<?xml version='1.0' encoding='UTF-8'?>
Provisional edition
The Hevajratantra, with special reference to Kamalanātha Ratnāvalī, edited by Ryan Conlon
Edited by Ryan Conlon
Published in 2022 by in Universität.
This is a provisionary critical edition of the text, currently still under active revision, based on five manuscript witnesses and two printed sources.
More ▾
Physical description |
Language/Script |
Sanskrit in IAST transliteration. |
Format |
xml |
Material |
digital |
Extent |
. |
History |
Date of production |
2020 CE |
Place of origin |
Germany |
tatra pṛcchanti yoginyo mahāmudrā tu kīdṛśī |
saṃvṛtyākārarūpeṇa kathayasva sukhaṃdada || 1 ||
bhagavān āha—
nātidīrghā na hrasva ca na kṛṣṇā na ca gaurikā |
padmapatranibhākārā śvāsaṃ tasyāḥ sugandhikam || 2 ||
prasvedaṃ ca bhavet sugandhi mṛganābhisamaprabham |
padmaṃ cendīvaraṃ gandhaṃ kṛṣṇāt padmam ivācaret || 3 ||
karpūrasihlayos tasyāḥ sugandhaṃ lakṣayed budhaḥ |
utpalasya bhaved gandhaṃ vāyasāgurusannibham || 4 ||
dhīrā acañcalā caiva priyavādī manoramā |
sukeśā trivalīmadhyā prākṛtaiḥ padminī matā |
tāṃ prāpya bhavet siddhiḥ sahajānandarūpiṇī || 5 ||
athāha nairātmyayoginī praṇidhānaṃ kīdṛśaṃ kartavyam |
bhagavān āha—
kule janma anunmādī samayī hevajradeśakaḥ |
kṛpāvān gurubhaktaś ca bhaveyaṃ janmani janmani || 6 ||
vajraghaṇṭāraṇatpāṇir gambhīradharmapāṭhakaḥ |
yoṣicchukrasamāhārī bhaveyaṃ janmani janmani || 7 ||
tatas tuṣṭā tu sā devī idaṃ vacanam abravīt |
durdāntā dundurāḥ sattvā vineyaṃ yānti kena hi || 8 ||
bhagavān āha—
poṣadhaṃ dīyate prathamaṃ tadanu śikṣāpadaṃ daśa |
vaibhāṣyaṃ tatra deśyeta sūtrāntaṃ punas tathā || 9 ||
yogācāraṃ tataḥ paścāt tadanu madhyamakaṃ diśet |
sarvamantranayaṃ jñātvā tadanu hevajram ārabhet |
gṛhṇīyād ādaraṃ śiṣyaḥ sidhyate nātra saṃśayaḥ || 10 ||