Bombay AS SC-19/2 [B]: Srisaila

Published in by in .

  • [collection]
  • [repository]
  • Asiatic Society
  • Mumbai, Maharashtra, India
  • Known as: AS, [NCC identifier] (NCC).
  • Siglum: B

[description of manuscript]

More ▾
Title Rasendramaṅgala
Commentary Ṭippaṇa
Author Nāgārjuna Siddha
Commentator Govindacandra
Rubric (folio 1v1)| | śrīvardhamānajineśvarāya namaḥ | | śrīgurubhyo namaḥ ||
Incipit (folio 1v1)natvā sureṃdraṃ śivasaukhyadāyakaṃ kārakaṃ apārasaṃsārasamudratārakaṃ
Explicit (folio 24v)śrīr astuḥ kalyāṇam astuḥ śubhaṃ bhavatuḥ śreyo stuḥ sakalasajjanasya śrīr astuḥ
Physical description
Language/Script [Sanskrit in Devanāgarī script.]
  • ba and va not distinguished.
Format pothi
Material paper
Extent 23 folios.
Dimensions
  • (leaf) [height] x [width] cm
  • (written) [height] x [width] cm
Foliation
  • () Scribal foliation 1-25.
  • () Modern numerals written in pencil, centre-right margin, recto and verso.
Condition [whether the manuscript is complete, description of wear and damage]
Layout [description of marginal frame lines, etc.]
Hand
  • (sole) Devanāgarī script in black ink.
  • (major) Devanāgarī script in red ink.
  • (minor) English script in green highlighter.
Additions
  • Marginal annotations and corrections throughout.
  • Marginal illustration of alchemical apparatus on leaf 2r, and 27 fuller illustrations on leaves 24v-25v.
Binding [description of cover, binding, and/or stringholes]
History
Date of production Vikrama Saṃvat 1737 (AD 1681).
Place of origin [place of production]
Provenance [record of ownership]
Acquisition [how it was acquired]

  • B
śrīśīlaparvvatasthô siddho nāgārjutô nahān||29|
sarvasattvôpakārī ca sarvvasādhuguṇānvitaḥ|
prārthitô dadatê śīghraṃ tato yasya¦*This line-filler may account for the yasyā reading in U if that is an apograph. hi yādṛśaṃ
||80
dṛṣṭvā tyāgaṃ ca bhogaṃ ca sūtakasya prasādataḥ|
sarvvasatvamayā bôdhī sūrasênas tathaiva ca
||81 teṣāṃ madhye pradhānaṃ ca ratnaghoṣo pra¦bhākaraḥ|
kṛtāṃjalipuvyê bhūtvā nāgārjuna purasthitaḥ
|| 82 pṛcchate rasakarmmāṇi vidyādānaṃ dadasva me | | ||
nāgārjuna uvāca| | ||
sādhu sāL karmmahāprājña tuṣṭo haṃ saktivatsalaḥ
| kathayāmi na saṃdêhô yatvayā paripṛcchitaṃ||83
valipalitavināśaṃ ca tathā kālasya vaṃcanaṃ|
yathā lohe tatha dehe kramate nātra saṃśayaḥ||84
sahsrāyutalakṣa ca kôṭivêdhī bhaved rasaḥ|
