London Wellcome [L]: Srisaila

Published in by in .

  • Indic
  • Wellcome Library
  • London, London, England
  • Known as: [manuscript identifier], [NCC identifier] (NCC).
  • Siglum: L

Apograph of Bikaner MS

More ▾
Title Rasendramaṅgala
Commentary Ṭippaṇa
Author Nāgārjuna Siddha
Commentator [commentator]
Rubric (folio 1v1)| | śrīvardhamānajineśvarāya namaḥ | | śrīgurubhyo namaḥ ||
Incipit (folio 1v1)natvā sureṃdraṃ śivasaukhyadāyakaṃ kārakaṃ apārasaṃsārasamudratārakaṃ
Explicit (folio 24v)śrīr astuḥ kalyāṇam astuḥ śubhaṃ bhavatuḥ śreyo stuḥ sakalasajjanasya śrīr astuḥ
Physical description
Language/Script [Sanskrit in Devanāgarī script.]
Format book
Material paper
Extent 78 folios.
Dimensions
  • (leaf) [height] x [width] cm
  • (written) [height] x [width] cm
Foliation
  • () Scribal foliation 1-25.
  • () Modern numerals written in pencil, centre-right margin, recto and verso.
Condition [whether the manuscript is complete, description of wear and damage]
Layout [description of marginal frame lines, etc.]
Hand
  • (sole) Devanāgarī script in black ink.
  • (major) Devanāgarī script in red ink.
  • (minor) English script in green highlighter.
Additions
  • Marginal annotations and corrections throughout.
  • Marginal illustration of alchemical apparatus on leaf 2r, and 27 fuller illustrations on leaves 24v-25v.
Binding [description of cover, binding, and/or stringholes]
History
Date of production Vikrama Saṃvat 1737 (AD 1681).
Place of origin [place of production]
Provenance [record of ownership]
Acquisition [how it was acquired]

  • L

Discussion with Śālivāhana

śrīsailyaparvatasthā 'sau siddho nāgarjuno mahān|
sarvasatropakāri sarvalogāguṇānvitaḥ| |
prārthito dadhate śīghraṃ yasya yasya hi | yādṛśaṃ
dṛṣṭvā vyāgaṃ bhogaṃ ca sūtasya prasādataḥ |
sarvasattvamahāvedhī sūtasena taveva hi|
teṣāṃ madhye prallātaś ca ratnaghoṣaprabhākaraḥ |
kṛtāṃjalipuṭo bhūtvā nāgārjunoparisthitaḥ|
pṛcchate rasakarmāṇi vidyādānaṃ dadasva me |
nāgārjunovāca|
sādhu sādhu mahāprājña tuṣṭo 'haṃ bhaktivatsalaḥ|
kathayāmi nisaṃdeho yattvayā paripṛcchitam |
valpilitanāśaṃ ca tathā kāmaṃ yathā kālasya taṃvanam|
yathā lohe tathā dehe kramate nātra saṃśayaḥ |
sahasroyutalakṣaṃ ca koṭivedhī bhaved rasaḥ|
tad ahaṃ saṃpravakṣyāmi sādhanaṃ ca yathāvidhi |
sattvānāṃ bodhināthāpa sādhitā vaṭayakṣiṇī|
dvādaśa varṣāṇi sarvāṇi mahākleśaḥ kṛtomayā |
tatkāle dṛṣṭadravyāṇi divyavācā śrutā mayā|
adṛṣṭaprārthitā paścāt dṛṣṭatvaṃ bhava sāmpratam |
śrīvaṭayakṣarāja uvāca|
sādhu sādhu mahāsādhu nnarud bhaktyā maddattayā|
yat kārye kāṃkṣitā bhadra tat sarvaṃ pradadāmy aham |
nāgārjunovāca |
tuṣṭaḥ tvaṃ yadi māṃ devi dṛṣṭā 'ṣṭādvādaśavarṣakaḥ|
ātmasatyaṃ dade mahyaṃ tataḥ paścād dhuvāmy aham |
satyaṃ satyaṃ punaḥ satyaṃ aho vācā tridhā kṛtā|
yat kiṃcit prārthayese siddha tat sarvaṃ pradadāmy aham |
śrīnāgārjunovāca |
yadi tvaṃ devi tuṣṭāsi madbhaktyā bhaktivatsalaḥ|
durlabhaṃ triṣu lokeṣu rasabaṃdha varānena |
yena kenābhyupāyena prakaromi mahadadbhutam|
sādhanaṃ sūtakasyāpi mṛtyudāridranāśanam |
parvatā gṛhaprāsādāḥ saśailavanakānanāḥ|
kāṃcanamayā kariṣyāmi ...................
