Koba KT 26264 [Ko2]: Srisaila new

Published in by in .

  • Gyanbhandar
  • [repository]
  • Koba Tirth
  • Koba, Gujarat, India
  • Known as: 26264, [NCC identifier] (NCC).
  • Siglum: Ko2

[description of manuscript]

More ▾
Title Rasendramaṅgala
Author Nāgārjuna Siddha
Physical description
Language/Script [Sanskrit in IAST script.]
  • It is common for ṭh to be written as ṭ.
Format pothi
Material paper
Extent 10 folios.
Dimensions
  • (leaf) [height] x [width] cm
  • (written) [height] x [width] cm
Foliation
  • () Scribal foliation 1-5.
Condition Complete.
Layout 15 lines per page. [description of marginal frame lines, etc.]
History
Date of production Vikrama Saṃvat 9999 (AD 1681).
Place of origin [place of production]
Provenance [record of ownership]
Acquisition [how it was acquired]

  • Ko2

||1|

om| | atha nāgārjūnakṛtarasaratnākarasya cartho adhyāya prārabhyate

śrīsīlaparvatasyo sau sidho nāgārjūno māhānḥ
sarvasatvopakāri ca sarvabhogagūṇānvīta 1
prārthanād dadate śighraṃḥ yasya yasyā hi yādṛsaṃḥ
dṛṣṭvā tyāgaṃ ca ......... sutakasyaḥ prabhāvena tathaiva ca 2
sarvasatvamāhābe¦2dhiḥ sūranasva tathaiva caḥ
teṣyāṃ madhe pradhānaṃ caḥ ratnaghoso prabhākara 3
kṛtāṃjalīpuṭo bhūtvā nāgārjunapurasthītaḥ
pṛchate rasyakarmāṇi vidyādāṃnaṃ dadasva me 4
nāgārjunovāca
sādhu sādhu mahābhāgaḥ tuṣṭo haṃ bhaktivachalaḥ
kathayāmi na saṃdeho yatvayā paripṛchitaṃ 5
valīpalīvīnāsaṃ caḥ tathā kālasya vaṃcanaṃḥ
yathā loheṃ tathā dehe kramate nātra saṃsaya 6
sahastrayūtalakṣaṃ caḥ koṭivedhi bhaved ṛsaḥ
tad ahaṃ saṃpravakṣāmīḥ sādhanaṃca yathāvidhī 7
satvānāṃ bodhanārthāvya sādhitā vaṭayakṣaṇiḥ
dvādasāṃṇi varṣyāṃṇi mahāklesa kṛto mayā 8
tatkāle dṛṣṭe divyāni divyavācā śrutā mayā
adṛṣṭā prārthitā paścāt dṛṣṭvā tvāṃ bhava syāṃprataṃ 9
vaṭayakṣaṇy ūvācā॰¦
sādhu2 mahāsidha tvadbhaktyā mahātmanaḥ
yat kāyī haṃ te bhadreḥ tat sarvaṃ pradadāmy ahaṃ 10
nāgārjunovā॰
tuṣṭā tvaṃ yaṃdi mā devi klīṣṭā dvādasavarṣayāḥ
ātmajñātvaṃ vahe mahyaṃḥ taḥta paścād bham ahaṃ 11
śatyaṃ2 pūnaḥ satyaṃḥ aho vācā trīdhā kṛtāḥ
yatā kīcate prārthase sīdhiḥ tat sarvaṃ pradadāmy ahaṃ 12L(From 2 )
| | yadi tvaṃ devī tuṣṭāsiḥ mabhaktyā bhaktīvachaleḥ
durlabhaṃ triṣu lokaṣū rasabaṃdhaṃ varānane 13
ena kenāpyūpāena prakaśati mahadbhutaṃ
sāvanaṃ sutakasyāpiḥ mṛtudāridranāsanaṃ 14
parvatā grahe prāsādā sailavanakānanā
kāṃcanamaya karīṣyāmī...
.......
