Udaipur IRS 1136 [U]: ch4-Srisaila

Published in by in .

  • Institute of Rajasthan Studies
  • Rajasthan Vidyapith
  • Udaipur, Rajasthan, India
  • Known as: 1136, [NCC identifier] (NCC).
  • Siglum: U

[description of manuscript]

More ▾
Title Rasendramaṅgala
Commentary [title of commentary]
Author Nāgārjuna Siddha
Commentator [commentator]
Rubric (folio 1v1)|| śrīvardhamānajineśvarāya namaḥ|| śrīgurubhyo namaḥ||
Incipit (folio 1v1)natvā sureṃdraṃ śivasaukhyadāyakaṃ kārakaṃ apārasaṃsārasamudratārakaṃ
Explicit (folio 24v)śrīr astuḥ kalyāṇam astuḥ śubhaṃ bhavatuḥ śreyo stuḥ sakalasajjanasya śrīr astuḥ
Physical description
Language/Script [Sanskrit in Devanāgarī script.]
Format pothi
Material paper
Extent 43 folios.
Dimensions
  • (leaf) [height] x [width] cm
  • (written) [height] x [width] cm
Foliation
  • () Scribal foliation 1-25.
  • () Modern numerals written in pencil, centre-right margin, recto and verso.
Condition [whether the manuscript is complete, description of wear and damage]
Layout 999 lines per page. 999 ruled lines per page. [description of marginal frame lines, etc.]
Hand
  • (sole) Devanāgarī script in black ink.
  • (major) Devanāgarī script in red ink.
  • (minor) English script in green highlighter.
Additions
  • Marginal annotations and corrections throughout.
  • Marginal illustration of alchemical apparatus on leaf 2r, and 27 fuller illustrations on leaves 24v-25v.
Binding [description of cover, binding, and/or stringholes]
History
Date of production Vikrama Saṃvat 1737 (AD 1681).
Place of origin [place of production]
Provenance [record of ownership]
Acquisition [how it was acquired]

  • U
śrīgaṇeśāya namaḥ|| raseṃdrāya namaḥ|| oṃ
natvā raseṃdraṃ śivasaukhyakārakaṃ apārasaṃsārasaśūdratārakaṃ
sarvārthasiddhipradamukhyamaṃgalaṃ graṃthaṃ pravakṣyāmi raseṃdramaṃgalaṃ|1|
raseṃdramaṃgalaṃ śrutvā cikichet cikitsakaḥ|
tasya siddhir na saṃdeha svayaṃ nāgārjunobravīt|2|
rasoparasalohānāṃ rasādau sodhanaṃ tataḥ|
vajrādau māraṇaṃ vakṣye drāvaṇaṃ sarvadhātuṣu||3||
tṛtīye rasabaṃdhaṃ vai caturthe guṭikāvidhiṃ|
vātādau sarvarogeṣu cikitsā pañcadhā matā||4||
citraṃ gandhayuktyādi aṃjanaṃ ṣaśvaṣṭhameṣu ca|
saptame viṣataṃtraṃ ca aṣṭame guṇasaṃjñakaṃ|5|
aṣṭādhyāyam iti proktaṃ śāstre smin rasamaṃgale|
tatrādau maṃgalaṃ kṛtvā maṃgalaṃ maṃgalāyate|6|
L
śrīśailaparvatastho sau si|ddo nāgārjuno mahān ||
sarva copakārī ca sarvabhogaguṇānvitaḥ||
prārthanā dadhate śīghraṃ yasya yasyā hi yāLdṛdṛśaṃ ||
dṛṣṭvo tyāgaṃ ca bhogaṃ ca sūtakasya prabhāvataḥ||
sarvasatvamahābodhī sūranas tatathaiva ca ||
teṣāṃ madhyaṃ pradhānaṃ ca ratnaghoṣo prabhākaraḥ||
