Bikaner RORI 1455 [V3]: ch4-Srisaila

Published in by in .

  • Motichand Khajanchi Collection, Bikaner
  • Rajasthan Oriental Research Institute
  • Jammu, Jammu and Kashmir, India
  • Known as: 1455, [NCC identifier] (NCC).
  • Siglum: V3

More ▾
Title Rasendramaṅgala and Rasaratnākara
Commentary [title of commentary]
Author Nāgārjuna Siddha and Nityanātha Siddha
Commentator [commentator]
Rubric (folio 1v1)|| ||śrīkṛṣṇāya namaḥ ||
Incipit (folio 1v1)natvā raseṃdraṃ śivasaukhyakārakaṃ apārasaṃsārasamūdratārakaṃ
Explicit (folio 24v)iti śrīraseṃdramaṃgaladipanakaṃ samāptaṃ|| likhitam idaṃ pustikaṃ travāḍī prāṇajīvaṇena parārthaṃ|| m iti saṃvat 1833 varṣe poṣavadi 12 somavāsare ||||śrīr astuḥ ||
Physical description
Language/Script [Sanskrit in Devanāgarī script.]
  • ba and va not distinguished.
Format pothi
Material paper
Extent 43 folios.
Dimensions
  • (leaf) [height] x [width] cm
  • (written) [height] x [width] cm
Foliation
  • () Scribal foliation 1-55|
  • () Scribes numerals written in ink, both margins of verso folios|
Condition [whether the manuscript is complete, description of wear and damage]
Layout 999 lines per page. 999 ruled lines per page. [description of marginal frame lines, etc.]
Hand
  • (sole) Devanāgarī script in black ink.
  • (major) Devanāgarī script in red ink.
  • (minor) English script in green highlighter.
Additions
  • Marginal illustration of alchemical apparatus on leaf 44v, 45r, 45v, 46r|
Binding [description of cover, binding, and/or stringholes]
History
Date of production Vikrama Saṃvat 1833 (Monday 20 January, 1777)|
Place of origin [place of production]
Provenance [record of ownership]
Acquisition [how it was acquired]

  • V3
(From page 33r)
śrīśailaparvvatastho 'sau siddho nāgārjjuno mahān||
sarvasatvopakārī ca sarvabhāgaṃ guṇānvitaḥ ||54||
prārthito dadate śīghra yasya yasya hi yādṛśaṃ ||
dṛṣṭvā tyāgaṃ ca bhāgaṃ ca sūtakasya prasādataḥ ||55||
sarvasatvamahābodhī sūrasenas tathaiva ca ||
teṣāṃ madhye pradhānaṃ ca ratnaghoṣaḥ prabhākaraḥ ||56||
kṛtāṃjalipuṭo bhūtvā nāgārjuna purasthitaḥ ||
te rasakarmāṇi vidyādānaṃ dadasva me ||57||
|| śrīnāgārjuna uvāca || ||
sādhu sādhu mamahā prājña tuṣṭohaṃ bhaktavatsala ||
kathayāmi na saṃdehaṃ yat tvayā paripṛsthitaṃ ||58||
balīpalitanāśaṃ ca tathā kālasya vaṃcanaṃ ||
