Jamnagar Gondal 34 [G]: Srisaila

Published in by in .

  • Gondal Collection formerly of Jivarama Kalidasa Sastri
  • Gujarat Ayurveda University Library
  • Siglum: G

More ▾
Physical description
Language/Script
  • ba and va not distinguished.

  • G
(From 63 ) L (From section )

atha rasasiddhim āha

śrīśailaparvatastho sau siddho nāgārjuno mahān ||
sarvasatvopakārī ca sarvabhogaguṇānvitaḥ ||
prārthito dadate śīghraṃ yasya kasya hi yādṛśaṃ ||
draṣṭvā tyāgaṃ ca bhogaṃ ca sūtakasya prasādataḥ ||
sarvasatvamahābodhī sūrasenas tathaiva ca
teṣāṃ madhye pradhānaś ca ratnaghoṣo prabhākaraḥ
kṛtāṃjali vuṭo bhūtvā nāgārjunapurasvitaḥ
pṛchate rasakarmmāṇi vidyādānaṃ dadasva me ||
śrīnāgārjuna uvāca ||
sādhu sādhu mahāṃprājña tuṣṭo haṃ bhaktivatsalaḥ ||
tathayāmi na saṃdeho yo yatvayā sya paripṛL(From 63 )chitaṃ ||
valīpalitanāśaṃ ca tathā kālasya vaṃcanaṃ ||
yathā lohe tathā dehe kramatenā ca saṃśayaḥ
sahasāyutalakṣaṃ ca koṭī vedhī bhavend rasaḥ ||
tad ahaṃ saṃpravakṣyāmi sādhanaṃ ca yathā vidhiḥ| |
satvānāṃ bodhanārthāya sādhitā vaṭayakṣiṇī ||
mayā dvādaśavarṣāṇi soḍhaḥ kleśo mahān khalu ||
tatkāle dṛṣṭadivyānāṃ hivyavācā mayā śrutā ||
adṛṣṭā prārthitā devī draśyatva bhava sāṃprataṃ ||
śrī va ṇī uvāca ||
sādhu sādhu mahāsiddhaḥ tava bhaktyā mahātmanaḥ
tatāhvānitā bhadra tat sarvam ahadāmy ahaṃ ||
śrīnāgārjuna uvāca
tuṣtā tvaṃ yadi māṃ devi kliṣṭo dvādaśa vatsaraṃ
ātmasatyaṃ daden mahyaṃ tataḥ paścād vravīmy ahaṃ ||
satyaṃ satyaṃ punaḥ satyaṃ vācā mithyā kathamaho ||
yat kiṃcit prārthayate siddha tat sarvaṃ pradadāmy ahaṃ ||
śrīnāgārjuna uvāva
yadi tvaṃ devi tuṣṭasi madbhātayā bhaktivatsalo ||
durlabhaṃ bhiṣu lokeṣu rasabaṃdhanaṃ vadādhunā ||
yena kenāpy upāyena prakaromi mahādbhutaṃ ||
sādhanaṃ sūtakasyāpi mṛtyudāridyānaśanaṃ ||
parvata gṛhaprāsāda saśailavanakānanaṃ ||
kāṃcanamayaṃ kariṣyāmi lokānāṃ hitakāmyayā| |
bhojanaṃ vastratāṃvūlaṃ svasakhābhyo dadāmy ahaṃ ||
ātmakhyātiṃ kariṣyāmi asmils ca pṛthītale ||
tad upāyaṃ varārohe L kathayasva prasādataḥ| |
śrī vaṭayakṣiṇī uvāca//
yat kiṃcit prārthyate siddha tat sarvaṃ pradadāmi te ||
kṛta kāryaṃ yathātathyaṃ tiṣṭe haṃ tvatsamīpataḥ ||
