Jaipur UIOMI 184 [J1]: Srisaila

Published in by in .

  • [collection]
  • Universal Institute of Orientology and Museum of Indology
  • Jaipur, Rajasthan, India
  • Known as: 184, [NCC identifier] (NCC).
  • Siglum: J1

Ff. 1-8 from another work.

More ▾
Title Rasendramaṅgala
Commentary Ṭippaṇa
Author Nāgārjuna Siddha
Commentator [commentator]
Rubric (folio 1v1)| | śrīvardhamānajineśvarāya namaḥ | | śrīgurubhyo namaḥ ||
Incipit (folio 1v1)natvā sureṃdraṃ śivasaukhyadāyakaṃ kārakaṃ apārasaṃsārasamudratārakaṃ
Explicit (folio 24v)śrīr astuḥ kalyāṇam astuḥ śubhaṃ bhavatuḥ śreyo stuḥ sakalasajjanasya śrīr astuḥ
Physical description
Language/Script [Sanskrit in Devanāgarī script.]
  • ba and va not distinguished.
Format pothi
Material paper
Extent 39 folios.
Dimensions
  • (leaf) [height] x [width] cm
  • (written) [height] x [width] cm
Foliation
  • () Scribal foliation 1-25.
  • () Modern numerals written in pencil, centre-right margin, recto and verso.
Condition [whether the manuscript is complete, description of wear and damage]
Layout [description of marginal frame lines, etc.]
Hand
  • (sole) Devanāgarī script in black ink.
  • (major) Devanāgarī script in red ink.
  • (minor) English script in green highlighter.
Additions
  • Marginal annotations and corrections throughout.
  • Marginal illustration of alchemical apparatus on leaf 2r, and 27 fuller illustrations on leaves 24v-25v.
Binding [description of cover, binding, and/or stringholes]
History
Date of production Vikrama Saṃvat 1737 (AD 1681).
Place of origin [place of production]
Provenance [record of ownership]
Acquisition [how it was acquired]

  • J1
L
śrīśailyaparvatasthāsau siddho nāgārjuno mahān
sarvasatvopakārī syāt sarvabhogāguṇā¦nvitaḥ
prārthito dadhate śīghra yasya yasya ya hi dṛśaṃ
dṛṣṭvā tyāgaṃ bhogaṃ ca sūtaka¦sya prasādataḥ
sarvasatvamahāvīdhī sūtasena taveva hi
teṣāṃ madhya prallotaś ca¦ ratnaghoṣaprabhākaraḥ
kvatāṃjalipuṭo bhūtvā nāgārjuno paristhitaḥ
pṛchati ra¦sakarmāṇi vidyādīnaṃ dadasva me
nāgārjunovāca
sādhuṃ sādhu mahāprājñaḥ tuṣṭo haṃ bhaktivatsalaḥ
kathayāmi nisaṃdeho yatvāyā paripṛcchati
...