kṛtāṃjalipuṭo bhūtvā nāgārjuna purasthitaḥ ||
prachate rasakarmāṇi vidyādānaṃ dadasva me||
|śrīnāgārjunovāca||
sādhu sādhu mahāprājñaḥ tuṣṭo haṃ bhaktivatsalaḥ ||
kathayāmi na saṃdeho ya tvayā paripṛchita||
valipalitanāśaṃ ca tathā kāyasya vaṃcanaṃ ||
yathā lohaṃ tathā dehe kramate nātra saṃśayaḥ
sahasrāyutalakṣaṃ ca koṭivedhī bhaved rasaḥ ||
tad ahaṃ saṃpravakṣyāmi sādhanaṃ yathāvidhiḥ||
satvānāṃ śodhanārthāya sādhitā vaṭayakṣiṇī ||
dvādaśāni ca varṣāṇi mahākleśaḥ kṛto mayā||
tatkāle dṛṣṭidivyā divyavācā śrutā mayā ||
adṛṣṭvā prārthitā pa|ścāt dṛṣṭā cāṃbhava sāṃprataṃ||
||vaṭayakṣaṇy uvāca||
||sādhu sādhu mahāsiddha tvadbhaktyā tu mahātmnanaḥ ||
yat kāryād kāna te bhadra tatsarvaṃ pradadāmy ahaṃ ||
|| śrīnāgārjunovāca ||||
tuṣṭā tvaṃ yadi mo devi kliṣṭā dvādaśavarṣayā ||
ātmajñatvaṃ dahe mahyaṃ tataḥ paścād bhavāmy ahaṃ ||
satyaṃ satyaṃL(From 71 ) punaḥ satyaṃ aho vācā tridhā kṛtā ||
yat kiṃcit prārthase siddha tat sarvaṃ pramadāmy ahaṃ ||
śrīnāgārjunovāca || ||
yadi tvaṃ devi tuṣṭāsi madbhaktyā bhaktivachale ||
durlabhaṃ triṣu lokeṣu rasabaṃdhaṃ varānane ||
yena kenāpy upāyena prakaroti mahādbhutaṃ ||
sādhanaṃ sūtakasyāpi mṛtyudāridranāśanaṃ ||
parvatād grahaprāsādāt saśailavanakānanāḥ ||
kāṃcanamayaṃ kariṣyāmi lohānāṃ hitakāmyayā||
bhojanaṃ vastratāṃbūlaṃ sasakhāyai pradāpayet ||
ātmakhyātaṃ kariṣyāmi asmitu 2tha 1pṛvītaleai||
tad upāyaṃ varārohe kathayasva prasādataḥ ||
| vaṭayakṣanyuvāca || ||
yat kiṃcit prārthate siddhi tat sarvaṃ pravadāmi te ||
kuru kāryaṃ yathātithyaṃ tiṣṭhe haṃ tatsamīpataḥ ||
sarvalakṣaṇasaṃpūrṇo yas tu lakṣas tu poṣakaḥ ||
tasya sparśāvalokena yuṣmatsiddhir bhaviṣyati|
mayā tasya śrutaṃ vākyaṃ prārthitaḥ śālivāhanaḥ ||
yuṣmāt sāmarthyayogena yuṣmatsiddhi bhaviṣyati || mahā sādhayāmi mahārasaṃ || ||
iti śālivāhana uvāca || ||
suvarṇaratnabhāṃḍāraṃ kumāro mada sundarī||L(From 72 )
niveditaṃ mayātmānaṃ ādeśo devi dīyatāṃ ||
sādhu sādhu mahāprājña mamādeśaprapālakaḥ ||
sādhayāmi na saṃdeho yuṣmatsatyena sādhakaḥ ||
punar anyaṃ pravakṣyāmi māṃḍavyena yathā kṛtaṃ ||
rasoparasayogena siddhaṃ sūtaṃ susādhitaṃ ||
viddhaṃ sulbāyasaṃ nāgaṃ yajñārthaṃ kāṃcanaṃ kṛtaṃ ||
tasyā pārśve viśiṣṭena rasakarmāvadhāritaṃ ||
śāstraṃ vaśiṣṭhamāṃḍavyaṃ gurupārśve mayā śrutaṃ ||
tad ahaṃ saṃpravakṣyāmi sādhanaṃ ca yathāvidhiḥ ||
sahāyāḥ śobhanaḥ prājñāḥ nirālasyā dṛḍhavratyaḥ ||
kulīnāḥ pāpahīnāś ca sarvadharmāś ca jiteṃdriyāḥ ||
koṣṭikā cakravālaṃ ca gomayāṃ'gāram iṃdhanaṃ ||
dhāminīyaṃ lohapātrāṇi oṣadhyā kāṃjikaṃ biḍaṃ ||
parvarāṇi vici|trāṇi mānā mūṣā tathaiva ca ||
sarvaeṃmelāpakaṃ kṛtvā tato karmaṃ samācaret ||
catuṣkatoraṇaṃ mālākuṃbhaṃ vārisamanvitam ||
...