sarvalakṣaṇasaṃpūrṇo yastu lakṣasya poṣakaḥ ||
tasya sparśāvalokena yuṣmatsiddhir bhaviṣyati ||
mayā tasya śrūtaṃ vācyaṃ prārthitaḥ śālivāhanaḥ ||
yuṣmatsāmarthyayogena sādhayāmi mahārasaṃ ||
śālivāhana uvāca
suvarṇaratnabhāṃḍāraṃ kumāreṇa ca suṃdarī ||
niveditaṃ mayātmāna ādeśo deva dīyatā| |
sādhu sādhu mahāprājña mamādeśa prapālaka ||
sādhayāmi na saṃdeho yuṣmatsatyena sādhaka ||
punar anyat pravakṣyāmi māṃḍavyena yathā kṛtaṃ ||
rasoparasayogena siddhaṃ sūtaṃ susādhitaṃ ||
viḍaṃ śulvāsasaṃ nāgaṃ prajñārthe kāṃcanaṃ kṛtaṃ ||
tasya pārśve vasiṣṭhena rasaka mavidhāritaṃ ||
śāstraṃ vaśiṣṭhamāṃḍavyaṃ jurupārśve mayā śrutaṃ
tad ahaṃ saṃpravakṣyāmi sādhanaṃ ca yathāvidhiḥ ||
sahāyā śobhanā prājñā nirālasyā dṛḍhavratāḥ ||
kulānā pāpahīnāś ca dharmajñāśvajiteṃdriyāḥ ||
koṣṭikā cāstunālaṃ ca gomayāṃgāram iṃdhanaṃ ||
dhamanī lohapātrāṇi caṣakā kāṃjika viḍaṃ| |
karpūrāṇi vicitrāṇi nanā bhūṣās tathaiva ca ||
sarvamelāpakaṃ kṛtvā tataḥ karma samārabhet
catuṣpadareṇaṃ mālāLkaṃbhaṃ vārisamanvitaṃ ||
sitacaṃdanaliptāṃgaṃ sitavastrāvaguṃṭhitaṃ ||
paṃcaratnasamaṃ cūrṇadīpākṣatasamanvitaṃ ||
pīṭhaṃ catuṣkamadhyasthaṃ sthāpayitvā mahāmuniṃ ||
caṃdanā gurūdhūpaiś ca naivedyair vidhais tathā ||
mahāprājñā prakartavyā mahābhojaṃ ca kārayet ||
kumārikās tathā pūjyā ājñāṃ tu prārthayen naraḥ ||
yuṣmadājñāprasādena sādhayāmi mahārasaṃ ||
ādau tāvad rasaṃ grāhyaṃ viśuddhaṃ nirmaladṛḍhaṃ ||
dravye rasāyane yogyaṃ na ta karma samārabhet ||
suhṛṣṭaṃ pātitaṃ sūtaṃ sarvadoṣo śita tataḥ ||
rasakasatvasaṃyogāt jīrṇam aṣṭaguṇottaraḥ ||
kṛṣṇābhraka samaṃ sūtaṃ lolayitvā tu jārayet ||
samena gaṃdhakaṃ dadyāt agniṣomena nirdahet ||
tīkṣṇaṃ śulvaṃ sunāgaṃ ca samāvartaṃ ca kārayet ||
uṣmayaṃtrasya madhyasthaṃ jāritavyaṃ prayatnataḥ ||
punar anyat prakartavyaṃ yathā carati kāṃcanaṃ ||
gokarṇī ca samākhyātā dvitīyā kṛṣṇamaṃjarī ||
yathālābhaṃ gṛhītavyā viśeṣā cetra labhyate ||
yatradeśe samupannābhūtale vātha parvate ||
samaye tatra nirdiṣṭā yeneyaṃ saphalaṃ bhavet
tasmāt sarvaprayatnena dṛśyamaṃtreṇa saṃgrahet ||
oṃ namaste mṛtasaṃbhūte balavīryī vivardhane
balaṃbīrya ca meho hi pāpān me jahi durataḥ ||