tad ahaṃ saṃpravakṣāmi sādhanaṃ ca yathāvidhiḥ||85
satvānāṃ bhoru nārthāya sādhitā vaṭayakṣiṇī|
dvādaśāni ca karṣāṇi mahākleśa kṛto mayā||86
tatkāle adṛṣṭadravyānāṃ divyavācā śrutā mayā|
adṛṣṭā prārthitā paścā1t dṛṣṭatvāṃ bhava sāṃprataṃ| |
śrīvaṭayakṣaṇī uvāca
sādhu sādhu mahāsiddha tvadbhaktyā tu mahātmana|
yat kāryā hvānitā bhadra tatsarvaṃ pradadāmy ahaṃ||88
śrīnāgārjuna uvāca||
tuṣṭā tvaṃ yadi māṃ devi kliṣṭā dvādaśavarṣayā|
ātmasatyaṃ dade mahyaṃ tataḥ paścād budvayāmy ahaṃ||89
satyaṃ satyaṃ punaḥ satyaṃ aye vācā kṛdhā kṛtā||
yat kiṃ...t prārthayese siddha tatsarvaṃ pramadāmy ahaṃ||90
śrīnāgārjuna uvāca||
yadi tuṣtāsi me devi sarvvadā bhaktivatsale|
rlabhaṃ triṣu lokeṣu rasaba...ṃdhaṃ dadasva me||91
yena kenāpy upāyena prakaroti mahadabhuta|
sādhanaṃasūtakasyāpi mṛtyudāridranāśanaṃ||92
parvatā gṛhaprāsāda saśaulavanakānanā|
kāṃcanamayaṃ pravakṣyāmi lokānāṃ | hitakāmyayā||93
bhojanaṃ vastratāṃbūlaṃ
vā śaṣādyaiḥ pradāpayet|
ātmakhyātiṃ yathā tiṣṭe asmin pṛthivītale||94
tad upāya carārohe kathayasva prasādataḥ| |
vaṭayakṣaṇy uvāca||
ya|t kiṃcit prārthyase bhadra tat sarvaṃ pradadāmi te|
kuru kāryaṃ yathātathyaṃ tiṣṭe haṃ tvatsamīpataḥ||95
sarvalakṣaṇasaṃpūrṇṇo yas tu lakṣasy upoṣakaḥ|
tasya sparśāvalôkêna yuṣmatsiddhir bhaviṣyati||96
mayā tasya śrutaṃ vākyaṃ prārthitaḥ śālivāhanaḥ|
yuṣmatsāmarthyayôgêna sādhayāmi maharasaṃ||97
śrī śālivāhana uvāca
suvarṇaratnabhāṃḍāraṃ kumārī mana suṃdarī|
nivêditaṃ mayātmāna.m ādêśô dêva dīyatā.m||98
sādhu sādhu mahāprājña mamādêśa prapālakaḥ|
sādhayāmi na saṃdêhô yuṣmatsatyêna sādhaka||99
punaṃr anyaṃ pravakṣyāmi māṃḍavyêna yathā kṛtaṃ|
rasôparasayôgena sidhaṃ sūtaṃ susādhitaṃ||100
viddha śulyāyasaṃ nāgaṃ pajñārthe kāṃcanaṃ kṛtaṃ|
tasya pārśve nasiṣṭhena rasakarmmavadhāritaṃ||1
śāstraṃ viśiṣṭamāṃḍavyaṃ guruṇā pārśva yathā śrutaṃ|
tad ahaṃ saṃpravakṣyāmi sādhanaṃ ca yathāvidhiḥ||2
sahāyā śobhanā prājñā nirālasyā dṛḍhavratāḥ||
kulānā pāpahīnāś ca dharmajñāśvajiteṃdriyāḥ||
koṣṭikā cāstunālaṃ ca gomayāṃgāram iṃdhanaṃ| |
dhamanī lohapātrāṇi caṣakā kāṃjika viḍaṃ||
karpūrāṇi vicitrāṇi nanā bhūṣās tathaiva ca||
sarvamelāpakaṃ kṛtvā tataḥ karma samārabhet||5
catuṣpadareṇaṃ mālāLkaṃbhaṃ vārisamanvitaṃ| |
sitacaṃdanaliptāṃgaṃ sitavastrāvaguṃṭhitaṃ||6
paṃcaratnasamaṃ cūrṇadīpākṣatasamanvitaṃ||
pīṭhaṃ catuṣkamadhyasthaṃ sthāpayitvā mahāmuniṃ||7
caṃdanā gurūdhūpaiś ca naivedyair vidhais tathā| |