pīṭhaṃ catuṣkasaṃyuktaṃ sthāpayitvā mahāmuniṃ ||
caṃdanā garudhūpaiś ca naivedyair vividhais tathā|
mahāpūjā prakarttavyā vīra bhojaṃ tu kārayet ||
kumārikās tathā pūjā ājñāṃ tat prārthayen naraḥ ||
yuṣmadājñāprasādena dena sādhayāmi mahārasam || L
ādau hi rasa saṃgrāhyaṃ viśuddhaṃ nirmalaṃ dṛḍhaṃ ||
dravye rasāyena yogyaṃ tato karmaṃ samārambhet ||
sughṛṣṭaṃ pātitaṃ sūtaṃ sarvadoṣosthitaṃ tataḥ ||
rasakaḥ śulbasaṃyogā jīrṇam aṣṭaguṇai naraḥ ||
kṛṣṇābhrakaṃ sasaṃsūtaṃ lolayitvā tu jārayet ||
...
uṣmayaṃtrasya madhyasthaṃ jāritavyaṃ prayatnataḥ ||
punar anyaṃ prakarttavyaṃ yathā carati kāṃcanaṃ ||
gokarṇā ca samākhyātā dvitīyā kṛṣṇamaṃjarī ||
yathālābhe gṛhītavyā viśeṣā nopalabhyate ||
yaṃtradeśe samutpannā bhūtale cātha parvate ||
samaye tatra nirdiṣṭā yeneyaṃ saphalṃ bhavet ||
tasmāt sarvaprayatnena dṛśyamaṃtreṇa saṃgrahe ||
maṃtra ||
...
oṃ yenedaṃ khanayete brahmā yenedaṃ ṣanate hariḥ ||
tenāhaṃ ṣanayiṣyāmi paṃcasavyena pāṇinā||
maṃtra || ||
mā utpatta nipatite tiṣṭa tiṣṭa sureśvarī ||
sādhayitvā tu me kāryaṃ paścāt sarve bhaviṣyasi ||
anenaiva tu maṃtreṇa kuryāt saptābhimaṃtritaṃ ||
utpādyā arkasaṃyogāt chāyā śuṃśuṣkāṃ ca kārayet ||
dadhnā sāmadhukāṣṭhena yāvad bhasmaṃ na gachati ||
saṃkalā sā bhave devī mṛtyudāridranāśanī||
uṣmayaṃtreṇa madhyasthaṃ oṣadhī rasakāṃLcanaṃ ||
athavā biḍayogena jārayet tu vicakṣaṇaḥ ||
urddhve vahvim adhaś cāpaḥ| madhye tu rasam anvitaḥ ||
kāṃcanaṃ jārayet sūte agniṃ datvā muhur muhuḥ ||
anena kramayogena yāvad dinacatuṣṭayaṃ ||
sphoṭye kajjalamadhyasthaṃ prakṣālyaṃ nirmalaṃ kuru ||
unmattamunipatrāṇi rajanī kācamācikā ||
etāni samabhāgāni āranālena peṣayet ||
anena kramayogena yāvat saptadināvadhiḥ ||
paścād baṃdha prakarttavyo divyauṣadhibalena tu ||
kurkuṭāṃḍanibhaṃ sūtaṃ cūrṇayitvā vicakṣaṇaḥ ||
brahmapuṣpasya niryāsaṃ puṭaṃ catvāri dāpayet ||
māṃjiṣṭākṛtaniryāsaṃ tatraive tādṛśaṃ kuruḥ ||
sephālī|kṛtaniryāsaṃ puṭaṃ catvāri dāpayet ||
śmīrasya rasenaiva tenaivaṃ tādṛśaṃ kuru ||
mātuliṃgarasenaiva puṭam ekaṃ tu dāpayet ||
tato siddhaṃ vijānīyāt vedhaṃ śulbasya dāpayet ||
evaṃ jñātvā prayatnena kuru karma vicakṣaṇaḥ ||
varṇasaṃkhyāpramāṇena nāgaṃ bhavati kāṃcanaṃ ||
athātaḥ saṃpravakṣyāmi karttarīrasabaṃdhanaṃ ||
.......