oṃ

yenedaṃ ravanate bhramā yenedaṃ khanate hariḥ ||
yenāhaṃ khanayiṣyāmi pāṃcasāṃkhena pāṇinā ||
śrīḥ
L
mā utpatat nipatate tiṣṭha tiṣṭhasureśvarī ||
sādhayitvā tu me kārya paścāt svarga gamiṣyati ||
pāne naiva tu maṃtreṇa kuryāt saptābhimaṃtritaṃ ||
utpātyā ravisaṃyogācca yā śuṣkā ca kārayet ||
dugdhā sā madhukāṣṭena yāradyu bhasma na gachati ||
saphalā sā bhaved devi mṛtyudāridryanāśinī ||
uṣmayaṃtrasya maṃdhyasthaṃ āuṣadhī rasakāṃcanaṃ ||
athavā viḍayogena jārayet tu vicakṣāṇāḥ ||
ūrdhva vanhir adhaś cāpo madhye ca rasasaṃsthitiḥ ||
kācanaṃ jārayet sūte agniṃ datvā muhurmuhuḥ ||
anena kramayogena yāvad dinacatuṣṭayaṃ ||
sphoṭayej jalamadhyasthaṃ prakṣālya nirmalaṃ kuru ||
unmattamuniratrāṇi rajanī kākamātrikā ||
etāni samabhāgāni āranālena peṣayet ||
anena kramayogena yāvat saptadināvadhi ||
paścād vaṃdhaṃ prakartavyo divyauṣadhibalena ca ||
kakkuṭāṃ manibha sūtaṃ cūrṇayitvā vicakṣaṇaḥ ||
brahmapuṣpasya niryāsaṃ tenaiva tādṛśaṃ kuru ||
śephālikotpaniryāsaṃ puṭaṃ catvāri drāpayet ||
kāśmīrasya rasenaiva tenaiva tādṛśaṃ kuru ||
mātuliṃgarasenaiva puṭam ekaṃ tu dāpayet ||
tataḥ siddhaṃ vijānīyāt vedhaṃ śulvasya dāpayet
evaṃ jñātvā prayatnena kuru karma vicakṣaṇaḥ ||
varṇasaṃkhyāpramāṇena nāgaṃ bhavati kāṃcanaṃ ||
(From section )
atha kartarīrasabandhanaṃ
L
athātaḥ pravakṣyāmi kartarirasabaṃdhanaṃ ||
uparatnāni saṃgṛhya bhūmiśailalatodbhāvaṃ
rasakādiṣu saṃyuktaṃ kartarīrasabaṃdhanaṃ ||
etāni samabhāgāni kapimūtreṇa bhāvayet ||
imedvādasabhāyāś ca ṣaḍbhāgāśrupalasya ca ||
catuṣaṣṭi rasendrasya ekīkṛtya vimardayet ||
gostanākāra bhūṣāthā adha pitvā puṭed budhaḥ ||
tat tasya kusumaiś caiva capalaṃ ca puṭed budhaḥ
apare hani saṃprāpte dhāmayitvā tu sphoṭayet ||
jīrṇe jīrṇe ca dātavyaṃ ajīrṇenaiva dāpayet
caturviṃśaguṇaṃ hemaṃ sūtakaṃ grasate yadā ||
