<?xml version='1.0' encoding='UTF-8'?>

Palm-leaf MS of unknown provenance

  • Siglum: P

A palm-leaf manuscript in Nepālākṣara of unknown provenance

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Nepālākṣara.
Format pathi
Material palm leaf
Extent 45 folio.
Foliation
  • (original)
Layout 7 lines per page.
Hand
  • (sole) Newa script in ink.
History
Date of production
Place of origin

  • P
atha vajragarbbhacpramukhāḥ sarvavajraḍākinyaḥ saṃsayaprāptā daurmmanasyaprāptāḥ bhagavantaṃ vajrasatvam evam āhuḥ||_
||bhagavan saṃsacyam apanaya |
caryāpaṭale yad ākhyātaṃ gītan nāṭyañ ca siddhidaṃ |
tatra sandeho me vartet kiṃ gītan nāṭyañ ca kim |
devatābhiṣekaṃ yacc ca kathitam dveṣādimudraṇaṃ |
tatra sandeho me vartteta ki mudraṃ kasya mudraṇaṃ |
mantroddhāre ca yat pro................. bījakam |
tatra mec bhrāntiḥ saṃjātā kim bījaṃ kasya bījakam |
kulapaṭale yā khyātā nāḍyoL dviṣoḍasātmikā |
viśuddhiṃ teṣāṃ kathayantu bhagavacnto bhrāntir me bhūt |
bhagavān āha |
kollaïre ṭṭhia bolā mummuṇire kakko
ghaṇa ki.........vājjaï karuṇe kiyai cre rolā |
tahi balu khājjaï gāḍhe karuṇā pijjaï |
ale kāliñjara paṇiaï dunduru vājjiaï |
caüsama kathuri sihlāc kappūra lāiaï |
mālaï indhaṇa sāli tahi bharu khāiaï |
.......ṇa .........rante suddhāśuddha na muṇiaï |
niraṃcsu aṃgi caḍāviaï | tahiṃ je sarāpa paṇiaï |
malayaje kunduru vāṭṭaï ḍiṇḍi.........ṇ ṇa vājjiiaïre || || c
nāṭyañ ca śrīherukarūpeṇāmuṣitasmṛtiyogataḥ |
bhāvanāraktacittenāviraktābhyāsacetasā |
vajradharmais tathā buddhair yocginībhiś ca mātṛbhiḥ |
ābhyāṅ gītanāṭyābhyāṃ gīyate nṛtyate param |
gaṇarakṣā tv anenaiva ātmarakṣā tathaiva ca |
anenaivac vasaṃ loke mantrajāpan tv anena tu ||
sādaraṃ gīyate yatra sādaraṃ pavyate yaLtra.........
.........kṣaṃ puraskṛtya | tatra ghrācṇan tu lakṣayet |
lasunaṃ prathamaṃ gandhaṃ gṛdhragandhaṃ tathā punaḥ |
karppūra malayajaṃ tadanu .......dhiṣṭhānaṃ lakṣaṇaṃ |
rutaṃ hansac bhṛṅgasya śrūyate | gītaseṣataḥ |
gomāyor api sabdasya bāhyodyāne... lakṣayet |
...............nāliṅga aṅkena lakṣacte kulaṃ |
vyastakulabhāvanāyogān na siddhir nnāpi sādhakaḥ |
nairātmyā.............................|
gaurī paisūnyacmudreṇa vārī rāgeṇa mudrayet+ |
irṣyayā mudrayā ḍākinīṃ pukkasī.............
.............dreṇa caṇḍālī pisucnamudrayā |
ḍombī rāgasya mudreṇa punargaurī ca dveṣataḥ |
caurī mohamudreṇa vettālī pi.............
.............rāgamudrecṇa mohamudreṇa bhūcarī |
khecarī rāgamudreṇa mudraṇaṃ jānatecchayā |
āler ādi nairātmyā ...............ka |
āles tṛtīcyakaṃ gaurī caturthaṃ vāginī |
pañcamaṃ vajraḍāki ca ṣaṣṭhamaṃ pukkasī smṛLtā |
sa...|
navamaṃ ḍombinīñ caiva | punargaurī dvipañcakaṃ |
gaurī ekādasaṃ khyātaṃ ve.................
