Jammu Raghunātha 3135 [R]: ch4-Srisaila

Published in by in .

  • Raghunātha Temple Library
  • Raghunātha Temple and Dharmarth Trust
  • Jammu, Jammu and Kashmir, India
  • Known as: 3153, [NCC identifier] (NCC).
  • Siglum: R

A chimerical MS

More ▾
Title Rasendramaṅgala and Rasaratnākara
Commentary [title of commentary]
Author Nāgārjuna Siddha and Nityanātha Siddha
Commentator [commentator]
Rubric (folio 1v1)|| śrīvardhamānajineśvarāya namaḥ || śrīgurubhyo namaḥ ||
Incipit (folio 1v1)natvā sureṃdraṃ śivasaukhyadāyakaṃ kārakaṃ apārasaṃsārasamudratārakaṃ
Explicit (folio 24v)śrīr astuḥ kalyāṇam astuḥ śubhaṃ bhavatuḥ śreyo stuḥ sakalasajjanasya śrīr astuḥ
Physical description
Language/Script [Sanskrit in Devanāgarī script.]
  • ba and va not distinguished.
Format pothi
Material paper
Extent 43 folios.
Dimensions
  • (leaf) [height] x [width] cm
  • (written) [height] x [width] cm
Foliation
  • () Scribal foliation 1-25.
  • () Modern numerals written in pencil, centre-right margin, recto and verso.
Condition [whether the manuscript is complete, description of wear and damage]
Layout 999 lines per page. 999 ruled lines per page. [description of marginal frame lines, etc.]
Hand
  • (sole) Devanāgarī script in black ink.
  • (major) Devanāgarī script in red ink.
  • (minor) English script in green highlighter.
Additions
  • Marginal annotations and corrections throughout.
  • Marginal illustration of alchemical apparatus on leaf 2r, and 27 fuller illustrations on leaves 24v-25v.
Binding [description of cover, binding, and/or stringholes]
History
Date of production Vikrama Saṃvat 1737 (AD 1681).
Place of origin [place of production]
Provenance [record of ownership]
Acquisition [how it was acquired]

  • R
(From page 28v:9)
śrīśailaparvatasthāyī siddho nāgārjuno mahān
sarvasatvopakārī ca sarvabhāgyasamāLnvataḥ
prārthito dadate śīghraṃ tenā paśya hi yādṛśaṃ
dṛṣṭvā tyāgaṃ ca bhogaṃ ca sūtakasya prasādataḥ
sarvasatvamayo vedhī svarasenas tathaiva ca
teṣāṃ madhyo pradānaṃ ca ratnaghoṣapratārakaḥ
kṛtāṃjalipuṭo bhūtvā nāgārjunapurasthitaḥ
pṛśchate rasakanyāṇi vidyādānaṃ dadasva me ||
śrīnāgārjuna uvāca
sādhu sādhu mahāmnājñā tuṣṭo haṃ bhaktivatsala
kathayāmi na mandeho yat tvayā paripṛcchyatām
valīpalitanāśaṃ ca tathā kālasya vāṃcanaṃ
yathā lohe tathā dehe kṣamate nātra saṃśayaḥ
sahasrāsavalatvaṃ ca koṭivedhī bhaved rasaḥ
tad ahaṃ saṃpravakṣāmi bhavato hi yathāvidhi
satvānāṃ bhojanārthāya sādhitā vaṭayakṣiṇī
