<?xml version='1.0' encoding='UTF-8'?>

Palm-leaf MS of unknown provenance

  • Siglum: P

A palm-leaf manuscript in Nepālākṣara of unknown provenance

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Nepālākṣara.
Format pathi
Material palm leaf
Extent 45 folio.
Foliation
  • (original)
Layout 7 lines per page.
Hand
  • (sole) Newa script in ink.
History
Date of production
Place of origin

  • P
tatra pṛcchanti yoginyo mahāmudrā tu kīdṛsī |
csaṃvṛtyākārarūpeṇa | kathayasva sukhaṃdade |
bhagavān āha | ||
nātihrasvā nātighā na ca kṛṣṇā na ca gauri𑑎ckā |
padmapatranibhākārāḥ svāsan tasyāḥ sugandhikaṃ ||
prasvedañ ca bhabhet sugandhi mṛganābhisamaprabham |
padmañ cendīcvaraṃ gandhaṃ kṛṣṇāt padmam ivācaret |
karppūrasihlayos tasyāḥ sugandhaṃ lakṣayed budhaḥ |
utpalasya bhaved gandhaṃ vāyasāgacrusannibhaṃ ||
dhīrā acalañcalā caiva priyavādinī manoramāḥ |
sukesā tṛvalīmadhyā prākṛto padmanī matā |
tāṃ cprāpya bhavet siddhiḥ sahajānandasvarūpiṇī |
athāha nairātmyāyoginī praṇidhānaṃ kīdṛsaṃ karttavyam |
bhagavān ācha |
kule janma anunmādī samayī hevajradesakaḥ |
kṛpāvān gurubhaktaś ca bhaveyaṃ janmani janmani |
vajraghaṇṭāraṇactpāṇir gambhīradharmapāṭhakaḥ |
yoṣicchukrasamāhārī bhaveyaṃ janmani janmani ||
tatas tuṣṭā sā devī idaṃ vacanam abracvīt |
durddāntā durdurāḥ satvā vineya yānti kena hi |
bhagavān āha |
poṣadhaṃ dīyate prathamaṃ | tadanu sikṣāpadaṃ dasa |
vaicbhāṣyān tatra desyeta sūtrāntaṃ punas tathā |
yogācāraṃ tataḥ paścāt tadanu madhyamakaṃ diset |
sarvamantranayaṃ jñātvā tadanu chevajram ārabhet |
gṛhṇīyād ādaraṃ siṣyaḥ sidhyante nātra saṃsayaḥ |
hevajre ḍākinījālasamvare vineyaḥ paṭalaḥ c aṣṭamaḥ || ||