....... etāni samabhāgāni ...
etasya kusumenaiva capalaṃ ca puṭed budhaḥ ||
hemadvādaśabhāgāś ca ṣaLḍbhāgā capalasya ||
catuḥṣaṣṭiraseṃdrasya ekai kṛtvā vimarddayet ||
gostanākāramūṣāyāṃ aṃdhayitvā puṭed budhaḥ ||
agnirehani saṃprāpte dhmāpayitvā tu sphoṭayet ||
śuddhasphaṭikasaṃkāśaṃ subaṃdhaṃ dṛśyate rasaṃ ||
paścāt prakaṭamūṣāyāṃ samāvarttaṃ tu kārayet ||
jīrṇe jīrṇe ca dātavyaṃ ajīrṇe naiva dāpayet ||
caturviṣaguṇaṃ hemaṃ sūtakaṃ grasate yadā ||
samāṃśabhakṣiṇaṃ kuryāt punar anye na sūtake ||
āruṣkar utpale sūrye nakṣatra bhuvanodbhavaṃ ||
sītāgnisaṃsthitā hy ete paṃcamī bhuvidāriṇī||
ekaikasya tu madhyasthaṃ sthāpitavyaṃ dinatrayaṃ ||
dhūmākulena yaṃtreṇa...
...pātitavyaṃ prayatnataḥ ||
viśudhdhaṃ taṃ vijānīyāt sakṛtsvedana svedayet ||
rāśivedavapuś caiva...
.......
...peṣayitvā rasasya ca ||
adhorddhe na tu dātavyaṃ agnistho mṛyate rasaḥ ||
kurkuṭāṃḍanibhaṃ sūtaṃ cūrṇayitvā vicakṣaṇaḥ ||
pūrvam eva vidhānena pakvaṃ vai ṣoḍaśaiḥ puṭaiḥ ||
siddhaṃ taṃ ca vijānīyāt vedhī paṃcaśateṣu ca ||
dviguṇe yadi karttavyaṃ pūrvasaṃskāram uttamamaṃ ||
triguṇaṃ ca bhaved baṃdhaḥ kramaḥ krameṇa yojitaṃ ||
kuru karma yathā nyāyaṃ siddhaṃ bhavati tad rasaṃ ||
jārito māritaLś caiva punar jāritamāritaḥ ||
daśasaṃkrāṃtiniṣkrāṃtā koṭivedhī bhaved rasaḥ ||
|| ratnaṣoḍaśauvāca ||
sādha|yitvā prayatnena koṭivedhī mahārasaḥ ||
śarīreṇa vinā devasarvaṃ bhavati niṣphalaṃ ||
arjunovāca ||
kathayo |mi na saṃdeho mārkkaṃḍena ca yat kṛtaṃ ||
dīrghāyuḥ kārakaṃ bhūme rasasiddhi rasāyane ||
śatapalaṃm ubhayā nāma akṣadhātryā tathaiva ca ||
kathita jala śatāṣṭau bhāgam aṣṭāv aśeṣaṃ
ghṛtadhṛtamadhurā
vyoṣacitraṃ daśāṃśaiḥ ||
rasapaladaśasiddhaṃ
lohacūrṇaṃ mṛtaṃ ca
giriyutasamam abhraṃ
kāṃtabhraṃgaṃ viḍaṃgaṃ ||
rasasahitasubhāvyaṃ
tuṃḍulair bilvakāyaiḥ
ahimarastutakalkaṃ
lohapatrasthamāsaṃ ||
pratidinatanaśuddhaḥ
kalkam etaṃ variṣṭāṃ
lihati śayanakāle vāmanetrarddhasevī ||
dhananiviḍasusiddhe mattamātaṃgadarpā
vigatasakaladoṣaḥ sarvadikdivyacakṣuḥ ||
madana iva sukāṃtiḥ kāminīnāṃ pravīṇaḥ
jalada iva ca yuṣmān kuṃcitāyāgrakeśān ||
turaga iva viśuddhaḥ satkavīś citrakārī
vṛṣabha iva viceṣṭīm abhragaṃbhīraghoṣaḥ ||