dvādaśāni tu varṣāṇi mahākleśaḥ kṛto mayā
tatkāla dṛṣṭadravyāṇāṃ divyā vāṇī mayā śruttā |
adṛṣṭaprārthitā paścād dṛṣṭā tvaṃ bhava māṃprataṃ ||
śrī vaṭayakṣiṇy uvāca
sādhu sādhu mahāsiddha tvadbhaktyā tu mahātmanā
yat kāya hārito bhadra tat sarvaṃ pradadāmy aham
nāgārjun uvāca
tuṣṭā tvaṃ yadi māṃ deLvi kṛṣṭā dvādaśavarṣayā
ātmāsatyaṃ ca te satyaṃ tataḥ paścād vravīmy ahaṃ
vaṭayakṣiṇy uvāca
satyaṃ satyaṃ punas satyaṃm aho vācā tridhā kṛtā
kiṃcit prārthaya me siddha tat sarvaṃ prarudābhy ahaṃ
śrīnāgārjuna uvāca
yadi tuṣṭā¦si me devi sarvadā bhaktivatsale
durlabhaṃ triṣu lokeṣu rasavaṃdhaṃ dadasva me
yena kenāpy upāyena prakaroti mahādbhutam
sādhanaṃ sūtakasyāpi mṛtyudāridryanāśanam
parvat gṛhaprāsāda maśailavanakānanān
kāṃcanamayaṃ pravakṣyāmi lokānāṃ hitakāmyayā
bhojanaṃ vastratāṃvūlaṃ samaṣādyaiḥ pradāpayet
ātmakhyābhir yathā tiṣṭhed asmiṃś ca pṛthivītale
ud upāyaṃ varārohe kaṣayasva prasādataḥ
vaṭayakṣiṇy uvāca
yat kiṃcit prakḷṛse bhadra tat sarvaṃ pradadāmy aham
kuru dravyaṃ yathātathyaṃ tiṣṭhe haṃ tatsamīpataḥ
sarvalakṣaṇasaṃpūrṇo yas tu lakṣas tu poṣitaḥ
tasya mparśāvalokena yuṣmāsiddhir bhaviṣyati
sayā tasya śrutaṃ vākyaṃ prārthitaś caś sālivāhanaḥ
yuṣmatmāmarthyayogena sādhayāmi mahārasam
śālivāhana uvāca
suvarṇaratnabhāṃḍa¦Lraṃ kumārī mada sundarī
niveditaṃ mayātmānaṃ ādeśo deva dīyatām
sādhu sādhu mahāprājñā samādeśaprapālakaḥ
sādhayāmi na saṃdeho yuṣmansetyena mādhakam
punar anyaṃ pravakṣyāmi māṇḍavyena yathā kṛtam
rasoparasayogenae siddhaṃ sūtaṃ susādhitam
viddha sulvāyanaṃ nāgaṃ yathārthe kāṃcanaṃ kṛtam
tasya māravamiṣṭena rasakanmāvadhāritam
śāstraṃ vaśiṣṭhasāṇḍavyaṃ gurupārśvṃ yathā śrutam
udahaṃ saṃpravakṣyāmi dhanaṃ ca yathāvidhiḥ
sahāyaḥ śobhanaḥ prājño nirālambha dṛḍhavratāḥ
kulīnāḥ pāpahīnāś ca sadhanmāś ca jitendriyāḥ
koṣṭikā vakranālaṃ ca gomayāṃgāras iṃdhanam
dhamanaṃ lohapātrāṇi auṣadhaṃ kāṃcikaṃ viḍam¦
kandarāṇi vicitrāṇi nānas yathā tathaiva ca
sarvamelāparaṃ kṛtvā tataḥ karma masarabhet
catuṣkaṃ toraṇaṃ mālāṃ kuṃbhaṃ vārisamanvitam
sitacaṃdanaliptāṃgaṃ sitavastrāvaguṃṭhanam
paṃcaratnaṃ sumaṃ pūrṇaṃ dīpākṣatasamanvitam
pīṭhaṃ catuṣkamadhyasthaṃ sthāpayitvā mahāsane
caṃdanāgurudhūpaiś ca naivadyair viLrvividhais tathā
mahāpūjā prakartavyā cyāvīraṃ bhojya ca kārayet
kumārikās tathā pūjyā ājñāṃ tu prārthayen naraḥ
yuṣmadājñāprasādena sādhayāmi mahārasam
ādau bhāvad rasaṃ grāhyaṃ viśuddhaṃ nirmalaṃ dṛḍham
duṣṭa remāyane| yogyaṃ tataḥ karma samārambhet