... asmin tu pṛthitale 15
tayāṃ varāroheḥ kathayasva varānane 16
vaṭayakṣaṇyū vāca
sādhu2 mahāsidha tvat bhaktyā tu mātmanaḥ yatkiṃcītārthaṃ te sidhiḥ tat sarvaṃ pradadāmi te 17
ku sa ru kāryaṃ yathātithyaṃ tiṣṭehaṃ tvaśamīpata
sarvalakṣaṇasaṃpūrṇo yasulakṣastū poṣaka 18
tasya sarsavilokena yūṣmasīdhi bhavīṣyatiḥ
māyā tasya śrutaṃ vākyaṃ prārthita sālivāhana 19
yuṣmat sāmarthayogena na sādhayāmi mahārasaṃ
sālivāhanovāca
suvarṇaratnabhaṃḍāraṃ kumāro dime sudari 20
nivedītaṃ mayātmānaṃ ādeso devi diyatoṃ
sādhu2 māhāprājña mamadesaprapālaka 21
sādhayāmi ni saṃdehoḥ uṣmatsatyena sādhaka
punar anyaṃ pravakṣāmī māṃḍavena yathā kramaṃ tyaṃ 22
rasoparasaṃyogena sidhaṃsutaṃ sūsādhita
vidhaṃ sūlvāyasa nāgaṃ yajñārthaṃ kaṃcanaṃ kṛtaṃ 23
tasyā parasve viśiṣṭena rasakāṃmavadhāritaṃ
sāstraṃ vasiṣṭaṃ māṃḍavyaṃ gūrupārsve mayā śrutaṃ 24
tad ahaṃ saṃpravakṣmi sādhanaṃ ca yathāvidhī
sahāyā sobhanā prājñā nirālasā dṛḍhavratā 25
kulinā pāpahināś caL svadharmāś ca jiteṃdri
koṣṭikā vakravālaṃ ca gomayāṃgāram iṃdhanaṃ 26
dhamani yaṃ lohapātrāṃṇi oṣadhyā kāṃjikaṃ viḍaṃ
yarvarāṃṇi vicitrāṃṇi mānā muṣā tathaiva ca 27
sarvaṃ melāpakaṃ kṛtvā tato karma samācaret
catuṣkaṃtoraṇa mālaṃkubhaṃ vārīsamanvīta 28
sinacaṃdanaliptaṃgaṃ sitavastrāvaguḍanaṃ
paṃcaratnasusaṃ purṇa dipākṛtasamanvita 29
piṭhaṃ catuṣkaṃ saṃyūktaṃ sthāpayitvā mahāmuni
caṃdanāgarudhupaiś ca naivedyair vividhīs tathā 30
mahāpūjā prakartavyā vira bhojaṃ tu kārayet
kumārikās tathā pujā ājñā tat prārthae nara 31
yūṣmadājñāprasādena sādhayāmi mahārasaṃ
ādau hi rasa saṃgrāhyaṃ visūdhaṃ nirmalaṃ dṛḍhaṃ 32
dravya rasāyne yogyaṃ tato karma samārabhet
sudṛḍhaṃ pātitaṃ sutaṃ sarvadososchitaṃ tata 33
rasakatvasaṃyogā jirṇam aṣṭagūṇe nara
kraṣṇābhrakasamaṃ sūtaṃ lolayitvā tu jārayet 34
...
yuṣmayaṃtrasa maṃvyasthaṃ jāritavyaṃ prayatnata
punar aṇyaṃ prakartavyaṃ yathā caratī kāṃcana 35
gokarṇi ca samākhyātā dvi kṛṣṇamaṃjari
yathālābho prakartavyā viseṣā nopalabhyate 36
yaṃtra dese samutyanā bhūtale vātha parvate
samaye tatra nirdiṣṭā yeneyaṃ saphalaṃ bhavet 37
tasmā sarvaprayatnena dṛsyamaṃtreṇa saṃgrahe
matra
...
om yenedaṃ ṣanate brahmā enedaṃ ṣanate hari
tenāhaṃ ṣanayīṣyāLmi paṃcasakhyena pāṃṇīnāṃ 38
maṃtra
mānatyata nipatīte tiṣṭa2 suresvari
sādha_itvā tu me kāryaṃ paścā sarve bhavīṣyatī 39
anenaiva tu maṃtreṇa kuryāta śaptābhīmaṃtrītaṃ
utpādyā arkasaṃyogā chāyā śuṣka ca kārayet 40
...
uṣmayaṃtreṇa madhāyasthaṃ oṣadhi rasa kaṃcanaṃ
'thavā viḍayogena āvad dinacatuṣṭayaṃ 41Skip to srisaila48a
urdhvaṃ bahi madhaś cāpamadhe tu rasanvīta
kāṃcane jāra_eta sūte ajñī datvā mṛhumṛhū 42
...
