User Tools


Paris BN 1222 [P]: srisaila

Published in by in .

  • Collection Palmyr Cordier
  • [repository]
  • Bibliothèque Nationale
  • Paris, [region], France
  • Known as: BN Cordier 1222, [NCC identifier] (NCC).
  • Siglum: P

[description of manuscript]

More ▾
Title Rasendramaṅgala
Commentary [title of commentary]
Author Nāgārjuna Siddha
Commentator [commentator]
Physical description
Language/Script [Sanskrit in Devanāgarī script.]
  • ba and va not distinguished.
Format pothi
Material paper
Extent 35 folios.
Dimensions
  • (leaf) [height] x [width] cm
  • (written) [height] x [width] cm
Foliation
  • () Scribal foliation 1-25.
  • () Modern numerals written in pencil, centre-right margin, recto and verso.
Condition [whether the manuscript is complete, description of wear and damage]
Hand
  • (sole) Devanāgarī script in black ink.
  • (major) Devanāgarī script in red ink.
  • (minor) English script in green highlighter.
Additions
  • Marginal annotations and corrections throughout.
  • Marginal illustration of alchemical apparatus on leaf 2r, and 27 fuller illustrations on leaves 24v-25v.
Binding [description of cover, binding, and/or stringholes]
History
Date of production Vikrama Saṃvat 1737 (AD 1681).
Place of origin [place of production]
Provenance [record of ownership]
Acquisition [how it was acquired]

  • P
śrīsailyaparbatastho sau siddho nāgārjuno mahān
sarbasattropakārī sarbabhogāguṇānvitaḥ
prārthito dadhate śīghraṃ yasya yasya hi yādṛśaṃ
dṛṣṭvā tyāgaṃ bhogaṃ ca sūtasya prasādataḥ
sarbasatvamahāvedhī sūtasena taveva hi
teṣāṃ madhye prallātaś ca ratnaghoṣaprabhākaraḥ
kṛtāṃjalipuṭo bhūtvā nāgārjuno paristhitaḥ
pṛchate rasakarmmāṇi vidyādānaṃ dadasva me
nāgārjunovāca
sādhu sādhu mahāprājña tuṣṭo haṃ bhaktivatsalaḥ
kathayāmi ni saṃdeho yat tvayā paripṛchitaṃ|
valipalitanāśaṃ ca tathā kā.......maṃ yathākālasya tavanaṃ
yathā lohe tathā dehe kramate nātra saṃśayaḥ
sahasrāyutalakṣaṃ ca koṭivedhī bhaved rasaḥ
tad ahaṃ saṃpravakṣyāmi sādhanaṃ ca yathāvidhi
satvānāṃ bodhinārthāya sādhitā vaṭayakṣiṇī
dvādaśavani sarvāṇi mahākleśaḥ kṛto mayā
tatkāle dṛṣtadravyāṇi divyā vācā śrutā mayā
adṛṣṭā prārthitā paścāt dṛṣṭatvaṃ bhava sāṃprataṃ
śrīvaṭayakṣarāja uvāca
sādhu sādhu mahāsādhu ttarudbhaktyā mahattayā
yat kāryed kānitāṃ bhadra tat sarbaṃ pradadāmy ahaṃ
nāgārjunovāca
tuṣṭa tvaṃ yadi māṃ devi kṛṣṭāṣṭā dvādaśavarṣakaiḥ
ātmasatyaṃ dade mahyaṃ tataḥ paścā dhuvāmy ahaṃ
satyaṃ satyaṃ punaḥ satyaṃ aho vācā tridhā kṛL