yathā lohe tathā dehe kramate nātra saṃśayaḥ ||59||
sahasrāyutalakṣaṃ ca koṭīvedhī bhavat rasaḥ ||
tad ahamaṃ saṃpravakṣyāmi sādhanaṃ ca yathā vidhiḥ ||60||
satvānāṃ bodhanārthāya sādhitā vaṭapakṣiṇī ||
dvādaśanavavarṣāṇi mahākleśaḥ kṛto mayā L ||61||
tatkāle iṣṭadivyānāṃ divyāvācaḥ śrutā mayā ||
adṛṣṭā prārthitā paścāt dṛṣṭa tvāṃbhavasāṃprataṃ ||62||
|| śrīvaṭayakṣaṇy uvāca ||
sādhu sādhu mahāsiddha tvad bhaktvānumahātmanaḥ ||
yat kāryāt ā ā tābha tat sarvapradadām ahaṃ |63|| ||
|| nāgārja uvāca ||
tuṣṭā tvaṃ yadi modakriṣṭo dvādaśavarṣakaṃ ||64||
ātmasatyaṃ dehen mahyaṃ tataḥ paścāt bravītm ahaṃ ||
satyaṃ satyaṃ punaḥ satyaṃ aho vācas tridhākṛtāḥ ||65||
yat kiṃcit prārthase siddha tat sarvapradadāmi ahaṃ ||
śrīnāgārjuna uvāca
yadi tvaṃdevi tuṣṭāsi mad bhaktābhaktavatle ||66||
ubhaṃ triṣu lokeṣu rasabaṃdhaṃvarānane ||
yena kenāpy upāyena prakaromi mahādbhutaṃ ||67||
sādhanaṃ sūtakasyāpi tpu dāridranāśanaṃ ||
parvatā gṛhaprāsādāḥ sasailavana kānanāḥ ||69||
kāṃcanamayaṃ kariṣyāmi lokānāṃ hitakāmyayā ||
bhājanaṃ vastratāṃbūlaṃ sa sakhāyaiḥ pradāpayet ||70||
ātmakhyātiṃ kariṣyāmi asmiṃs tu pṛthivītale ||
tam upāyaṃ varārohe kathayasva praśādataḥ ||71|| ||
|| vaṭayakṣaṇy uvāca || //
yat kiṃcit prārthase siddha Ltat sarvaṃ pradadāmi te ||
kukāryaṃ yathātathyaṃ tiṣṭe 'haṃ tvat samīpataḥ || 71 ||
sarvalakṣaṇasaṃpūrṇā yasya lakṣasya poṣakaḥ ||
tasya sparśāvalokena yuṣmat siddhibhīviṣyati ||92||
mayā tasya śrutaṃ vākyaṃ prārthitaśālivāhanaḥ ||
yuṣmat sāmarthyayogena sādhayāmi mahārasaṃ ||73|| ||
|| śrī śālivāhana uvāca ||
suvarṇaratnabhāṃḍāraṃ kumārī madananiveditaṃ mayātmānaṃ ādeśo devadīyatā ||74||
punar anyaṃ pravakṣyāmi māṃḍavya na yathātaṃ ||
rasoparasayogena siddhaṃ sūtaṃ susādhitaṃ ||75||
sādhu sādhu mahā prājña mam ādeśa prapālakaḥ ||
sādhayāmi na saṃdehaṃ yuṣmat satvena sādhakaḥ ||76||
viddhaṃ śrutvā yasaṃ nāgaṃ yajñārthaṃ kāṃcanaṃ kṛtaṃ ||
tasya pārśve vaśiṣṭena rasakarmāvadhāritaṃ ||77||
śāstravaśiṣṭamāṃḍavyaṃ gurupārśve mayā śrutaṃ ||
tad ahaṃ saṃpravakṣyāmi sādhanaṃ ca yathā vidhiḥ ||78||
sahā yāḥ śobhanāḥ prājñā nirālasyā dṛḍhavratāḥ ||
kulīnāḥ pāpahīnāś ca sadharmāś ca jiLteṃdriyāḥ ||79||
koṣṭikā vakranālaṃ ca gomayāṃ gāram iṃdhanaṃ ||
dhamanīlohapātrāṇi ṣadhyaḥ kāṃjikaṃ biḍaṃ ||80||