sahsrāyutalakṣaṃ ca koṭivedhī bhaved rasaḥ
tad ahaṃ saṃpravakṣyāmi sādhanaṃ ca yathāvidhi
sa¦tvānāṃ bodhinārthāya sādhayitva vaṭayakṣiṇī
dvādaśavanivasarvāṇi mahāLkleśa kṛto mayā
tatkāle draṣṭadravyāṇi divyā vācā śrutā mavā
adṛṣṭā prārthitā paścāt dṛṣṭatvaṃ bhava sāṃprataṃ
śrīvaṭayakṣarāja uvāca
sādhu sādhu ma¦hāsādhu ttadbhaktyā mahattadā
yat kāryed kāni tāṃ bhadra tatsarvaṃ pradadāmy ahaṃ
nāgārjunovāca
tuṣṭa tvaṃ yadi māṃ devi kaṣṭā dvādaśavarṣakaîḥ
ātmasatyaṃ dade ma¦hyaṃ tataḥ paścāt dhruvāmy ahaṃ
satyaṃ satyaṃ punaḥ satyaṃ aho ṣācā dvidhā kṛtā
yat keṃ¦cit prārthayet siddhaḥ tat sarvaṃ pramadāmy ahaṃ
śrīnāgārjunovāca
yadi tvaṃ devi tuṣṭosi madbhaktyā bhaktivatsalaḥ
dulebha triṣu lokeṣu rasavaṃdhi varānena
yetā kenāpy upāye prakaroti si mahadbhulaṃtaṃ
sādhanaṃ sūtakasyāpi mṛtyudāridranāśanam
parvatā gṛhaprāsādā sasailavanakānanāḥ
kāṃcanamayā kariṣyāmi lokānā hitakāmyayā
bhojanaṃ vastratāṃvūlaṃ samakhāye pradāpayet
ātmakhyātaṃ kariṣyāmi asti sa pṛthivītale
devy upāyaṃ varārohe kathayasva prasātataḥ
vaṭayakṣa ubāca
yatkiṃcit prārthaye siddhaḥ tatsarvaṃ pradadāmyate
kuru kārgraṃ yathātathyaṃ tiṣṭe¦Lhaṃ tvatsamīpataḥ
sarvalakṣaṇasaṃpūrṇo yaḥ sūlakṣasya poṣakaḥ|
tasya sparśāvalokena yuṣmatsiddhir bhaviṣyati |
mayā tasya śrutaṃ vākyaṃ prārthitaśālivāhanaḥ|
yuṣmatsāmarthyayogena sādhayāmi mahārasam |
śrīśālivāhanobāca
suvarṇaratnabhāṃḍāraṃ kumāro mama sundarī
nivedita māyātmānaṃ ādeśo deva dīyatā 1
sādhu sādhu ma¦hāprājña mamādeśaḥ prapālakaḥ
sādhayāmi na saṃdeho yuṣmatsatyena sādhakaḥ |

ṣaṣṭyādhyā¦ya saṃpūrṇṇaḥ

punaḥ ratnaṃ pravakṣyāmi māḍavyena yathā krama
rasoparamayogena siddhisūtaṃ susādhitam
viddhaṃ śulvāyasaṃnāgaṃ yajñārthe kāṃcanaṃ kṛtam|
tasyā pārśve vaśiṣṭena rasakarmāvadhāritaṃ
śāstu vaśiṣṭhamāḍāvyaṃ gurupārśve mayā śrutam|
tad ahaṃ saṃpravakṣyāmi sādhanaṃ ca yathāvidhiḥ
sahāyāḥ śobhanā prājñā nirālasyāa dṛḍhavratā
kulīnā pāpahīnāś ca sarvadharmā jitaiṃdriyāḥ
koṣṭikā vakranālaṃ ca gomayāṃ gomayāṃgāni vaṃdhanam
dhabhinī lohayatrāṇi ūṣadhyo kāṃjika viḍam
karppārāṇi vicitrāṇi nānā¦ mūkhāṃ tathaiva ca
sarvamelāpakaṃ kṛtvā tat karmma samācaret
caḍaṣkaṃ toraṇaṃ mālāLkubhaṃ vārisamanvitam
sitacaṃdanaliptāṃga sitavasuvaguṃṭhanaṃ
paṃcaratnasamaṃ tulyaṃ dīpākṣitasamanvitaṃ||
paṭhan catuṣkamadhyastha sthāpayitvā mahāmuni
caṃdanā gurudhūpai|ś ca naivedyai vivādhes tathā
mahā3prājñā pracarttavyā ciraṃ bhojaṃ ca kārayet
kumārikās ta|thā pūjyā ājñā tu prārthayen naraḥ
yuṣmadājñāprasādena sādhayāmi mahārasam
ādau tāvad rasaṃ grāhyaṃ viśuddha nirmala dṛḍhaṃ
dravyaṃ rasāyane yogyaṃ tataḥ karma samārabhet
...sumṛṣṭaṃ pātitaṃ sūtaṃ sarvadoṣotitaṃ tataḥ
rasakaḥ sarvasaṃyogo jīrṇam aṣṭaguṇe nnaraḥ
kṛṣṇābhrakasamaṃ sūtaṃ lolayitvā tu jārayet
samena gaṃdhakaṃ dadyāt agnisomyaṃ na niddahet
tīkṣṇa sulvaṃ sunāga ca samāvartta ca kāṃsayāt
ūṃṣmayaṃtrasya ma¦dhyasthaṃ jāritavyaṃ prayatnataḥ
punaḥ ratnaṃ prakarttavyaṃ yathā carati kāṃcanam
gokarṇī ca samākhyāto dvitīyā kṛṣṇamaṃjarī
yathālābhe gṛhītavyā viśeṣo pa na labhyate |
yatra deśe samutpannā bhūtale vātha parvate|
tatra nirdiṣṭā yeneyaṃ samaye saphalā bhavet
tasmāt sarvaṃ prayatnena dṛśyaṃmaṃtraṇa saṃgṛhet
...