yat kiṃcit prārthayese siddha tat sarbaṃ pradadāmy ahaṃ
śrīnāgārjunovāca
yadi tvaṃ devi tuṣṭāsi madbhaktyā bhaktivatsalaḥ
durlabhaṃ triṣu lokeṣu rasabaṃdhaṃ varānane
yena kenāṣupāyena prakaromi 2ha1 madadbhutaṃ
sādhanaṃ sūtakasyāpi mṛtyudāridranāśanaṃ
parbatā gṛhaprāsādā sasailavanakānanā
kāṃcanamayā kariṣyāmi lokānāṃ hitakāmyayā
bhojanaṃ vastraṃtāṃvūlaṃ sasakhāyair pradāpayet
ātmakhyātaṃ kariṣyāmi asti pu pṛthivītale
devy upāyaṃ varārohe kathayasva prasādataḥ
vaṭayakṣaty uvāca
yat kiṃcit prārthaye siddha tat sarbaṃ pradadāmi te
kuru kāryaṃ yathātavyaṃ tiṣṭhe haṃ tvastsamīpataḥ
sarbalakṣaṇasaṃpūrṇo yaḥ sūlakṣasya poṣakaḥ
tasya sparśāvalokena yuṣmasiddhir bhaviṣyati
mayā tasya śrutaṃ vākyaṃ prārthitaśālivāhanaḥ
yuṣmatsāmarthyayogena sādhayāmi mahārasam
śrīśālivāhanovāca
suvarṇaratnabhāṃḍāraṃ kumāro mama sundarī
niveditaṃ mayātmānaṃ ādeśo deva dāyatām
madhu sādhu mahāprājña mamādeśaprapālakaḥ
dhayāmi na saṃdeho yuṣmatsatyena sādhakaḥ
puṇyanar anyaṃ pravakṣyāmi māṃḍavyena yathā kṛtam
rasoparasayogena siddhasūtaṃ susādhitam
viddhaṃ sulvāyasaṃ nāgaṃ yajñārthe kāṃcanaṃ kṛtam
tasya pārśve vasiṣṭena rasakarmā vidhāritaṃ
śāstraṃ vaśiṣṭamāṃḍavyaṃ gurupārśve mayā śrutam
tadayaṃ saṃpravakṣyāmi sādhanaṃ ca yathāvidhiḥ
......... śobhanā prājñā nirālasyā dṛḍhavraja
kulīnā pāpahīnāś ca sarbadharmā jiteṃdriyāḥ
koṣṭhikāL vakranālaṃ ca gomayāṃgāni baṃdhanaṃ
dhaminī lohapātrāṇi ūṣadhye kāṃjikaṃ viḍam
karpparāṇi vicitrāṇi nānā mūkhā tathaiva ca
sarbamelāpakaṃ kṛtvā tata karmma samācaret
catuṣkatoraṇaṃ mālākuṃbhaṃ vārisamanvitam
sitacaṃdanaliptāṃgaṃ sitavastrāvaguṃṭhanaṃ
paṃcaratnasamaṃ cūrṇaṃ dīpākṣitasamanvitaṃ
paṭhan catuṣkamadhyasthaṃ sthāpayitvā mahāmuniṃ
caṃdanāgurudhūpaiś ca naivedyai vividhais tathā
mahāprājñā pravarttavyā ciraṃ bhojaṃ ca kārayet
kumārikās tathā pūjyā ājñāṃ tu prārthayen naraḥ
yuṣmadājñāprasādena sādhayāmi mahārasaṃ
ādau tāvad rasaṃ grāhyaṃ visuddhaṃ nirmmalaṃ dṛḍhaṃ
dravye rasāyena yogyaṃ tataḥ karma samārambhet
sumṛṣṭaṃ pātitaṃ sūtaṃ sarvadoṣodbhitaṃ tataḥ
rasakasatvasaṃyogā jīrṇṇam aṣṭaguṇe naraḥ
kṛṣṇābhrakasamaṃ sūlolayitvā tu jārayet
samena gaṃdhakaṃ dadyāt agnisomaṃ na nirddahet
tīkṣṇaṃ sutvaṃ sunāgaṃ ca samāvarttaṃ ca kā samāvarttaṃ ca kārayet
ūṣmayaṃtrasya madhyasthaṃ jāritavyaṃ prayatnataḥ
punar anyaṃ prakarttāvyaṃ yathā carati kāṃcanaṃ
gokarṇā ca samākhyātā dvitīyā kṛṣṇamaṃjarī
yathālābhe gṛhītavyā viśeṣo pa na labhyate
yatra kṣeśe samutpannā bhūtale vātha parbate
samaye tatra nirdiṣṭā yeneyaṃ saphalā bhavet|
tasmāt sarbaprayatnena dṛśyamaṃtraṇa saṃgṛhet
...