sujṛṣṭaṃ pānitaṃ pūtaṃ sarvadoṣojkitaṃ tataḥ
rasakasaṃsatvasaṃyogāj jīrṇe duṣṭaguṇe naraḥ
kṛṣṇābhrakasamaṃ sūtaṃ lālayitvā tu jārayet
samena gaṃdhakaṃ dadyāt agnisomena nindahet|
tīkṣṇāṃ śulvaṃ sanāgaṃ ca mamāvantaṃ ca kārayet
kūṣmayantrasya madhyasthaṃ jāritavyaṃ prayatnataḥ
punar anyaṃ prakarttavyaṃ yathā carita kāṃcanam
gokarṇe ca samākhyātā dvitīyā kṛṣṇamaṃjarī
yathālābhe gṛhītavyā viśeṣo naiva labhyate
yatra deśo samutpannā bhūtale vātha vantate
tanmaye tatra nirdiṣṭā yeneyaṃ saphalā bhavet
tasmāt sarvaprayatnena daśamaṃtreṇa saṃgṛhet
oṃ namaste mṛtamasbhūte valavīry vivardhani
samakārya kṛte devi punaḥ svargaṃ gamiṣyati
yena tvāṃ khanate vrahmā yena tvāṃ khanate bhṛguḥ
yena śakro ṣaL varuṇas tenaivam upacakrame pa
tena khanayipyāmi vrasta sūtena pāṇinā
maṃtraṃ
...mātaṣyate māpatane mātiteno nyathā bhavet atraiva tiṣṭa kalyāṇi mama kāryakṛtī bhava
anenaiva rta mantreṇa kutān maptābhimaṃtritāt
utyayahṛtkasaṃyogāśchāyā śuṣkāṃstu kārayet
dadhnā ca madhukāṣṭena yāvadbhasma ca gaśchati
sakalā bhaved devī mṛtyudāridrānāśinī
kūṣmāyantrasya madhyasthamoṣadhī rasakāṃcanam
athavā viḍayogena jāyaete vicakṣaṇaḥ
urddha vahnimadho āpaḥ madhye tu rasasaṃsthitaḥ
kāṃcanaṃ jārayet sūte agniṃ datvā muhurmuhuḥ
anena kramayogena yāvaddinacatuṣṭayam
smosphoṭayojjalamadhyasthaṃ prakṣālyaṃ nirmalaṃ tataḥ
tatpatramanipatrāṇi rajanī kācamācikā
etāni masamabhāgāni mtastaranālena peṣayet
anena kramayogena yāvatsaptadināvadhim
paścādvandha prakartavyaṃ divyauṣadhivalena ca
kukuṭāṇḍanibhaḥ mūtaṃ cūrṇayitvā vicakṣaṇaḥ
vrahmapuṣpasya niryāme puṭaṃ catvāri dāpayet
.......
.......
kāśmīrika ramesenaiva tenaiva tādṛśaṃ kuru
mātulaṃgaramesenaiva puṭam ekaṃ pradāpayet
tataLsmiddhiṃ vijānīyān vedaṃ śulvasya dāpayet
evaṃ jñātvā prayatnena kuru karma vicakṣaṇaḥ
varṇamāpyāpramāṇena nāgaṃ bhavati kāṃcanaṃ
athātas maṃ pravakṣyāmi karpūra rasavandhanam
tamaratnāni saṃgṛhya bhūmiśūlalatetodbhavam
rasakādiṣu saṃyuktaṃ kartarī rasavandhanam
catāni samabhāgāni kapimūtreṇa bhāvayet
matamyasyakusumenaiva capalaṃ ca punavudhaḥ
...
...
aparehani saṃprāpte dhāmayitvā tu sphoṭayet
śuddhasphaṭikasaṃkāśaḥ suśuddho dṛśyate rasaḥ
paścātprakaṭamūṣāyāṃ samāvartaṃ tu kārayet
rṇe jīrṇa ca dātavyamajīrṇe naiva dāpayet
caturviśaguṇaṃ hemaṃ sūtakaṃ gamate yadā
samāṃśabhakṣaṇaṃ kuryāt punar ūdhvaṃ tu mṛtakam
āruṣkam alpalī rthāca sūrya nakṣattranodbhavam
śītāgnisaṃmthisthitā hy ete paṃcamī bhumicāriṇī
ekaikasya tu saṃsthaṃ tu sthāpitavyaṃ dinatrayam
dhūmākulena yatnena...
