Ahmedabad LDI 7753 [A2]: Srisaila

Published in by in .

  • [collection]
  • L. D. Institute
  • Ahmedabad, Gujarat, India
  • Known as: 7753, [NCC identifier] (NCC).
  • Siglum: A2

[description of manuscript]

More ▾
Title Rasendramaṅgala
Commentary Ṭippaṇa
Author Nāgārjuna Siddha
Commentator Govindabhadra
Rubric (folio 1v1) || śrīvardhamānajineśvarāya namaḥ | | śrīgurubhyo namaḥ ||
Incipit (folio 1v1)natvā sureṃdraṃ śivasaukhyadāyakaṃ kārakaṃ apārasaṃsārasamudratārakaṃ
Explicit (folio 24v)śrīr astuḥ kalyāṇam astuḥ śubhaṃ bhavatuḥ śreyo stuḥ sakalasajjanasya śrīr astuḥ
Physical description
Language/Script [Sanskrit in Devanāgarī script.]
  • ba and va not distinguished.
Format pothi
Material paper
Extent 79 folios.
Dimensions
  • (leaf) [height] x [width] cm
  • (written) [height] x [width] cm
Foliation
  • () Scribal foliation 1-25.
  • () Modern numerals written in pencil, centre-right margin, recto and verso.
Condition [whether the manuscript is complete, description of wear and damage]
Layout 999 lines per page. 999 ruled lines per page. [description of marginal frame lines, etc.]
Hand
  • (sole) Devanāgarī script in black ink.
  • (major) Devanāgarī script in red ink.
  • (minor) English script in green highlighter.
Additions
  • Marginal annotations and corrections throughout.
  • Marginal illustration of alchemical apparatus on leaf 2r, and 27 fuller illustrations on leaves 24v-25v.
Binding [description of cover, binding, and/or stringholes]
History
Date of production Vikrama Saṃvat 1737 (AD 1681).
Place of origin [place of production]
Provenance [record of ownership]
Acquisition [how it was acquired]