maṃtraṃ
yenedaṃ khanate vrahmā yenedaṃ khanate hariḥ
tenāhaṃ khanayiṣyāmi paṃcasaṃkhyena pāṇinā
oṃ mātrā
utpatti patitoṣṭake tiṣṭa tiṣṭa sureśvarī
sādhaLyitvā tu me kāryaṃ paścāt svarge gamiṣyasi
anenaiva tu maṃtreṇa kuryātsaptābhimaṃtritaṃ
utpādyakarmasaṃyogāt chāyā suṣkāṃ tu kārayet
dadhnā sā madhukāṣṭena yāvadbhasma na gachati
sakalā sā bhaveddevī mṛtyudāridranāśinī
uṣmayaṃtrasya madhyasthaṃ ūṣadhīrasakāṃcanaṃ .
athavāvīḍayogena jārayitvā tu vicakṣaṇaḥ
urdhve vahnirardhaścāpa madhye tu ravisaṃsthitaḥ
kāṃcanaṃ jāyate sūta agni datvā muhurmuhu
anena kramayogena yāvaddinacatuṣṭayaṃ
sphoṭayejjalamadhyaṃsthaṃ prakṣālya nirmalaṃ kuru
unmattamunipatrāṇi rajanīkācamācikā
etāni samabhāgāni āranālena lepeṣayet
anena kramayogena yāvat saptadināvadhiḥ
paścādvaṃdva prakarttavyo divyauṣadhīrasena ca
kukaṭāṃḍanibhaṃ sūtaṃ cūrṇayitvā vicakṣaṇaḥ
brahmapuṣpasya niryāsaṃ puṭaṃ catvāri dāpayet
maṃjiṣṭākṛtaniryāsaṃ tainevaṃ tādṛśaṃ kuru
...
mātuliṃgaṃ rasenaiva pumekaṃ ca dāpayet
tataḥ śuddhaṃ vijānīyāt vedhaṃ sulvasya dāpayet
evaṃ jñātvā prayatnena kuru karmma vicakṣaṇaḥ
varṇasaṃkhyāpramāṇena nāgaṃ bhavati kāṃcanaṃ
athātaḥ saṃpravakṣyāmi karttari rasabaṃdhanaṃ
uparatnāni saṃgṛhya bhūmaśailalatodbhavaṃ
rasādiṣu saṃyuktaṃ karttari rasabaṃdhanaṃ
etāni samabhāgāni kapimūtreṇa bhāvayet
__​_​khya kusumenaiva capalaṃ ca puṭeduḥ
hemadvādaśabhāgāś ca ṣaḍbhāgāś capalasya ca
catuḥṣaṣṭiraseṃdrasya ekīkṛtya vimardayet
gostanākāramūkhāyāṃ aṃdhayitvāLpuṭedbudha
aparehani saṃprāpto dhāmayitvā tu sphoṭayet
dvudvusphuṭikasaṃkhyāsaṃ suvaddhaṃ dṛśyate rasaḥ
paścātpragaṭamūkhāyāṃ samāvartu kārayet
jīrṇe jīrṇeva dātavyaṃ ajīrṇe nava dāpayet
caturviṃśaguṇaṃ hemasūtakaṃ grasate sadā
samāṃsabhakṣaṇaṃ kuryāt punaranye tu sūtake
āruṣkaram utpalī sūrye nakṣatraṃ tu bhuvanodbhavaṃ
śatāgnisaṃsthitā hy ete paṃcamī suvidāritā
ekaikasya tu madhyasthaṃ sthāpitavyaṃ dinatrayaṃ
dhūmākuleta yaṃtreṇa sthāpatavyaṃ dinatrayaṃ
eveveyaṃ yaṃtrayogena pātitavyaṃ prayatnataḥ
viśuddhaṃ taṃ vijānīyāt vakrasvedena svedayet |
rāśivedavaputreś ca caitre mūlvālakeṣu ca
malaye chamiyogena vedāgniparbalocanaiḥ
etatsarvaṃ rasenaiva peṣayitvā rasasya ca
adhorddhena pradātavyaṃ agnistho mrīte rasaḥ
kuka|ṭāṃḍanibhaṃ sūtaṃ cūrṇayitvā vicakṣaṇaḥ
sarvam eva vidhānena pakaṃṣo vai ṣoḍaśaiḥ puṭaiḥ
siddhaṃ taṃ vijānīyāt vidhāyate paṃcaśateṣu va
dviguṇe yadi karttavyaṃ pūrvasaṃskāram uttamaṃ
triguṇena bhaved vaṃdvaḥ kramakrameṇa yojanaṃ
kuru karma yathānyāyaṃ siddhaṃ bhavati tadrasaṃ
jārito māritaś caiva punar jāritamāritaḥ
daśasaṃkrāṃti nikrāṃto koṭivedhī mahārasaḥ
ratnaghoṣa uvāca
sādhayitvā prayatnena koṭivedhī mahārasaḥ
śarīreṇa vinaite ra sarvaṃ bhavati niḥphalaṃ
nāgārjunovāca
kathayāmi na saṃdeho mārtaṃḍayenamārkaṇḍeyena yat kṛtaṃ
dīrghārghāyu karaka bhūmau rasasiddhe rasāyane .