...pātitavyaṃ prayatnataḥ
viśudhdhaṃ taṃ vinīyād vakrasvedena svedayet
rāśirvidhircamuś caiva devayūnpālayeṣu ca
melayet middhayogena vedāṃghnipaLrvaloaucanaiḥ
etat sarva rasenaiva meṣayitvā rasasya ca
adhotvena pradātavyamagni mthāsthāpayate rasaḥ
kukkuṭāṇḍanibhaṃ sūtaṃ cūrṇayitvā vicakṣaṇaḥ
pūrvam aiva vidhānena pakvaṃ vai ṣoḍaśaiḥ puṭaiḥ
siddhaṃ uca va vijānī yād vedhī paṃcaśateṣva ca
dviguṇe yadi kaṃtravyaṃ pūrvaṃ saṃskāram utamam
triguṇaṃ ca bhaved vedhaḥ kramayogena yojayet
kuru karma yathā nyāyaṃ siddhaṃ bhavati tad rasaṃ
jārito māritaś caiva punar jāritabhāritaḥ
daśamaṃmaṃkrāntiniṣkrāntaḥ koṭivedhī bhaved rasaḥ
ratnaghoṣauvāca
sādhayitvā prayatnena koṭivedhī mahārasaḥ
śarīreṇa vinai tena sarvaṃ bhavati niṣphalam
nāgājuna u
kathayāmi na sandeho mākāṇḍena yathā kṛtaṃ
dīrghāyuḥ kārakaṃ bhūme rasasiddhe rasāyane
śatapalam abhayānāṃ cākṣadhātryās tathaiva
kvathita jala śatāṣṭau bhāgam aṣṭāv aśeṣaṃ
hṛtamadhuśata gadyaṃ vyoṣacittraṃ daśāṃśe
rasapaladaśasiddhaṃ lohacūrṇaṃ mṛtaṃ ca
giriyutamasamamabhraṃ
kānta bhṛṃ kāntabhraṃgaṃ viḍaṃgaṃ
rasasahitasubhāvyaṃ
tāṇḍulair bilvakābjaiḥ
ahisa|sakṛL takalkaṃ
lohapātrastha māmaṃ
mumṛtaditanuśuddhaṃ
kalkam ava variṣṭaṃ
lihi śatamayanakāle vāmanebhrāvamevī |
ghananiviḍasugandhi matamātaṃgadarpaṃ
vigatamasakaladoṣaḥ sarvadigdivācakṣaḥ
madana iva mukānta kvāmi|minīnāṃ pravīro
jvana iva ma yuṣmān kuṃcitāgrāgrakeśā
turaga iva viśuddhaḥ sākṣa vai cittrakārī
vṛṣabhaga|tiviciṣṭī mātra gambhīraghoṣaḥ
turaga dra loke śrāntahantās tu nityaṃ
prabhavati khalu loke caṃdratārārkajīvī
punar anyaṃ pravakṣyāmi golavandhanam utumam
yena bhāṣitamātreṇa naro bhavaty ajarāmaraḥ
gaṃdhābhrakānta sahitaṃ bhānuratnāni kāṃcanam
samajīrṇaṃ rasendramyasya vandhaṃ kṛtvā tu golakam
ramesendraṃ paṃcalohāni samabhāgāni melayet
saptapaṃcotaraś caiva yāvāṃs tu golakamyasya tu
ayo pi dvaś ca śaśīprabhākāraṃ
karambhitāṃ mūta...golakaṃ
narasya vakṣasyam idaṃ ramāyanaṃ
rayana vāmaratā ca kārakam
sugaṃdhalepānāṃmūlaṃ karpūraṃ kuṃkumāguruṃ
śrīkhaṇḍa mṛganābhiś ca kākolaṃ jātikaphalaṃ
musugaṃdhānyāni dravyāLṇi khānapānāyāni
bhuktisthānāni sarvāṇi krameṇaiva narasya ca
yasyāya kuṃcitā kveśāḥ śyāmā vai padmalocanāḥ
.......
...