svamāṃsabhakṣaṇaṃ kuryāt punar anye tu sūtakī ||
āruṣkam atpalī sūrya nakṣatraṃ bhuvanodbhavaṃ
śītāgnisaṃsthitā hy ete paṃcamī bhūvidāriṇī ||
ekaikasyaiva madyastaṃ sthāpitavyaṃ dine ...
dhūmākulena yaṃtreṇa pātitavyaṃ prayatnataḥ| | ...
viśuddhaṃ taṃ vijānīyā cakrasvedena svedayet ||
rāśivahuvapuś caiva caitye sūryālayeṣu ca ||
melayec cuśiyogena vedāṃpri parvalocanaiḥ ||
etat savaṃrisūnava poṣayitvā rasasya ca ||
adhor dvana tu dātavyaṃ āgnispho mṛyate rasaḥ ||
kakkuṭāṃḍanibhaṃ sūtaṃ cūrṇānitvā vicakṣaṇaḥ
pūrvam eva vidhānena pakkvaṃ vai ṣoḍaśai puṭaḥ ||
siddhaṃ taṃ ca vijānīyāt vedhī paṃcaśateṣu ca
dviguṇaṃ yadi kartavyaṃ pūrvasaṣkāram uttamaṃ ||
triguṇaṃ ca bhaved baṃdhaṃ kramakrameṇa yojitaṃ| | śrīr astu
kuru karma yathā nyāyaṃ siddhaṃ bhavati tad rasaḥ ||
jārito māritaś caiva punar jāritamāritaḥ | |
daśasaṃkrāntiniṣkrāṃto koṭivedhībhavedrasaḥ | |
ratnaghoṣa uvāca | |
sādhayitvā prayatnena koṭivedhī mahārasaḥ| |
śarīreṇa vinād eva sarvaṃ bhavati niṣphalaṃ| |
nāgārjuna uvāca ||
kathayāmi na saṃdeho mārkaṃḍena yathā kṛtaṃ ||
dīrghāyuṣ kārakaṃ bhūmo rasasiddhe rasāyane| |
śatapalam abhayānāṃ pakvadhātryās tathaiva ||
kvathita jalaṃ śatāṣṭau bhāgam aṣṭāv aśeṣaṃ| |
ghṛtamadhuśatasaṃkhyāṃ vyoṣacitraṃ daśāṃsaiḥ
rasaparadaśasiddhaṃ lohacūrṇaṃ mṛtaṃ ca| |
girisutasamam abhraṃ kāṃtabhṛṃgaṃ viḍaṃgaṃ
rasasahitasubhāvyaṃ taṃḍulair bilvakākṣaiḥ| |
ahimarakatakalkaṃ lohapātramāsaṃ
pratidinatanuśuddhaḥ kalkam enaṃ variṣṭhaṃ| |
lihati śayanakāle vāmanetrāṃgasevī
dhananiviḍasusaṃdhir mattamātaṃgadarpaḥ |
vigatasakaladoṣaḥ sarvadigdīvyacakṣuḥ
madana iva sukāṃtiḥ kāminīnāṃ priyaś ca| |
jalada iva ca yuṣmān kuṃcitāś cāgrākeśāḥ
turaga iva śuddha satkaviś citrakārī| |
vṛṣabhasamagatir vai abhragaṃbhīraghoṣaḥ ||
suragaja iva loke śadaṃtāsu nityaṃ| |
atha golabaṃdhanam āha ||
(From section )

