Ahmedabad LDI 9442 [A1]: Srisaila new

Published in by in .

  • [collection]
  • L. D. Institute
  • Ahmedabad, Gujarat, India
  • Known as: LDI, [NCC identifier] (NCC).
  • Siglum: A1

Just the Śrīśaila section of chapter 4

More ▾
Title Rasendramaṅgala
Commentary [title of commentary]
Author Nāgārjuna Siddha
Commentator [commentator]
Physical description
Language/Script [Sanskrit in Devanāgarī script.]
  • It is common for ṭh to be written as ṭ.
Format pothi
Material paper
Extent 4 folios.
Dimensions
  • (leaf) [height] x [width] cm
  • (written) [height] x [width] cm
Hand
  • (sole) Devanāgarī script in black ink.
  • (major) Devanāgarī script in red ink.
  • (minor) English script in green highlighter.
Binding [description of cover, binding, and/or stringholes]
History
Date of production Vikrama Saṃvat 1737 (AD 1681).
Place of origin [place of production]
Provenance [record of ownership]
Acquisition [how it was acquired]

  • A1
(From adhyaya 4-srisaila)
śrīsailaparvatasthāsau siddho nāgārjunô mahān
sarvasattropakārī __​_​_​_​bhogāguṇānvitaḥ 36
prārthitô dadhatê śīghraṃ yasya 2 hi yādṛśaṃ
dṛṣṭvāṃ tyāgaṃ bhogaṃ ca sūtasya prasādataḥ 37
sarvasa_tvamahāvedhī sūtas tena tathaiva hi
teṣāṃ madhye prallotaś ca ratnaghoṣaprabhākaraḥ 38
kṛtāṃjalipuṭo bhūtvā nāgārjunoparisthitaḥ
pṛcchate rasakarmmāṇi vidyādānaṃ dadasva me 39
nāgārjunovāca
sādhu 2 mahāprājña tuṣṭo haṃ bhaktivatsalaḥ
kathayāmi nisaṃdeho yatvayā paripṛcchatie 40
valipalitanāśaṃ ca tathā kāmaṃ yathā kāṃlasya taṃcanaṃ
yathā lohe tatha dihe kramate nātra saṃśayaḥ
sahsrāyutalakṣaṃ ca koṭivedhī bhaved rasaḥ
tad ahaṃ saṃpravakṣyāmi sādhanaṃ yathāvidhi 42
satvānāṃ bodhinārthāya sādhitā vaṭayakṣiṇī
dvādaśavanivasarvāṇi mahākteśaḥ kṛto mayā 43
tatkāle dṛṣṭadravyāṇi divyācā śrutā mayā
adṛṣṭaprārthitā paścāt dṛṣṭatvaṃ bhava sāṃprataṃ 44
śrīvaṭayakṣarāja uvāca
sādhu 2 mahāsādhu ttadbhaktyā mahatta
yat kāryed kāni tāṃ bhadra tat sarvaṃ pradadāmy ahaṃ 45
nāgārjunovāca
tuṣṭa tvaṃ yadi māṃ devi kṛṣṭā dvādaśavarṣakaîḥ
ātmasatyaṃ dade mahyaṃ tataḥ paścā dhuvāmy ahaṃ 46
satyaṃ 2 punaḥ satyaṃ aho vācā tridhā kṛtā
yat kiṃchit prārthaye siddha tatsarvaṃ pramadāmy ahaṃ 47
śrīnāgārjuna uvāca
yadi tvaṃ devi tuṣṭāsi madbhaktyā bhaktivatsalaḥ
durlabhaṃ triṣu lokeṣu rasabaṃdha varānane 48
yena kenāyupy upāyena prakaromi mahadbhutaṃ
sādanaṃ sūtakasyāpi mṛtyudāridranāśanaṃ 49