suragajam iva loke snātahaṃtās tu nityaṃ
prasavati ṣalu loke caṃdratārārkaLjīvī||
punar anyaṃ pravakṣyāmi golakaṃ baṃdham uttamaṃ ||
tena bhakṣitamātreṇa bhaven nara jārāmaraḥ ||
gaṃdhābhrakāṃtasahitaṃ bhānuratnāri kāṃcanaṃ ||
samajīrṇaraseṃdrasya subaṃdhaṃ kṛtagolakaṃ ||
raseṃdra paṃcalohāni samabhāgāni melayet ||
saptaptapaṃcottarāś caiva yavāstu golakasya ca ||
ayo pi yuddhe mama sasiprabhākaraṃ
karaṃbitaṃ sūtakajānū|| golakaṃ
narasya vṛkṣastham idaṃ rasāyana
rasāyana cāmaratā va kārakaṃ ||
sugaṃdhalepalatāṃbujaṃ karpuraṃ kuṃkumāguruṃ ||
śrīṣaṃḍaṃ mṛganābhiś ca kaṃkolaṃ jātikāphalaṃ ||
sugaṃdhānyāni dravyāṇi ṣānapānāni yāni ca ||
muktāsthānāni sarvāṇi krameṇaitāni sasya ca ||
yasyāgrā kuṃcitā keśaśyāmā vai padmalocanā ||
vistīrṇaṃ jaghanaṃ yasya saṃkīrṇaṃ hṛdayaṃ bhavet ||
kṛṣṇapakṣe bhaved yasya yuvatyā puṣpadarśanaṃ ||
kākinī sā samākhyātā uttamā ca rasāyane ||
āliṃgane ca vaktavye sparśane ca suśobhane ||
maithune marddane caiva surāpā vā vilocane ||
vālmīkaṃ muṣarogaṃ ca cakṣuśrotādināsikā ||
kaphapittānilair bhuktā svabhāvaguṇabhūṣitā||
udaṃbaraṃ ca citraṃ caL prasuptaṃ ca jalodare ||
grahaṇī durnāmakaṃ gulmaṃ jaḍamālā śilās tathā||
etaiḥ sarvair vinirmukto valīpalitavarjitaḥ ||
śatāni trīṇi varṣāṇāṃ jīve caikarivikramaḥ ||
dataṃ yugaṃ mukhe yasya guṇāya samudāhṛtaṃ ||
atha ṣoḍaśapūrṇāni golakāni narottame ||
datāni mukhamadhye tu teṣu vikṣāmi je guṇāḥ ||
nāsau chidyati śastraiś ca pāvakena na dahyati ||
lāghavego mahātejāḥ śakratulyo mahāśayaḥ ||
trailokye ca manohārī kāmadevachaviḥ smṛtaḥ ||
ichayā jāyate tasya tādṛśo jāyate chayā||
tasya saṃsparśamātreṇa sarvalohāni kāṃcanaṃ ||
sakalā niṣkalāś caiva saceto somakāṃto caiva jīvec caṃdrārkatārakau ||
punar anyaṃ pravakṣyāmi baṃdhaṃ suravarārcitaṃ ||
sūtakālāṃtagaṃ baṃdhaṃ yad uktaṃ parameṣṭhinā ||
hīnāṃgo hy adhikāṃgaś ca savyā ca kubjavāmanaḥ ||
gatāṃdriyā nayano jarā grasto yateṃdriyaḥ ||
jaḍaś ca gaḍgado mūko gatihīnas tathaiva ca ||
asiṃkatrayadi vinirmukto jīvasevye ca tiṣṭati ||
||125|| etad baṃdhaprabhāvena samāvartto yadā bhavet ||
punar anyaṃ bhavet piṃḍaṃ nātra kāryā vicāraṇāṃ ||
paṃcāmṛLpaṃto mahāyogaḥ ukto maṃthānabhairave ||