mahāprājñā prakartavyā mahābhojaṃ ca kārayet|
kumārikās tathā pūjyā ājñāṃ tu prārthayen naraḥ||8
yuṣmadājñāprasādena sādhayāmi mahārasaṃ||
ādau tāvad rasaṃ grāhyaṃ viśuddhaṃ nirmaladṛḍhaṃ||9
dravye rasāyane yogyaṃ na ta karma samārabhet||
suhṛṣṭaṃ pātitaṃ sūtaṃ sarvadoṣo śita tataḥ||10
rasakaḥ satvasaṃyogāt jīrṇam aṣṭaguṇottaraḥ||
kṛṣṇābhraka samaṃ sūtaṃ lolayitvā tu jārayet||11
samena gaṃdhakaṃ dadyāt amagni ṣośena nirdahet||
tīkṣṇaṃ śulvaṃ sunāgaṃ ca samāvartaṃ ca kārayet||12
uṣmayaṃtrasya madhyasthaṃ jāritavyaṃ prayatnataḥ||
punar anyaṃ prakartavyaṃ yathā carati kāṃcanaṃ||13
gokaṇī ca samākhyātā dvitīyā kṛṣṇamaṃjarī||
yathālābhaṃ gṛhītavyā viśeṣā cetra labhyate||14
yatra deśe samupannā bhūtale vātha parvate||
samaye tatra nirdiṣṭā yeneyaṃ saphalaṃ bhavet 15
tasmāt sarvaprayatnena daśyamaṃtreṇa saṃgrahe||
maṃtraḥ||
aṃ namas te amṛtasaṃbhavate balavīryaṃ vivardhani
balaṃ āyuṣ ca me dehi pāpān me jahi dūrataḥ||
yena oṃ khanate brahmā yena oṃ khanate bhṛguḥ||
yena iṃdro tha varuṇo tenaitam upacakrame|
etat te dhanayiṣyāmi | brahmapūtena pāṇinā|
ma utpate māpatate māti tejño bhṛśā ma vetā
a
traiva tiṣṭha kalyāṇi mama kāryakarī bhava
mama kārya kṛte siddhi svargalokaṃ gamiṣyasi| | 17
anenaiva tu maṃtreṇa kuryāt saptabhimantritaṃ|
uttāpya arkasaṃyogāt chāyo śuṣkān tu kārayet | 18
dadhnā sā madhukāṣṭena yāvad bhasmaṃ na gachati|
sakalā sā bhaved devī mṛtyudāridranāśanī| | 19
ūṣmayaṃtrasya madhyasthaṃ oṣadhīrasakāṃcanaṃ|
athavā biḍayogena na jārayet vicakṣaṇaḥ| | 20
ūrdhve vahnirm adhaḥ āpa madhye tu rasasaṃsthitaḥ|
kāṃcanaṃ jārayet sūtam agniṃ datvā muhurmuhuḥ| | 21
anena kramayogena yāvaddinacatuṣṭayaṃ|
sphoṭaye jalamadhyasthaṃ prakṣyālyaṃ nirmmalaṃ punaḥ| | 22
kukkuṭāṃḍanibhaḥ sūtaṃ cūrṇṇayitvā vicakṣaṇaḥ|
brahmapuṣpasya niryāsaṃ puṭaṃ datvāri dāpayet| | 25
...................................
...................................
kāsmīrarasenaiva tenaiva tādṛśaṃ kuru|
mātuliṅgarasenaiva puṭam ekaṃ ca dāpayet| | 26
tato siddhaṃ vijānīyāt veṣaṃ śulvasya dāpayet |
evaṃ jñātvā prayatnena kuru karmma vicakṣaḥ| | 27
varṇṇasaṃkhyāpramāṇena nāgaṃ bhavatiL kāṃcanaṃ| | ꣸| |
athātaḥ saṃpravakṣyāmi karttārīrasabaṃdhanaṃ|
uparatnāni saṃgṛhya bhūmiśīlalatodbhava | | 28
rasakādiṣu saṃyuktaṃ karttarī rasabaṃdhanaṃ |
etāni samabhāgāni kapimūtreṇa bhāvayet | | 29
saṃtasya kusumenaiva capalaṃ ca puṭedbudhaḥ |
...