............... sakaṃ cacturddasamaṃ bhūcarī |
pañcadasamaṃ khecaryā yoginīnāṃ svabījakam |
kulapaṭa...ḍasātmikā |
cnādvadvadveyaikaika yoginyaḥ kramaso matā |
lalanā rasanā avatī ... matā |
sarvaseṣāṃ tyājyan yatnāct ṣoḍasī na kalā yataḥ |
kasmād dhetor arthakriyākaraṇatvāt |
bodhi... |
ālirūcpaṃ mahāsaukhyaṃ yoginyas tasya cāṅśukāḥ ||
vajragarbbha āha ||
karppūraṃ ...nīsaṃbhavaṃ |
sahajānandasvabhāvañ ca avyayaṃ pīvaraṃ khagaṃ |
bhagavān āha | evam eva yathā vadasi |
vajra... bodhiccittaṃ |
bhagavān āha |
maṇḍalacakrādyupāyena svādhiṣṭhānakrameṇa ca |
Lbodhicittam utpādayet | vivṛttisaṃvṛttirūpakaṃ c |
saṃvṛttiḥ kundasaṃkāsaṃ vivṛti sukharūpiṇam |
strīkakkole sukhāvatyām evaṃkāraṃ svarūpake |
sukhasya rakṣaṇād eva suckhāvadīti sabditaṃ |
buddhānāṃ bodhisatvānāṃm ādhāraṃ vajradhāriṇām |
evam eva tu saṃsāro nirvāṇam evam eva tu |
saṃsācrād ṛte nānyaṃ nirvāṇam pratipadyate |
saṃsāraṃ rūpasabdādyāḥ saṃsāraṃ vedanādayaḥ |
saṃsāraām indriyāṇy eva saṃsāraṃ dveṣackādayaḥ |
amī dharmmās tu nirvāṇaṃ mohāt saṃsārarūpiṇaḥ |
amūḍha saṃsarana suddhyā saṃsāro nirvitāyate |
nirvvṛti bodhiccittañ ca vivṛttisaṃvṛttirūpakam |
cāruvaktrāṃ visālākṣī rūpayauvanamaṇḍitāṃ |
syāmāṃ dhī... tu sihlakarppūcrasaṃbhavām |
...
madanaṃ pāyet tāsāṃ svayaṃ caiva pibet tataḥ |
paścād anurāgayen mudrā svaparārthaprasi....... |
...kkole bolakaṃc kṣiptvā kunduraṃ kurute vratī |
tasmin yoge samudbhūtaṃ karppūraṃ na tyajed buLdhaḥ |
na kareṇa tato gṛhyet suktikāyāṃ na saṃkhakec |
amṛtaṃ jihvayā grāhyam edhanādya balasya vai |
karppūram eva nairātmya sukhaṃ nairātmapepiṇaṃ
tasya saukhyaṃ mahāmudrā saṃsthitāc nābhimaṇḍale ||
ādisvarasvabhāvā sā dhīti buddhaiḥ prakalpitā |
saiva bhagavatī prajñā utpannakrapakṣataḥ |
na sā dīrghā na sā chrasvā caturasrā na tu varttulā |
svādagandharasātītā sahajānandakāriṇī |
tasyām utpadyate yogī tasyāḥ saukhyaṃ bhunakti cac |
tayā sārddhaṃ bhavet siddhir mmahāmudrā sukhaṃdadā |
rūpaṃ sabdas tathā gandhā rasaḥ sparśas tathaiva ca |
dharmadhātusvabhāvaś ca prajñāyaivāpacbhujyate||
saiva sahajarūpā tu mahāsukhā divyayoginī
saiva maṇḍalacakra tu pañcajñānasvarūpiṇī |
ādarśajñānarūc sā samatājñānabhāvinī |
sadbhūtapratyavetyavekṣā ca kṛtyānuṣṭhāna saiva tu |
suvisuddhadharmadhātv īsā saivāha maṇḍalādhicpaḥ |
saiva nairātmayoginyā svarūpa dharmadhātukam |