[Golabandhana]

punar anyat pravakṣyāmi golabaṃdhanam uttamaṃ ||*Like Rasārṇava 18.194
yena bhakṣitaLmātreṇa naraḥ syād ajarāmaraḥ| |
gaṃdhakābhrakāṃtasahitaṃ bhānuratnādi kāṃcanaṃ ||
samajīrṇarasendrasya baṃdhaṃ kṛtvā nu golakam| |
rasendraḥ paṃcalohāni samabhāgāni melayet ||
saprapaṃcottarāś caiva yavās tu golakasya ca| |
ayo pi baddhemaśaśīprabhākaraṃ
karaṃ citaṃ sūtakajātagolakaṃ
narasya cakṣustham idaṃ rasāyanaṃ
rasāyanaṃ cāmaratā pra dāyanaṃ| |
sugaṃdhalepatāṃbūlaṃ karpūrakuṃkumāguru
śrīkhaṃḍaṃ mṛganābhiś ca kaṃkolaṃ jātikāphalaṃ ||
sugaṃdhīni dravyāṇi khānapānādi kāni ca ||
muktisthānāni sarvāṇi krameṇaiva rasasya ca| |
yasyāgrāḥ kuṃcitākeśāḥ śyāmā vā padmapalocanā
ivistīrṇaṃ jaghanaṃ yasya saṃkīrṇaṃ hṛdayaṃ bhavet| |
kṛṣṇapakṣe bhaved yasyā yuvatyāḥ puṣpadarśanaṃ ||
kākinī sā samākhyātā uttamā ca rasāyane| |
āliṃgena ca vaktavye darśane ca suśobhanā ||
maithune mardane caiva surūpā vāmalocanā| |
valmīkaṃ mukharogaṃ ca cakṣuḥśrotrādināsikāṃ ||
kaphapittānilair bhaktā svabhāvaguṇabhūṣitā| |
uduṃbaraṃ ca citraṃ ca prasuptaṃ ca jalodare ||
grahaṇārśas tathā gulmaṃ gaṃḍamālā śivās tathā| |
etaiḥ sarvair vinirmukto valīpalitavīrtaḥ ||*Like Rasārṇava 18.203
śatāni trīṇi varṣāṇāṃ jīvec ca harivikramaḥ ||*Like Rasārṇava 18.204
dutaṃ pūgaṃ mukhe yasya guṇāya samudāhṛtaṃ| |
(From section )

[Kolak]