................................................... asti supṛthivītale|
32 akṣaras missing, eye-skip from kariṣyāmi to kariṣyāmi
devy upāyaṃ varārohe kathayasva prasādataḥ|
L
vaṭayakṣykṣy uvāca uvāca |
yat kiṃcit prārthaye siddha tat sarvaṃ pradadāmi te|
kuru kāryaṃ yathātavyaṃ tiṣṭhe'haṃ tvatsamīpataḥ |
sarvalakṣaṇasaṃpūrṇo yaḥ sūlakṣasya poṣakaḥ|
tasya sparśāvalokena yuṣmatsiddhir bhaviṣyati |
mayā tasya śrutaṃ vākyaṃ prārthitaśālivāhanaḥ|
yuṣmatsāmarthyayogena sādhayāmi mahārasam |
śrīśālivāhanovāca |
suvarṇaratnabhāṃḍāraṃ kumāro mama sundarī|
niveditaṃ mayātmānaṃ ādeśo deva dīyatām| |
sādhu sādhu mahāprāśa mamādeśaprapālakaḥ|
sādhayāmi na saṃdeho yuṣmatsatyena sādhakaḥ |
punar anyaṃ pravakṣyāmi māḍavyena yathā kṛtam|
rasoparasayogena siddhasūtaṃ susādhitam |
viddhaṃ sulvāyasaṃ nāgaṃ yajñārthe kāṃcanaṃ kṛtam|
tasya pārśve'vaśiṣṭena rasakarmā 'vadhāritam |
śāstraṃ vaśiṣṭhamāṃḍavyaṃ gurupārśve mayā śrutam|
tadayaṃ saṃpravakṣyāmi sādhanaṃ ca yathāvidhiḥ| |
sahāyāḥ śobhanā prājñā nirālasyā dṛḍhavrajaḥ|
kulīnāḥ pāpahīnāś ca sarvadharmā jitendriyāḥ| |
koṣṭikā vakranālaṃ ca gomayāṃ'gāni baṃdhanam|
dhāminī lohapātrāṇi uṣadhye kāṃjikaṃ viḍam |
karppūrāṇi vicitrāṇi nānā mūkhā tathaiva ca|
sarvamelāpakaṃ kṛtvā tat karma samācaret |
catuṣkatoraṇaṃ mālākuṃbhaṃ vārisamanvitam|
...
paṭhan catuṣkamadhyasthaṃ sthāpayitvā mahāmunim|
caṃdanāgurudhūpaiś ca naivedhair vividhais tathā |
Lmahāprājñā pravarttavyā ciraṃ bhījaṃ ca kārayet|
kumārikās tathā pūjyā ājñā tu prārthayen naraḥ |
yuṣmadājñāprasādena sādhayāmi mahārasam|
ādau tāvad rasaṃ grāhyaṃ viśuddhaṃ nirmalaṃ dṛḍham |
dravye rasāyena yogyaṃ tataḥ karma samārambhet|
sumṛṣṭaṃ pānitaṃ sūtaṃ sarvadoṣodbhiḥ taṃ tataḥ |
rasakasatvasaṃyogā jīrṇam aṣṭaguṇe naraḥ|
kṛṣṇābhrakasamaṃ sulolayitvā tu jārayet |
samena gaṃdhakaṃ dadyāt agnisomaṃ na nirdahet|
tīkṣṇaṃ sutvaṃ sunāgaṃ ca samāvarttaṃ ca kārayet |
ūṣmayaṃtrasya madhyasthaṃ jāritavyaṃ prayatnataḥ|
punar anyaṃ prakarttavyaṃ yathā varati kāṃcanam |
gokarṇā ca samākhyātā dvitīyā kṛṣṇamaṃjarī|
yathālābhe gṛhītavyā viśeṣo pa na labhyate |
yatra deśe samutpannā bhūtale vādya parvate|l
samaye tatra nirdiṣṭā yeneyaṃ saphalā bhavet |
tasmāt sarvaprayatnena dṛśyamaṃtraṇa saṃgṛhet |
...