karpparāṇi vicitrāṇi nānā tathaiva ca ||
sarvamelāpakaṃ kṛtvā tataḥ karmmasamārabhet ||81||
catuṣkaṃ toraṇaṃ mālākuṃbhaṃ vārisamanvitaṃ ||
sitacaṃdanaliptāṃgaṃ sitavastrāvaguṃvitaṃ ||82||
ratnasamāyuktadīpākṣatasamanvitaṃ ||
pīvaṃ catuṣkamadhyasthaṃ sthāpayitvā mahāmuniḥ ||83||
caṃdanāgarudhūpaiś ca naivedyaih vividhaiḥs tathā ||
mahāpūjākarttavyā vīra dya cakārayet ||84||
kumārikās tathā pūjyāḥ ājñāṃ tu prārthayen naraḥ ||
yuṣmad ājñāprasādena sādhayāmi mahārasaṃ ||85||
ādau tāvad rasaṃ grāhyaṃ viśuddhaṃ nirmmalaṃ dṛṣhaṃ ||
rasāyane yogyaṃ tataḥ karmasamārabhet ||86||
sughṛṣṭaṃ pātitaṃ sūtaṃ sarvadoṣoj jitas tataḥ ||
rasakasaṃyogyāj jīrṇam aṣṭaguṇe naraḥ ||
kṛṣṇābhrakasamasūtaṃ lolayitvā tu jārayet ||
samenagaṃdhakaṃ dadyād agnisomena nirddaLt ||88||
tīkṣṇaśrutvaṃ sunāgaṃ ca māvarttaṃ ca kārayet ||
ṣmayaṃtrasya madhyasthaṃ jāritavyaṃ prayantataḥ ||89||
punar anyaṃ prakarttavyaṃ yathā carati kāṃcanaṃ ||
gokarṇīṃ ca samākhyātā dvitīyā kṛṣṇamaṃjarī ||90||
yathā lābhe gṛhītavyā viśenopalabhyate ||
yatra deśe samutpannā bhūtale vātha parvvate ||91||
samaye tatra nirddiṣṭā yonedaṃ sakalaṃ bhavet ||
tasmāt sarvaṃ prayatnena dṛśyamaṃtreṇa saṃgṛhet ||92||
maṃtraḥ ||
yaned khanate vrahma yo nadaṃ khanate raviḥ ||
hariḥ ||
tenāhaṃ khanayisyāmi paṃcaśākhena pālinā ||93||
mā utpatavipatatiṣṭatiṣṭa sureśvarīṃ ||
sādhayitvā tvam ekāryaṃ paścāt svarge gamiṣyasi ||94||
anenaiva tu maṃtreṇa kuryāt saptābhimaṃtritaḥ ||
utpādyā arkkasaṃyogāt sthāyāśrukāṃ tu kārayet ||95||
datvā sā madhukāṣṭena yāvad bhasma na gacchati ||
sakalā sā bhaved devī mṛtyudāridhyunāśanī ||96||
ūṣmayaṃtrasya madhyasthaṃ oṣadhīrasakāṃcana ||
athavā viṣayogena jārayet tu vicakṣaṇaḥ ||97||
ku vanhiradhaś svāpo madhye L tu rasasaṃsthitaḥ ||
kāṃcanaṃ jārayet sūte agniṃ datvā muhur muhuḥ ||98||
anena kramayogena yāvad dinacatuṣṭayaṃ ||
sphoṭā yaj jalamadhyasthaṃ prakṣālyaṃ nirmalaṃ kurū ||99||
unmattamunipatrāṇi rajanīkācamācikā ||
etāni samabhāgāni āranālena pīṣayet ||100||
anena kramayogena yāvat saptadināvadhiḥ ||
paścād baṃdhaḥ prakarttavyo divyauṣadhi balena ca ||102||
kukkuṭāṃ nibhaṃ sūtaṃ cūrṇapitvā vicakṣaṇaḥ ||
brahmapuṣpasya nirvāsai puṭacatvāri dāpayet ||102||
mājiṣṭā kṛtaniryāsaṃ tenaiva tādṛśaṃ kuruḥ ||
sephālikṛtaniryāsaṃ puṭacatvāri dāpayet ||3||
kāsmīrasya rasenaiva tenaiva tādṛśaṃ kuruṃ ||