*This section parallels Rasārṇava 18.205--note28
atha ṣoḍaśapūrṇāni golaLkāni surottame ||
drutāni mukhamadhye tu teṣu vakṣyāmi ye guṇāḥ| |
nāsau bidyati śastraiś ca pāvaena na dahyate ||
vāyuvego mahātejā śakratulyo mahāyaśaḥ| |
trailokye ca manohārī kāmadeva samaprabhaḥ ||
icchayā jāyate dṛśyo icchayā khegatir bhavet| |
tasya sparśanamātreṇa sarvalohāni kāṃcanaṃ ||
niṣphalā abhicārāḥ syuḥ jīved caṃdrarkatārkaṃ| |
atha sūtakālātāṃtakabaṃdhamāha ||
punar anyaṃ pravakṣyāmi bandhaṃ sukharārcitaṃ ||
atha sūtakālātāṃtakabaṃdhamāha ||
punar anyaṃ pravakṣyāmi bandhaṃ sukharārcitaṃ ||
sūtakālātāntakaṃ baṃdhaṃ yad uktaṃ parameṣṭhinā ||
hīnāṃgo hy adhikāṅgaś ca savyādhi kubjavāmanaḥ| |
gatāṃdhriyāṇi nayano jarā grasto jitendriyaḥ ||
jaḍaś ca gadado mūko gatihīnas tathaiva ca| |
aṃśakatraya nirmukto jīvaśeṣe ca tiṣṭhati ||
etad bandhaprabhāveṇa samāvarto yadā bhavet
punar anyaṃ bhavet piṃḍaṃ nātra kāryā vicāraṇā ||
paṃcāmṛto mahāyogaḥ śruto maṃthānabhairavat| |
rākṣa sauraveṇaiva punas tatraiva bhāṣitaṃ ||
nāneta rahitaṃ kiṃcit trailokye sacarācare| |
pṛthivyāpas tathā tejo vāyur ākāśam eva ca ||
koṭivedha mahārasaṃ grāhyā piṃḍa koṣṭasusaṃyutam| |
ekaikasya tu madhyasthaṃ guṭikāṃ kārayed budhaḥ ||
guṭikeva saptākhyātā ṣaṣṭaṃ jīvaṃ ca kevalaṃ
ṣaḍguṇaṃ piṃḍarstholpaṃ tāmrayātraṃ suśobhanaṃ ||
ūrdhvaṃ puruṣamānaṃ tu puruṣārdhe garbhamaṃḍalaṃ| |
śrīLcaturmukhaṃ kṛtaṃ koṣṭhaṃ tasyopari niveśayet ||
goghṛtaṃ ca mahātailaṃ samabhāgāni melayet| |
pūrayitva kuṭāhaṃ ca daśadigpālapūjanaṃ ||
kumārī pūjayet tatra gaṇapūjāṃ guruṃ tathā| |
caturdikṣu baliṃ dadyāt yathoktaṃ śivabhāṣitam ||
dhamanaṃ tatra kurvīta caturdikṣu śanaiḥ śanaiḥ| |
sutaptaṃ ca vijānīyān nirdhūmaṃ ca yadā bhavet ||
caṃdrārkānugraho bhikṣārāśayo bhuvanāni ca| |
namaskṛtya guruṃ devaṃm ātmānaṃ tatra nikṣipet ||
gudadanaṃ taṃ vijānīyāt sṛṣṭīrūpaṃ niyojayet| |
kalalaṃ ca bhavet sarvaṃ punaś cāyaṃ vinikṣipet
raktavarṇaṃ vījānīyāt tejas tejāṃsi yojayet ||
māṃsapiṇḍaṃ bhaved tatra vāyus tatraiva nikṣipet| | śrīśvetavarṇaṃ vījānīyān nato ākāśaṃ nikṣipet ||
bhramaṃtaṃ hemasaṃkāsaṃ jīvaṃ tatra dāpayet ||
kṛtvā tatra mahārāvaṃ kukuraṃ surapūjitaṃ| |
uttiṣṭhati na saṃdeho pūrvānhe bhāskaro yathā ||
divyatejo mahākāyo divyadṛṣṭi mahābalaḥ| |
dṛśyate bhuvanaṃ sarvaṃ sa siddhaḥ sarvasiddhidaḥ ||
saptasiddheṣu ye siddhā vimānaṃ preṣayanti te| |
ardhayojanavistīrṇaṃ ghaṃṭā ca bhūṣitaṃ| |
dīptaṃ hemamayaṃ divyaṃ maṇiratnaiḥ suśobhitaṃ ||
āgacchaṃti na saṃdeho ādeśo deva dīyatāṃ ||
gṛhītvā sādhakendraṃktasiddhalokaṃ vravraṃtite ||
divyāni snānaṣānāni divyāni bhuvanāni ca ||
ramate śatasāhastraṃ siddhakanyām adonmadāḥ ||
śrīḥ Lkāmena vihvalās tatra manmathā madanotkaṭā ||
tasminn ekārṇave ghore naṣṭe sthāvarajaṃgame ||
devā yatra vilīyaṃte sasiddhas tatra līyate ||
(From section )
ratnaghoṣauvāca |
sūtakālāṃtakaṃ baṃdhaṃ yadā kartuṃ na śakyate ||
anenaiva śarīreṇa kathaṃ siddhir bhaviṣyati| |
(From section )

[Khecarabandha]

śrīnāgārjuna uvāca| |
punar anyat pravakṣyāmi khecaraṃ bandham uttamaṃ ||
yena bhakṣitamātreṇa surasāmānyatā bhavet| |
yenaiva vidhyate tāraṃ nāge śulvāyase sitaṃ ||
tadā tasya prakartavyaṃ ratnasaṃskāram uttamaṃ| |
indranīlaṃ mahānīlaṃ māṇikāṃ proktikaṃ tathā ||
padmarāgaṃ tathā vajraṃ marakatam uktam aṣṭamaṃ| |
(From section )