  • A2
(From section 4-srisaila)
śrīśailaparvatastho sau siddho nāgārjjunô mahān
sarvasatvopakārī ca sarvabhogaguṇānvitaḥ 54
prārthito dadane śīghraṃ yasya ya sṣa sya hi yādṛśaṃ
56
kṛtāṃjalipuṭo bhūtvā nāgārjjunapunasthitaḥ||L
pṛcchate rasakarmāṇi vidyādānaṃ dadasva me 57
śrīnāgārjuna uvāca
sādhu sādhu mahāprājña tuṣṭo haṃ bhaktavatsala
kathayāmi na saṃdehaṃ yatvayā paripṛṣṭitaṃ 5 9 8
2 sahasrāyutalakṣaṃ ca koṭivedhī bhaved rasaḥ2
1jīpalitanāśaṃ ca tathā kālasya vaṃcanaṃ
yathā lohe tathā dehe kramate mātra saṃśayaḥ1 59
sahatad aha saṃpravakṣyāmi sādhanaṃ ca yathāvidhi 60
satvānāṃ bodhanārthāya sādhitā vaṭayakṣiṇī
dvādaśanavavarṣāṇi mahākleśaḥ kṛto mayā||61
tatkāle dṛṣtadivyānāṃ divyā vācaḥ śrutā mayā
adṛṣṭā prārthitā paścān dṛṣṭatvaṃ bhava sāṃprataṃ 62
śrīvaṭayakṣa eka vāca
sādhu sādhu mahāsiddhaḥ tvaLdbhaktyā nu mahātmmanaḥ 63
yat kāryāt āhvānitā mahyaṃ tavaḥ paścāt bravīmy ahaṃ
satyaṃ satyaṃ punaḥ satyaṃ aho vācas tridhā kṛtāḥ 65
yat kiṃcit prārthase siddha tat sarvaṃ pramadāmy ahaṃ
śrīnāgārjuna uvāca
yadi tvaṃ devi tuṣṭāsi madbhaktyā bhaktavatsale 66
durlabhaṃ triṣu lokeṣu rasabaṃdhaṃ varānane
yena kenāth ūpāyena prakaromi mahādbhutaṃ 67
sādhanaṃ sūtakasyāpi mṛtpradāridranāśanaṃ
parvatā gṛhaprāsādāḥ saśailabanakānanāḥ 68
kāṃcanamayaṃ kariṣyāmi lokānāṃ hitakāmyayā
bhojanaṃ vastratāṃbūlaṃ sasakhāyaiḥ pradāpayet 69
ānmakhātiṃ kariṣyāmi asmiṃs tu pṛthivītaleL
tam upāya barārohe kathayasva prasādataḥ 70
vaṭagrakṣaṇa vāca
ya kiṃcit prārthase siddha tat sarva pradadāmi te
kuru kārya yathātathyaṃ tiṣṭe'haṃ tvatsamīpataḥ 71
sarvalakṣaṇasaṃpūrṇo yasva lakṣasya poṣakaḥ
tasya sparśāvalokena yuṣmatsiddhir bhaviṣyati 72
mayā tasya śrutaṃ bākyaṃ prārthitaḥ śālivāhanaḥ
yuṣmatsāmarthyayogena sādhayāmi mahārasam 73
śrīśālivāhana uvāca
suvarṇaratnabhāṃḍāraṃ kumārī madana sundarī
niveditaṃ mayātmānaṃ ādeśo deva dīyatāṃ 74
sādhu sādhu mahāprājña mamādeśaprapālaka
sādhayāmi na saṃdehaṃ yuṣmatsatvena sādhakaḥ 75
punar anyaṃ pravakṣyāmi māṃḍavyena yathā kṛLtaṃ
rasoparasayogena siddhaṃ sūtaṃ susādhitaṃ 76
viddhaṃ śulvāyasaṃ nāgaṃ yajñārthṃ kāṃcanaṃ kṛtam
tasya pārśve visiṣṭena rasakarmā vadhāritaṃ 77
śāstraṃ vasiṣṭamāṃḍavyaṃ gurupārśve mayā śrutaṃ
tad ahaṃ saṃpravakṣyāmi sādhanaṃ ca yathāvidhi 78
sahāyāḥ śobhanāḥ prājñā nirālasyā dṛḍhavratā
kulīnāḥ pāpahīnāś ca sadharmāś ca jiteṃdriyāḥ 79