parvatā gṛhaprāsādā sasailavanakānanā
kāṃcanamayā kariṣyāmi lokānāṃ hitakāmya... 50
bhojanaṃ vastratāṃbūlaṃ sasakhāye pradāpayet
ātmakhyātaṃ kariṣyāmi asti supṛthivātalke 51
devy upāyaṃ varārohe kathayasva prasādataḥ
vaṭayakṣaṇy uvāca//
yat kiṃcit prārthyate siddhaL tat sarvaṃ pradadāmi te
kuru kāryaṃ yathātathyaṃ tiṣṭe haṃ tvatsamīpataḥ 52
sarvalakṣaṇasaṃpūrṇo yas tu lakṣasya poṣakaḥ
tasya sparśavalokena yuṣmasiddhir bhaviṣyati 53
mayā tasya śrutaṃ vākyaṃ prārthita śālivāhanaḥ
yuṣmatsāmarthyayogena sādhayāmi mahārasaṃ 54
śrī śālivāhanvāca
suvarṇaratnanāṃbhāraṃ kumāro masu suṃdarī
niveditaṃ mayātmānaṃ ādeśo deva dāyatāṃ 55
sādhu 2 mahāprājña jñamādeśaprapālaka
sādhayāmi na saṃdeho yuṣmatsatyena sādhaka 56
puṇyar anyaṃ pravakṣyāmi māḍavyena yathā kṛtaṃ
rasoparasayogena siddhasūtaṃ susādhitaṃ 57
vidvaṃ sulvāyasaṃ nāgaṃ yajñārthêṃ kāṃcanaṃ kṛtaṃ
tasya pārśve vasiṣṭheêna rasakarmāvadhāritaṃ 58
śāsu vaśiṣṭamāḍavyaṃ gurupārśve mayā śrutaṃ
tad ayaṃ saṃpravakṣyāmi sādhanaṃ ca yathāvidhiḥ 59
sahāyā śobhanā prājñā nirālasyā dṛḍhavraja
tāktu līnāpāpahīnāś ca sarvadharmā jiteṃdriyāḥ 60
koṣṭikā vakranāṃlaṃ ca gomayāṃ gomaṃryāgāni baṃdhanaṃ
dhaminī lohapātrāṇi ūṣadhyo koṃjika viddhaṃ
karpūrāṇi vicitrāṇi nānā mūkhā tathaiva ca 61
sarvamelāpakaṃ kṛtvā tata karmma samācaret
catukaṣkaṃ¦ taraṇaṃ mālākuṃbhaṃ vārisamanvitaṃ 62
sitacaṃdanaliptāṃga sitavastrāvaguṃvanaṃ
paṃcaṃratnaṃ samaṃ cūrṇaṃ dīpākṣitasamanvitaṃ 63
paṭhan catuṣkamadhyasthaṃ sthāpayitvā mahāmuni
caṃdanā gurūdhūpaiś ca naivedhvai vividhaîs tathā 64
mahāprājñā pravartavyā ciraṃ bhojaṃ ca kārayet
kumārikās tathā pūjyā ājñā tu prārthayen naraḥ 65
yuṣmadājñāpra¦sadena sādhayāmi mahārasaṃ
ākṣai tābadvad rasaṃ grāhyaṃ visuddha nirmmalaṃ dṛḍhaṃ 66
dravyaṃ rasāyane yogyaṃ tataḥ karmma samārabhêt
sumṛṣṭaṃ pātitaṃ sūtaṃ sarvadoṣāptitaṃ tataḥ 67
rasakasatvasaṃyogā jīrṇam aṣṭaguṇe naraḥ
kṛṣṇābhrakasamaṃ sūta lolayitkā nu jārayet 68
samena gaṃdhakaṃ dadyāt agnisomaṃ na nirddahet
tīkṣṇaṃ sulvaṃ sunāgaṃ ca samāvarttaṃ ca kā samā 69 varttaṃ ca kārayet
kuṣmayaṃtrasya madhyasthaṃ jāritavyaṃ prayatnataḥ
punar anyaṃ prakatrāvyaṃ yathā carati kāṃcanaṃ 70
gokarṇī ca samākhyātā dvitīyā kṛṣṇamaṃjarī
yathālābhe gṛhātavyā viśeṣo pa na labhyate 71
yatra deśe samupannā bhūtale vātha parvate
samaye tatratra nirdiṣṭā yeneyaṃ saphalā bhavet 72
tasmāt sarvaprayatnena dṛśyamaṃtreṇa saṃgṛhet
...
