ devaṃ | tato bhakṣenmahārasaṃ |
godohanamātraṃ tu | mūrchitaḥ sādhakeśvaraḥ | 8
uttiṣṭati na saṃdeho | trinetraś ca caturbhujaḥ |
gaṇanātha tathā sidhā | ye cānye gaṇanāyakāḥ | | 9
āgachaṃti puraṃ tasya | sidhavidyādharādayaḥ |
paśyaṃti bhavanaṃ sarvaṃ | vimānastho mahāmuneḥ |10
hārakaṃkaṇakerpūraiḥ | kuṃḍalair mukuṭais tathā |
śaṃkhakālānirghoṣai|r apsarogītavādibhi 11
puṣpamālāpatākābhiḥ | kiṃkiṇīravamaṃḍitaiḥ |
khecaratvaṃ prayachaṃti | yatra devo maheśvaraḥ | 12
kṛtāṃjalipuṭo bhūtvā | śivasyāgre vivasthitaḥ ||
śrībhairava uvāca ||
sāhasāṃ duśkaraṃ ghoraṃ | adbhutaṃ ca kṛtaṃ tvayā
tvadbhaktyā tu hy ahaṃ tuṣṭaḥ | svachaṃdaprativārakaḥ | | 14
sādhu sādhu mahāprājña | mama śukrasya sādhakaḥ |
svarge tiṣṭa ciraṃkālaṃ | yāvac caṃdrārkatārakaṃ
rudrakanyā viṣṇukanyā | brahmakanyā stathaiva ca |
bhuktā ca vipulān bhogān | kalpāṃtaṃ muktibhājanaṃ | 15
iti śrīnāgārjune viracite mahārasaṃ uktā khecarabaṃdhaḥ samāptaḥ ||
rase virye vipāke ca | śruddhaṃ tadbiṃdusūtakaṃ |
tena janmajarā vyādhi harate sūtakaṃ bhuvi | 17
khoṭaṃ padaṃ jalūkā ca | bhasmaṃ caiva caturthakaṃ |
paṃcamo mūrttibadhaś ca | mūrchitaḥ ṣaṣṭamo mataḥ | 18
baṃdhastu ṣaḍvidho jñeyaḥ | saptamo mṛtasūtakaḥ |
adratvaṃ ca ghanatvaṃ ca | cāpalyaṃ kuru tejasaḥ | 19
yasyaitāni na dṛsāṃte | taṃ | vidyādbhasmasūtakaṃ ||
nānāvarṇaṃ bhavetsūtaṃ | vihāya ghanacāpalaṃ |
lakṣaṇaṃ dṛśyate yasya | mūrchitaṃ taṃ vadaṃti hi | 21
gurutvamaruṇatvaṃ ca | tedasā sūryasaṃnnibhaṃ |
śiṣi madhye dhruvaṃ tiṣṭhet | badhasūtasya lakṣaṇaṃ | 22
kṛṣṇaṃ svetaṃ tathāpītaṃ | nīlaṃ vā bhasmasannibhaṃ |
capalatvaṃ yadā naṣṭaṃ | bhasmasūtasya lakṣaṇaṃ | | 23
nānāvarṇaṃ tathā svachaṃ | ghṛte yognau jalūkavat |
vardhaṃte sūtakaṃ yac ca | jalūkābadhalaṇaṃ | | 24
svetapītaṃ gurutva ca | mṛdusite ca saṃnnibhaṃ |
agnimadhye yadā tiṣṭe | pāṭubaṃdhasya lakṣaṇaṃ | 25
kurkuṭāṃḍanibhaṃ sūtaṃ | lohavedhī bhaved yadā L
āvartitaṃ punastadvat | ṣoṭabadharasākṛtiḥ | 26
athavā
chede snigdhaṃ mṛduṃ caiva | śikhinā drāvito dravet |
akṣayaṃ kaṭhinaṃ svetaṃ | ṣoṭabadhasya lakṣaṇaṃ | 27
ṣoṭādayaḥ śrutāḥ paṃca | vihāya jalūkākṛti |
haṭhāgnau dhāmitaṃ tiṣṭhet | na tiṣṭhedeka mūrchitaḥ | 28
taruṇādityasaṃkāśo | nānāvarṇe vicakṣaṇaḥ |
vedhayed dehalohāni | raṃjito rasabhairavaḥ | | 29
śodhanaṃ sūtakasyādau | grāsamānamataḥ paraṃ |
jāraṇaṃ tvabhrakādīnāṃ | sarvasatvamataḥ paraṃ | 30
garbhabāhyadrutiḥ paścāt | suvarṇaṃ tadanaṃtaraṃ |
divyoṣadhipuṭhaṃ paścāt | ratnabaṃdhamataḥ paraṃ | 31
raṃjanaṃ ca tataḥ proktaṃ | sāraṇāsyānusāraṇā |
tatopi kāraṇe jñeyaṃ | sūtakasya vicakṣaṇaiḥ | 32
enaṃ kramaṃ tu yo vetti | tasya siddhirna saṃśayaḥ |
vedhakāmaṃ vijānāti | dehe lohe rasāyane | 33
tasya janmajarāvyādhiḥ | naśyate nātra saṃśayaḥ ||
atraiva paṃcaratnāni | nāgavaṃgau tathāyasaṃ | 34
krāmaṇaṃ rasarājasya | aṣadhāt samavāpayet |
aṣadhaiḥ krāmate sūto | yogamukti krameṇa hi |
kramate vyādhisaṃghātaṃ | grasate duṣṭarogakān |
tasmāttatkarmasaṃjñā | yato vidyair upācaret |
krāmaṇena vinā sūto | na kramātvaiva viṃdhati |
dehalohamayān sarvān | vṛthā syāt kevalaśramaḥ |
yasya yogasya yo yoga | stenaiva saha yojayet |
raseṃdro harate vyādhiṃ | narakuṃjaravyādhināṃ |
vyādhim ādau parikṣeta | tato dadyāc ca bheṣaṃjaṃ |
sūtakena samāyuktaṃ | yojayec ca bhiṣagvaraḥ ||
| | iti śrīmannāgārjunaviracite raseṃdramaṃgale guṭikātve drutijalūkājāraṇādirasabaṃdhanaṃ nāma caturthodhyāyaḥ ||4 ||