mātuluṃgarasenaiva puṭam ekaṃ tu dāpayet ||4||
tataḥ siddhaṃ vijānīyāt vedhaṃ śulvasya dāpayet ||
evaṃ kṛtvā prayatnena kuruṃ karmma vicakṣaṇaḥ ||5||
varṇasaṃkhyāpramāṇena nāgaṃ bhavati kāṃcanaṃ ||
athātaḥ saṃpravakṣyāmi karttarī rasavaṃdhanaṃ ||6||
uparatnāni saṃgṛhya bhūmiśailalatodbhavaṃ ||
rasakādiLsaṃyuktakarttarī rasabaṃdhanaṃ ||7||
etāni samabhāgāni kapimūtreṇa bhāvayet ||
tat tasya kusumānaiva capalaṃ ca puṭed budhaḥ ||
apārāhani saṃprāpte dhāmayitvā tu sphoṭaye
śuddhaḥ sphaṭikaṃ saṃkāśaḥ saṃśuddho dṛśyate rasaḥ || 9 ||
jīrṇe jīrṇe ca dātavyaṃ ajīrṇe naiva dāpayet ||10||
gotstanāram ūṣāyāṃ samāvarttuṃ tu kārayet ||
caturviṃśaguṇaṇaṃ hemaṃ sūtako grasate yadā ||
sva māṃsva bhakṣaṇaṃ kuryāt punar anye tu sutake ||11||
āruṣkaṭa mutālī sūryanakṣatraṃ bhuvanodbhavaṃ ||
śītāgnisaṃsthitā hy ete paṃcamīviraṇī ||12||
ekaikasya tu madhyasthāpitaṃ dinatrayaṃ ||
śītāgniṃ saṃsthitāṃ hy ete dhūmā
jalena patreṇa sthāpitaṃ dinatrayaṃ ||13||
śaśivedavapuś caiva caitre sūryālayeṣu ca ||
melayet śaśiyogena vedāṃṅgiparvalocanaiḥ ||14||
etat sarvaṃ rasenaiva pīṣayitvā rasasya ca ||
ardva na tu dātavyaṃ agnistho mriyate rasaḥ ||15||
kukuṭāṃḍanibhaṃ sūtaṃ cūrṇayitvā vicakṣaṇaḥ ||
pūrveṇaiva vidhānena kaṣāyaiḥ ṣaḍaśaiḥ puṭaiḥ ||16||
siddhaṃ taṃ ca viLjānīyad ve śateṣu ca ||
dviguṇe yadi karttavyaṃ pūrvasaṃskāram uttamamṃ ||17||
triguṇaṃ ca bhaved budhaḥ kramakrameṇa yojitaṃ ||
kurukarmma yathā nyāyaṃ siddhaṃ bhavati taṃ rasaṃ ||19||
jārito māritāś caiva punar jjāritamāritaḥ ||
daśasaṃkrāṃti 'niḥkrāṃtaḥ koṭivedhībhavet rasaḥ ||20||
|| ratnaghoṣa uvāca || ||
kathayāmi na saṃdehaṃ mārkkaṃḍe yena yat kṛtaṃ ||
dīrghāyuḥ kārakaṃ bhūme rasasiddhe rasāyane ||21||
śatapalam abhayānāma kṣudhā ās tathaiva
kvathitajalaśatāṣṭau bhogam aṣṭāv aśeṣaṃ ||
ghṛtamadhusitapādyaṃ oṣacitraṃ daśāṃśaiḥ
dapaladaśā siddhaṃ lohacūrṇaṃ mṛtaṃ ca ||23||
giriyutasamamantraṃ kāṃtabhṛṃgaṃ viḍaṃgaṃ
rasasahitasubhāvyaṃ taṃḍulair vilvakājbaiḥ ||
ahimarakṛtakalkaṃ lohapātrasthamāsaṃ
pratidinatat tu śuddhaḥ kalkam enaṃ variṣṭāṃ ||24||
lahati śayanakāle vāmanetro sevī ghananivaḍ susaṃdhir mattamātaṃgadarpī
vigata sakaladoṣa sarvadigdivyacakṣur
madana iva sukāṃtiḥ kāminīnāṃ pravīraḥ ||25||
jala iva vapuṣmān kvacitāgrāya keśaras
turaga iva viśuddhaḥ satkaviLtrakārī |