yenedaṃ khanate brahmā yenedaṃ khanate hari 73
tenāhaṃ khanayaṣyāmī paṃcasakhyena pāṇinā
um̐mātrā utpati patitoṣṭake tiṣṭa tiṣṭa sureśvarī 74
sādhaLyitvā tu me kāryaṃ paścāt sarge gamiṣyasi
anenaiva tu maṃtreṇa kuryyāt saptābhimaṃtritaṃ 75
utpādya karmasaṃyogāt bāyā suṣkāṃ tu kārayet
dadhnā sā madhukāṣṭena yāvad bhasma na gachati 76
sakalā sā bhaved devī mṛtyudāridranāśinī
uṣmayaṃtrasya madhyasthaṃ ūṣadhī rasakāṃcanaṃ 77
athavā bīḍayogena jārayitu vicakṣaṇaḥ
urdhe vahnirardhaś cāpa madhye tu ravisaṃsthitaḥ 78
kāṃcanaṃ jāyate sūta agniṃ datvā muhurmuhuḥ
anena kramayogena yāvad dinacatuṣṭayaṃ 79
sphoṭayej jalamadhyasthaṃ prakṣālya nirmalaṃ kuru
unmattamunipatrāṇi rajanī kācamācikā 80
etāni samabhāgāni āranālena lepeṣayet
anena kramayogena yāvat saptadināvadhiḥ 81
paścād vaṃdva prakarttavyo dīvyauṣadhīrasena ca
kukaṭāṃḍanibhaṃ sūtaṃ cūrṇayitvā vicakṣaṇaḥ 82
brahmapuṣpasya niryāsaṃ puṭaṃ catvāri dāpayet
maṃjiṣṭākṛtaniryāsaṃ tenaivaṃ tādṛśaṃ kuru 83
...
mātuliṃgarasenaiva pum kaṃ ca dāpayet
tataḥ śudhaṃ vijānīyāt vedhaṃ sulvasya dāpayet 84
evaṃ jñātvā prayatnena kuru karmma vicakṣaṇaḥ
varṇaṃsaṃkhyāpramāṇena nāgaṃ bhavati kocanaṃ 85
athāṃtaḥ saṃpravakṣyāmi karttari rasabaṃdhanaṃ
uparatnāni saṃgṛhya bhūmaśailalatodbhavaṃ 86
rasādiṣu saṃyuktaṃ karttarīrasabaṃdhanaṃ
etāni samabhāgāni kapimūtreṇa bhāvayet 87
__​_​sya kusumainaiva capalaṃ ca puṭeduḥ
hemadvādaśabhāgāś ca ṣaḍbhāgāś capalasya ca 88
catuḥṣaṣṭi raseṃdrasya ekīkṛtya vimarddayet
gostanākāramūkhāyāṃ aṃdhayitvā puṭe budhaḥ 89
aparehani saṃprāpto dhāmayitvā tu sphoṭayet
dvudhasphaṭikasaṃkhyāsaṃ subadhaṃ daśyāṃte rasaḥ 90
paścā svagaṭamūkhāyāṃ samāvavurturtru kārayet
jīrṇe rava dātavyaṃ ajīrṇe na ca dāpayet 91
catarviṃśaguṇaṃ hema sūtakaṃ grasate sadā
samāṃsabhakṣaṇaṃ kuryāt punar anye tu sūtake 92
āruṣkaram utpalī sūrye nakṣatraṃ tu bhuvanodbhavaṃ
śatāgnisaṃsthitā dy ete paṃcamī suvidāritā 93
ekaikasya tu madhyasthaṃ sthāpitavyaṃ dinatrayaṃ
dhūmākulena yaṃtretreṇa sthāpitamuvyaṃ dinatrayaṃ 94
eke beyaṃ yaṃtrayogena pātitavyaṃ prayatnataḥ
viśrurdhṛṃ taṃ vijānīyāt vakrasvedena svedayet 95
rāśivedevaputraiś ca caitre sūyālakeṣu ca
malayechasi yogena vedāgniparvalocanaiḥ 96
etat sarvaṃ rasenaiva peṣayitvā rasasya ca
adhordhena pradātavyaṃ agnistho _stati rasaḥ 97
kurkaṭāṃḍanibhaṃ sūtaṃL...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
punar anyaṃ pravakṣāmi golabaṃ...
...
...
...
...
...
...
...
...
...