...
atha
utpati patitoṣṭhake tiṣṭa tiṣṭa sureśvaL
sāddhayitvā tu me kāryaṃ paścāt sarge gamiṣyasi
anenaiva tu maṃtreṇa kuryātsaptābhimaṃtritaṃ
utpādya karmasaṃyogāt yā śuṣkaṃ tu kārayet
dagdhā sā madhukāṣṭhena yāvad bhaśmaṃ na gachati
sakalā sā bhaved devī mṛtyudāridranāśinī
uṣmayaṃtrasya madhyastha ūṣadhī rasakāṃcanaṃ
athavā vīḍayogena jārayitvā vicakṣaṇaḥ
urdhvaṃ vahnir adhaś cāpa madhye tu ravisaṃsthitaṃ
kāṃcanaṃ jāyate sūtaṃ agniṃ datvā muhur muhuḥ
anena karmayogena yāvad dinacatuṣṭayaṃ
sphoṭayet jalamadhyasthaṃ prakṣālya nirmalaṃ kuru
unmattamunipatrāṇi rajanī kācimācikā
etāni samabhāgāni āranā lepayet
anena kramayogena yāvat saptadināvadhiḥ
paścād vaṃdva prakarttavyo divyauṣadhīrasena ca
kurkuṭāṃḍaṃnibhaṃ sūtaṃ cūrṇayitvā vicakṣaṇaḥ
brahmapuṣpasya niryāsaṃ puṭaṃ catvāri dāpayet
maṃjiṣṭhākṛtaniryāsaṃ tenaivaṃ tādṛśaṃ kuru
...
mātuliṃgarasenaiva punam ekaṃ ca dāpayet
tataḥ śudhi vijānīyāt vedhaṃ śulvasya dāpayet
evaṃ jñātvā prayatnena kuru karpa vicakṣaṇaḥ
varṇasaṃkhyāpramāṇena nāLgaṃ bhavati kāṃcanaṃ
athātaḥ saṃpravakṣyāmi karttarirasavaṃdhanaṃ
uparatnāni saṃgṛhya bhūmaśelakṛtau dbhuva
rasādiṣu saṃyukta karttari rasavaṃdhanaṃ
etāni samabhāgāni kapimūtreṇa bhāvayet
brahmasya kusumenaiva capalaṃ ca puṭe daduḥ
hemadvādaśabhāgāś ca ṣaṭabhāgāś capalasya ca
catuḥṣaṣṭi rasendrasya ekīkṛtya mardayet
gostanākāramukhāyā aṃdhatvā puṭadbudhaḥ
aparehani saṃprāpto dhāmayitvā tu sphoṭayed
budhaḥ sphuṭikakasaravyāsaṃ suvaddha daśāṃte rasaḥ
paścāt prakaṭamūkhāyā samāvarttu kārayet
jīrṇai jīrṇe va dātavyaṃ ajīrṇe na ca dāpayet
caturviṃśadguṇa hetuma sūtakaṃ grasate sadā
samāṃsabhakṣaṇaṃ kuryāt punaḥr anye tu sūtake
arukaram utpalī sūrye nakṣatraṃ bhuvanādbhavaṃ
saptaviṃśasthitā dy ete paṃcamī vavidāritā
ekaikasya tu madhyasthaṃ sthāpitavyaṃ dinatrayaṃ
dhūmākulena patreṇa sthāpitavyaṃ dinatrayaṃ
eka bayaṃ yatrayogena pātitavyaṃ prayatnataḥ
viśuddhaṃ taṃ vijānīyāt cakrasvedena svedayet
rāśivedevaputraiś ca caitre sūyālakepu ca
malaye chasiyogenaL vedāgniparvalocane
etatsarvaṃ rasenaiva peṣayitvā rasasya ca
ardhordhena pradātavyāṃ agnisṭho stīterasaḥ
kurkuṭāṃ manibhaṃ sūtaṃ cūrṇayitvā vicakṣaṇa