vṛṣabhagati vicaṣṭīm antagaṃbhītaghoṣaḥ suragaja iva loke snāṃtahaṃtāsu nityaṃ
prabhavati khalu loke caṃḍatārārkkajīvāḥ ||26||
punar anyavakṣyāmi go |labaṃdhanam uttamaṃ ||
yena bhakṣitamātreṇa naraḥ syād ajarāmaraḥ ||27||
gaṃbhrakāṃtasahitaṃ bhānuratānikāṃcanaṃ ||
samajīrṇaṃ rasedraṃ svabaṃdhaṃ kṛtvā tu golakaṃ ||28||
raseṃdre paṃcalohāni samabhāgāni melayet ||
saptapaṃ cottarā caiva vayā vās tu gelikasya ca ||29||
ayo 'pi yadvemaśaśiprabhākaraṃ karaṃbitaṃ sūtakajātagolakaṃ ||
rasya vakṣasvam idaṃ rasāyaṃ |
rasāyanaṃ cāmaratāṃ cakārakaṃ ||30||
saugaṃdhalepa | tāṃbūlaṃ karpūraṃ kuṃkumāgaruṃ ||
śrīkhaṃḍaṃ mṛganābhiś ca kaṃkolaṃ jātikāphalaṃ ||31||
sugaṃnyanya dravyāṇi ṣānaṣānāni yāti ca ||
muktisnānāni sarvāṇi krameṇaitāni rasasya ca ||32||
yasyāsyacitā | keśāḥ śyāmā vaipaLlocanāḥ ||
vīstīrṇaṃ jaghanaṃ yasyā saṃkīrṃ hṛdayaṃ bhavet ||33||
kṛṣṇāpakṣe syāpnuvatyāḥ sudarśanaṃ ||
kākinīsāsam ākhyātām uttaram ācārasāyane ||34||
aliṃgane ced vaktavye sparśane ca suśobhanā ||
maithune marddane caiva sarūpātvām alocanā ||35||
valmīkaṃ mukharogaṃ ca cakraḥ śrotrādināsikāṃ ||
kaphapittātalair yuktāṃ svabhāvaguṇabhūṣitāṃ ||36||
uadaṃ varaṃ ca citraṃ caṃ prasuptaṃ ca jalodaraṃ ||
grahaṇī | rnāmagulmaṃ gaṃḍamālāśilā tathā ||37||
rātaiḥ sarvair vinirmukto valīpalī tavarjjitaḥ ||
śatāni || trīṇivarṣāṇāṃ jīvaidvaikarivikramaḥ ||38||
hutāṃ yugaṃ mukhe yasya svaguṇā ya samudāhṛtaṃ ||
atha ṣoḍaśapūrṇāni golakāni nṛpottamaḥ ||39||
hutāni mukhamadhye tu teṣu vadyāmi ye guṇāḥ ||
nāsaubidyati śastraiś ca pāvakena na dahyate ||40||
vāyuvego mahātejā | śakratulyo mahayaśāḥ |
trailoLkyo ca manohārī kāmadeva vasthitaḥ ||41||
yā jāyate tasya sadṛśo jāyateyā ||
tasya saṃsparśamātraṇe sarvā lohāni kāṃcanaṃ ||42||
sakalāni śvalāś caiva .........sa ceto somakāṃto jīverkā tārakaṃ ||43||
punar anyaṃ pravakṣyāmi vidhiṃ suravarārccitaṃ ||
sūtakālāṃtakaṃ baṃdhaṃ yad uktaṃ parameṣṭinā ||44||
hīnā goh adhikāṃgaś ca sa vyādhiḥ ṛj vāmanaṃ ||
gatāṃ hi pāṇinayano jarāgrasto jitedriyaḥ ||45||
jaḍaś ca gado mūko gatihīnas tathaiva ca ||
asaṃkatra yanirmukto jīvaśeṣe ca tiṣṭati ||46||
etad baṃdhaprabhāvena samāvartto yadā bhavet ||
punar anyaṃ bhavet piḍaṃ nātra kāryavicāraṇā ||47||
paṃcāmṛto mahāyoganukto maṃthānabhairave ||
vīrākṣasauraveṇaiva punastatraiva punas tatraiva bhāṣitaṃ ||48||