maṃtraṃ
yenedaṃ khanate brahma yenedaṃ khanate hariḥ|
tenā 'haṃ khanayiṣyāmi paṃcasaṃkhyena pāṇinā |
mātrā |
utpatti patitoṣṭake tiṣṭha tiṣṭha surekharī|
sādhayitvā tu me kāryaṃ paścāt sarge gamiṣyasi|
anenaiva tu maṃtreṇa kurpyāt saptā 'bhimaṃtritam|
utpādya karmasaṃyogāt chāyā śuṣkāṃ tu kārayet |
dadhnā sā madhukāṣṭhena yāvad rasma na gacchati|
sakalā sā bhaved devī mṛtyudāridranāśinī |
Lūṣmayaṃtrasya madhyasthaṃ oṣadhī rasakāṃcanam|
athavā vīḍayogena jārayet tu vicakṣaṇaḥ |
ūrdhve vahnir arddhaś cāpa madhye tu ravisaṃsthitaḥ|
kāṃcanaṃ jāyate sūta agniṃ dattvā muhur muhuḥ |
anena kramayogena yāvad dinacatuṣṭayam|
sphoṭayej jalamadhyasthaṃ prakṣālya nirmalaṃ kuru |
unmattamunipatrāṇi rajanī kācamācikā|
etāni samabhāgāni āranālena peṣayet |
anena kramayogena yāvat saptadināvadhiḥ|
paścād dvaṃdvaṃ prakarttavyo divyauṣadhīrasena ca |
kukkuṭāṇḍanibhaṃ sūtaṃ cūrṇayitvā vicakṣaṇaḥ|
brahmapuṣpasya niryāsaṃ puṭaṃ catvāri dāpayet|
maṃjiṣṭhākṛtaniryāsaḥ tenaivaṃ tādṛśaṃ kuru |
...
...
mātuliṃgaṃ rasenaiva pum ekaṃ ca dāpayet||
tataḥ śuddhaṃ vijānīyāt vednaṃ sulvasya dāpayet |
evaṃ jñātvā prayatnena kuru karma vicakṣaṇaḥ|
varṇasaṃkhyāpramāṇena nāgaṃ bhavati kāṃcanam |
athātaḥ saṃpravakṣyāmi karttārarasabaṃdhanam|
uparatnāni saṃgṛhya bhūmaśailalatodbhavam|
rasādiṣu saṃyuktaṃ kartari rasabandhanam||
etāni samabhāgāni kapimūtreṇa bhāvayet |
......... khyakusumenaiva capalaṃ ca puṭe duḥ |
hemadvādaśabhāgāś ca ṣaḍbhāgāś capalasya ca|
catuṣaṣṭi rasendrsya ekīkṛtya vimardayet |
gostanākāramūkhāyāṃ aṃdhayitvā puṭed budhaḥ |
apare'hani saṃprāpto dhāmayitvā tu sphoṭayet|
dvudvusphuṭikasaṃkhyāsaṃ subaddhaṃ dṛśyate rasaḥ|
paścād pragaṭamūkhāyāṃ samāvarbuḥ kārayet|
jīrṇe jīrṇe vadārtavyaṃ ajīrṇe nava dāpayet |
caturviṃśaguṇaṃ hema sūtakaṃ grasate sadā|
Lsamāṃsamakṣaṇaṃ kuryāt punar anye tu sūtake |
āruṣkaram utpalī sūrye nakṣatraṃ tu bhuvanodbhavam|
śatāgnisaṃsthita hy ete paṃcamī suvidāritā |
ekaikasya tu madhyasthaṃ sthāpitavyaṃ dinatrayam |
dhūmākuleta yaṃtraiṣa sthāpitavyaṃ dinatrayam|
eve beyaṃ yaṃtrayogena pātitavyaṃ prayatnataḥ|
viśuddhaṃ te vijānīyāt vakrasvedena svedayet|
rāśivedavaputraiś ca caitre sūlvālakeṣu ca |
malayen namiyogena vedāgniparvalocanaiḥ|
etat sarvaṃ rasenaiva peṣayitvā rasasya ca |
ardhorddhena pradātavyaṃ agnistho mriyate rasaḥ|