koṣṭikā vakranālaṃ ca gomayāṃgāram iṃdhanaṃ
dhaminī lohapātrāṇi rtuṣyedhyaḥ kāṃjikaṃ biḍam 80
karpparāṇi vicitrāṇi nānā mūṣā tathaiva ca
sarvamelāpakaṃ kṛtvā tataḥ karma samārabhet 81
catuṣkaṃ toraṇaṃ mālākuṃbhaṃ vārisaLmaṃnvitam
sitacaṃdanaliptāṃgaṃ sitavastrāvaguṃṭhitaṃ 82
paṃcaratnasamāyuktaṃ dīpākṣasamaṃnvitaṃ
pīṭhaṃ catuṣkamadhyasthaṃ sthāpayitvā mahāmuniḥ 83
caṃdanā gurudhūpaiś ca nevedyair vividhais tathā
mahāpūjā prakartavyā vīrabhojyaṃ ca kārayet 84
kumārikās tathā pūjyāḥ ājñāṃ tu prārthayen naraḥ
yuṣmadājñāprasoādena sādhayāmi mahārasam 85
ādau tāvad rasaṃ grāhyaṃ viśuddhaṃ nirmalaṃ dṛḍham |
dravye rasāyane yogyeaṃ tataḥ karma samārambhet 86
sumṛṣṭaṃ pātitaṃ sūtaṃ sarvadoṣojhitaṃ tataḥ |
rasakasatvasaṃyogāj jīrṇam aṣṭaguṇe naraḥ 87
kṛṣṇābhrakasamaṃ sūtaṃ lolayitvā tu jārayet
samena gaṃdhakaṃ dadyāLd agnisomena nirddahet 88
tīkṣṇaṃ śulvaṃ sunāgaṃ ca samāvarttaṃ ca kārayet
kuṣmayaṃtrasya madhyasthaṃ jāritavyaṃ prayatnataḥ 89
punar anyaṃ prakarttavyaṃ yathā carati kāṃcanam
gokarṇī ca samākhyātā dvitīyā kṛṣṇamaṃjarī 90
yathālābhe gṛhītavyā viśeṣo nopadrllabhyate
yatre dśe samutpannā bhūtale vātha parvateḥ 91
samaye ttatra nirdiṣṭā yenedaṃ saphalṃ bhavet
tasmāt sarvaṃ prayatnena dṛśyamaṃtreṇa saṃgrahet 92
...
maṃtraḥ
oṃ yenedaṃ khanate vrahmā yenedaṃkhanate raviḥ||
hariḥ| | tenāhaṃ khanayiṣyāmi paṃcaśākhena pāṇinā 93
oṃ mā
utpata niyata tiṣṭa tiṣṭa sureśvarī
sādhayitvāL tu me kāryaṃ paścāt svarge gamiṣyasi 94
anenaiva tu maṃtreṇa kuryāt saptā'bhimaṃtritaṃ
utpādyā arkkasaṃyogāt chāyā śuṣkāṃ tu kārayet 95
dadhnā sā madhukāṣṭena yāvadbhasma na gachati
sakalā sā bhaved devī mṛtyudāridranāśinīḥ 96
ūṣmayaṃtraspa madhyasthaṃ oṣedhī rasakāṃcanaṃ
atha vā biḍayogena jārayet tu vicakṣaṇaḥ 97
ūrdhve vahnir adhaś cāpomadhye tu rasasaṃsthitaḥ
kāṃcanaṃ cārayet sūte agniṃ datvā muhurmuhuḥ 98
anena kramayogena yāvaddinacatuṣṭayaṃ
sphoṭāyaj jalamadhyasthaṃ prakṣālyaṃ nirmalaṃ kuru 99
unmattamunipatrāṇi rajanīkācamācikā
etāni samabhāgāni L āranālena pīṣayet 100
anena kramayogena yāvat saptadināvadhi
paścād vaṃdhaḥ prakarttavyo divyauṣadhibalena ca 1
kukuṭāṃḍanibhaṃ sūtaṃ cūrṇayitvā vicakṣaṇaḥ
vrahmapuṣphasya niryāsaiḥ puṭacatvāri dāpayet 2
māṃjiṣṭākṛtaniryāsaṃ tenaiva tādṛśaṃ kuru
sephālikṛtaniryāsaṃ puṭa catvāri dāpayet 3
kāsmirasya rasenaiva tenaiva tādṛśaṃ kuru

