<?xml version='1.0' encoding='UTF-8'?>

Cambridge University Library, MS Add.1697.2

  • Cambridge University Library
  • Known as: MS Add.1697.2.
  • Siglum: C

A palm-leaf manuscript in Bengali, kept at the Cambridge University Library.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Bengali.
Format pothi
Material paper
Extent 132 folio.
Dimensions
  • (leaf) x mm
Foliation
  • (original)
Layout 5 lines per page.
Hand
  • (sole) Bengali script in ink.
History
Date of production
Place of origin
Acquisition Donated by Wright, Daniel

  • C
tatra pṛcchanti yoginyo mahāmudrā tu kīdṛśī |
samvṛtyākārarūpeṇa kathayasva sukhaṃdadaḥ |
nātidīrghā na hrasvā na ca kṛṣṇā na ca gaurikā |
padmapatranibhākārā svāsaṃ tasyāḥ sugandhikaṃ |
praśvedañ ca bhavet sugandhiḥ mṛganābhisamaprabhaṃ |
padmañ cendīvaraṃ gandhaṃ kṛṣṇāt padmam ivācaret |
karppūracsihlayos tasyāḥ sugandhaṃ lakṣayed budhaḥ |
utpalasya bhaved gandhaḥ vāyasāgurusannibhaṃ |
dhīrā acañcalā caiva priyavādinī manoramā |
sukeśā tṛvalīcmadhyā prākṛtaiḥ padminī matā |
tāṃ prāpya bhavet siddhiḥ sahajānandarūpiṇī |
athāha nairātmāyoginī praṇidhānaṃ kīdṛśaṃ karttavyaṃ |
bhagavān āha |
kule janma acnunmādī samayī hevajradeśakaāḥ |
kṛpāvān gurubhaktaiś ca bhaveya janmani janmani |
vajraghaṇṭāraṇatpāṇī gambhīradharmmapāṭhaka
yoṣitśukrasamāhārī bhavetaṃ janmani 2 |
tatra tuṣṭā sā devī idam vacanam abravīt |
durdāntā durddurāḥ sattvā vaineyaṃ yānti kena hi |
bhagavān āha |
poṣadhaṃ dīyate prathamaṃ tadanu śikṣāpadaṃ daśa ||
vaibhāṣyan tatra deśyet | sūtrāntaṃ punas tataḥ |
yogācāraṃ punaḥ paścāt tadanu mādhyamiakaṃ Ldiśet |
sarvvatantranayaṃ jñātvā tadanu hevajram ārabhet |
gṛhṇīyād ādaraṃ śiṣyaḥ sidhyate nātra saṃśayaḥ ||
vineyapaṭalo aṣṭamaḥ ||