...
va citraṃ ca prasuptaṃ ca jalodare
grāhiṇī durnāmakaṃ 15 gutvaṃ gaṃḍamālā śilās tathā
etai sarvai vinirmukto valipalitavīryasaḥ16
śatāni triṇi varṣāṇi jīvedvai karivikramaḥ
dutaṃ yugaṃ mukhe yasya guṇāya samudāhṛtaṃ 17
atha ṣoḍaśapūrṇāni kolakāni rottamaiḥ
hutāni muṣamadhye tu teṣu vakṣyāmi ye guṇāḥ 19
nāsau chiṃdate śastreś ca pācakena na dahyate
vāyuvego mahātejā śakratulyo mahāyaśaḥ 20
trailokye ca manohārī kāmadeva iva sthita
ichayā jāyate tasya śadṛśo jāyate tvayā 21
tasya sparśanamātreṇa sarvalohāni kāṃcanaṃ
punar anyaṃ pravakṣyāmi baṃdhaṃ suravarārcito 22
sūtakālāṃtakaṃ baṃdhaṃ yad uktaṃ parameṣṭinā
hīnāṃge adhikāṃgave va svāsavān kuṣṭavāmanā 23
gatāṃdriyāṇi nā nayano jarā gragrasto jiteṃdriyaḥ
jaḍaś ca gadado mūko gatihāsas tathaiva ca 24
asaṃkatraya vinirmukto jīvaśeṣe ca tiṣṭati
etad gaṃdhaprabhāvena samāvartto yadā bhavet 25
punar anyaṃ bhavet piṃḍaṃ nātra kāryavicāraṇā
paṃcāmṛto mahāyogo dy ukto saṃghātabhairave 26
vārākṣa saurāvaṇeva punas tatraiva bhāṣitaṃ
nāneta rahitaṃ kiṃcit trailokye sacarācare 27
pṛthivyāpas tathā tejo vāyur ākāśam eva ca
koṭivedhī mahārasa mṛhyā piṃḍe koṣṭasusaṃyutaṃ 28
ekaikasya tu madhyasthaṃ graṭikāṃ kārayed budhaḥ
guṭikāṃ paṃcamākhyātā ṣaṣṭaṃ jīvaṃ ca kevalaṃ 29
ṣaḍguṇaṃ paṃcastholasya tā_mrāyāṃ suśobhanaṃ
ūrdhapuruṣamānaṃ tu puruṣārdha garbhamaṃḍale
caturmukhaṃ kṛtaṃ koṣṭaṃ tasyopari niveśayet 30
goghṛteṃca ca mā taila samabhāgāni melayet
pūrayitvā kuṭāhaṃ tu digdiśāpālapūjanaṃ 31
kumārī pūjayet tatra gaṇapūjāṃ kusus tathā 32
catudikṣu baliṃ dadyāt yathoktaṃ gurubhāṣitaṃ
dhamanaṃ tatra kuvvīta caturdikṣu śanai 2 34
sutaptaṃ ca vijānīyāt sṛṣṭibhū nirdhūmaṃ ca yathā bhavet
caṃdrārko ugraharakṣīrāśayo bhavanāni 35
namaskṛtyaṃ guruṃ devaṃ ātmānaṃ taṃtra nikṣipet
sudagdhaṃ taṃ vijānīyāt sṛṣṭibhūtaṃ niyojayet 36
kalalaṃ ca bhavet sarvaṃ punaś cāyaṃ vinikṣipet
raktavarṇa vijānīyāt tejo tejā niyojayet 37
māṃsapiḍaṃ bhaved yatra vāyus tatraiva nikṣipet
bhramaṃta hemasaṃkāśaṃ jīvatvaṃ tatra dāpayet 38
kṛtvā tatra mahārāvaṃ tṛkāraṃ sūrapūjanaṃ
uttiṣṭati na saṃdeho pūrvāhne bhāskaro yathā 39
divyatejo mahākāyo divyadṛṣṭi mahābalaḥ
dṛśyate bhuvanaṃ sarvaṃ sasidha sarvasidhidaḥ 40 L
saptasidheṣu ye sidhā vimānaṃ preṣayaṃti te
"ratnaghoṣo"vāca