...
apare hani saṃprāpte dhāmayitvā tu sphoṭayet ||30
sphaṭikasaṃkāśaṃ saśuddhaṃ dṛśyate rasaḥ |
paścāt prakaṭapreṣāyā samāvataṃ tu kārayet ||31
jīrṇe jīrṇe ca dātavyaṃ ajīrṇe naiva dāpayet |
caturviśaguṇaṃ hemaṃ sūtakaṃ grasa dā ||32
sumāṃsabhakṣaṇaṃ kuryāt punar anye tu sūtake |
āruṣkam utpalo sūrya nakṣatraṃ bhuvanodbhavaṃ ||33
śītāgnisaṃsthitā hy ete paṃcamī bhamidāriṇī |
ekaika susthaṃ sthāpitavyaṃ dinatrayaṃ ||34
dhūmākulena yaṃtreṇa pātitavyaṃ prayatnataḥ |
...
viśuddhaṃ taṃ vijānīyāt vakrasvedena svedayet ||35
rāśividavasuś caiva
melaye śyamiyogena vedāṃgniparvvalocanaiḥ ||36
etat sarvaṃ rasenaiva pīṣayitvā rasasya ca |
adhorddhena ca dātavyaṃ agnistho mriyate rasaḥ ||37
kukuḍasūtaṃ cūrṇayitvā vicakṣaṇaḥ |
pūrvvam eva vidhānena pakvaṃ vai ṣoḍaśaiḥ puṭaiḥ ||38
sidhaṃ taṃ ca vijānīyāt vedhī paṃcaśateṣu ca |
dviguṇe yadi karttavyaṃ pūrvvasa
triguṇaṃ ca bhaved vadvaḥ kramakrameṇa yojitaṃ |
kuru karmma yathā nyāyaṃ siddhaṃ bhavati tad rasaṃ ||40
jārito māritaś caiva punar jāritamā |
daśasaṃkrāṃtiniḥkāṃta koṭivedhī bhaved rasaḥ ||41
ratnaghoṣāuvāca
sādhayitvā | prayatnena koṭivedhī mahārasaḥ ||
śarīreṇa vinā sarvaṃ bhavati | niḥphalaṃ ||42
nāgārjuna uvāca ||
kathayāmi na saṃdeho mārkkaṃḍena yathā | kṛtaṃ |
dīrghāyu kārakaṃ bhūme rasasiddhe rasāyane ||43
śatapalam alayānāṃm akṣadhātryā tathaiva ca |
kkathita jala śatāṣṭau bhāgam aṣṭāv aśeṣaṃ |
ghṛtamadhuśata||rādyaṃ vyoṣacitraṃ daśāṃśai
raśapaladaśasiddhaṃ lohajīrṇa mṛtaṃ ca ||44
giriyutasamam abhraṃ
kāṃtabhṛṃgaṃ viḍaṃgaṃ |
rasasahitasubhāvyaṃ
taṃḍulai vilvakākṣaiḥ |
ahimarakṛtakalkaṃ
lohapātra sumāsaṃ |
supriditatuśuddhaṃ
kalka variṣṭaṃ ||
lihati śayati kāle netrārddhasevā ||
ghananiviḍasusaṃdhir mmattamātaṃgadarppa
vigatasakaladoṣaḥ sarvvadigdivyacakṣur
mmadana iva sukāṃtiḥ kāminīnāṃ pravīraḥ ||45
jalana iva yuṣmān kuṃcitāgrāgrakeśān
turaga iva viśuddhaḥ satkaviś citrakārī
vṛṣabhagativiṣṭhīm abhragaṃbhīraghoṣaḥ
iva loke śrāṃtahaṃtāsu nityaṃ ||46