mātuligarasenaiva puṭam ekaṃ tu dāpayet 4
tataḥ siddhaṃ vijānīyāt vedhaṃ śulvasya dāpayet
evaṃ jñātvā prayatnena kuru karma vicakṣaṇaḥ 5
varṇasaṃkhyāpramāṇena nāgaṃ bhavati kāṃcanaṃ ||ch| |
athātaḥ saṃpravakṣyāmi karttārīLrasabaṃdhanaṃ 6
uparatnāni saṃgṛhya bhūmi śai lalatodbhavaṃ
rasakādiṣu saṃyuktaṃ karttarī rasavaṃdhanaṃ 7
etāni samabhāgāni kapimūtreṇa bhāvayet
tat tasya kusamenaiva capalaṃ ca puṭed vudhaḥ
apare'hani saṃprāpte dhāmayitvā tu sphoṭayet
śuddhasphaṭikasaṃkāśaḥ saṃśuddhaḥ dṛśyate rasaḥ 8
hemadvādaśabhāgāś ca ṣaḍbhāgāś capalasya ca
catuḥṣaṣṭi raseṃdrsya ekīkṛtya vimarddayet 9
gostānākāramūṣāyāṃ samāvartta tu kārayet
()apare'hani saṃprāpte dhāmayitvā tu sphoṭayet
śuddhasphaṭikasaṃkāśaḥ saṃśuddhaḥ dṛśyate rasaḥ 8