...
anena karmayogena yāvat saptadināvadhī
paścād vaṃdha prakartavyo divyoṣadhībalena tu 43
kurkaṭaṃḍānibhaṃ sūtaṃ cūrṇa_itvā vicakṣaṇa
vrahmapuṣpasya niryāsaṃ puṭa catvāri dāpayet 44
maṃjīṣṭākṛtaniyāsaṃ tatraiva tadṛsaṃ kuru
sephālikṛtaniryāsaṃ pūṭaṃ catvāri dāpayet 45
kāśmīrasarasenaiva pūṭaṃm ekaṃ tu dāpayet
mātulīṃgaṃrasenaiva tenaiva tādṛsaṃ kuru 46
tato sīdhaṃ vījānīyā dhedhaṃ śulvāsa dāpa_et
evaṃ jñātvā prayatnena kuru karma vīcakṣaṇa 47
vaṇasaṃṣyāpramāṃṇena nāgaṃ bhavati kāṃcanaṃ
athāta syaṃpravakṣāmi kirtirasyabaṃdhanaṃ 48
.......
.......
etāni samabhāgānī ...
etasya kusūmena ca capalaṃ ca pūṭe būdhaḥ
hemadvādasabhāgaś ca 48 ṣaḍabhāgā capalaś ca
catuṣaṣṭī rasaṃ dṛsya ekaikṛtvā vimardat 49
gostanākāramūsāyāṃ adhayitvā pūṭe būdha
ajñīrehani saṃprāpte dhamāpayātvā tu sphoṭa_et 50
dvaspha Lṭikaśaṃkāśaṃ subaṃdha dṛśyate rasaṃ
paścāt makaṭamuṣāyāṃ samāvarttaṃtu kārayet 51
rṇe jīrṇe dāvyaṃ ajīrṇe naiva dāpayet
caturviṃśaguṇaṃ hemaṃ sūtaṃkaṃ grāsate yadā 52
samāṃsatmakṣaṇaṃ kuryāt punaranyena sūtaṃke
aruṣkar utpale sūrye nakṣatra bhuvanodbhavaṃ 53
sisiṃtognisaṃsthītā hy ete paṃcamī bhuvidārīṇī
ekaikasya tu maṃdhyesthaṃ sthāpitāvyaṃ dinatrayaṃ 54
dhūmākulena yaṃtrena...
... pātitvavyaṃ prayatnataḥ
biśuddhaṃ taṃ vijānīyāt sakrat svedena svadayat 55
rāśivedavapuś caiva caitra sūryalayeṣu ca
melayed vaśiyogena vedāṃ hi parvalocanaḥ 56
etat savaṃ rasenaiva peṣayitvā rajasya ca
adhordhvaṃ tanu dātavyaṃ agnistho| mraryete rasaḥ 57
kurkuṭaḍanitaṃ sutaṃ cūrṇayitvā vicakṣaṇaḥ
pūrvam avi vadhānena pakvaṃ vai ṣoḍaśaiḥ puṭaiḥ 58
sidha taṃ ca vijānīyāt vedhā pacaṣūteṣu ca
dhigūṇe yadi kratavyaṃ pūrvasaṃsakāram uttamaṃ 59
trigūṇaṃ ca bhavetṛ dhaṃdva kramakrameṇa yojitaṃ
kurū karma yathā jñāya sidhaṃ bhavati tad rasya 60
.......