pūrvam eva vidhānena pakvaṃ ca ṣoḍaśaiḥ puṭaiḥ
siddhaṃ ta vijānīyāt vidhāyate paṃcaśateṣu ca
dviguṇe yadi karttavya pūrvasaṃskāram uttamaṃ
trimuṇena bhave dvaṃdva kramakrameṇe vyojanaṃ
kuru karma yathā nyāyāṃ siddhirbhavati tādṛśaṃ
jārito ś caiva puna jārite mārita
dasasaṃkrāṃtenikrāṃtī koṭivedhī mahārasaḥ
ratnaghoṣovāca
dhayitvā prayatnena koṭivedhī mahārasaḥ
ghanam uttama yena bhakṣitamātreṇa naro bhavati vīryavān
gaṃdhakābhrakāṃsahitaṃ bhānuratnāni kācanaṃ
samajīrṇe raseṃdrasya vaṃdhakṛdbhānugālakaṃ
raseṃdra paṃcalohāni samabhāgāni lepayet saptapaṃcottaroś cai-va yavāmu golakasya ca
maśaśiprabhākārakaraṃ vitaṃ sūtakaṃ jātagolakaṃ
narasya vakṣastham idaṃ rasāyanaḥ
vāmaratā va tāva kārakaṃ
sugaṃdhalepatāṃbūla karpūraṃ kuṃkumāguru
śrīṣaṃḍaṃ mṛgabhāspi kaṃkolajātikāphalaṃ
sugaṃdhāni dravyāni khānapānāni yāLni ca
bhuktinīni sarvāṃṇi krameṇaitāni rasasya ca
yasyāgra kucivīkeśā śpamā vai padmalocanā
vistīrṇaṃ jaghanaṃ yasya saṃkīrṇaṃ hṛdayaṃ navat
kṛṣṇānakṣe bhaved yasya yuvatpā puṣphadarśana
kāminā sā samākhyāta uttamā ca rasāyane
āliṃgane ca ka-rttavye sparśena suśobhanai
maithune marddane caiva surūpā vāmalocanā
vālmīkaṃ mumukharogaṃ ca cakṣuśrotradi nāśikā
kaphapittānilai bhaktā ra ca bhāvaguṇabhūṣitā
udaṃbaraṃ rasaḥ śarīreṇa va sarvaṃ bhavati niḥphalaṃ
nāgārjunovāca
kathayāmi na saṃdeho mārtaṃḍeyena yat kṛta
dīrghāyuṣ kara bhūmau rasasiddhe rasāyane
śataphalam abhayānām akṣadhātryā tathaiva ca
thinaṃ jalaṃ śaḥtīṣṭau bhāgam aṣṭāv aśeṣitaṃ
ghṛtamadhusitayā yukta vyoṣacitra daśāṃśena
rasapaladasasiddhaṃ lohacūrṇaṃ mṛtaṃ ca
giri-sutaṃ samasacakābhṛgaṃ viḍaṃgaṃ
rasasahitasubhāvyaṃ
taṃdulair vilvakāṃjikaiḥ
ahimaraktakṛtacūktaṃ
lohapātreṇa māsaṃ
sadinanatuśuddhaṃ
kalkamenaṃ variṣṭaṃ
lihati śayanakāle mīnanetrārthasevī
ghananibiḍasusāṃdha mattamāttaṃgadarppo
vigataLsakaladoṣaḥ sarvadigdivyacakṣuḥ
madana iva sukāti kāminīnā pracārāḥ
jalada iva ca yuṣmān kuṃcitāgnāgrakeśā turaga dhava viśuddha satkaviś catrakārī
vṛṣabhagativiceṣṭo abhrakāṃ gaṃbhīraghoṣa
suragaja iva loke śrāṃtadaṃtaṃ sunityaṃ
prabhavati khalu loke caṃdratārārkajīvī 5
punaḥ ratnaṃ pravakṣyāmi golavaṃdha vacitrakaṃ