...................................
jīrṇe jīrṇe ca dātavyaṃ ajīrṇenaiva dāpayet 10
caturviṃśaguṇaṃ hema sūtako grasa yadā
svamāṃsabhakṣaṇaṃ kuryāt punar anye tu sūtake 11
āruṣkaLram utpalī sūrya nakṣatraṃ bhuvanodbhavaṃ
śītāgnisaṃsthitā hy ete paṃcamī bhūvidāraṇī 12
ekaikasya tu madhyasthaṃ sthapitavyaṃ dinatrayaṃ
dhūmākulena yaṃtreṇa sthāpitavyaṃ dinatrayaṃ 13
dhūmākulena yaṃtreṇa pātitavyaṃ prayatnataḥ
viśuddhaṃ taṃ vijānīyāc cakrasvedena svedayet 14
śa śivedavapuś caiva caitre su ryālepeṣu ca
melayet śaśiyogena vedāṃ hi parvalocanaiḥ 15
etat sarvaṃ rasenaiva pīṣayitvā rasasya ca
adhorddhe na tu dātavyaṃ agnistho mriyate rasaḥ 16
kukuṭāṃḍanibhaṃ sūtaṃ cūrṇayitvā vicakṣaṇaḥ
pūrveṇaiva vidhānena pradeyaiḥ ṣoḍaśaiḥ puṭaiḥ 17
siddhaṃ taṃ vijānīyād bedhī pauṃcāśateṣu ca
dviguṇe yadi L karttavyaṃ pūrvasaṃskāram uttamaṃ 18
triguṇaṃ ca bhaved vaṃdhaḥ kramakrāmaṇa yojitaṃ
kuru karma yathā nyāyaṃ siddhaṃ bhavati taṃ rasaṃ 19
jārito māritaś caiva punar jjāritamāritaḥ
daśasaṃkrāṃtiniḥkrītaḥ koṭivedhī bhaved rasaḥ 20
ratnaghoṣa uvāca
sādhayitvā prayatnena koṭivedhaṃ mahārasaṃ
śarīreṇa vinā devasarvaṃ bhavati niṣkalaṃ 21
śrīnāgārjjuna uvāca
kathayāmi na saṃdehaṃ mārkkaṃḍeyena yat kṛtaṃ
dīrghāyuḥ kamakaṃ bhūme rasasiddhe rasāyane 22
śatapalam abhayānām akṣadhātryos tathaiva ca
kvathita jala śatāṣṭau bhāgam aṣṭāv aśeṣaṃ
ghṛtamadhusitayāṭhāṃ vyoṣacitraṃ daśāṃśai
rasapaladaśasiddhaṃ lohacūrṇam ṛtaṃ ca 23
girisuLtasamam abhraṃkāṃtabhṛṃgaṃ viḍaṃgaṃ rasasahitasubhāvyaṃ taṃdulair vilvakājvaiḥ
ahimaraktatakalvaṃ lohapātrasthamāsaṃ pratidinatanuśuddhaḥ kalkam enaṃ variṣṭaṃ 24
lihati śayanakāle vāmanetrārddhasevī
ghananiviḍasusaṃdhir mattamāttaṃgadaryyo
vigatasakaladoṣaḥ sarvadig vidavyacakṣur madana iva sukāṃtiḥ kāminīnāṃ pravīraḥ 25
jalada iva ca yuṣmān kuṃcitāgrāgrakeśas turaga iva viśuddhaḥ sakaviś citrakārī
vṛṣabhagativiceṣṭīm agragaṃbhīraṣoyaḥ
suragaja iva loke śrāṃtahaṃtāsu nityaṃ
prabhavati khalu loke caṃdratārārkajīvī 26
punar anya pravakṣyāmi golavaṃdhanam uttamaṃ
yena bhakṣitamātreṇa naraḥ syād ajarāLmaraḥ 27
gaṃdhābhrakāṃtasahitaṃ bhānuratnāri kāṃcanaṃ
samajīrṇaṃ raseṃdrasya vaṃdhaṃ kṛtasānugolakaṃ 28
rasendre paṃcalohāni samabhāgān ime layet
saptapaṃcottarāś caiva yavās tur golakasya ca 29
ayo 'pi yad dhemaśaśīprabhākaraṃ karaṃvitaṃ sūtakajātakolakaṃ
narasya vakṣaḥstham idaṃ rasāyanaṃ rasāyanaṃ cāmaratāṃ ca kārakaṃ 30
sugaṃdhale patāṃ vūlaṃ karpūraṃ kuṃkumāguruṃ
śrīṣaḍaṃ mṛganābhiś ca kaṃkolaṃ jātikāpalaṃ 31
sugaṃdhāny anyadravyāṇi ṣānapānāni yāni ca
muktisthā|nāni sarvāṇi krameṇaitāni rasasya ca 32
yasyāgre kuṃcitāḥ keśāḥ śyāmā bai padmalocana L
vistīrṇaṃ vadanaṃ yasyāḥ saṃkīrṇaṃ hṛdayaṃ bhavet 33
kṛṣṇapakṣe bhaved yasyāḥ yuvatyāḥ puṣpadarśanaṃ
kākinī sā samākhyātā uttamā ca rasāyena 34
āliṃgane ca vaktavye sparśane ca suśobhanāḥ
maithune marddane caiva surūpā vāmalocanā 35
valmīkaṃ mukharobhāgaṃ ca cakṣuśrotrādināśikāṃ
kaphapittānalai yuktāṃ svabhāvaguṇabhūmitāṃ 36