nānena rahiraṃ kiṃcit trailokye sa carācare ||
pṛthivyāpas tathā tejo vāyār ākāśam eva ca ||49||
koṭivedhīrasaṃ grāhyapiṇḍaṃ koṣṭaṃ susaṃyutaṃ ||
ekaikasya madhyasthaṃ guṭikā kārayed budhaḥ ||50||
guṭikāḥ paṃcasamākhyātā L ṣaṣṭaṃ jīvaṃ ca kiṃ balaṃ ||
ṣaḍguṇaṃ piṃḍasthaulyasya tāmrapātraṃ suśobhanaṃ ||52||
urdhvaṃ puruṣamānaṃ tu puruṣārdvaṃ garbhamaṃḍalaṃ ||
caturmukhaṃ kṛtya koṣṭaṃ tasyaupariniveśayet ||52||
goghṛtaṃ ca mahātailaṃ samabhāgāni milayet ||
pūrayitvā kaṭāhaṃ tu dikdiśāṃ pālasūjanaṃ ||53||
kumārīḥ pūjayet tatra pūjāṃ guruṃ tathā ||
caturddikṣuṃ baliṃ dadyāt yathoktaṃ śivabhāṣitaṃ ||54||
dhamanaṃ tatra kurvvīta caturddikṣuḥ śanaiḥ śanaiḥ ||
sutaptaṃ ca vijānīyān nir ca yadā bhavet ||55||
rketu gṛhā rukṣā rāśayonuvanāni ca ||
sutaptaṃ namaskṛtya guruṃ devam ātmānaṃ tatra nikṣipet ||56||
sudatvaṃ taṃ vijānīyāt sṛṣṭibutaṃ niyojayet ||
raktasvataḥvarṇaṃ vijānīyāt tata ākāśaṃ nikṣipet ||
bhramaṃ taṃ hemasaṃkāśaṃ jīvatvaṃ tatra dāpayet ||58||
kalalaṃ ca bhavet sarvaṃ punaś cāyaṃ vinikṣipet ||57||
raktavarṇaṃ vijānīyāt te tejo niyojayet ||
māsapiṃḍaṃ bhavet tatra vāyus tatraiva nikṣipet ||59||
kṛtvā tatra mahārāvaṃ kvāraṃ surapūjitaṃ ||
uttiṣṭa na saṃdehaḥ pūrvāṃṅge bhāskaro yathā ||60 ||
L divya tejātejā mahākāyo divyadṛṣṭir mahābalaḥ ||
dṛśyate bhuvanaṃ sarve sasiddhaḥ sarvasiddhidaḥ ||61||
saptasiddheṣu ye siddhāḥ vimānaṃ preṣayaṃti te ||
arddhayojayavistīrṇaṃ ghaṃṭācāmarabhūṣitāṃ ||62||
dīptaṃ hemamayaṃ divyaṃ maṇiratnaiḥ suśobhitaṃ ||
śaṃkhakāhalanirghoṣair apsaro gītanāditaṃ ||63||
puṣpamālyapatākaiś ca vikīrṇakhaṇḍitaṃ ||
siddham ayutakanyānāṃ surūpāmadavidbhalā ||64||
divyābharaṇavastrāṇi divyapuṣpāni yāni ca ||
āgacchaṃti na saṃdeha ādeśo devadīyatāṃ ||65||
gṛhītvā sādhakeṃdraṃ tu siddhalokajaṃ ti te ||
divyāni khānapānādi divyāni bhuvanāni ca ||66||
ramate śatasahasraṃ tu siddhakakanyām anekadhā ||
kāmena vilās tatram anyathā madanotkaṭāḥ ||67||
tasminnekārṇavo ghore naṣṭe sthāvarajaṃgame ||
devā yatra vilīyaṃte sasiddhas tatra līyate ||68|| ||
|| ratnaghoṣa uvāca || ||
sūtakālāṃtakaṃ baṃdhaṃ yadā karttuṃ na śakyate ||
anenaiva śarīreṇa kathaṃ siddhir bhaviṣyati ||69|| ||
|| nāgārjuna uvāca || ||
punar anyaṃ pravakṣyāmi khecaraṃ baṃLdhaṃmuttamaṃ ||
yena bhakṣitamātreṇa sturasāmānyatā bhavet ||