prabhavati khalu loke caṃdratārārkajīvī ||||
punar anyaṃ pravakṣyāmi golavaṃdhanam uttamaṃ |
yena bhakṣitamātreṇa naro bhavaty ajarāmaraḥ ||47
gaṃdhābhrakāṃtasahitaṃ bhānuratnādi kāṃcanaṃ |
samajīrṇaraseṃdrasya vaṃdhaṃ kṛtvā tu golakaṃ ||48
raseṃdraṃ paṃcalohāni samabhāgāni melayet |
saptapaṃcottarāś caiLva yavāsu golakasya ca ||49
ayo pi yad visasīprabhāraka
karaṃvitāṃ sūtatagolaka
narasya vakṣastham idaṃ rasāyanaṃ
cāmaratā ca kārakaṃ ||50
sugaṃdhalepatāṃmūlaṃ karppūraṃ kuṃkumāgaruṃ |
śrīkhaṃḍa mṛganābhiś ca kaṃkolaṃ jātikāphalaṃ ||51
sugaṃdhānyāni dravyāṇi khānapānāni yāni tu |
bhuktisthānāni sarvāṇi krameṇaivāni rasaṃsya ca ||52
yasyāgra kuṃcitāḥ keśāḥ śyāmā vai padmalocanā |
...
...
...
vālmīka mukhabhāgaṃ ca cakṣuḥśrotrādināśakaṃ ||53
kaphapittānilair bhuktā svabhāvaguṇabhūṣitaṃ |
adaṃbara ca tvaṃtraṃ ca prasuptaṃ ca jalodaraṃ ||54
grahaṇī durnāmakaṃ gulmaṃ gaṃḍamālā śilās tathā |
etaiḥ sarvvair vinirmukto valipalitavarjitaḥ ||55
śatāni trīṇi varṣāṇi jīvedvai karavikramaḥ |
drutaṃ yuga mukho yasya guṇā yasya udāhṛtaṃ ||56
atha ṣoḍaśapūrṇāni golakāni narottame |
drutāni mukhamadhye tu teṣu vakṣāmi | |ye guṇāḥ ||57
nāsau chidyaṃti śastraiś ca pātakena na dahyati |
vāyuvego mahātejo śakratulya mahārasaḥ 58||
trailokye ca mahāvārī | kāmadeva iva sthitaḥ |
ichā vā jāyate tasya sadṛśyo jāyate tvayā ||59||
tasya saṃsparśamātreṇa sarvalohāni kāṃcanaṃ |
sakalo niṣkalāś caiva...nya||60
saveto samakāṃtā ca | jīvec caṃdrārkatārakai ||
punar anyaṃ pravakṣyāmi baṃdhaṃ | susuravarārccitaṃ || 61
sūtakālāṃtakaṃ gaṃdhaṃ yad uktaṃ utpanā ||
hīnāṃgo hy adhikāṃgasya savyādhaḥ kukṣavāmanaḥ ||62
gatāsriyāṇi jarā grasto jiteṃdriyaḥ |
jaḍa gadgada tihīnas tathaiva caḥ ||63
asaṃkatraya vinirmukto jīvaśeṣe ca tiṣṭati |
etad baṃdhapramāṇena samāvartto yadā bhavet ||64
punar avet piṃḍaṃ nātra kāryā vicāraṇā |
paṃcāmṛto mahāyoga sajā maraṇavināśanaṃ |
haṃsapādī rasenaiva punas tatraiva bhāṣitaṃ |
nāmnaiva rahitaṃ kiṃcit trailokye sacarācare ||65