kukkuṭāṃḍanibhaṃ sūtaṃ cūrṇayitvā vicakṣaṇaḥ |
sarvam eva vidhānena pakvaṃ vai ṣoḍaśaiḥ puṭaiḥ|
siddhaṃ taṃ vijānīyāt vidhāyate paṃcaśateṣu vā |
dviguṇe yadi karttavyaṃ pūrvasaṃskāram uttamam|
triguṇena bhaved dvaṃdvaḥ kramakrameṇa yojanam |
kuru karma yathā nyāyaṃ siddhaṃ bhavati tad rasam|
jārito māritaś caiva punar jāritamāritaḥ |
daśasaṃkrāntiniṣkarāṃto koṭivedhi mahārasaḥ |
ratnaghoṣa uvāca |
sādhayitvā prayatnena koṭivedhī mahārasaḥ|
śarīreṇaiva tat sarvaṃ bhavati niḥphalam |
nāgārjunovaca|
kathayāmi na saṃdeho mārttaṇḍayena yat kṛtam|
dīrghāyuṣ kara bhūmo rasasiddhe rasāyane |
śataphalam amayānām akṣadhātryā tathaiva ca|
kathitaṃ jalaṃ śatāṣṭau bhāgav aṣṭāv aśoṣitam |
Lghṛtamadhusitayā yuktaṃ vyoṣacitraṃ daśāṃsake|
rasapaladiśasiddhaṃ lohacūrṇaṃ mṛtaṃ ca |
girisutasamam abhraṃ
kāṃta bhṛgaṃ viḍaṃgaṃ,
rasasahitasubhāvyaṃ
taṃdulair vilvakāṃjikaiḥ |
ahimaraktakṛtacūtkaṃ
lohapātreṇa māsaṃ,
sadinanatuśuddhaṃ
kalkam enaṃ variṣṭam |
lihati śayanakāle manetrārddhasevī
dhananiviḍasusaṃdhe mattamāttaṃgadarppā |
vigatasakaladoṣaḥ sarvadig divyacakṣuḥ|
madana iva sukāṃti kāminānāṃ pravārāḥ |
jalada iva ca yuṣmān kuṃcitāgrāgrakeśāḥ|
turaga iva viśuddhaḥ satkaviś citrakārī |
vṛṣabhagativiveṣṭo abhrakāṃ gaṃbhīraghoghaḥ|
suragaja iva loke śrāntadaṃtāsu nityam |
prabhavati khalu loke caṃdratārārkajīvī| |
punar anyaṃ pravakṣyāmi golabaṃdhanam uttamam|*Like Rasārṇava 18.194
yena bhakṣitamātreṇa naro bhavati vīryavān |
gaṃdhakābhrakāṃtaṃ sahitaṃ bhānuratnāni kāṃcanam|
samajīrṇaṃ rasendrasya baṃdha kṛṣṇānugolakam |
rasendraṃ pañcalohāni samabhāgāni lepayet|*Like Rasārṇava 18.196
saprapañcottarāś caiva ya sugolakasya ca |
ayo 'pi yad dhemaśaśipramākāṃ,
karaṃbitaṃ sūtakajātagolakam |
narasya vakṣaḥstham idaṃ rasāyanam,
vāmaratā ca tāva kārakam |
sugaṃdhalepatāṃbūlaṃ karpūrakuṃkumāguruṃ|
śrīṣaḍaṃ mṛganābhiś ca kaṃkolajātikāphalaṃ||
sugaṃdhāni dravyāṇi khānipānāni yā navi
muktisthānīva sarvāṇi kramaṇaitāni rasasya ca |
yasyāgra kucivīkeśā gamā vai pasalocanā|
āstīrṇaṃ jaghanaṃ yasyāḥ saṃkīrṇa ladayaṃ bhavet |
kṛṣṇapakṣe bhaved yasyā yuvatyā puṣpadarśanam|
kāminīm ā samākhyātā uttamā ca rasāyena |
āliṃgena ca vaktavye sparśane ca suśobhaje|
maithune mardane caiva surūpā vāmalocanā |
valmīkaṃ mukharogaṃ ca cakṣuśrotrādināśikā|
Lkaphapittānilair bhatkāra ca bhāvaguṇamūṣitā |