atha Ratnarāgajāraṇaṃ ||

athātaḥ saṃpravakṣyāmi ratnarāgasya jāraṇam ||
puṣpakāsīsakaṃ grāhyaṃ apūrvamalasaṃyutaṃ| |
śaśipūrvaṃ viśālākhyaṃ pūjayitvā tu pācayet ||
anena viḍayogena hemaṃkuliśajāraṇaṃ| |
tejomayasya lohāni dahed vaibhūtavahninā ||
marīcisūtaputrasya kaṃcukiṃ nyāstu yatpayaḥ| |
tac ca tasya dine grāhyaṃ taccūrṇaṃ tena bhāvayet ||
pādena tasya dātavyaṃ rasamūrdhni śikhodbhavaṃ| |
asya cūrṇaṃ viḍaṃ śreṣṭaṃ sarvaratnasya melakaṃ ||
jārayet pūrvayogena maṇirāgasya jāraṇam| |
pūrvāparasya saṃyogād lokapāle yadā bhavet ||
tadā mūlaphale grāhye nakṣatre yamadau vate ||
asya cūrṇaprabhāvena padmarāgasya jāraṇaṃ ||
vārāratnai sahādisthaṃ punaḥ pūrveṇa cāṃtike| |
śoṣayitvā kṛtaṃ cūrṇaṃ mahānīlaṃ rasaplutaṃ L
tāmralolārasenaiva mardayitvā punaḥ punaḥ
indranīlaṃ mahānīlaṃ maraktaṃ ketakaṃ tathā ||
uṣmayaṃtrasya madhyasthaṃ jāritavyaṃ punaḥ punaḥ ||
kākinīstrī saṃyogo yadā kāle rajasvalā ||
tasyāḥ puṣparasenaiva kāyā rakṣā yathocitā| |
kṣetrapālo dhanādhyakṣaḥ śivo viṣṇuḥ prajāpatiḥ|
mārkaṇḍe yovako bhūtvā lokapālāṣṭakaiḥ saha| |
caṃdanāgurudhūpaiś ca pūjayitvā prayatnataḥ ||
namaskṛtya guruṃ devaṃ tato bhakṣen mahārasaḥ| |
godohanamātraṃ tu mūrcchitaḥ sādhakeś caraḥ ||
uttiṣṭati na sandeho trinetraś caturānanaḥ| |
gaṇanāthas tathā siddhā ye cānye gaṇanāyakāḥ ||
āgacchaṃti puras tasya siddhavidyādharādayaḥ| |
paśyaṃti bhuvanaṃ sarvaṃ vimānastho mahāmuniḥ ||
hārakaṃ kaṇakayūraiḥ kuṃḍalair mukuṭais tathā| |
śaṃkhakāhalanirdoṣaiḥ apsarogītavādibhiḥ ||
puṣpamālāyatākābhiḥ kiṃkīṇīratnamaṃditaiḥ| |
khecaratvaṃ vrajec chighraṃ yatra devo maheśvaraḥ ||
kṛtāṃjalipuṭo bhūtvā śivasyāgre vyavasthitaḥ |
śrībhairavauvāca| |
sāhasraṃ duṣkaraṃ ghoraṃ adbhutaṃ ca kṛtaṃ tvayā ||
tvadbhaktyāhaṃ ca tuṣṭo smi svacchaṃdapraticāraka| |
sādhu sādhu mahāprājña samaḥ śakrasya sādhakaḥ
svarge tiṣṭa ciraṃ kālaṃ yāvac caṃdrārkatārakaṃ| |
rudrakanyā viṣṇukanyā brahmakanyās tathaiva ca
bhuktvā ca vipulān bhogān kasyāṃte muktibhājanaḥ| |
iti nāgārjunahṛdayāstrephaṭ ||L
[Jalūkādirasabandhana]
rase vīrye vipāke ca sudhāvad viṃdusūtakaṃ ||
tena janmajarāvyādhiṃ harate sūtakaṃ bhuvi| |