...
ratnaghoṣovāca
sādha_itvā prayatnena koṭīvīdhī mahārasa
sarireṇa vīnā deva sarvaṃ bhavaṃti niṣkalaṃ 61
nāgājunovāca
kathayāmī na saṃdeho mārkaṃḍena yatnakṛtaṃ
dirghāyū kārakaṃ bhūme rasasidhe rasāyano 62
sataphalaṃm ūbhayānāṃm akṣūdhātrā tathaiva ca 63
sakathīta jala satāṣṭo bhāgam aṣṭāv aseṣa
ghṛtamadhurādyaṃ vyoṣacītraṃ dasāṃsai
rasapaladasasidhaṃ lohacūrṇaṃ mṛtaṃ ca
gīrīyūtasamam abhraṃ
kita bhraṃgaṃ vīḍaṃ 64
rasasaLhitasūbhāvyaṃ
tuṃdilaiḥ bilvakā
aharasakṛtaculka
lohapātrastha māsaṃ
pratidānatanasūdhaṃ
kalkam etaṃ variṣṭāṃ
liṃhati sayanakāle vāṃmanetrārdhasevī 65
ghaṃnanibiḍasidhe matamātaṃgadarpā
vigatasakaladoṣa saṃrvadikdivyacakṣū
madana iva sūkāṃti kāṃmaninaṃ praviṇaḥ
jalada iva ca yūṣmāṃna kuṃcitāyāgrakeśān 66
turaga iva visūdha satkavī cītrakāri
vriṣabha iva vīceṣṭā meghaghaṃbhīragoṣa
sūragajam īva loke snātahaṃtāsū nityaṃ
prabhavatu ṣalū loke caṃdratārārkaji 67
pūnyar avya pravakṣāmī golakaṃ baṃdham ūtama
tena bhakṣītamātreṇa bhave nara jarāmara 68
gaṃdhābhrakāṃta sahītaṃ bhāṃnūratnāri kaṃcanaṃ
samajirṇaraseṃdrasya sūbaṃdhaṃ kṛtagolaka 69
raseṃdraṃ paṃcalohāni samabhāgāni prelayet
saptapaṃcotarā caiva yavā sūgolakasya ca 70
payopī sūdhe mama sasīprabhākaraṃ
karabītaṃ sūtakajātagolaka
tarasya vṛkṣastha rasāya
rasāyana cāṃmaratā ca kārakaṃ 71
sūgaṃdhaṃlepatāṃbūlaṃ karpūraṃ kukamāṃgūru
śrīṣaṃḍa mṛganābhaṃ ca kaṃkolaṃ jātikāphalaṃ 72
sūgaṃdhānyānī dravyāṇiṃ ṣāṃnapāṃnāni yāni ca
muktāsthāṃnāni sarvāṇi krameṇaitāni śasya ca 73
yasyāgra tucītākesā śyāmā vai padmalocana
vistirṇaṃ jaghanyaṃ yasya saṃkirṇaṃ hṛdavyaṃ bhavet 74
kṛṣṇapakṣe bhaved yasya vatyā pūphadarsanaṃ
kākinī sā samāṣyātā utamā ca rasāyane 75
ālaṃgane ca vaktavye parsanaṃ ca sūsobhane
maithūne mardane caiva sūrāpā vā vilocanā 76 | | L
vālmīkaṃ mūṣarogāṃ ca cakṣūśrotādināsikā
kaphapitānilai bhūttkā svabhāvagūṃṇabhūṣita 77
udaṃbaraṃ ca citraṃ ca prasūtaṃ ca jalodaraṃ
grahaṇi dūrnāmakaṃ golamaṃ jūḍamālā sīlās tathā 78
etai sarve vinirmūkto valipalitavarjita
satāni traṇavarṣāṇi jīve cai kārivikrama 79
dhṛtaṃ yūgaṃ mūṣe yasya gūṇāya syamūdāhūtaṃ
atha rṣoḍasapūrṇāni golakāni nirotame 80
dhṛtāni mūṣamadhe ta teṣu yakṣāmī je gūṇā
nāsau chīdyatī śastraiś ca vakena naṃ dyahate 81
lālavego mahātejā śakratulo mahāya