udaṃbaraṃ ca citraṃ ca prasuptaṃ ca jalodare|
grāhiṇī durnāmakaṃ gulvaṃ gaṃḍamālā śilās tathā |
etaiḥ sarvair vinirmukto valipalitavīryasaḥ|*Like Rasārṇava 18.203
śatāni trīṇi varṣāṇi jīvedvai karivikramaḥ|*Like Rasārṇava 18.204
dutaṃ yugaṃ mukhe yasya guṇāya samudāhṛtam |
*This section parallels Rasārṇava 18.205--228
atha ṣoḍaśapūrṇāni kolakāni naśettamaiḥ|
hutāni mukhamadhye tu teṣu vakṣyāmi ye guṇāḥ |
nāsau chiṃdate śastraiva pāvakena na dahyate|
vāyuvego mahātejā śakratulyo mahāyaśaḥ |
trailodhye ca manohārī kāmadeva iva sthitaḥ|
innayā jāyate tasya sadṛśo jāyate nnayā
tasya sparśanamātreṇa sarvalohāni kāṃcanam|
punar anyaṃ pravakṣyāmi baṃdhaṃ sukharārcitāḥ |
sūtakālātagaṃ baṃdhaṃ yad uktaṃ parameṣṭinā|
hīnāṃ'śo achikāṅgaś ca khāsavān kuṣṭhavāmanaḥ |
gatāndriyāṇi nā nayano nagā grasto jitendriyaḥ|
jaḍaś ca gadado mūko gatihānas tathaiva ca |
asaṃkatraya vinirmukto jīvaśeṣe ca tiṣṭhati|
evaṃ gaṃdhaprabhāvena samāvartto yadā bhavet |
punar anyaṃ bhavet piṇḍaṃ nātra kāryā vicāraṇā|
paṃcāmṛto mahāyogo hy ukto saṃdhāta--bhairave |
dārākṣa saugavaṇeva punas tatraiva bhāṣitam|
nāneta rahitam kiṃcit trailokye sacarāghare |
pṛthivyāpas tathā tejo vāyur ākāśam eva ca|
koṭivedhī mahārasaḥ gṛhyā piṃḍaṃ koṣṭasusaṃyutam |
Lekaikasya tu madhyasthaṃ guṭikāṃ kārayed budhaḥ|
guṭikā- paṃcamākhyā tāḥ ṣaṣṭaṃ jīvaṃ ca kevalam |
ṣaḍguṇaṃ paṃcasthaulpasya tāmrāyāṃ suśobhanam|
ūrdhvapuruṣamānaṃ tu puruṣārddhaṃ garbhamaḍale |
caturmukhaṃ kṛta koṣṭhaṃ tasyopari niveśayet|
goghṛtaṃ ca māṃ ||tailaṃ samabhāgāni melayet |
pūrayitvā kuṭāhaṃ tu digdiśāpālapūjanam|
kumārīṃ pūjayet tatra gaṇapūjāṃ kusumas tathā |
caturdikṣu baliṃ dadyāt yathoktaṃ gurubhāṣitam|
dhamanaṃ tatra kurvīta caturdikṣu śanaiḥ śanaiḥ| |
sutaptaṃ ca vijānīyāt sṛṣṭibhū nirdhūmaṃ ca yathā bhavet|
caṃdrarko ugraharakṣīraśayo bhavanāni |
namaskṛtya guruṃ devaṃ ātmānaṃ tatra nikṣipet|
sudagdhaṃ taṃ vijānīyāt sṛṣṭi-bhūtaṃ niyojayet |
kalalaṃ ca bhavet sarvaṃ punaś cāyaṃ vinikṣipet |
sudagdhaṃ taṃ vijānīyāt sṛṣṭibhūtaṃ niyojayet|
māṃsapiṃḍaṃ bhaved yatra vāyus tatraiva nikṣipet |
bhramaṃta hemasaṃkāśaṃ jīvatvaṃ tatra dāpayet|
kṛtvā tatra mahārāvaṃ nṛkāraṃ surapūjanam |
at tiṣṭhati na saṃdeho pūrvāhena bhāskaro yathā|
divyatejo mahākāyo divyadṛṣṭir mahābalaḥ |
dṛśyate bhuvanaṃ sarvaṃ sa siddhidaḥ|