vajragarbbha āha |
Lcakraṃ bhāvanāmārgaṃ devatānāṃ yathodayam |
bhagac kathitaṃ sarvaṃ samvaraṃ kathayasva me |
bhagavān āha |
yoginyā dehamadhyastham akāraṃ samvaraṃ .. .. taṃ |
yathā bāhyaṃ tathā....... saṃvaraṃ tat prakāsitaṃ |
bolasaukhyam mahāmudrā vajrāyatanam upāyakam |
anayā guhyasamāpatyā bāhyadvandvaṃ nirdarśitam ||
ctrikayaṃ dehamadhyastha cakrarūpeṇa kathyate |
trikāyasya parijñānaṃ cakraṃ mahat sukham matam |
dharmmasaṃbhoganirmāṇaṃ mahāsuckhan tathaiva ca
yonihṛtkaṇṭhamasteṣu trayaḥ | kāya vyavasthitāḥ |
aśeṣāṇān tu satvānā yatrotpattiḥ pragīyate |
tatra nicrmmāṇakāyaḥ syān nirmmāṇaṃ sthāvaram matam ||
utpadyate nirmmyate 'nena kāyan nairmmāṇikaṃ
dharmmadhātusvarūpan tu dharmakāyaṃ ca chṛd bhavet |
saṃbhoge bhuñjanaṃ proktaṃ ṣaṇṇāṃ vai rasarūpiṇāṃ |
kaṇṭhe saṃbhogacakraṃ ca mahāsukhaṃ si...........m |
ekāṃkāre ca cniṣyandam vipākaṃ dharmacakrataḥ |
puruṣakārañ ca saṃbhoge vaimalyaṃ suLkhacakrake ||
phalaṃ caturvidhaṃ proktaṃ niṣyandādyaiḥ cprabheditam |
karmmabhuk bhagavatī prajñā karmmamārutacoditā ||
yathā kṛtaṃ yathā bhuktaṃ niṣyanda iti sabditam |
vipākaṃ ctadviparyāsa karmmaṇy alpe mahat phalaṃ |
vaimalyaṃ yogavisuddhiphalaṃ puruṣakāram upāryanam |
sthāvarī nirmmāṇacakre tu cnirmmāṇaṃ sthāvaraṃ yataḥ ||
sarvāstivādo dharmmacakre dharmmo vāksamudbhavaḥ
samvidī saṃbhogacakre cakra kaṇṭhe saṃvedanaṃ yataḥ |c
mahāsaṃghī sukhacakre ca mahāsukha ke sthitaṃ yataḥ |
nikāyaṃ kāyam ity uktam udāraṃ vihāram ucyate ||
vītarāgo bhaved yonau cjalāyūjjvalacīvaraṃ |
upādhyāyī tathā jananī vanda mastakāñjaliḥ |
sikṣāpadaṃ jagatkṛtyaṃ mantrajāpam ahan tathā |
akāraṃ yoniccakrasya haṃkāraṃ mahāsukhasya ca |
yāto bhikṣur dhvan mantraṃ nagnaḥ siratuṇḍamuṇḍitaḥ |
ābhiḥ sāmagrībhiḥ satvā buddhā eva na .......yaḥ ||
bhūmayo dasamāsāś ca satvā dasabhūmīsvarāḥ |
atha sarvā devatyo Lnairātmyāyoginīpramukhāḥ | tadyathā locanā mācmakī ca pāṇḍarā ca tārā ca cundā ca bhṛkuṭī ca parṇṇasavarī ca ahomukhā ca | evaṃpramukhāḥ sumeruparamāṇurajaḥsamā yoginyaḥ cparamavismayam āpannāḥ | etā bhāratīṃ srutvā mūrcchitāḥ santrastā avanau patitāḥ | dhūnanaprāptāḥ tāḥ sarvā devatīṃ dṛṣṭvā saṃstauti cvajrī punar utthāpanā ca ||
khiti jala paṇaṇa huāsana ho | tumhe bhāiṇi devi |
suṇaha pavañcami tatu kahami jo ni ṇa jāṇacvi kovi |