triloke ca manohāri kāṃmadeve ca chabī smṛtaṃ 82
ichayā jāyate tasya tādṛso jāyate chayā
tasya saṃsarsamātreṇa sarvalohānī kaṃcanaṃ 83
sakalā niṣkalā caiva jive caṃdrārkatārakau
punar aṇya pravakṣāmī baṃdha sūkhaṃrārcitaṃ 84
sūtakālaṃtagaṃ badhaṃ yad ūktaṃ parameṣṭīnāṃ
hināṃge dhikāṃgaś ca savyā ca kubjavāṃmana 85
gatāṃgrīyāṃṇi nayano jarā grasto jitaṃdrīya
jaḍasya gado muko gatihinaṃ tathaiva ca 86
asaṃkatrayādi vinimukto jivase ca ttīṣṭati
et t baṃdhaprabhāvena samāvarto yadā bhavet 87
punar anaṃ bhave tiḍaṃ nātra kārya vicyāraṇā
paṃcāṃmṛto māhāyogo ukto methānabhairavaṃ 88
virākṣa soraveṇe|va pūna tatreva bhāṣītaṃ
nāṃmena rahitaṃ kiṃcī triloke sacarācare 89
pṛthavyāpas tā tejo vāyūr ākāsam eva ca
koṭivedha rasaṃ grāhyaṃ piḍa kāṣṭasūsaṃtaṃ 90
ekaikasya stanū madhyastaṃ gūṭikāṃ kārae būdha
gūṭipeca samāṣyātā ṣaṣṭaṃ jivaṃ ca kevalaṃ 91
catumūrṣaṃ kṛtaṃ koṣṭaṃ tasyopari nivesaet
gaughṛte ca māhā telaṃ samabhāgāni melayet 92
pūriyītvā kaṭāhe tū disgsāpālapūjanaṃḥ
kumāri pūja_e tatra guṇapūjaṃ gurus tathā 93
caturdikṣaṃ balaṃ dadyāt tathoktaṃ sivabhāṣitaṃ
dhamanaṃ tatra kurvitaḥ catudikṣū sanai sanai 94L
sūtaptaṃ ca vijāniyāt nirdhumaṃ ca yadā bhavet
caṃdrārke stū grahārakṣarāsayo bhūvanāni ca 95
namaskṛttya ta gūruṃ devam ātmānaṃ tatra nikṣipet
.......
bhramaṃtaṃ hemasaṃkāsaṃ jivitvaṃ tatra dāpayet 96
kṛtvā tatra mabehārāva rnuṃkāra sūrapūjītaṃ
utīṣṭati va saṃdeho pūrvevyo bhāskaro yathā
67 divyatejo mahākāyo divyadṛṣṭā mahābalā
dṛsyate bhūvanaṃ sarvaṃ sa sidha sarvasīdhīda 98
saptasidheṣū ye sidhā vimānaṃ preṣayaṃti te 6
yojanavistiraṇaṃ ghaṃṭācāmarabhūṣītaṃ 99
dipte hemaṃmayaṃ maṇiratneṣū sobhītaṃ
saṃṣakāhalanirghāṣair asyaro gītatavādibhī 10||
pūphamālā patākaiś ca kiṃkīṇiravamaṃḍitaṃ
sidhaṃ mayūtakaṃnyānāṃ sa sapāsaṭavihvalā 1
divyābharaṇavastrāṃṇi divyapūṣpāṇi yāni ca
āgachaṃti na saṃdeho ādeśo deva divyatoṃ 2

grahitvā sādhakeṃdraṃ tu siddhaloke vrajaṃti te
ṣāṃnapānāni divyāni divyāni bhūvanāni ca 3
ramaṃte satasahaṃsraṃ tu divyakanyām anekadhā
kāṃmena vijvalās tatra maṃnmathena mahotkaṭā 4
tasmain ekārṇaṃva ghore
naṣṭai sthāvaṃrajaṃgame
devā yatra viliyaṃte sa sidhastatra līyate 5
ratnaghoṣovāca
bhūtakālāṃtakaṃ baṃdhaṃ yadā kartū na sakate