udaṃvaraṃ caś citraṃ ca prasuptaṃ ca jalodaraṃ
grahaṇī durnāma gulmaṃ gaṃḍamā śilā tathā 37
etaiḥ sarvai vinirmukto valīpalitavarjjitaḥ|
śatāni trīṇi varyāṇī ve dvaikarivikramaḥ 38
hṛtaṃ yugaṃ mukhe yasya guṇāya samudāhṛtaṃ
atha ṣoḍaśapūrṇāni goLlakāni narottamaḥ 39
drutāni śukhamadhye tu teṣu vakṣyāmi ye guṇāḥ
nāśau chidyati śastraiś ca pāvakena na dahyate 40
vāyutego mahātejāḥ śakratulyo mahāyaśaḥ
trailokye nayanohārī kāmadeva iva sthitaḥ 41
ichayā jāyate tasya sadṛśyo jāyate chayā 43
punar anyaṃ pravakṣyāmi vidhiṃ sukharāccitaṃ
sūtakālāṃtakaṃ vaṃdhaṃ yad uktaṃ parameṣṭinā 44
hīnāṃgo hy adhikāṅgaś ca savyādhiḥ kujvavāmanaḥ
gajāṃ hi pāṇi nayano jurā grasto jiteṃdriyaḥ 45
jaḍaś ca gadgado mūko gatihīnas tathaiva ca
asaṃkatraya nirmukto jīvaśeṣe ca tiṣṭati
etad vaṃdhaprabhāvena samāvartto yadā bhavet
punar anyaṃ bhaLvet piṃḍaṃ nātra kāryā vicāraṇā 47
paṃcāmṛto mahāyoga ukto maṃtnabhairave
vīrākṣa saugaveṇaiva punas tatraiva bhāṣitaṃ 48
nāgena rahitaṃ kiṃcit trailokye sacarācare
pṛthivyāpas tathā tejo vāyur ākāśam eva ca 49
koṭivedhī rasaṃ grāhya piṃḍaṃ koṣṭasusaṃyutaṃ
ekaikasya tu madhyasthaṃ guṭikāṃ kārayed budhaḥ 50
guṭikāḥ paṃcasamākhyātā ṣaṣṭaṃ jīvaṃ ca kevalaṃ
ṣaḍguṇaṃ piṃdasthauyasya tāmrapātraṃ suśobhanaṃ 51
urdhve puruṣamānaṃ tu puruṣārddhaṃ garbhamaḍalaṃ
carmukhaṃ kṛtaṃ koṣṭaṃ tasthopari niveśayet 52
goghṛtaṃ ca mahātailaṃ samabhāgāni melayet
pūrayitvā kuṭāhaṃ tudikliśāṃ pālaLpūjanaṃ 53
kumārīḥ pūjayet tra gaṇapūjāṃ guruṃ tathā
caturdikṣu baliṃ dadyāt yathoktaṃ śivabhāṣitaṃ 54
dhamanaṃ tatra kurvīta caturddikṣu śanai śanaiḥ
sutaptaṃ ca vijānīyān nirdhūmaṃ ca yadā bhavet 55
caṃdrarkke tu grahā ṛkṣāraśayoḥ bhuvanāni ca |
namaskṛtya guruṃ devam ātmānaṃ tavraṣṭi nirkṣapet 56
sudagdhaṃ taṃ vijānīyāt sṛṣṭibhūtaṃ niyojayet
kalalaṃ ca bhavet sarvaṃ punaś cāpaṃ vinikṣipet 57
raktavarṇaṃ vijānīyāt teje tejo niyojayet
māṃsapiṃ bhavet tatra vāyus tatraiva vikṣipet 58 svetavarṇaṃ vijānīyāt tuta ākāśaṃ nikśipet
abhramaṃtaṃ hemasaṃkāśaṃ jīvatvaṃ tatra L dāpayet 59
kṛtvā tatra mahārāvaṃ ṛkāraṃ surapūjitaṃ
uttiṣṭati na saṃdehaḥ pūrvānhe bhāskaro yathā 60
divyatejā mahākāyo divyadṛṣṭir mahābalaḥ
dṛśyate bhuvanaṃ sarvaṃ sa siddhaḥ sarvasiddhidaḥ 61
saptasiddheṣu ye siddhā vimānaṃ preṣayaṃti te
arddhayojanavistīrṇaṃ ghaṃṭācāmarabhūṣitaṃ 62
dīptaṃ hemamayaṃ divyaṃ maṇiratnaiḥ suśobhitaṃ
śaṃkhakāhalanirghoṣair apsaro gītanāditaṃ 63
puṣpamālyapatākaiś ca kiṃkiṇīravamaṃḍitaṃ
siddham ayutakaṃyānāṃ surūpāmadavivhalāḥ 64
divyābharaṇavastrāṇi divyapuṣpāṇi yāni ca
āgachaṃti na deha ādeśo devadīpatāṃ 65
gṛhītvā sādhakeṃdraṃ tu siddhalokaṃ vrajaṃLtite
divyāni ṣānayānāni divyāni bhavanāni ca 66
ramate śataśahasraṃ tu siddhakaṃnyām anekadhā
kāmena vihvalās tatra manmathā madanotkaṭā 67
tasminn ekārṇave ghore naṣṭe sthāvarajaṃgame
devā yatra vilīyaṃte sasiddhas tatra līyate 68
ratnaghoṣa uvāca
sūtakālāṃtakaṃ vadhaṃ yadā karttuṃ na śakyate
anenaiva śarīreṇa kathaṃ siddhir bhaviṣyati 69