bhūtakālāṃtakaṃ baṃdhaṃ yadā kartuṃ na śakyate
anenaiva śarīreṇa kathaṃ sidhir bhaviṣyati 41
śrīnāgārjunovāca
punar anyaṃ pravakṣyāmi khecaraṃ baṃdham uttamaṃ
yena bhakṣitamātreṇa surasāmānyatā bhavet 42
yavena viṃdhate tāraṃ nāgaṃ sulvāya saṃsitaṃ
tadā tasya prakarttavyaṃ ratnasaṃskāram uttamaṃ 43
iṃdranīlaṃ mahānīlaṃ māṇikyaṃ mauktikaṃ tathā
padmarāgaṃ tathā vajraṃ marakaṃ tamatam aṣṭamaṃ 44
athātaḥ saṃpravakṣyāmi ratnarāgasya jāraṇaṃ
puṣpe kākasīro gṛtya apūrvamalasaṃyutaṃ 45
rāśipūrvaṃ viṣāṇyasthaṃ pūjayitvā tu pācayet
anena viḍayogena hemakuliśajāraṇaṃ 46
tejāsanasya lomāni dagdhate bhūtavahninā
marīcī _ suputrasya kacakarṇaṃ tu yatpayaḥ 47
sa ca tasya dine grāhyaṃ taccūrṇaṃ tena bhāvayet
pādena tasya dātavyaṃ rasamūrdhni rdhniśiṣodbhavaṃ 48
asya cūrṇaviḍeśreṣṭaṃ sarvaratnasya melakaṃ
jārayet pūrvayogena maṇanimaṇirāgasya 49 jāraṇaṃ
pūrvāparasya saṃyogāt lokaṃpālāya dāpayet
tasya phaiṃlmūlaṃ phalaṃ grāhyaṃ nakṣatre yamadaivate 50
asya cūrṇaprabhāvena padmarāgasya jāraṇaṃ
vārāratne mahādisthaṃ punaḥ pūrveṇa vāṃtike 51
ghoṣayitvā kṛtaṃ cūrṇaṃ mahānīlarasaplutaṃ
tīvralolārasenaiva modayitvā punaḥ 2 52
pāṭiṃlāṃti saṃyogāt yadā kale rajasvalā
tasyā puṣparasenaiva kāryaṃ rakṣā yathocitā 53
kṣetrapālo dhanādhyakṣa śivo viṣṇu prajāpati
mārtaṃḍaṃ yāvaṃtā bhūtvā lokapālāṣṭakai saha 54
caṃdanāgurudhūpaiś ca pūjayitvā prayatnataḥ
namaskṛtya gurudevaṃ tato bhakṣenmahārasaṃ 55
godohanamātraṃ tu mūrchitaḥ sādhakeśvarāḥ
uttiṣṭati na saṃdeho trinetraś ca ścaturbhujaḥ 56
gaṇanātha tathā sidhā ye cānye gaṇanāyakā
āgachaṃti puraṃ tasya sidhaviṃdyādharādayaḥ 57
paśyaṃti bhavanaṃ sarvaṃ vimānastho mahāmune
hārakaṃkaṇakarpūraiḥ kuṃḍalair mukuṭais tathā 58
śaṃkhakālāhanirghoṣer apsarogītavādibhiḥ
puṣpamālāpatākābhi kikiraṇāramaṃḍitaiḥ 59
khecaratvaṃ prayachaṃti yatra devo maheśvaraḥ
kṛtāṃjalipuṭā bhūtvā śivasyāgre vivasthita 60
śrībhairavovāca
sāhastaṃ duḥśvaraṃ ghoraṃ adbhutaṃ ca kṛtaṃ prayāṃ
tvadbhadbhaktyā tu hy ahaṃ tuṣṭo svachaṃdaprativārakaḥ 61
sādhu 2 mahāprājña mama śukrasya sādhakaḥ
svargre tiṣṭa ciraṃ kālaṃ yāvat tiṣṭa caṃdrārkatārakaḥ 62
rudrakanyā viṣṇukanyā brahmakanyās tathaiva ca
bhuktā ca vipulān bhogān Lkalpāṃte muktabhājana 63
iti śrīnāgārjuno viracite mahārara uktā khecarabaṃdha samāptaḥ ..