saptasiddheṣu ye siddhā vimānaṃ preṣayaṃti te |
ratnaghoṣovāca |
bhūtakālāṃtakaṃ baṃdhaṃ yadā karttuṃ na śakyate|
anenaiva śarīreṇa kathaṃ siddhir bhaviṣyati |

Lśrīnāgārjunovāca |

punar anyaṃ pravakṣyāmi khecaraṃ baṃdham uttamaṃ|
yena bhakṣitamātreṇa surasāmānyatā bhavet |
yavena viṃdhate tāraṃ nāgaṃ sulvāyasaṃ sitam|
tadā tasya prakarttavyaṃ ratnasaṃskāram uttamam |
iṃdranīlaṃ mahānīlaṃ māṇikyaṃ mauktikam tathā
padmarāgaṃ tathā vajraṃ marakatamatam aṣṭamam |
athātaḥ saṃpravakṣyāmi ratnarāgasya jāraṇam|
puṣpe kākaśiro gṛhya apūrvamalasaṃyutam |
rāśipūrvavidhāṇasthaṃ pūjayitvā tu pācayet|
anena viḍayogena hema--kuliśa--jāraṇam |
tejāsanasya lomāni dahyate bhūtavihninā||
marīcī su--putrasya kavakarṇaṃ tu yatpayaḥ |
sa ca tasya dine grāhyaṃ taccūrṇāṃta na bhāvayet|
pādena tasya dātavyaṃ rasamūrddhniśiṣodbhavam |
asya pūrṇāviḍeśreṣṭhaṃ sarvaratnasya melakam|
jārayet sarvayogena maṇirāgasya jāraṇam |
pūrvaparasya saṃyogāt loka--pālāya dāpayet|
tasya mūlaṃ phalaṃ grāhyaṃ nakṣatre yamadau vate |
asya pūrva--prabhāvena padmarāgasya jāraṇam|
vārāratne mahādisthaṃ punaḥ pūrveṇa vāṃtike |
ghoṣayitvā kutaṃ pūrṇaṃ mahānīlarasaplutam|
tīvralolārasenaiva modayitvā punaḥ punaḥ |
pāṭilāṃti saṃyogāt yadā kāle rajaḥsvalā|
tasyāḥpuṣparasenaiva kāryaṃ rakṣā yathocitā |
kṣetrapālo dhanādhyakṣaḥ śivo viṣṇuḥ prajāpatiḥ|
mārttaḍaṃ yāvatā bhūtvā lokapālāṣṭakaiḥ saha |
caṃdanā 'gurudhūpaiś ca pūjayitvā prayatnataḥ|
Lnamaskṛtya guruṃ devaṃ tato bhakṣenmahārasam |
godohana mātraṃ tu mūrcchitaḥ sādhakeś carāḥ|
uttiṣṭhati na saṃdeho trinetraś caturbhujaḥ |
gaṇanāthaḥ tathā siddhā cā 'nye gaṇanāyakāḥ|
āgacchanti puras tasya siddha--vidyādharādayaḥ |
paśyanti bhavataḥ sarvaṃ vimānastho mahāmune|
hārakaṃ kaṇakarpūraiḥ kuṃḍalair mukuṭais tathā |
śaṃkhakālādanirghoṣair asogītavādibhiḥ|
puṣpamālāpatākābhiḥ kiṃkiṇāravasaṃhitaiḥ |
rave varatvaṃ prayacchanti yatra devo maheśvaraḥ|
kṛtāṃjalipuṭā bhūtvā śivasyāgre vivasthitaḥ |

śrī bhairavovāca |

sāhasraṃ duḥścaraṃ ghoraṃ adbhutaṃ ca kṛtaṃ mayā|
tvadbhaktyā tu hyahaṃ tuṣṭo svacchanda--prativārakaḥ |
sādhu sādhu mahāprājña mama śukrasya sādhakaḥ|
svarge tiṣṭha ciraṃ kālaṃ yāvaccaṃdrārkatārakam |
rudrakanyā viṣṇukanyā brahmakanyās tathaiva ca|
bhuktvā ca vipulān bhogān kalpaṃti muktibhājanaḥ |
iti śrīnāgārjunaviracite mahārara uktā ṣecarabaṃdha samāptaḥ |