nāgārjuna uvāca

punar anyaṃ pravakṣyāmi khe caraṃ baṃdham uttamaṃ
mena bhakṣitamātreṇa surasāmānyatā bhavet 70
yāvan na vedhane tāraṃ nāgaṃ śulvāyasaṃ sitaṃ
tadā tasya prakarttavyaṃ ratnasaṃskāram uttamaṃ 71
iṃdranīlaṃ mahānīlaṃ māṇikyaṃ mauktikaṃ tathā
padmarāgaṃ tathā bajraṃ maLrakatam arkkam aṣṭamaṃ 72

[Ratnarāgajāraṇa]

athātaḥ saṃprabikṣyāmi ratnarāgasya jāraṇaṃ
puṣpakākāśiraṃ gṛhya apūrvamalasaṃyutaṃ 73
rāśipūrvaṃ viśāṇasthaṃ pūjayitvā tu pācayet
anena biḍayogena hema--kuliśa--jāraṇaṃ 74
tejo 'śanasya lomāni dagdhvā vaibhūtabanhinā
marīcisutaputrasya kaṃcukarṇaṃ tu yat payaḥ 75
sa tv aṃtasya diggane grāhyaṃ taccūrṇāṃ tena bhāvayet
pādena tasya dātavyaṃ rasamūrddhniśiṣodbhavaṃ 76
asya cūrṇaviḍaṃ śreṣṭaṃ sarvaratnasya melakaṃ
jārayet pūrbayogena maṇirājasya jāraṇaṃ 77
pūrvāparasaṃyogāt lokaṃ yāsī yadā bhavet
tasya mūlaṃ phalaṃ grāhyaṃ nakṣatre yamadaivate 78
asya cūrṇa--prabhāvena padmarāgasya jāLraṇaṃ
bārāratne sahādisthaṃ punaḥ pūrveṇa cāṃtike 79
śoṣayitvā kṛtaṃ cūrṇaṃ mahānīlāṃ rasaplutaṃ
tāmralolārasenaiva moddayitvā punaḥ punaḥ 80
iṃdranīlaṃ mahānīlaṃ maraktaṃ kanakaṃ tathā
kuṣmayaṃtrasya madhyasthaṃ jāritavyaṃ punaḥ punaḥ 81
yādiṭilāṃti saṃyogāt yadā kāle rajasvalā ||
tasyāḥpuṣparasenaiva kāryā rakṣā yathocitā 82
kṣetrapālo dhanādhyakṣaḥ śivo biṣṇuprajāpatiḥ
mārttaḍapāvakau bhūtvā lokapālāṣṭakaiḥ saha 83
caṃdanā gurudhūpaiś ca pūjayitvā prayatnataḥ
namaskṛtya guruṃ devaṃ tato bhakṣen mahārasaṃ 84
godohanamātraṃ tu mūrchito sādhakeśvaraḥ
uttiṣṭati na saṃdehos triṃnetraś caturbhujaḥ 85
gaṇanāthaLs tathā siddhā ye cā'nye gaṇanāyakā
āgachaṃti puraṃ tasya siddha--vidyādharādayaḥ 86
paśyaṃti bhuvanaṃ sarvaṃ vimānasthā mahāmune
hārakaṃkaṇakeyūraiḥ kuṃḍalair mukuṭais tathā 87
śaṃkhakāhalanirghoṣer apsarogītānāditaiḥ
puṣphamālāpātākābhiḥ kiṃkiṇīravamaṇḍitaiḥ 88
khecaralaṃ vraje chīgraṃ yatra devo maheśvaraḥ
kṛtāṃjalipuṭo bhūtvā śivasyāgre vyavasthitaḥ 89

śrībhairava uvāca

sāhasraṃ duḥkara ghoraṃ adbhutaṃ ca kṛtaṃ tvayā
tvadbhaktyā tubhyam ahaṃ tuṣṭaḥ svachaṃda--praticārakaḥ 90
sādhu sādhu mahāprājña mama śukrasya sādhakaḥ|
svarge tiṣṭa ciraṃ kālaṃ yāvaccaṃdrārkatārakaṃ 91
rudrakaṃyā viṣṇukaṃyā vrahmakaṃyā tathaiva ca
bhuktvā L svavipulān bhogān kalpāṃte muktibhāgjanaḥ 92
iti nāgārjjuna hṛdayāstraṃpha mahārasa uktaḥ
mṛtakhecaratvraṃdhaḥ samāptam iti