svapnavad bhagavato vacanaṃ srutvā sarvvās tā jīvaprāptā abhūvan |
bhagavān āha |
satvā buddhā eva kiṃtu āgantukamalāvṛtāḥc
tasyāpakarṣaṇād buddhā eva na saṃsayaḥ |
evam etad bhagavān satyaṃ na mṛṣā |
bhagavān āha |
ghumaï garalaha ...ṇahi yo ṇisvacaṇa loa |
mohavivajjia tattumaṇu tasu para tuṭṭaï soa |
tathā nirvṛti upāyajño hevajre...māḥ |
avidyādyaicr nna gṛhyante na ca mohādibandanaiḥ |
abuddho nāsti satvaikaḥ saṃbodhāt svasya Lca |
narakapretatiryaṃ ca devāsuramanuṣyakāḥ |
āmedhyackīṭakādyās tu nityaṃ sukhinaḥ svabhāvataḥ |
na jānanti yat saukhyaṃ devāsyāpy asurasya vā |
na buddho labhyate 'nyatra lokadhātuṣu kutraccit |
cittam eva hi saṃbuddho na buddho 'nyatra darśitaḥ |
caṇḍālaveṇukārādyā māraṇārthāsvacittakāḥ |
te pi hevajraṃ samāgamya sicddhyante nātra saṃsayaḥ |
ajñānenāvṛtā bālā imāṃ gatim ajānakāḥ |
saṃsaranti ca te mūḍhāḥ ṣaḍgatau bhavacakrake |
upāyaṃ prāpya chevajre vajragarbbha mahāmahaḥ |
visodhayanti ye viṣayāna lapsyante svanuttaraṃ .......
vajragarbbha āha |
pṛthivī pukkasī khyātā ckatham akṣobhyamudraṇaṃ |
mohaṃ yasmāt kakkhaṭatvaṃ kāyo vairocano mataḥ |
bhagavān āha |
kāyaṃ vihāya cittasya nānyatra laḍitaṃ bhacvet |
tasmād vairocanaṃ cittaṃ kāyaṃ cittena mudrayeta |
vajragarbbha āha |
abdhātu savarī khyātā | akṣobhyaṃ dravarūpakaṃ |
savarī akṣocbhyamudreṇa mudraṇaṃ yujyate prabho |
bhagavān āha |
cittaṃ vihāya kāyasya sthitiLr anyā na dṛsyate |
tasmāc cittaṃ bhaven mohaṃ cittaṃ mohena cmudrayet |
tejaś caṇḍālinī khyātā kathaṃ ratne samudraṇam |
yujyate rāgamudreṇa caṇḍālyā nānyamudraṇa |
bhagavān āha |
... cktaṃ yataḥ khyātaṃ raktaṃ ratnasaṃbhavam |
tejo raktasvarūpatvāt rāgaṃ pisunena mudrayet ||
vajragarbbha āha |
yasmād ḍombinī vāyucr amoghaṃ vāyurūpakaṃ |
ḍombinī amoghamudreṇa mudraṇaṃ yujyate prabhoḥ |
bhagavān āha |
rāgaṃ hitvā īrṣyāyā na syād anyatra saṃcbhavaḥ |
tasmād rāgasya mudreṇa ḍombinī mudrayed budhaḥ |
rūpaṃ yasmāt kakkhaṭatvaṃ gauryādyai vairocano mataḥ |
pūrvoktenaiva nyāyecna gaurī cittena mudrayet |
caurīn tenaiva nyāyena vettālīñ ca tathaiva ca ||
ghasmarīṃ ca tayā yuktyā mudraṇam aviparītataḥ |
samāpacttau sthite deve hevajre vajradhāriṇe |
tatra pṛcchati nairātmyā satvārthāya mahābalim |
evaṃkāre samāsīno vajrasatvo diśed baclim |
sattvānāṃ rakṣaṇārthāya vighnā vināyakād api ||
oṁ inda yama jaL