śataphapam abhayāLnām akṣadhātryā tathaiva ca.
kathitaṃ jalaṃ śatāṣṭau bhāgam aṣṭāv aśeṣitaṃṣaṃ .
ghṛtamadhusitayā yuktaṃ vyoṣacitraṃ daśāṃsasaṃke
rasapaladaśasiddhaṃ lohacūrṇaṃ mṛtaṃ ca
girisutasamamabhraṃ
kāṃtabhṛgaṃ viḍaṃgaṃ
rasasahitamubhāvyaṃ
taṃḍulair vilvakāṃjikaiḥ
ahimaraktakṛtacūtkaṃ
lohopātreṇa māsaṃ
sadinanatusuddhaṃ
kalkam enaṃ variṣṭaṃ
lihati śayanakāle mīmanetrārddhasevī
ghananiviḍasusaṃdhe mattamātaṃgadarppā
vigatasakaladoṣaḥ sarvadig divyacakṣuḥ
madana iva sukāṃti kāminīnāṃ pravārāḥ
jalada iva ca yuṣmān kucitāgrāgrakeśāḥ
turaga iva viśuddhaḥ satkaviś citrakārī
vṛṣabhagativiceṣṭo abhrakāṃ gabhīraghoghaḥ
suragaja iva loke śrāṃtadaṃtāsu nityaṃ
prabhavati khalu loke caṃdratārārkajī|vī
punar anyaṃ pravakṣyāmi golabaṃdhanam uttamaṃ
yena bhakṣitamātreṇa naro bhavati vīryavān
gaṃdhakābhrakāṃtaṃ sahitaṃ bhānuratnāni kāṃcanaṃ
samajīrṇaṃ raseṃdrasya baṃdhakṛdbhānugolakaṃ
raseṃdraṃ paṃcalohāni samabhāgāni lepayet
saptapaṃcottarāś caiva yavā sugolakasya ca
ayo pi yad hemaśaśiprabhākaraṃ
karaṃvitaṃ sūtakajātagolakaṃ
narasya vakṣastham idaṃ rasāyanaṃ
vāmaratā ca tāva kārakaṃ
sugaṃdhalepatāṃbūlaṃ karpūraṃ kuṃkumāguruṃ
śrīṣaṃḍaṃ mṛganābhiś ca kaṃkolajātikāphalaṃ
sugaṃdhāni dravyāṇi khānipānāni yānī va
bhuktisthānīni sarvāṇi krameṇaitāni rasasya ca
yasyāgra kucivīkeśā śad vai padmalocanā
vāstīṇāṃ jaghanaṃ yasyā saṃkīrṇaṃ hṛdayaṃ bhavetL
kṛṣṇabhakṣe bhavedyasyā yuvatyā puṣpadarśanaṃ
kāminī sā samākhyātā uttamā ca rasāyane
āliṃgane ca vaktavye sparśane va suśobhane
maithune mardane caiva surūpā vāmalocanā
valmīkaṃ mukharogaṃ ca cakṣuśrotrādināśikā
kaphapittānilair bhaktā svabhāvaguṇabhūṣitā
udaṃbaraṃ ca citraṃ ca prasuptaṃ ca jalodare
grāhiṇī durnāmakaṃ gulvaṃ gaṃḍamālā śilās tatathā
etai sarvai vinirmukto valipalitavīryasaḥ
śatāni triṇi varṣāṇi jīved vai karivikramaḥ
dutaṃ yugaṃ mukhe yasya guṇāya samudāhṛtaṃ
atha ṣoḍaśapūrṇāni kolakānirottamaiḥ
dutāni muṣamadhye tu teṣu vakṣāmi ye guṇāḥ
nāmau chiṃdate śastraiś ca pāvakena na dahyate
vāyuvego mahātejā śakratulyo mahāyaśaḥ
trailokye ca manohārī kāmadeva iva sthitaḥ
icchayā jāyate tasya śadṛśo jāyate tva
tasya sparśanamātreṇe sarvalohāni kāṃcanaṃ .