pṛthivyāpas tathā tejo vāyur ākāśam eva ca
koṭivedhī rasa grāhyaṃ piṃḍaṃ koṣṭasusaṃyutaṃ ||67
ekaikasya tu madhyasthaṃ guṭikā kārayed budhaḥ |
guṭikāyaṃ samākhyātā draṭuṃ jīvaṃ ca kevalaṃ ||68
ṣaḍguṇaṃ piṃḍīsthalāsya tāmrapātraṃ suśobhanaṃ |
rddhapuruṣamātraṃ tu puruṣārddha garbhamaṃḍalaṃ ||69
caturmukha kṛtaṃ koṣṭaṃ tasyopari niveśayet |
goghṛtaṃ ca mahātailaṃ samabhāgāni melayet ||70
pūrayitvā kaṭāhaṃ tu digdiśopālapūLjanaṃ |
kumārī pūjayet tatra gaṇapūjāṃ guru tathā ||71
caturddikṣu baliṃ dadyād yathoktaṃ śivabhāṣitaṃ |
dhamanam tatra kuvvīta caturddikṣu śanaiḥ śanaiḥ |72
sutaptaṃ ca vijānīyā nirdhūmaṃ ca yadā bhavet |
caṃdrārkkā ugraho bhikṣārāsayo bhuvanāni ca |
namaskṛtya guruṃ devam ātmānaṃ tatra nikṣipet |73
gudaghraṃ taṃ vijānīyā sṛṣṭirupaṃ niyojayet |
...
māṃsapiṃḍaṃ bhavet tatra vāyus tatreva nikṣipet ||74
bhramaṃtaṃ hemasaṃkāśaṃ jīvaṃ tatra pradāpayet |
kṛtvā tatra mahārāvaṃ kuṃkuraṃ surapūjitaṃ |75
uttiṣṭati na saṃdeho pūrvvāhne bhāskaro yathā |
di|vyatejo mahākāyo divyadṛṣṭir mmahābalaḥ ||76
dṛśyate bhuvanaṃ sarvaṃ sasiddhaḥ sarvvasiddhidaḥ |
saptasiddheṣu go siddhā vimānaṃ preṣayaṃti te ||77||
advīṣājanavistīrṇe ghaṃṭācāmarabhūṣitaṃ |
dīpta dehamayaṃ divyaṃ maṇiratneḥ suśobhitaṃ ||78
śaṃkhakāhalanirghoṣair apsarogī|tavādibhiḥ ||
puṣpamālāpatākāś ca kiṃkiṇīravamaṃḍitaṃ ||79||
sidham ayutakanyānāṃ supā madavihvalā |
divyābharaṇavastrāṇi divyapuṣpāṇi yāni ca ||80
āgachaṃti na saṃdeho ādeśo deva dīyatāṃ ||
gṛhītvā sādhakeṃdraṃ tu siddhalokaṃ vrajaṃti te ||81
divyāni ṣānapānādi divyāni bhuvanāni ca |
ramate śatasahasraṃ tu sidhakalpam anekadhā ||82
kāmena vihvalā tatra manmathā madanotkaṭā |
tatr ekārṇave ghore naṣṭe sthāvarajaṃgame ||83
devā yatra vilīyaṃte siddhasū|ta vilīyate ||
ratnaghoṣauvāca ||
sūtakālāṃtakaṃ baṃdhaṃ yadā kartuṃ na śakyate |84
anenaiva śarīreṇa kathaṃ siddhir bhaviṣyati |
śrīnāgārjunau|vāca ||
punar anyaṃ pravakṣyāmi khecaraṃ baṃdham uttamaṃ |