anainava sarireṇa kathaṃ sidha bhavīṣyati 6
nāgārjunovāca
pūnar aṇa pravakṣāmi khecaraṃ baṃdhamūtaṃ
yena bhakṣītamātreṇa surasāṃmaṃnatā bhavet 7
yāvaṃ na vidhate tāraṃ nāgaṃ sūlvāya saṃcitaṃ
tadā ttasya prakarttavyaṃ ratnasaṃskāramūtamaṃ 8
idranila mahānila māṃṇikya mūktikaṃ tathā
padmarāga tathā vajraṃ margajam arkam aṣṭamaṃ 9
yathāta saṃpravakṣāmi ratnarāgasya jārakaṃḥ
puṣpa kākasira grāhyaṃy apūrvaṃmalasaṃyūtaṃ 10
rāsipūṃrva ca visthaṃ pūja_itvā tu pāṃcayet
yanena viḍaṃvayogena hemaṃ kulaṃsijāraṇaṃ 11
tejāsanasa lomānī dagdhvāvai bhūtavaṃnīnaṃ
mari sūtapatrasya kubhakarṇe tu yatnathā 12L
suvratasya dine grāhyaṃ tacūrṇaṃ tena bhāva_et
pādena tasya dātavyaṃ rasyamṛdhi sīṣodbhavaṃ 13
asya cūrṇaiḍaseṣṭaṃ sarvaratnasya melakaṃ
jāraet pūrvaprayogeṇa maṇirāgasya jāraṇaṃ 14
pūrvāmaparasa yogāt lokapālī yadā bhavet
tasya mūla phalaṃ grāhyaṃ nakṣatre yamadaivate 15
yasya cūrṇaṃprabhāvena padmarāgasa jaraṇaṃ
varāratne sadādibhyaṃ pūnāṃ pūrveṇa cātikaṃ 16
seṣa_itvā dae cūrṇaṃ mahānilarasayūtaṃ
tāṃmralolārasenaiva marda_itvā pūna pūna 17 idranīlamahānilamaraktaṃ ketakaṃ tathā yūṣmayaṃtreṇa madhyasthaṃ jāritavyaṃ pūna2 || 18
poṭiyāti ca saṃjogāt yadā kāle rajasvalā
tasthā puṣparasenaiva kārya rakṣā yathoci 19
ṣetrapālo dhanādhyakṣo sivo vīṣṇū prajāpati
mārtaṃḍa vako bhūtvā lokapālāṣṭakai saha 20
caṃdanāgūruṃdhupaiś ca pūja_itvā prayatnata
namaskṛṃtaṃ gūruṃ devaṃ tato bhūkte mahārasaṃ 21
godohanasya mātraṃ tu mūrchito sādhakotama
utīṣṭatī na saṃdeho cite tasya caturbhūryaṃ 22
gaṇanātha sthā sidhaṃ vyayayāne gaṇanātha
āgachati pūraṃ tasya sidhavidyādharādaya 23
pasyaṃti bhūvanaṃ sarvaṃ vāṃmanasthā mahāṃmūne
hāraka gaṇakaṃpūrai kuḍalekuṭes thā 24
seṣekahālenirghoṣe asyarogītavādanai
pūphamālāpatāke ca kiṃkaṇisūramaṃḍīte 25
ṣecaratna vrajed hijñaṃ yaṃtra devo maheśvasvara
kṛtāṃjalīpūṭo bhūtvā savasāgare vīvasthītaṃ 26
bhairavo vāca
sahasraṃ pūskaraṃ ghoraṃ yadbhūtaṃ cekṣītaṃ tvayā
tvadbhaktyā tū sv ahaṃ tuṣṭo svachaṃdapratikāraka 27
sādhu2 māhāprājña namāmasyaś ca sādhavā
svarge tīṣṭe ciraṃ kālaṃ yā caṃdrārkatāraka 28
rudrakaṃnyāṃ vīṣūkaṃnyā vrahmakanyā tathaiva ca
bhūktvā scavipūlā bhogān kaṃnyāte mūktībhājanaṃ 29
itī nāgārjuna sadayāstra ṣaṭu mahārasa utkṛṣṭa ṣecara vo ṣa smāptaṃ