rase vīrye vipāke ca śudhaṃ tadviṃdusūtakaṃ
tena janmajarāvyādhi harate sūtakaṃ bhuvi 1
khoṭaṃ padaṃ jalūkā ca bhasmaṃ caiva caturthakaṃ
paṃcamo mūrttibadhaś ca mūrchitaḥ ṣaṣṭamo mataḥ 2
baṃdha ṣaḍvidhaḥ jñeyo saptamo mṛtasūtakaḥ
ādraṃtvaṃ ca ghanatvaṃ ca cāpalyaṃ kuru tejasā 3
yasyaitāni tadasetetaṃ vidyādbhasmasūtakaṃ
nānāvarṇa bhavetsūtaṃ vihāya ghanacāpalaṃ 4
lakṣaṇaṃ dṛśyate yasya mūrchitaṃ taṃ vadaṃti hi
gurutvamaraṇetvaṃ ca tejasā sūryasaṃnnibhaṃ 5
śiṣimadhye bhuvaṃ tiṣṭet vadhasūtasya lakṣaṇaṃ
kṛṣṇaṃ svetaṃ tathā pītaṃ nīlaṃ vā bhasmasaṃnibhaṃ 6
capalatvaṃ yadā naṣṭaṃ bhasmasūtasya lakṣaṇaṃ
nānāvarṇaṃ tathā svachaṃ ghṛtaṃ yognau jalūkavat 7
vardhate sūtakaṃ yacca jaṃlūkābadhalakṣaṇaṃ
svetaṃ pītaṃ gurutvaṃ ca mṛdusikyakasaṃnnibhaṃ 8
agnimadhye vyadā tiṣṭetpāṭavaibaṃdhasya lakṣaṇaṃ
kukuṃṭāṃḍābhanibhaṃ sūtaṃ lohavedhī bhāvadhīnai 9 bhaved yadā
āvarttitaṃ punas tadvat ṣoṭabadharasākṛti
athavā"
chede snigdhaṃ mṛduṃ caiva śikhinā drāvato da dravet
akṣayaṃ kaṭhinaṃ eśvataṃ ṣoṭabadhasya lakṣaṇaṃ 10
ṣodādayeṣu ye paṃca vihāya jalūkākṛti
hatāgnau dhāmitaṃ tiṣṭet na tiṣṭedeka mūrchitaḥ 11
taruṇādityasaṃkāśo nānāvarṇavicakṣaṇa
vedhayeddehalohāni raṃjito rasabhairavaḥ 12
śodhanaṃ sūtakasyādau grāmamānamataḥ paraṃ
jāraṇaṃ tvabhrakādīnāṃ sarvasatvamataḥ paraṃ 13
garbhabāhyadutiḥ paścāt suvarṇaṃ tadanaṃtaraṃ
dīvyoṣadhīpuṭaṃ paścāt ratnabaṃdhamataḥ paraṃ 14
raṃjanaṃ ca tata proktaṃ sāraṇasyānusāraṇā
tatopi kāraṇe deyaṃ sūtakasya vicakṣaṇaiḥ 15
enaṃ kramaṃ tu yo vetti tasya siddhirna saṃśayaḥ
vedhakrāmaṃ vijānāti dehe lohe rasāyane 16
tasya janmajarāvyādhi naśyaṃte nātra saṃśayaḥ
atraiva paṃcaratnāni nāgavaṃto tathāyasaṃ 17
krāmaṇaṃ rasarājasya auṣadhāt samavāpayet
auṣadhaiḥ krāmate sūto yogamukti krameṇa hi 18
kramate vyādhisaṃghātaṃ grasate duṣṭarogakān
tasmāt karmasaṃjñā yato vedhaidyair ū pācayeret 19
krāmaṇena vinā sūto na krametvaiva viṃdhati
dehalohāmayānsarvān vṛthā syāt kevala śramaḥ 20
yasya yogasya yo yogas tenaiva saha yojayet
raseṃdro harate vyādhi narakuṃjaravyādhināṃ 21
vyādhim ādau parikṣetaṃ tato dadyā va bheṣajaṃ
sūtakena samāyuktaṃ yojayec ca bhiṣagvaraḥ 22
iti śrīmannāgāṃrjuno viracite raseṃdramaṃgale guṭikātvādutijalūkājāraṇādirasaLbaṃdhanaṃ nāma caturthodhyāyaḥ