yena bhakṣitamātreṇa surasāmathatā bhavet
yenaiva viṃdhate tāraṃ nāgaṃ sulvāya saṃsthitaṃ |
tadā tasya prakarttavyaṃ ratnasaṃskāram uttamaṃ |
iṃdranīlaṃ mahānīlaṃ māṇikyaṃ mauktikaṃ tathā |86
padmarāgaṃ tathā vajaṃ marakajaṃm arkam aṣṭamaṃ |
ataḥ sapravakṣyāmi ratnarāgaś ca jāraṇaṃ |87
puṣpa kākaśira gṛhya apūrvamalasaṃyutaṃ |
rāśipūrvaviśāṇasthaṃ pūjayitvā upācaret |88
anena viḍayogena hemaṃkulaśajāraṇaṃ
tejāsanasya lomāni dagdhā vai bhūtavahninā ||89
marīci sutaputrasya kaṃḍākarṇaṃ tu yatpayaḥ |
satva tasya dine grāhyaṃ taccūrṇaṃ tena bhāvayet |90
pādena stasya dātavyaṃ rasamūrddhe khodbhavaṃ |
asya cūrṇaṃ viḍaṃ śreṣṭhaṃ sarvaratnasya melaka |91
jārayet pūrvayogena maṇirāgasya jāraṇaṃ |
pūrvvāparasaṃyogāt lokapālī sadā bhavet |92
tasya mūlaṃ phalaṃ grāhyaṃ nakṣatre yamadevate |
asya cūrṇaprabhāvena padmarāgasya jāraṇaṃ |93
vārane mahādisthaṃ punaḥ cūrṇeṇa vaṃLtikaiḥ
ghoṣayitvā kṛtaṃ cūrṇa mahānolīrasapluta ||94
tātra lolārasenaiva modayitvā punaḥ punaḥ |
idranīlo mahānīla marakataṃ kaitakaṃ tathā ||95
ūṣmayaṃtrasya madhyasthaṃ jāritavyaṃ punaḥ punaḥ |
pāṭiṭilāti saṃyogā yadā kāle rajasvalā ||96
tasyāḥ puṣparasenaiva kāyā rakṣā yathocitāṃ |
kṣetrapālo dhanādhyakṣa śivo viṣṇu prajāpatiḥ ||97
mārttaḍa yācako bhūtvā lokapālāṣṭakaiḥ sahaḥ |
caṃdanāgurudhūpaiś ca pūjayitvā prayatnataḥ |
namaskṛtya guruṃ devaṃ tato bhakṣenmahārasaṃ |
godohanamātraṃ tu mūrchito sādhakeśvaraḥ ||99
uttiṣṭati na saṃdeho trinetraś ca caturbhujaḥ |
gaṇanātha tathā sidhā ye cānye gaṇanāyakāḥ ||100
āgachaṃti puraṃ tasya sidhavidyādharādayaḥ |
paśyaṃti bhuvanaṃ sarvvaṃ vimānastho mahāmuni ||1
hārakaṃkaṇakeyūraiḥ kuṃḍalair mukuṭais tathā |
śaṃkhakāhalanirghoṣair apsarogītavādibhiḥ ||2
puṣpamālāpatākaiś ca kiṃki|ṇānavamaṃḍitaiḥ |
khecarabaṃdhaje vvīghraṃ yatra devo maheśvaraḥ ||3
kṛtāṃjalipuṭo bhūtvā śivasyāgre vyavasthitaḥ ||
śrībhairavauvāca
sohesa duḥkaraṃ ghoraṃm adbhutaṃ ca kṛtaṃ tvayā |
tvadbhaktyā hy ayaṃ tuṣṭaḥ svachaṃdaṃprativārakaḥ ||4
...
