<?xml version='1.0' encoding='UTF-8'?>

Edition by Tripathi and Negi

In Hevajratantra with Muktāvalī Pañjikā of Mahāpaṇḍitācārya Ratnākaraśānti

Edited by Ram Shankar Tripathi and Thakur Sain Negi

Published in 2001 by Central Institute of Higher Tibetan Studies in Sarnath.

  • Siglum: EdT
Physical description
Language/Script
Format book
Material paper
Extent 188 pages. 345
History
Date of production
Place of origin

  • EdT
Lathātaḥ saṃpravakṣyāmi maṇḍalasya yathākramam |
śiṣyo 'bhiṣicyate yena vidhiś cāpi pravakṣyate || 1 ||
vasudhāṃ śodhayed yogī prathamaṃ devatātmakaḥ |
hūṃvajrīkṛtya yatnena paścān maṇḍalam ālikhet || 2 ||
udyāne vijane deśe bodhisattvagṛheṣu ca |
maṇḍalāgāramadhye ca vartayen maṇḍalam varam || 3 ||
divyena rajolekhena athavā madhyamena tu |
pañcaratnamayaiś cūrṇair athavā taṇḍulādibhiḥ || 4 ||
Ltrihastaṃ maṇḍalaṃ kāryaṃ trayāṅguṣṭhādhikaṃ tataḥ |
vidyā tatra praveṣṭavyā divyā pañcakulodbhavā || 5 ||
athavā yā kā yathālabdhā ṣoḍaśābdā tathaiva ca |
tāvad dhi sevyate mudrā yāvac chukravatī bhavet || 6 ||
mudrāyāś ca mukhaṃ baddhvā upāyasya mukhaṃ tathā |
sevayā tatra yad bhūtaṃ śiṣyavaktre nipātayet || 7 ||
kāritavyaṃ ca tatraiva samarasaṃ śiṣyagocaram |
svasaṃvedyād bhaved jñānaṃ svaparavittivarjitam || 8 ||
Lkhasamaṃ virajaṃ śūnyaṃ bhāvābhāvātmakaṃ param |
prajñopāyavyatimiśraṃ rāgārāgavimiśritam || 9 ||
sa eva prāṇināṃ prāṇaḥ sa eva paramākṣaraḥ |
sarvavyāpī sa evāsau sarvadehavyavasthitaḥ || 10 ||
Lsa evāsau mahāprāṇaḥ sa evāsau jaganmayaḥ |
bhāvābhāvau tadudbhūtau anyāni yāni tāni ca || 11 ||
sarvaṃ vijñānarūpaṃ ca puruṣaḥ purāṇa īśvaraḥ |
ātmā jīvaṃ ca sattvaṃ ca kālaḥ pudgala eva ca |
sarvabhāvasvabhāvo 'sau māyārūpī ca saṃsthitaḥ || 12 ||
Lprathamānandamātraṃ tu paramānandaṃ dvisaṃkhyataḥ |
tṛtīyaṃ viramākhyaṃ ca caturthaṃ sahajaṃ sṛtam || 13 ||
evaṃ śrutvā tu vai sarve vajragarbhādayo budhāḥ |
paramavismayāpannā mūrchitāḥ patitāvanau || 14 ||
prathamānandaṃ jagadrūpaṃ paramānandaṃ jagat tathā |
viramānandaṃ jagac caiva na vidyate sahajaṃ triṣu || 15 || iti ||
Lbhagavān āha hevajraḥ sarvabuddhaikavigrahaḥ |
saṃśayāpanayaṃ divyaṃ vajragarbhasya bodhaye || 16 ||
na rāgo na virāgaś ca madhyamaṃ nopalabhyate |
trayāṇāṃ varjanād eva sahajaṃ bodhir ucyate || 17 ||
Lathavā sarvātmakaḥ saivāthavā sarvair vivarjitaḥ |
viramādau sa lakṣyata ānandatrayavarjitaḥ || 18 ||
Lprathamaṃ meghavad bhāti siddhe tu māyāvad bhavet |
sahasā svapnavad bhāti svapijāgradabhedavat || 19 ||
abhedalakṣaṇāsiddhau mudrāyogī tu sidhyati |
ity āha maṇḍalaṃ śāstā catuṣkoṇaṃ samujjvalam || 20 ||