punar anyaṃ pravakṣyāmi baṃdhaṃ sukharārcitā
sūtakālāṃtagaṃ baṃdhaṃ yad uktaṃ parameṣṭitā
hīnāṃgo adhikāṃgaś ci ca svāsavān kuṣṭavāmanaḥ
gatāṃdriyāṇi nā nayano narā grasto jiteṃdriyaḥ
jaḍaś ca gadado mūko gatihānas tathaiva ca
asaṃkatraya vinirmukto jīvaśeṣe ca tiṣṭati
eva gaṃdhaprabhāvena samāvartto yadā bhavet |
punar anyaṃ bhavet piṃḍaṃ nātra kāryā vicāraṇā
paṃcāmṛto mahāyogo hy ukto maṃthātabhairave
vārākṣa saugavaṇeva punas tatraiva bhāṣitaṃ
nāneta rahita kaṃcit trailokye sacarācare
pṛthivyāpas tathā tejo vāyur ākāśam eva ca
koṭivedhī mahārasa gṛhyā piṃLḍaṃ koṣṭasusaṃyutaṃ
ekaikasya tu madhyasthaṃ guṭikāṃ kārayed budhaḥ .
guṭikāpaṃ camākhyātā ṣaṣṭaṃ jīvaṃ ca kevalaṃ
ṣaḍguṇaṃ paṃcastholpasya tāmrāyāṃ suśobhanaṃ
ūrdhvapuruṣamānaṃ tu puruṣārddhaṃ garbhamaṃḍale
caturmukhaṃ kṛtaṃ koṣṭaṃ tasyopari niveśayet
goghṛtaṃ ca mā taila samabhāgāni melayet
rayitvā kuṭāhaṃ tu digdiśāpālapūjanaṃ
kumārī pūjayet tatra gaṇapūjāṃ kusumas tathā
caturdikṣu baliṃ dadyāt yathoktaṃ gurubhāṣitaṃ
dhamanaṃ tatra kurvīta caturdikṣu śanaiḥ śanaiḥ
sutaptaṃ ca vijānīyāt sṛṣṭibhū nirdhūmaṃ ca yathā bhavet
caṃdrārko ugraharakṣīrāśayo bhavanāni
namaskṛtya guruṃ devaṃ ātmānaṃ tatra nikṣipet
sudagdhaṃ taṃ vijānīyāt sṛṣṭibhūtaṃ niyojayet
kalalaṃ ca bhavet sarvaṃ punaś cāyaṃ vinikṣipet
raktavarṇā vijānīyāt tejo tejā niyojayet
māṃsapiṃḍaṃ bhaved yatra vāyus tatraiva nikṣipet
bhramaṃta hemasaṃkāśaṃ jīvatvaṃ tatra dāpayet
kṛtvā tatra mahārāvaṃ nṛkāraṃ surapūjanaṃ
uttiṣṭati na saṃdeho pūrvāhne bhāskaro yathā
divyatejo mahākāyo divyadṛṣṭi mahābalaḥ
dṛśyate bhuvanaṃ sarbaṃ sa siddhidaḥ
saptasiddheṣu ye siddhā vimānaṃ preṣayaṃti te
ratnaghoṣovāca
bhūtakālāṃtakaṃbaṃdhaṃ yadā kartuṃ na śakyate
anenaiva śarīreṇa kathaṃ siddhir bhaviṣyati
śrīnāgārjunovāca
punar anyaṃ pravakṣyāmi khecaraṃ baṃdham uttamaṃ .