...
vālmīka mukhabhāgaṃ ca cakṣudśrotrādināmakam
vātapittānalo bhuktvā mubhāvaguṇabhāṣitam
auḍamvaraṃ caś chattraṃ ca prasutaṃ ca jalodaram
grahaṇī dvandvakaṃ gulmaṃ gaṇḍamālā śilais ta|thā
etaiḥ sarvair vinirmukto valīpalitavarjitaḥ
śatāni trīṇi varṣāṇi jīvet kesarivikramaḥ
drutaṃ yuga mukho yasya guṇaṃ yasya udāhṛtam
atha ṣoḍaśapūrṇāni golakāni narottamaḥ
śrutāni sukhamadhye tu teṣu vakṣyāmi yā nāṇān
nāmau chidyanti śastraiś ca pāvakena na ruhya
mahātejāś cakratulyo mahārasaḥ
tailokye ca mahārī kāmadeva puri sthitaḥ
iśchā vā jāyate tasya śuddhaś co jāyate śchayā
tamyasya saṃmparśamātreṇa sarvalohāni kāṃcanam
sakalā niṣkalāś caiva sthūlasūkṣmarasāyanam
sarvatas somakāntā ca jived ā caṃdrārkatārakam
punar anyaṃ pravakṣyāmi vaṃdyaṃ sukharārcitaṃ
sūtakālāntakaṃ gaLndhaṃ yad uktaṃ parameṣṭinā
hīnāṃgo hṛdhikāṃgasya sa vyādhaḥ kuvjamasanaḥ
gatāstriyāṇi nayano jarā grasto jitendriyaḥ
jaḍa ga...da mūko pi gatihīnas tathaiva ca
asaṃkatraya nirmukto jīvaśeṣe va tiṣṭati
etad vandha pramāṇena masamāvarto dayā bhavet
punar anyad bhavet piṇḍaṃ nātra kāyā vicāraṇā
paṃcāmṛto mahāyoge cāraṇāmayanāśanam
haṃsapādī rasenaiva puras tatraiva bhāṣitam
omnaiva rahitaṃ kiṃcit trailokya mecarācare
pṛthivyāpas tathā tejo vāyugar ākāśam eva ca
koṭivedhī raso grāhyaḥ piṇḍaṃ kāstusaṃyutam
ekaikasya tu madhyasthaṃ guṭikāṃ kārayed budhaḥ
guṭikeyaṃ samākhyātā ḍaṣṭraṃ jīvaṃ ca kevalā
ṣaḍguṇaṃ piṇḍasthūlaṃ ca tāmrapātraṃ suśobhanam
ūrdhvaṃ puḍaruṣamātraṃ ca dardhaṃ gaṇḍamaṇḍalam
caturnurmukha kṛtaṃ koṣṭaṃ tasyopari niveśayet
.......
pūrayitvā kaḍāhaṃ tu digdiśopālapūjanam
kumāṃrī pūjayet tatra gaṇapūjāṃ tathā kuru
caturdikṣu valiṃ dadyāt yathoktaṃ śivabhāṣitam
dhamanaṃ tatraL kuvīta caturdikṣa śanaiś śanaiḥ
sutaptaṃ ca vijānīyān nirdhūmaṃ ca yadā bhavet
candrānkānugrahārikṣāmaṃśayo bhuvanāni ca
namaskṛtya guruṃ devaṃm ātmānaṃ tatra nikṣipet
gudaghraṃ taṃ vijānīyāt sṛṣṭirūpaṃ niyojayat
māṃsapiṇḍaṃ bhavet tatra vāyuṃ tatraiva nikṣipet
bhramaṃ taṃ hemamakāśaṃ jīvaṃ tatra mudāpayet
kṛtvā tatra mahāgavaṃ oṃkāraṃ surapūjitam
uttiṣṭati na sandehaḥ pūrvāhne bhāmvasvaro yathā
divyaetejā mahākāyo divyadṛṣṭin mahāvalaḥ
dṛśyate bhuvanaṃ sarvaṃ masa siddhammassarvasiddhidaḥ
sataptasiddheṣu ye siddhā vimānaṃ preṣayanti te
ardhayojanavistīrṇaṃ ghaṇṭācāmarabhūṣitam
tapta dehamahayaṃ divyaṃ maṇiratnais sugoṣitam
śaṃkhakalaharirghoṣaigr apsaro gītavādibhiḥ
puṣpamālā patākā ca kiṃkiṇīravamaṇḍitam