yavena vedhate tāraṃ nāgaṃ śrutvā ya saṃsitaṃ ||
tadā tasya prakarttavyaṃ ratnasaṃskāram uttamaṃ ||71||
iṃdranīlaṃ mahānīlaṃ māṇikyamauktikaṃ tathā ||
padmarāgaṃ tathā vajraṃ marakatamarkam aṣṭamaṃ ||72||
athātaḥ saṃvakṣyāmi ṭalarājasya jāgaraṃ ||
pukākaśiraṃ gṛhya apūrvamalasaṃyutaṃ ||73||
rāśipūrbaṃ viśāraṇasthaṃ pūjayitvā tu pācayet ||
anena viḍayogena hemaṃ kuliśajāgaraṃ ||74||
tejo śanasya lomāni datvā vaibhūtavanā ||
marīci sutaputrasya kaṃcukarṇaṃ tu tatpayaḥ || 75||
satvaṃ tasya diggale grāhyaṃ tat cūrṇaṃ tena bhāvayet ||
pādena tasya dātavyaṃ rasamūśiṣodbhavaṃ ||76||
asya cūrṇaviḍaṃ śreṣṭhaṃ sarvaratnasya melanaṃ ||
jārayet pūrvayogena maṇirājasya jāraṇaṃ ||77||
pūrvāparaś ca saṃyogāt lokapālī yadā bhavet ||
tasya mūlaṃ phalaṃ grāhyaṃ nakṣatre yama daivate ||78||
asya cūrṇaprabhāvena pradmarāgasya jāraṇaṃ ||
vārāratne sahādisthaṃ punaḥ ...||8||
iṃdranīlaṃ mahānīlaṃ maratnaṃ kanakaṃ tathā ||
Luṣmayaṃtrasya madhyasthaṃ jāritavyaṃ punaḥ punaḥ ||82||
pādi ṭilati saṃyogāt yadā kāle rajasvalā ||
tasyā prurasenaiva kāryā rakṣā yathocitā ||82||
kṣetrapālo dhanādhyakṣaḥ śivo viḥ prajāpatiḥ ||
mārttaṃḍapāvakau bhūtvā lokapālāṣṭakaiḥ saha ||83 ||
caṃdanāgarudhūpaiś ca pūjayitvā prayatnantaḥ ||
namaskṛtya guruṃ devaṃ tato bhakṣon mahārasāṃ ||84||
godohanamātraṃ tu mūrcchito sādhakeśvaraḥ ||
uttiṣṭati na saṃdehas trinetraś ca caturbhujaḥ ||85||
gaṇanātha s tathā siddhā ye cānye gaṇanāyakāḥ ||
āgacchaṃti puraṃ tasya siddhavidyādharādayaḥ ||86||
paśyati bhuvanaṃ sarvaṃ vimānasthāmahāmune ||
hārakaṃ kaṇake pūraḥ kuṃḍalair murṭais tathā ||87||
śaṃkhakāhalanirghoṣair akṣaṇagītanāditaiḥ ||
puṣpamālāpatākābhiḥ kiṃkiṇīkhamaṃḍitaiḥ ||88||
khecaratvaṃ vrajec chīgraṃ yatra devo maheśvaraḥ ||
kṛtāṃjalipuṭau bhūtvā śivasyāgre vyavasthitaḥ ||89|| |||
|| śrībhairava uvāca || ||
sāhasaṃ duḥkraraṃ ghoraṃ ad taṃ ca kṛtaṃ vyayā ||
tvad bhaktyā tubhyam arhaṃ tuṣṭaḥ svacchaṃdapraticārakaḥ ||90||
sādhu sādhu mahāprājña L mama śukrasya sādhakaḥ ||
svarge tiṣṭaciraṃ kālaṃ yā rkatārakaṃ ||91||
rudrakanyāvikanyā brahmakanyā tathaiva ca ||
bhutkā ca vipulān bhāgān kalpāṃte muktibhāgjanaḥ ||92||
iti nāgārjuna hṛdayā ṣaṭ ||
mahārasa uktaḥ ||
mṛtakhecarabaṃdhasamāptam iti || ||
rasevīryo vipākena ca sudhāvatu sūtakaṃ ||
tena janmajarāvyādhiharate sūtakobhuvi ||93||