Lcaturdvāraṃ mahādīptaṃ hārārdhahārabhūṣitam |
srakcitracāmarair yuktam aṣṭastambhopaśobhitam || 21 ||
vajrasūtraiḥ samāyuktaṃ nānāpuṣpopaśobhitam |
dhūpaṃ dīpaṃ tathā gandham aṣṭakalaśādibhir yutam || 22 ||
te ca sapallavāgrāḥ syur vastrācchāditakandharāḥ |
pañcaratnaparikṣiptaṃ dadyād vijayaṃ pūrvataḥ || 23 ||
navena suniyuktena supramāṇena cāruṇā |
sūtreṇa sūtrayet prājñaḥ sveṣṭadevatārūpataḥ || 24 ||
cakreśasya japel lakṣaṃ māṇḍaleyasya cāyutam |
pūrvoktenaiva mantreṇa śodhayed dharaṇīṃ budhaḥ || 25 ||
Lbaliṃ ca dāpayet tatra prāg akārādimantrataḥ |
rakṣāṃ caiva yathādiṣṭāṃ yathā dhyāne tathātra ca || 26 ||
prakāśitās tu ye sekā vidhivad dadyāt svamaṇḍale |
pūjā cābhyarcanā caiva yathākhyātā tathātra ca || 27 ||
śuddhaṃ dvipuṭam ālikhya cakraṃ gauryādīnāṃ tatha |
pūrveṇa likhet kartrikāṃ dakṣiṇe paścime tathā || 28 ||
uttare cāgnikoṇe ca nairṛtye vāyave tathā |
aiśāne ca yathākhyātam adhaś cordhvaṃ tathā tathā || 29 ||
vajrasattvakṛtāṭopaḥ kṛtālīḍhaś ca pādayoḥ |
praviśen maṇḍalācāryo dvibhujahevajrayogataḥ || 30 ||
Lsnātaḥ śuciḥ sugandhāṅgo citrābharaṇabhūṣitaḥ |
hūṁhūṁkāra kṛtāṭopo hīhīkāra bhayānakaḥ || 31 ||
paścāt tattvaṃ samākhyātaṃ viśuddhaṃ jñānarūpiṇam |
saṃsāravyavadānena nāsti bhedo manāg api || 32 ||
paramaratau na ca bhāva na bhāvaka |
na ca vigraha na ca grāhya na grāhaka |
māṃsa na śoṇita viṣṭa na mūtra |
na charda na moha na śaucapavitram || 33 ||
Lrāga na dveṣa na moha na īrṣyā |
na ca paiśunya na ca māna na dṛśyam |
bhāva na bhāvaka mitra na śatru |
nistaraṅga sahajākhyavicitram || 34 ||
ity āha vajragarbhākhyaḥ kasmād bhūtātmakaṃ bhavet |
dehaṃ svabhāvataḥ śuddham ādāv evāsvabhāvakam || 35 ||
Ltatrāha bhagavān vajrī ḍākinīnāṃ sukhaṃdadaḥ |
nistaraṅgaḥ svarūpātmā sarva dehe vyavasthitaḥ || 36 ||
vajragarbha āha—he bhagavan, kasmān mahābhautikaskandhaḥ || 37 ||
bhagavān āha—
bolakakkolayogena kunduruṃ kurute vratī |
sparśāt kāṭhinyadharmeṇa pṛthivī tatra jāyate || 38 ||
bodhicittadravākārād abdhātoś caiva saṃbhavaḥ |
gharṣaṇād jāyate tejo gamanād vāyuḥ prakīrtitaḥ || 39 ||
Lsaukhyam ākāśadhātuś ca pañcabhiḥ pariveṣṭitaḥ |
tasmāt saukhyaṃ na tattvākhyaṃ mahābhūtaṃ yataḥ sukham || 40 ||
sahajātyāṃ yad utpannaṃ sahajaṃ tat prakīrtitam |
svabhāvaṃ sahajaṃ proktaṃ sarvākāraikasaṃvaram || 41 ||
Lkṛpopāyo bhaved yogī mudrā hetuviyogataḥ |
śūnyatākaruṇābhinnaṃ bodhicittam iti smṛtam || 42 ||
Lna mantrajāpo na tapo na homo
na maṇḍaleyaṃ na ca maṇdalaṃ ca |
sa mantrajāpaḥ sa tapaḥ sa homas
tan maṇḍaleyaṃ tan maṇḍalaṃ ca || 43 ||
samāsataś cittasamājarūpī || 44 ||
abhiṣekapaṭalo daśamaḥ ||