yena bhakṣitamātreṇa surasāmānyatā bhavet
yavena viṃdhate tāraṃ nāgaṃ sulvāya saṃsitaṃ
tadā tasya prakarttavyaṃ ratnasaṃskāram uttamaṃ
iṃdranīlaṃ mahāLnīlaṃ māṇikyaṃ mauktikaṃ tathā
padmarāgaṃ tathā vajraṃ marakatamatam aṣṭamaṃ
athātaḥ saṃpravakṣyāmi ratnarāgasya jāraṇaṃ
puṣpe kākasīro gṛhya apūrbamalasaṃyutaṃ
rāśipūrbavighāṇasthaṃ pūjayitvā tu pācayet
anena viḍayogena hemakuliśajāraṇaṃ
tejāsanasya lomāni dagdhate bhūtavahninā
marīcī sūputrakasya vakarṇaṃ tu yatpayaḥ
sa ca tasya dite grāhyaṃ taccūrṇaṃ tana bhāvayet
pādena tasya dātavyaṃta rasamūrdhi śiṣodbhavaṃ
asya cūrṇaviḍe śreṣṭaṃ sarbaratnasya melakaṃ
jārayet sarbayogena maṇirāgasya jāraṇaṃ
pūrvāparasya saṃyogāt . lokaṃpālāya dāpayet
tasya mūlaṃ phalaṃ grāhyaṃ nakṣatre yamadauvate
asya cūrṇaprabhāvena padmarāgasya jāraṇaṃ
vārāratne mahādisthaṃ punaḥ pūrveṇa vāṃtike
ghoṣayitvā kṛtaṃ cūrṇaṃ mahānīlarasaplutaṃ
tīvralolārasenaiva modayitvā punaḥ punaḥ
pāṭilāṃti saṃyogāt yadā kale rajasvalā
tasyā puṣparasenaiva kāryaṃ rakṣā yathocitā
kṣetrapālo dhanādhyakṣa śivo viṣṇu prajāpati
mārttaṃḍaṃ yāvatā bhūtvā . lokapālāṣṭakaiḥ saha
caṃdanāgurudhūpaiś ca pūjayitvā prayatnataḥ
namaskṛtya gurudevaṃ tato bhakṣenmahārasaṃ
godohanamātraṃ tu mūrchitaḥ sādhakeśvarāḥ
uttiṣṭhati na saṃdeho trinetraś caturbhujaḥ
gaṇanātha tathā siddhā ye cānye gaṇanāyakā
āgachaṃti puraṃ tasya siddhavidyādharādayaḥ
paśyaṃti bhavataṃ sarvaṃ vimānastho mahāmune
hārakaṃkaṇakarpūraiḥ kuṃḍalair mukuṭais tathā
śaṃkhakālāhanirghoṣair apsarogītaLvādibhiḥ
puṣpamālāpatākābhi kikiraṇāravamaṃḍitaiḥ
khecaratvaṃ prayachaṃti yatra devo maheśvaraḥ
kṛtāṃjalipuṭo bhūtvā śivasyāgre vivasthitaḥ
śrībhairavovāca
sāhastaṃsaṃ duḥścaraṃ ghoraṃ adbhutaṃ ca kṛtaṃ vatvayā
tvadbhaktyā tutu hy ahaṃ tuṣṭo svachaṃdaprativārakaḥ
sādhu sādhu mahāprājña mama śukrasya sādhaka
svarge tiṣṭha ciraṃ kālaṃ yāvat tiṣṭa caṃdrārkatārakaṃ
rudrakanyā viśruṣṇukanyā brahmakanyāstathaiva ca
bhuttkāttkā ca vipulān bhogān kalpāṃte muktibhājanaṃ
iti śrīnāgārjuno viracite mahā_ra sauktā ṣekhecarabaṃdha samāptaḥ
rase vīrye vipāke ca śuddhaṃ tadviṃdu sūtakaṃ
tena janmajarāvyādhi harate sūtakaṃ bhuvi