ṣoṭaṃ paṭṭaṃ jalūkā ca bhasma caiva caturthakaṃ ||
paṃcamamūrttibaddhaṃ ca mūrcchitaṃ ṣaṣṭamaṃ viduḥ ||94||
baṃdhas tu ṣaḍvidhāyaḥ saptamo mṛtasūtakaḥ ||
ārdratvaṃ ca ghanatvaṃ ca cāpalyaṃ gurutejasī ||95||
yasyaitāni na dṛśyaṃte taṃ vidyān mṛtasūtakaṃ ||
nānāvarṇaṃ bhavet sūtaṃ vihāya ghanacāpalaṃ || 96 ||
lakṣaṇaṃ dṛśyate yasya mūrcchitaṃ vadaṃti hi ||
gurutvam aruṇatvaṃ ca tejo bhāskarasaṃ n nibhaṃ ||97||
śikhimadhye dhruvaṃ tiṣṭet baddhasūtakalakṣaṇaṃ ||
kṛṣṇaṃ śvetaṃ tathā pītaṃ nīlaṃ bhasmanaḥ sannibhaṃ ||98||
capalatvaṃ yadā naṣṭaṃ bhasmasūtasya lakṣaṇaṃ ||
śvetaṃ pītaṃ gurutvaṃ ca mṛdusikthavasaṃ nibhaṃ ||99100||
agnimadhye yadā tiṣṭet paṭṭabaṃdhasya lakṣaṇaṃ ||
kukuṭāṃḍanibhaṃ suLtaṃ lavaṇādi bhaved yadā ||1||
āvarttitaḥ punas tad vata khoye baddharasākṛmi ||
athavā" ||
svedaṃ stritvaṃ mṛdu caiva śikhināvitovet ||
akṣayaṃ kavinaṃ khoṭabaddhasya lakṣaṇaṃ ||102||
khoṭe deyā svaye paṃca vihāya jalukākṛtiḥ ||
havāgnaudhāmitāḥ saṃti na tiṣṭed ekam mū|rcchitaḥ ||3||
taruṇād ity asaṃkāśo nānāvarṇo vicakṣaṇaḥ ||
vedheṣu lohadeheṣu raṃjitasūtalakṣaṇaṃ ||4||
śodhanaṃ sūtakasyādau grāsamānam ataḥ paraṃ ||
jāraṇaṃ abhrakasyāpi sarvasatvam ataḥ paraṃ ||5||
garbhabāhyahṛtau paścāt suvarṇaṃ tadanaṃtaraṃ ||
divauṣadhipuṭaṃ paścād ratnabaṃdhaḥ mataḥ paraṃ ||6||
raṃjanaṃ ca mataḥ proktaṃ sāraṇasyānusāraṇā ||
tato pi kramaṇaṃ deyaṃ sūtakasya vicakṣaṇaiḥ ||7||
imaṃ kramaṃ tu yo vetti tasya siddhar na saṃśayaḥ ||
vedhakramaṃ na jānāti dehalohe rasāyane ||8||
tasya janmajarāvyādhir naśyaṃte nātrasaṃśayaḥ ||
dehe tu paṃcaratnā ni nāgavaṃgaṃ tathā ya saṃ ||9||
krameṇa rasarājasya oṣadhāt sarvam āmaye ||
oṣadhaiḥ kramate sūto yogeṣūktikrameṇa hi ||10||
kramate vyādhisaṃghātaṃ grasate iṣṭam āmapān ||
tasmāt takraLmeṇa jñātvā tato vaidyaṃ samācaret ||11||
krameṇa na vinā sūtaṃ na krameṇa ca viṃdhati ||
dehalohāmayā na sarvāna sarvāna vṛthā syāt kevalaśramaṃ ||12||
yasyārāgasyā yā yāgaṃ tenaiva sahāyā jāyate ||
rāsaṃ harate vyādhiṃ narakuṃjaravājināṃ ||13||
vyādhim ādau parīkṣyeta | tato tadyāt bheṣajaṃ ||
sūtakena samāyuktaṃ yojayec ca bhiṣagvaraḥ ||14|| ||
iti śrīśrīman nāgārjjunaviracite raseṃdramaṃgale guṭikāsatvahṛtijalukājāraṇādirasabaṃdhanaṃ nāma caturthodhyāyaḥ|| ||4||
... varo ’śābalijinnāgakṣayavyahalarāgagaruḍacaraḥ ||