tvarye tiṣṭha ciraṃ kālaṃ yāvac caṃdrārkkatārakaṃ |
rudrakanyā viṣṇukanyā brahmakanyā | tathaiva ca ||5
bhuktā ca vipulān bhogān kalpāṃte bhuktibhājanaḥ ||
iti śrīnāgārjuna hṛdayāsthaṃ phaṭ | | mahārasa_uktamṛta khecarabaṃdha samāptam iti ||ṭha||
rase vīrye vipāke ca sudhā vadhidhasūtakaḥ |
tena janma|jarāvyādhi harate sūtaka bhuvi ||1
khoṭaṃ badhaṃ jalūkā ca bhasma caiva caturtha|ka |
paṃcamaṃ mūrttivadhaṃ ca mūrchitaḥ ṣaṣṭamo mataḥ ||2
baṃdhastu ṣaḍvidho jñeyaḥ saptamo mṛtasūtakaḥ |
ādratvaṃ ca ghanatvaṃ ca cāpalyaṃ gurutejasaḥ |
yasyaitāni na dṛśyaṃte tavidyānmṛtasūtakaṃ |
nānāvarṇaṃ bhavet sūtaṃ vihāya ghanacāpalaṃ
lakṣaṇaṃ dṛśyate yasya mūrchitaṃ taṃ vadaṃti hi ||5
gurutvaṃ aruṇatvaṃ ca tejabhāskarasaṃnibhaṃ |
śikhimadhye dhruvaṃ tiṣṭed baṃdhasūtakalakṣaṇaṃ |
kṛṣṇaṃ śvetaṃ tathā pītaṃ nīlaṃ bhasmani saṃnibhaṃ |
capalatvaṃ yadā naṣṭaṃ bhasmasūtasya lakṣaṇaṃ |
nānā varṇaṃ tathā svasthaṃ ghṛte yone jalūkavat ||7
varddhate sūtakaṃ yac ca jalūkābaddha la||
sveta pītaṃ gurutvaṃ ca mṛdusikthasaṃnibhaṃ ||8
agnimadhye yadā tiṣṭe paṭṭabadhasya lakṣaṇaṃ |
kurkuṭāṃḍanibhaṃ sūta lavaṇavedhī bhaved yadā |
āvarttitaṃ punaḥ ṣorasākṛtiḥ ||
athavā
svede snigdhaṃ mṛduṃ caiva śikhinā drāvito dravet
akṣaya kaṭhinaṃ śvetaṃ ṣoṭabadhasya lakṣaṇa
ṣoṭādayasu ye paṃca viLhāya jalukākṛtiḥ||11
hatāgnau dhāmitāḥ saṃti na tiṣṭed ekamūrchitaḥ |
taruṇādityasaṃkāśo nānāvarṇo vicakṣaṇaḥ ||12
vedhe loha dehe puraṃ jitaḥ sūtalakṣaṇaṃ |
śodhanaṃ sūtakasyādau grāsamānamataḥ paraṃ ||13
jāraṇaṃ abhrakasyāpi sarvvasatvamataḥ paraṃ |
garbhavāpaścāt suvarṇaṃ |tadanaṃtaraṃ ||14
divyoṣadhipuṭaṃ paścāt ratnabaṃdhamataḥ paraṃ |
raṃjanaṃ ca tataḥ proktaṃ sāraṇasyānusāraṇā ||15
tatopi krāmaṇaṃ deyaṃ sūtakasya vicakṣaḥ |
eṣa kramaṃ tu yo vetti tasya sidhi na saṃśayaḥ ||16
yokrāmaṃ vijānāti dehe lohe rasāyane
tasya janmajarāvyādhi naśyate nātra saṃśayaḥ ||17
dehe tu paṃcaratnāni nāgavaṃgaṃ tathānyamet |
krāmaṇaṃ rasarājasya dauṣadhī sarvamāyase ||18
aṣadhaiḥ krāmate vyādhisaṃghātagrasate mayā |t
...
tasmā krāmaṇaṃ jñātvā tato vaidya upācaret ||19
krāmaṇena vi|nā sūta na krāma na viṃdhati |
dehalohām atho sarvvān vṛthā syāt keva|laḥ śramaḥ ||20
yasya rogasya yardyoga tenaiva saha yojayet ||
raseṃdro harate vyādhiṃ naraḥ kuṃjaravājināṃ ||21
vyādhim ādau parīkṣeta tato dadyāc ca bheṣajaṃ
sūtakena samāyuktaṃ yojayec ca bhiṣagvara ||22
iti śrīnāgārjunaviracita raseṃdramaṃgale guṭikāsatvadutijalūkājāraṇādirasabaṃdhano nāma caturthodhyāyaḥ | samāptaḥ ||||