vīrākṣa sauravaiveṇaiva punas tatraiva bhāṣitaṃ ||
nānena rahitaṃ kiṃcit trailokye sacarācare ||
pṛthivyāpas tathā tejo vāyur ākāśam eva ca ||
koṭivedhaṃ rasaṃ grāhyaṃ piṃḍaṃ koṣṭasusaṃyutaṃ ||
ekaikas ty anumadhyasthaṃ guṭikāṃ kārayed budhaḥ ||
guṭipaṃca samākhyātā ṣaṣṭaṃ jīvaṃ ca kevalaṃ ||
caturmukhaṃ kṛtaṃ koṣṭaṃ tasyopari niveśayet ||
goghṛtaṃ ca mahātailaṃ samabhāgāni melayet ||
pūrayitvā kaṭāhe tu digdiśāpālapūjanaṃ ||
kumārī pūjayet tatra guṇapūjāṃ gurus tathā||
caturdikṣu baliṃ dadyāt yathokta śivabhāṣitaṃ ||
dhamanaṃ tatra kurvīti caturdikṣu śanaiḥ śanaiḥ ||
sutaptaṃ ca vijānīyāt nirdhūmaṃ ca yadā bhavet ||
caṃdrārke tu grahārirakṣarāśayo bhuvanāni ca ||
namaskṛtya guruṃ devaṃm ātmānaṃ tatra nikṣipet ||
bhramaṃtaṃ hemasaṃkāśaṃ jīvatvaṃ tatra dāpayet ||
kṛtvā tatra mahārāvaṃ oṃkāra surapūjitaṃ ||
uttiṣṭatīva saṃdeho pūrve bhāskaro yathā ||
divyatejo mahāyo divyadṛṣṭir mahābalaḥ ||
dṛśyate bhuvanaṃ sarvaṃ sa siddhaḥ sarvasiddhidaḥ ||
saptasiddheṣu ye siddhā vimānaṃ preṣayaṃti Lte ||
ardhayojanavistīrṇaṃ ghaṃṭācāmarabhūṣitaṃ ||
dīptaṃ hemamayaṃ divyaṃ maṇiratne suśobhitaṃ ||
śaṃṣakāhalanirghoṣair asyaro gītavādibhiḥ ||
puṣpamālā patākaiś ca kiṃkiṇīravamaṃḍitaṃ ||
siddham atakanyānāṃ
sadrūpāsaṭavikalā ||
divyābharaṇavastrāṇi divyapuṣpāni yāni ca ||
āgachati na saṃdeho ādeśo devadīyatāṃ ||
grahītvā sādhakeṃdraṃ tu siddhaloke vrajaṃti te
ṣānapānāni divyāni divyāni bhavanāni ca ||
ramate śatasahasraṃ tu divyakaṃnyām anekadhā ||
kāmena vikalās tatra manmathena madotkaṭā ||
tasminn ekārṇave ghore naṣṭe sthāvarajaṃgame ||
devā yatra vilīyaṃte sa siddhas tatra līyate ||
|| ratnaghoṣa uvāca || ||
bhūtakālāṃtakaṃ baṃdhaṃ yadā karttuṃ na śakyate ||
anenaiva śarīreṇa kathaṃ siddhir bhaviṣyati ||
|| nāgārjunovāca || ||
punar anyaṃ pravakṣyāmi khecaraṃ baṃdham uttamaṃ ||
yena bhakṣitamātreṇa surasāmānyatā bhavet ||
yāvaṃ na vidhyate tāraṃ nāgaṃ śulbāya saṃcitaṃ ||
tadā tasya prakarttavyaṃ ratnasaṃskāram uttamaṃ ||
iṃdranīla mahānīla māṇikyaṃ mauktikaṃ tathā|| padmarāgaṃ tathā vajraṃ margajaḥL karmam aṣṭamaṃ || asyā||
athātaḥ saṃpravakṣyāmi ratnarāgasya jāraṇaṃ ||
puṣpe kākaśiraṃ grāhyaṃ apūrvamalasaṃyutaṃ ||