misiddhasaṃyatakanyānāṃ supā madavihvalā divyābharaṇavamtrāstrāṇi divyapuṣpāṇi yāni ca
āgaśchanti na sandeha...deśo deva dīyatām gṛhītvā dhakendraṃ tu siddhalokaṃ vrajanti te
divyāni |vākhānaLpānāni divyāni bhavanāni ca
rasate śatasāhasraṃ divyakanyām anekadhā
kāmena vihvalās tatra masanmathā masadanotkayaḥ
tammissinn ekārṇave ghore naṣṭa mthāsthāvarajaṃgame
devā yatra vilīyante siddhas tatra vilīyate
ratnaghoṣauvāca
kālāntakāya vandhāya yadā kaṃtuṃ na śakyate
anenaiva śarīreṇa kathaṃ siddhin bhaviṣyati
nāgārjuna uvāca
punar anyaṃ pravakṣāmi |vekhecaraṃ vandham uttamam
yena bhakṣitamātreṇa surasāmākṛtā bhavet
yaivaina vindate tāraṃ nāgaṃ śulvāyasaṃ sitam
tadā tasya prakartavyaṃ ratnasaṃskāramutamam
indranīlaṃ mahānīlaṃ māṇikyaṃ mauktikaṃ tathā
padmarāgaṃ tathā vajra markajāmasankam aṣṭam m
athātamsmaṃpravakṣyāmi ratnarāgasya jāraṇam
puṣpaṃ kārṣamasanaṃ gṛhyam apūrvaṃmalamaṃyūtam
rāśipūrvaṃ viśālasthaṃ pūjayitvā nu pācaret
anena viḍayogena hemaṃ kuliśajāraṇam
tājāmanasya lomāni dagdhaṃ vai bhūtavahninā
marīci śatapattrasya kāṇḍūkarṇaṃ tu yatpayaḥ
kaṃ masan tasya dine grāhyaṃ taścūrṇaṃ tena bhāLyet
pādena tasya dātavyaṃ grasamūrdhni musukhodbhavam
amū cūrṇaṃ viḍaṃ śreṣṭaṃ sarvaratnasya melakam
grayet pūrvayogena maṇirāgasya jāraṇam
pūrvāparara saṃyogāllokapālī yadā bhavet
tasya mūlaṃ phalaṃ grāhyaṃ nakṣattre yamadaivate
tasya cūrṇaprabhāvena padmarāgasya jāraṇam
vyacārante mahādiṣṭaṃ puraḥ pūrveṇa vārtikaiḥ
śeṣayitvā kṛtaṃ cūrṇaṃ mahānīlīraseplutam
tāmralolārasenaiva sodayitvā punaḥ punaḥ |
indranīlo mahānīlaṃ sankaṃ taṃ kaitakaṃ tathā ūṣmāyantrasya madhyasthaṃ jāritavyaṃ prayatnataḥ
pāditi| lāṭi maṃyogaṃ yodā kāla rajasvala
rasya puṣpagramesenaiva kāya rakṣā yathoci
kṣettrapālaṃ gaṇādhyakṣaṃ śi|vo viṣṇuḥ prajāpati
māṇḍavya yā...ko bhūtvā lokapālāṣṭakaissaha
candanāgurudhupaiś ca pūjayitvā prayatnataḥ
namaskṛtya guruṃ devaṃ tato bhakṣen mahārasam
godohanāmapātraṃ tu mūrkitasmādhakeś cagraḥ
uttiṣṭati na sandeha strinetraś ca caturbhujaḥ
gaṇanāthās tathā siddhāḥ ye vānye gaṇanāyakāḥ|
Lāgaśchanti puras tasya siddhavidyādharādayaḥ
paśyanti bhuvanaṃ sarvaṃ vimānastho mahāmaniḥ
hārakaṃkaṇakeyūrai kkuṇḍalair matkuṭais tathā
śaṃkhakāhalanirghoṣair apsarogītavādibhiḥ
puṣpamālāpatākābhiḥ kiṃkiṇīravamaṇḍitaiḥ
ravecaratvaṃ vrajeś chīghraṃ yadra devo maheśvaraḥ
kṛtāṃjalipaṭo bhūtvā| śivasyāgre vyavasthitaḥ
śrībhairava uvāca
mohaṃ puṣkaraṃ ghoram adbhutaṃ ca kṛtaṃ tvayā
tvadbhaktyā hy adya saṃtuṣṭa svaśchandapraticārakaḥ
.......