vaprasupūṃ ca jalodare
grāhiṇī durnāmakaṃ gutva gaṃdhamālā śilās tathā
etai sarvai vinirmukto valipalitavīryasaḥ
śatāni triṇi varṣāṇi jīvaidvaikari-vikramaḥ
dutaṃ yugaṃ mukhe yasya guṇāya samudāhṛtaṃ
atha ṣoḍaśapūrṇāni kolakāni narottamaiḥ
dutāṃni muṣamadhye tu teṣu vakṣyāmi yo guṇā
nāṃśau biṃdate śāstre-ś ca pāvakena na dakyate
vāyuvego mahātejā śakratulyo mahāyaśaḥ
trailokye ca manohārī kāmadeva iva sthita
ichayā jāyate tasya śadṛśo jāyate- tbayā
tasya śparsanamātreṇa sarvalohāni kāṃcanaṃ
punaḥ ratnaṃ pravakṣyāmi vaṃdhaṃ suravarārcito
sūtakālaṃtagaṃ vaddhaṃ yud uktaṃ parameṣṭinī
hīnāṃgye adhikāṃgaṃ ca vaLsvā sarvān kuṣṭavān
nāgatāṃddhi pāṇinā nayano jarā grastā
jineṃdvipraḥ jamaś ca gadado mūko gatihānis tathaiva ca
abhrakatraya vinirmukto jīvaśeṣe ca tiṣṭati
etat gaṃdhaprabhāvena samāvartte yadā bhavet
punaḥr atyaṃ bhavet yiṃmaṃ_ nātra kārya vicāraṇā
paṃcāmṛto mahāyogo yukto mathānabhairave
vārākṣa sorāvaṇe ca punas tatraiva bhāṣitaṃ
nāneta rahitaṃ kiṃcit troloke sacarācare
pṛthivyāpas tathā tejo vāyur ākāśam eva ca
koṭivedhī mahārasaḥ mṛhyā piṃma koṣṭasusaṃyutaṃ
ekaikasya tu madhyasthaṃ guṭikāṃ kārayed budhaḥ
guṭikāṃ paṃcamākhyātā ṣaṣṭa jīvaṃ ca kevala
ṣaḍguṇa paṃcastholyasya tāmrāyāṃ suśobhanaṃ
varddha-puruṣamānaṃ tu puruṣārddha garbhamaṃḍale
caturmukhaṃ kṛta koṣṭaṃ tasyopari niveśayet
goghṛtaṃ ca mā taila samabhāgāni melayet
pūrayitvā kaṭāha tu digdiśāpālapūjanaṃ
kumārī pūjaye tatra gaṇapūjāṃ kurus tathā
caturdikṣu valaṃ dadyāt yathoktaṃ gurubhāṣitaṃ
dhamanaṃ tatra kurvīta caturdikṣu śanaiḥ śanai
sutaṃ pūrva viLjānīyāt sṛṣṭibhūmir ddharmaṃ yathā bhavet
caṃdrārko tu graharakṣīrāśayo bhava-nāṃni
namas tubhyaṃ guru devaṃ ātmānaṃ tatra niḥkṣipet
sudagdhaṃ ta vijānīyāt _ sṛṣṭibhūvaṃ niyojayet
kalakaṃ ca bhavet sarvaṃ punaś cāyaṃ vinikṣipet
raktavarṇa vijānīyāt tejo tejā niyojayet
māsapiṃḍa bhaved yatra vāyus tatraiva nikṣipet
bhramataṃ hemasaṃkāśaṃ jīvatva tatra dāpayat
kṛtvā ta-tra mahārāvaṃ tṛkāraṃ sūrapūjanaṃ
uttiṣṭaṃtī na saṃdeho pūrvokte bhāskaro yathā
_divyatejo mahākāyau divyadṛṣṭi mahābalaḥ
dṛśyate bhuvanaṃ sarvaṃ saṃsiddhi-sarvasiddhidaḥ
sarve siddhiṣu ye siddhā vimāna preṣayaṃti te