rāśipūrvaṃ ca viṣasthaṃ pūjayitvā tu pācayet ||
anena biḍayogena hemaṃ kulaśijāraṇaṃ ||
tejāsanasya lomāni dagdhavair bhūtavahninā ||
mirīci sutapatrasya kuṃbhakarṇe tu yatnathā||
suvratasya dine grāhyaṃ taccūrṇaṃ tena bhāvayet ||
pādena tasya dātavyaṃ rasamūrddhni śiṣodbhavaṃ ||
asya cūrṇaviḍaṃ śreṣṭaṃ sarvaratnasya melakaṃ ||
jāyetpūrvaprayogeṇa maṇirāgasya jāraṇaṃ || 150||
pūrvāparasya saṃyogāt lokapālī yadā bhavet ||
tasya mūlaphalaṃ grāhyaṃ nakṣatre yamadaivate ||
asya cūrṇaprabhāvena padmarāgasya jāraṇaṃ ||
varāratne sadādisthaṃ punaḥpūrveṇa cāṃtike ||
śoṣayitvā hṛtaṃ cūrṇaṃ mahānīlarasaplutaṃ ||
tāmralolārasenaiva mardayitvā punaḥ punaḥ ||
iṃdranīlamahānīlam araktaṃ ketakaṃ tathā ||
uṣmayaṃtreṇa madhyasthaṃ jāritavyaṃ punaḥ punaḥ ||
pāṭiyāti ca saṃyogāt yadā kāle rajasvalā ||
tasthā puṣparasenaiva kārya rakṣā yathocitā||
kṣetrapālo dhanādhyakṣa śivoL viṣṇu prajāpatiḥ ||
mārttaṃḍaṃ yāvako bhūtvā lokapālāṣṭakaiḥ saha ||
caṃdanāgurudhūpaiś ca pūjayitvā prayatnataḥ ||
namaskṛtya guruṃ devaṃ tato bhukte mahārasaṃ ||
godohanasya mātraṃ tu mūrchito sādhakottamaḥ ||
uttiṣṭati na saṃdeho citte tasya caturbhujaḥ ||
gaṇanāthas tathā siddhaḥ ye cānye gaṇanāyakāḥ ||
āgachati puraṃ tasya siddhavidyādharādayaḥ ||
paśyaṃti bhuvanaṃ sarvaṃ vimānasthā mahāmune ||
hārakaṃkaṇakeyūraiḥ kuṃḍalair mukuṭaistathā||
śaṃṣakāhalanirghoṣaiḥ asyarogītavādinaiḥ ||
puṣpamālāpatākaiś ca kiṃkiṇīvaramaṃḍitaiḥ ||
ṣacaratvaṃ vrajen vighnaṃ yatra devo maheśvaraḥ ||
kṛtāṃjalīpuṭo bhūtvā śivasyāgre vyavasthitaḥ ||
||śrībhairavo vāca ||
sahasraṃ puṣkaraṃ ghoraṃ adbhūtaṃ cekṣitaṃ tvayā ||
tvadbhaktyā nu hy ahaṃ tuṣṭo svachaṃdapraticārakaḥ ||
sādhu sādhu mahāprājña namāmy asyaś ca mādhavaḥ ||
svarge tiṣṭe ciraṃ kālaṃ yāvac caṃdrārkatārakaṃ ||
rudrakaṃnyā viṣṇukaṃnyā brahmakanyāstathaiva ca ||
bhuttkā svavipulān bhogān kalpāṃte muktibhājanaṃ ||
iti nāgārjunahṛdayāstraṃ ṣaṭ||||māhāL...|rasa utkṛṣṭa ta ṣecara vau ṣaṭ || iti samāptaḥ || ||
rasavīryavipāke ca sudhāvadbiṃdusūtakaṃ ||
tena janmajarāvyādhi harate sūtakaṃ bhuvi ||
ṣaṭaṃ paṭaṃ jalūkā ca bhasma caiva caturthakaṃ ||
paṃca saṃmūrttibaṃdhaṃ caṃ mūrchitaḥ ṣaṣṭamo mataḥ ||
baṃdhastu ṣaḍvidho jñeyo saptamomṛtasūtakaḥ ||