svargre tiṣṭa ciraṃ kālaṃ yāvaś candrānkatāgrakam
rudrakanyāviṣṇukanyā vrahmakanyā tathaiva ca
bhuktvā ca vipulān bhogān kalpānte muktibhājanaḥ
iti nāgārjunaviraci te rasaratnākare traipaṭā mahārasa ukta mṛta khecaravandhaṃ masataptamiti ||
rasavīryaṃ vipāke ca śuddhā vaviṭasūtakaḥ
tena janmajarāvyādhi harate sūtakaṃ bhuvi
khoṭa vandhaṃ jalūkaṃ ca bhasma caiva caturthakam
paṃca saṃmūrtivaddhaṃ mūchitaggaśśaktito mataḥ
vandhastu ṣaḍvidhe jñeyasmaptamo takaḥ
ardanaṃ ca ghaLnatvaṃ ca cāpalyaṃ guru tejasaḥ
yamyaisyaitāni na dṛśyante taṃ vidyādgurusūtakam
nānāvarṇaṃ bhavetmūtsūtaṃ vihāya ghanacāpalam
lakṣaṇaṃ dṛśyate yasya mūrchitaṃ taṃ varunti hi
gurutvamaruṇatvaṃ vā tejo bhāskarasannibham
śikhimadhye krataṃ tiṣṭedvaddhasūtaka lakṣaṇam
kṛṣṇa śvetaṃ tathā pītaṃ nīlaṃ vā bhamma masannibham
...
...
agnimadhye yadā tiṣṭet saṭṭavandhasya lakṣaṇam
kukkuṭāṇḍānibhaṃ sūtaṃ laṇobhedī bhaved yadā
āvantitaṃ puna yadvat koṭidhā ca rasākṛtiḥ
athavā
svedais svinnaṃ mṛḍaṃ caiva śikhinā drāvito bhavet
a kṣayaṃ kaṭhinaṃ śvetaṃ khaṭovaddhasya lakṣam
khoṭāś ca ye ca ye paṃca vihāya jalukākṛtiḥ
haṭhāgro dhāmitasmanti na tiṣṭedeke mūrchitaḥ
taruṇādirvyasaṃkāśo nānāvarṇavicakṣaṇaḥ
vadheṣu lohadeheṣu raṃjite talakṣaṇam
śodhanaṃ takasyādau grāsamānasataḥ param
jāraṇamabhrakasyāpi sarvasattvamataḥ param
gavāhyaśrutaḥ paścāt suvarṇaṃ tadarattaram
divyoṣadhipuṭaṃ paścādrandravandhasataḥ param
raṃjaLnaṃ ca tataḥ proktaṃ māraṇamyānuś ca māraṇā
tatopi krāmāṇaṃ deyaṃ takamyasya vicakṣaṇaḥ
etat kramaṃ tu yo vetti tamyasya middhi nna saṃśayaḥ
dehe tu paṃcaratnāni nāgavaṃgaṃ tathā yamau yathokramaṃ vijānāti dehe loho marāyane
tasya janmajarāvyādhinnaśyate nātra saṃśayaḥ
.......
kramaṇaṃ rasagajamyasya doṣadhāt sarvam āyame
auṣadhaiḥ kramate taṃ|...
vyādhimaṃsaṃgaś ca naśyati duṣṭamāmayān
ttasmātkrāmaṇaṃ jñātvā tato vaidya upācaret
krāmaṇena vinā taṃ krameṇa na ca vindati
dehalohamayān sarvāṃ vṛthā myāsyāt kevala śramaḥsaḥ
yasya rogasya yad yogaṃ tenaiva sa yojayet
rasendro harate vyādhiṃ nagraktaṃjara vājinām
vyādhim ādau pakṣeta tato rudyāś ca bheṣajam
mūtakena samāyukto yojayeś ca bhiṣagvaraḥ
iti nāgārjunaviracite rasaratnākare guṭikāsatva...ti
jalūkājāraṇādiramasavandhako nāma caturthodhyāyaḥ