khoṭaṃ ghaṭaṃ jalūkā vā bhasmaṃ caiva caturthakaṃ ||
paṃcamaṃ mūrtibaddhaṃ ca ṣaṣṭaś ca mūrtito mataḥ| |
bandhas tu ṣaḍvidho jñeyaḥ saptamo'mṛtasūtakaḥ ||
ārdratvaṃ ca ghanatvaṃ cāpalyaṃ gurutejasaḥ| |
yasyaitāni na daśyaṃte taṃ vidyānmṛtasūtakaṃ ||
nānāvarṇa bhavet sūtaṃ vihāya ghanacāpalaṃ| |
lakṣaṇaṃ dṛśyate tasya mūrcchitaṃ taṃ vadaṃti hi ||
gurutvam asukvatvaṃ ca tejobhīvakarasamanvitaṃ | |
...
capalatvaṃ yadā naṣṭaṃ bhasmasūtasya lakṣaṇaṃ | |
vardhate sūtakaṃ yaś ca jalūkāvaddhalakṣaṇaṃ ||
nānāvarṇaṃ tathā svacchaṃ dhṛti tejājalūkavat ||
śvetaṃ pīta gurutvaṃ ca mṛdusikthakasannibhaṃ
agnimadhye yadā tiṣṭhet pāṭabandhasya lakṣaṇaṃ ||
kukkuṭāṃḍanibhaṃ sūtaṃ lavaṇābhaṃ yadā bhavet
āvarttitaṃ punas tadvat khoṭabaddharasākṛtiḥ ||
bede snigdhaṃ mṛduṃ caiva śikhinā drāvito dravet ||
akṣayaṃ kaṭhinaṃ śvete khoṭavaddhasya lakṣaṇaṃ| |
kukkuṭāṃḍanibhaṃ sūtaṃ
hatā|gnau dhāmita santi na tiṣṭhed ekamūrtitaḥ| |
lavaṇādityasaṃkāśonānāvarṇāvicakṣaṇaḥ ||
vedheṣu lohadeheṣu raṃjitaḥ śubhalakṣaṇaḥ| |
śodhanaṃ sūtakasyādau grāsamāno yataḥ paraṃ ||
jāraṇam abhrakasyādhīnāṃ sarvaLsatvamataḥ paraṃ| |
garbhavahnidutau paścāt suvarṇaṃ tadanaṃtaraṃ ||
dīvyauṣadhipuṭaṃ paścāt ratnabandhamataḥ paraṃ| |
raṃjanaṃ ca tataḥ proktaṃ sāraṇā cānusāraṇā ||
tato pi kramitaṃ deyaṃ sūtakasya vicakṣaṇaḥ| |
imaṃ kramaṃ tu yo vetti tasya siddhir na saṃśayaḥ ||
vedhaṃ kramaṃ vijānāti dehalohe rasāyane| |
tasya janmajarāvyādhir naśyaṃte nātra saṃśayaḥ ||
dehe paṃcaratnāni nāgaṃ vaṃgaṃ tathā rase ||
krāmaṇaṃ rasarājasya auṣadhāt sarvam āyase ||
auṣadhaiḥ krāmate sūtaḥ yogayuktakrameṇa hi
kramate vyādhisaṃghātaṃ grasate duṣṭam āyase|
tasmāt tatkrāmaṇaṃ jñātvā tato vedhair upācaret
krāmaṇena visūtaṃ na krameṇa hi vidhyati ||
dehalohāmayān sarvān vṛthā syāt kevale bhramaḥ ||
yasya rāgasya yo yogas tenaiva saha yojayet ||
rasendro harate vyāṃdhiṃ narakuṃjaravājināṃ| |
śrīḥ vyādhim ādau parīkṣeta tato dadyāc ca bheṣajaṃ ||
sūtakena samāyuktaṃ yojayec ca bhiṣagvaraḥ| |
[ iti śrīmannāgārjunaviracite rasendramaṃgale guṭikāsatvadrutijālūkājāraṇādirasabandhano nāma caturtho 'dhyāyaḥ| |
śubhaṃ lūt| | || graṃthāgraṃ 960