ārdrakatvaṃ ghanatvaṃ ca cāpalyaṃ gurutejasaṃ ||
yasyaitāni na dṛśyaṃte taṃ viṃdyānmṛtasūtakaṃ ||
nānāvarṇaṃ bhavetsūtaṃ vihāya ghanacāpalaṃ ||
lakṣaṇa dṛśyate yasya mūrchitaṃ taṃ vadaṃti hi ||
gurutvaṃm aruṇatvaṃ ca tejaṃ bhāskarasannibhaṃ ||
śiṣimadhyaṃ dhavaṃ tiṣṭhedbaṃdhasūtasya lakṣaṇaṃ ||
kṛṣṇaṃ śvetaṃ tathā pītaṃ nīlaṃ bhasma nisaṃnibhaṃ ||
capalatvaṃ yadā naṣṭaṃ bhasmasūtaka lakṣaṇaṃ ||
nānāvarṇaṃ yathā svasthaṃ dhṛte tejo jalūkavat ||
varddhate sūtakaṃ yac ca jalūkābaddhalakṣaṇaṃ ||
śvetaṃ pītaṃ gurutvaṃ ca mṛdusithakasaṃnibhaṃ ||
agnimadhye yadā tiṣṭe padabaṃdhasya lakṣaṇaṃ ||
kurkuṭāṃḍanibhaṃ sūtaṃ lavaṇa bhedīLbhaved yadā||
āvarttitaḥ punas tadvat ṣoṭabaṃdho rasākṛtiḥ ||
athavā||
chede snigdhaṃ mṛduṃ caiva śiṣinā drāvito bhavet ||
akṣayaṃ kaṭhinaṃ śvetaṃ ṣoṭabaṃdhasya lakṣaṇaṃ ||
ṣoṭādayastu ye paṃca vihāya jalukākṛtiḥ ||
haṭhāgnau dhamitāssaṃti na viṣṭedeka mūrchitaḥ ||
taruṇāditya saṃkāśaṃnānāvarṇā vicakṣaṇaḥ ||
vedheṣu saha loheṣu raṃjitaḥ sūtalakṣaṇaṃ ||
śodhanaṃ sūtakasyādau grāsamānamataḥ paraṃ ||
grāsanaṃ abhrakasyāpi sarvasatvamataḥparaṃ ||
garbhabāhyarutau paścāt suvarṇaṃ tadanaṃtaraṃ ||
divyauṣadhīpuṭaṃ paścāt ratnabaṃdhamataḥ paraṃ ||
raṃjanaṃ ca tataḥ proktaṃ sāraṇaṃ sānusāraṇaṃ ||
tatoṃ'ḍaṃ krāmaṇaṃ deyaṃ sūtakasya vicakṣaṇaḥ ||
eṣaḥ kramaṃ tu yo vetti tasya siddhir na saṃśayaḥ ||
||||vedhaḥ krāmaṃ vijānāti dehe lohe rasāyane ||
tasya janmajarāvyādhi naśyete nātra saṃśayaḥ ||
dehe tu paṃcaratnāni|nāgaṃ baṃgaṃ tathāyase ||
krāmaṇaṃ rasarājasya oṣadhāṃ sarvamāyayau ||
oṣadhaiḥ kraṃmate sūtaṃ yogayuktikrameṇa hi ||
kramate vyādhisaṃghātaṃ grasate duṣṭamāyayāt ||
bhasma tatkrāmaṇaṃ jñātvā tato vaidyair upāLcaret ||
krāmaṇena vinā sūtaṃ na kramen na ca viṃdhati ||
dehe lohāmayān savani ||vṛthā syāt kevalaśramaḥ ||
yasya rogasya yad yogyaṃ tenaiva rasa yojayet ||
raseṃdrau harate vyādhi narāṇāṃ vājikuṃjaraiḥ || ||
vidhim ādau parīkṣeta tato dadyāc ca bheṣajaṃ ||
sūtakena samāyuktaṃ yojayec ca bhiṣagvaraḥ || ||||||
iti śrīnāgārjunaviracite raseṃdramaṃgale guṭikāsatvadutijalūkājāraṇādirasabaṃdhanaṃ ma caturtho dhyāyaḥ ||
||śrīkalyāṇam astu |||| śrī |||| śrī || śrī ||||