ratnaghoṣovāca
bhūtakālātakaṃ vaṃdhaṃ yadā karttu na śakyate
anyeneva śarīreṇa kathaṃ siddhir bhaviṣyati
nāggurjunovāca
punar atnaṃ pravakṣyāmi khecaraṃ vaṃdhumuttam
yena bhakṣitamātreṇa surasāmānyatā bhavet
yatnena vedhate tāra nāgaṃ sulnnāya sasthita
tadā tasya prakīttīvyaṃ ratnasaskāram uttamaṃ
iṃdranīlaṃ mahānīlaṃ māṇikyaṃL mauktikaṃ tathā
padmarāga tathā vajraṃ marakatamatam aṣṭamaṃ
athātaḥ saṃpravakṣyāmi ra-tnarāgasya jāraṇa
puṣpe kāṃkasīro dahya apūrvaṃmalasaṃyutaṃ
rāśipūrvaṃ viṣāṇasthaṃ pūjayitvā tu pācayet
anena viḍayogena hemakuliśajāraṇaṃ
tejāsanasya lomāni dagdhate bhūtavahninā
marīcī sṛputrasya kacakavarṇaṃ tu yatpayaḥ
sa ca tasya dine grāhyaṃ taccūrṇe tena bhāvayet
pādena tasya dātavyaṃ rasamūrdhni śiṣodravaṃ
asya cūrṇavidade śreṣṭaṃ sarvaratnasya melakaṃ
pūrvayogena jārayet -maṇinamaṇirāgasya jāgaraṇaṃ
pūrvāpūravasya sayogān lokapālāya dāpaye
vatasya mūlaphalaṃ grāhyaṃ nakṣatre yamadaivate
asya cūrṇaprabhāvena padmarāga-sya jāraṇaṃ
varāratne mahādisthaṃ puna pūrveṇa vātike
ghoṣayitvā kṛtaṃ cūrṇaṃ mahānīlarasadbhutaṃ
tīvralolārasenaiva modayitvā punaḥ punaḥ
pāṭilāṃti saṃyogāt yadā kali rajasvalā
tasyā puṣparasenaiva kāryaṃ rakṣā yathoci
kṣetrapālo dhanādhyakṣya śivpo viṣṇu prajāpati
mārtaṃḍa yāvatā bhūtvā lokaLpālāṣṭakaiḥ saha
cadaṃnāgaradhūpaiś ca pūjayitvā prayatnataḥ
namas tubhya gurudevaṃ tato bhukten mahārasaṃ
gohadonamātraṃ tu mūrchitaḥ sādhakeśvarāḥ
uttiṣṭati na saṃdeho trinetraś ca caturbhujaḥ
gaṇanātha tathā siddhā ye cānye gaṇanāyakā
āgachaṃti puraṃ tasya siddhividyādharādayaḥ
paśyaṃti bhavanaṃ sarvaṃ vimāna-stho mahāmune
hārakaṃ kaṇakarpūraiḥ kuṃḍalairmukuṭaistathā
śaṃkhakālāhanirghoṣair apsarogītavādibhi
puṣphamālāpatākābhi kiṃkiraṇāravamaṃḍitaiḥ
khecaratvaṃ prayachaṃti yatra devo maheśvara
kṛtāṃjalipuṭo bhūtvā śivasyāgre vyavasthitaḥ
śrībhairavovāca
sāhastaṃ duḥśvaraṃ ghora adbhutaṃ ca kṛtaṃ prayā-
tvadbhaktyā tu hyadaṃ tuṣṭo svachaṃdaprativārakaḥ
sādhu sādhu mahāprājña mama śukrasya sādhaka
svarge tiṣṭati ciraṃ kāla yāvatiṣṭaṃti caṃdrākītārakaḥ
rudra-kanyā viṣṇukanyā brahmakanyā tathaiva ca
bhuttkā ca vipulān bhogān ka-lpāṃte muktibhājana