[*Jalūkādirasabandhana Adhyāya]


rase vīrye bipāke ca sudhāvaddhiṃdusūtakaṃ
tena janmajarāvyādhai harate sūtako bhuvi 93
ṣoṭaṃ paṭaṃ jalūkā ca bhasma caiva caturthakaṃ
paṃcamaṃ mūrtivaddhaṃ ca mūrchitaṃ ṣaṣṭamaṃ viduḥ 94
baṃdhas tu ṣaḍvidho jñeysaptamo mṛtasūtakaḥ
ārdratvaṃ ca ghanatvaṃ cāpalyaṃ gurutejasī 95
yasyaitāni na dṛśyaṃte taṃ viṃdyānmṛtatakam
nānāvarṇabhavet sūtaṃ vihāya ghanacāpalaṃ 96
lakṣaṇaṃ dṛśyate yasya mūrchitaṃ taṃ vadaṃti hi
gurutvam aruṇatvaṃ ca tejobhāskarasannibhaṃ 97
śiṣimadhye kravaṃ tiṣṭed vaddhasūtakalakṣaLṇaṃ
kṛṣṇaṃ śvetaṃ tathā pītaṃ nīlaṃ bhasmanaḥ sannibhaṃ 98
capalatvaṃ yadā naṣṭaṃ bhasma--sūtasya lakṣaṇaṃ
nānāvarṇaṃ yadā svādhṛtatejo jalūkavat
varddhate sūtakaṃ yasya jalūkābaddha--lakṣaṇaṃ 99
śvetaṃ pītaṃ gurutvaṃ ca mṛduṃsikthakasannibhaṃ 100
agnimadhye yadā tiṣṭet sadṛvaṃdhasya lakṣaṇaṃ
kukkuṭāṃḍa--nibhaṃ sūtaṃ lavaṇabedhi bhaved yadā
āvarttitaḥ punas tadvat khoṭobaddharasākṛtiḥ 101
athavā svede snigdhaṃ mṛduṃ caiva śikhinā drāvito dravet
akṣayaṃ kiṭhinaṃ śvetaṃ khoṭabaddhasya lakṣaṇaṃ 102
khoṭādeyās tu ye paṃca vihāya jalukā kṛtiḥ
haṭhāgnau dhāmitāḥ saṃti na tiṣṭed ekamūrchitaḥ 103
taruṇāditya--saṃLkāśo nānā--barṇe vicakṣaṇaḥ
bedheṣu lohadeheṣu raṃjitasūtalakśaṇaṃ 104
śodhanaṃ sūtakasyādau grāsamānamataḥ paraṃ
jāraṇaṃ cābhrakasyāpi sarvasattvamataḥ paraṃ 105
garbhavāhyadrutau paścāt suvarṇaṃ tadanaṃtaraṃ ||
dīvyauṣadhipuṭaṃ paścād ratnabaṃdhamataḥ paraṃ 106
raṃjanaṃ ca tataḥ proktaṃ sāraṇasyānusāraṇā
tato pi krāmaṇaṃ deyaṃ sūtakasya bicakṣaṇaiḥ 107
imaṃ kramaṃ tu yo vetti tasya siddhir na saṃśayaḥ
vedhakramaṃ na jānāti dehe lohe rasāyane 108
tasya janmajarāvyādhir naśyaṃte nātrasaṃśayaḥ
dehe tu paṃcaratnāni nāgaṃ vaṃgaṃ tathāyasaṃ 109
krāmaṇaṃ rasa--rājasya auṣadhāt sarvamāyase
auṣadhaiḥ kramate sūto yogaLyuktikrameṇa hi 110
kramate vyādhisaṃghātaṃ grasate duṣṭamāmayān
tasmāt tatkrāmaṇaṃ jñātvā tato baidya upācaret 111
krāmaṇena vinā sūtaṃ na kramen na ca viṃdhati
dehalohāmayān sarvān vṛthā syāt kepalaśramaḥ 112
yasya yogasya yaṃ yogaṃ tenaiva saha yojayet
raseṃdro harate vyādhiṃ narakuṃjara--bājināṃ 113
vyādhim ādau parīkṣyeta tato dadyāc ca bheṣajaṃ
sūtakena samāyuktaṃ yojayec ca bhiṣagbaraḥ 114
iti śrīśrīmannāgārjjunaviracite rasendramaṃgale guṭikāsatvahutijalūkājāraṇādirasabaṃdhanaṃ nāma caturtho dhyāyaḥ 4