khoṭaṃ padaṃ jalūkā ca bhasmaṃ caiva caturthakaṃ
paṃcamo mūrttibaddhaś ca mūrchitaḥ ṣaṣṭamo mataḥ
baṃdhaṣaḍvidhaḥ jñeyo saptamo mṛtasūtakaḥ
ādratvaṃ ca ghanatvaṃ ca ghanatvaṃ caIt seems like scribe have written twice in the flow. vāpalyaṃ kuru tejamā
yasyaitāni na daśetenaṃ vidyādbhasmasūtakaṃ
nānāvarṇa bhavetsūtaṃ vihāya ghanacāpalaṃ
lakṣaṇaṃ dṛśyate yasya mūrchita vadaṃti hi
gurutvamaruṇatvaṃ ca tejasā sūryasannibhaṃ
śiṣi madhye dhruvaṃ tiṣṭet baddhasūtasya lakṣaṇaṃ
kṛṣṇaṃ svetaṃ tathā pītaṃ nīlaṃ vā bhasma saṃnibhaṃ
capalatvaṃ yadā naṣṭaṃ bhasmasūtasya lakṣaṇaṃ
nānāvarṇaṃ tathā svacchaṃ ghṛtaṃ yognau jalūkavat
varddhate sūtakaṃ yacca jalūkāvaddhalakṣaṇaṃ
svetaṃ pītaṃ gurutvaṃ ca mṛdusikyakasannibhaṃ
agnimadhye yadā tiṣṭetpāṭavaṃdhasya lakṣaṇaṃ
kukuṭāṃḍanibhaṃ sūtaṃ lohavedhī bhave yadā
āvarttitaṃ punas tadvat ṣoṭabaddharasākṛtiḥ
aLthavā
chede snigdhaṃ mṛduṃ caiva śikhinā drāvito dravet .
akṣayaṃ kaṭhinaṃ svetaṃ ṣoṭabaddhasya lakṣaṇaṃ
ṣoṭādayeṣu ye paṃca vihāya jalūkākṛti
hatāgnau dhāmitaṃ tiṣṭet na tiṣṭed ekamūrchitaḥ
taruṇādityasaṃkāśo nānāvarṇavicakṣaṇa
vedhayed dehalohāni raṃjito rasabhairavaḥ
śodhanaṃ sūtakasyādau grāsamānamataḥ paraṃ
jāraṇaṃ tvabhrakādīnāṃ sarvasatvamataḥ paraṃ
garbhavādyaduniḥ paścāt suvarṇaṃ tadanaṃtaraṃ .
dīvyoṣadhi puṭaṃ paścāt ratnabaṃdhamataḥ paraṃ
raṃjanaṃ ca tata proktaṃ sāraṇāsyānusāraṇā
tatopi kāraṇe deyaṃ sūtakasya vicakṣaṇe
enaṃ kramaṃ tu yo vetti tasya siddhirna saṃśayaḥ
vedhakrāṃmaṃ vijānāni dehe lohe rasāyane
tasya janmajarāvyādhi naśyaṃte nātra saṃśayaḥ
atraiva paṃcaratnāni nāgavaṃgo tathāyasaṃ
krāmaṇaṃ rasarājasya auṣadhāt samavāpayet
auṣadhaiḥ krāmata sūto yogamukti krameṇa hi
kramate vyādhisaṃghātaṃ grasate duṣṭarogakān
tasmā tat karmasaṃjñā yato vedyair upācaret
krāmaṇena vinā sūto na kramenvaiva viṃdhati
dehalohāmayāt sarvān vṛthā syāt kevalaśramaḥ
yasya yogasya yo yogas tenaiva saha yojayet
raseṃdro harate vyādhi narakuṃjaravyādhināṃ
vyādhimādau parikṣeta tato dadyāvabheṣajaṃ
sūcakena samāyuktaṃ yojayecca bhiṣagvaraḥ
śrīnāgārjunaviracite raseṃdramaṃgale guṭikātve dutijalūkājāraṇādirasabaṃdhanaṃ nāma caturthodhyāyaḥ | 4 |