iti śrīnāgārjuno viracite mahārasa uktā khecaravaṃdhaLmāsa saptamodhyāyaḥ 7
rase vīrye vipāke ca śruddhaṃ tārddhaṃ dusūtakaṃ
tena janma-jarāvyādhi harate sūtakaṃ bhuvi
khoṭaṃ padajalūkā ca bhaśma caiva caturthakaṃ
_paṃcamo mūrttibaddhaś ca mūrbitaḥ ṣaṣṭamo mataḥ
vaṃdha ṣaḍvidha jñeyo saptamo mṛtasūtakaḥ
ārdratvaṃ ca ghanatvaṃ ca cāpalyaṃ kuru tejasā
yasyaitāni na darśaṃte_na vidyādbhaśmasūtakaṃ
nānāvarṇa bhavetsūtaṃ vihāya ghanacāpala
lakṣaṇaṃ dṛśyate yasya mūrchitaṃ ta vadaṃti hi
gurutvamaruṇatvaṃ ca tejasā svarṇasannibhaṃ
śiṣimadhya dhruvaṃ tiṣṭet vadhasūtasya lakṣaṇaṃ
nānāvarṇata bhāsvachaṃ ghṛtaṃ yojñau jalūkavat
...
varddhate sūtakaṃ yacha jalūkāvaddhalakṣaṇaṃ
svetaṃ pīta gurutvaṃ ca mṛdusikthaka sannibhaṃ
agnimadhye yadā tiṣṭetpāṭavaṃdhasya lakṣaṇaṃ
kurkuṭāṃ dunibhasūtaṃ lohavedhī bhavedyadā
āvarttataṃ punastadvat ṣoṭavaddharasākṛti

atha-
chede sigdhaṃ mṛdu caiva śikhinā drāvitā dravet
akṣayaṃ kaṭhinaṃ svetaṃ ṣoṭavaddhasya lakṣaṇaṃ
ṣodādayesu ye paṃca vihāya jalūkākṛti
hagasaudhmāpitaṃ tiLṣṭet na tiṣṭedekamūrchitaḥ
taruṇyāditasaṃkāśaṃ nānāvarṇavicakṣaṇaḥ
vedhaye-dde halohāni raṃjito rasabhairavaḥ
śodhanaṃ sūtakasyādau grāsamānamataḥ paraṃ
jā-raṇatva bhrakādīnāṃ saṃrva satvaṃ mataḥ paraṃ
garbhavāhyaṃ dutiḥ paścāt suvarṇaṃ tadanaṃtaraṃ dīvyoṣadhīpuṭaṃ paścāt ratnavaṃdhamataḥ paraṃ
raṃjanaṃ ca tataḥ prokta spāraṇāspānusāraṇāḥ
tatopi kāraṇe deyaṃ sūtakaspa cicakṣaṇaiḥ
enaṃ karma tu yo vetti tasya siddhirna śaṃsayaḥ
vedhakarma vijānīyāt dehe lohe rasāyane
tasya janmajarāvyādhiḥ naśyate nātra śaṃsaya
atraiva paṃcaratnāni nāgavpaṃgo tathāyasaḥ
karmaṇaṃ rasarājasya uṣadhāt samavāpayet
auṣadhaiḥ krāmpate sūto yogamuktikrameṇa hi
kramate vyādhisaṃghātaṃ trasate duṣṭate kān
tasmāt karmasaṃjñāya tato vaidyarūpācarat
kārmaṇenaṃ vinā sūto na kramen vevaṃ vidhati
dehalohāmayān sarvān vṛthā syāt kovalaśramaḥ
yasya yogasya yo yoga_stenaiva saha yojayet
raseṃdrāharate vyādhi narakuṃjaravyādhināṃ
byādhim ādau parikṣeL tato dadyā ca bheṣaja
sūtakena samāyuktaṃ yojayec ca bhiṣagvara
iti śrīmannā-gārjunaviracite raseṃdramaṃgale guṭikātvedutijalūkājāraṇādirasavaṃdhanaṃnāma caturppo dhyāyaḥ