... L
rase vīrye vipāke ca śuddhaṃ tadviṃdusūtakam|
tena janmajarāvyādhiṃ harate sūtakam bhuvi |
khoṭaṃ padaṃ jalūkā ca bhasmaṃ caiva caturthakam|
paṃcamo mūrtibaddhaś ca mūrcchitaḥ ṣaṣṭamo mataḥ |
baṃdhaḥ ṣaḍvidhaḥ seyo saptamo 'mṛtasūtakaḥ|
ārdratvaṃ ca ghanatvaṃ ca ghanatvaṃ ca vāyapyaṃ kuru |
tejamāyasyaitāni na daśetetaṃ vidyādbhasmasūtakam|
nānāvarṇabhavetsūtaṃ vihāya ghanacāpalam |
lakṣaṇaṃ dṛśyate yasya mūrcchitaṃ taṃ vadanti hi|
gurutvamaruṇatvaṃ ca tejasā sūryasannibham |
śiṣimadhye dhruvaṃ tiṣṭhet baddhasūtasya lakṣaṇam|
kṛṣṇaṃ śvetaṃ tathā pītaṃ nīlaṃ vā bhasma sannibham |
capalatvaṃ yadā naṣṭaṃ bhasma--sūtasya lakṣaṇam|
nānāvarṇaṃ tathā svinnaṃ ghṛtaṃ yo 'gnau jalūkavat |
varddhate sūtakaṃ yac ca jalūkābaddha--lakṣaṇam|
śvetaṃ pītaṃ gurutvaṃ ca mṛdusikyakasannibham |
agnimadhye yadātiṣṭhet pāṭabaṃdhasya lakṣaṇam|
kukkuṭāṃḍa--nibhaṃ sūtaṃ lohavedhī bhaved yadā |
āvarttitaṃ punastadvat ṣoṭavaddharasākṛtiḥ|
athavānnede |
Lsnigdhaṃ mṛduṃ caiva śikhinā drāvito dravet|
akṣayaṃ kaṭhinaṃ śvetaṃ ṣoṭabaddhasya lakṣaṇaṃ |
ṣoṭādayeṣu ye paṃca vihāya jalūkā kṛtiḥ|
hatāgnau dhāmitaṃ tiṣṭhet na tiṣṭhedeka mūrcchitaḥ |
taruṇāditya--saṃkāśo nānā--varṇa--vicakṣaṇaḥ|
vedhayed dehalohāni raṃjito rasabhairavaḥ |
śodhanaṃ sūtakasyādau grāsamānamataḥ param|
jāraṇaṃ tvabhrakādīnāṃ sarvasattvamataḥ param |
garbhavādyadutiḥ paścāt suvarṇaṃ tadanantaram|
dīvyoṣadhipuṭaṃ paścāt ratnabaṃdhamataḥ param |
raṃjanaṃ ca tataḥ proktaṃ sāraṇāsyānusāraṇā|
tatopi kāraṇe deyaṃ sūtakasya vicakṣaṇe |
enaṃ kramaṃ tu yo vetti tasya siddhiḥ na saṃśayaḥ|
vedhakrāmaṃ vijānāti dehalohe rasāyane |
tasya janmajarākhyādhiḥ naśyante nātrasaṃśayaḥ|
atraiva paṃcaratnāni nāgavaṃgo tathā ''yasaṃ |
krāmaṇaṃ rasa--rājasya auṣadhān samavāpayet
auṣadhaiḥ krāmataḥ sūto yogamuktikrameṇa hi |
kramate vyādhisaṃdhātaṃ grasate duṣṭarogakān|
tasmāt tat karma--saṃjñā yato vaidyair upācayet |
krāmaṇena vinā sūto na krametvaivaṃ viṃdhati|
dehalohāmayān sarvān vṛthā syāt kevalaṃ śramaḥ |
yasya yogasya yo yogas tenaiva saha yojayet|
rasendro harate vyādhiṃ narakuṃjaravyādhinām |
vyādhim ādau parīkṣeta tato dadyā va bheṣajam|
sūvakena samāyuktaṃ yojayec ca bhiṣagvaraḥ |
śrīmannāgārjunaviracite rasendramaṃgale guṭikātvedutijalūkājāraṇādirasabaṃdhanaṃ nāma caturtho 'dhyāyaḥ|L