<?xml version='1.0' encoding='UTF-8'?>

National Archives Kathmandu, 5/93 (NGMPP A 48-8)

  • National Archives Kathmandu
  • Known as: NAK 5/98, NGMPP A 4808.
  • Siglum: Nb

A palm-leaf manuscript in Proto Bengali, kept at the National Archives Kathmandu.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Proto Bengali.
Format pathi
Material palm leaf
Extent 28 folio.
Foliation
  • (original)
Layout 5 lines per page.
Hand
  • (sole) Beng script in ink.
History
Date of production
Place of origin

  • Nb
tatra pṛcchanti yoginyo mahāmudrā tu ...
...
...
Lnātihrasvā nātidīrghā na ca kṛṣṇā na ca gaurikā |
padmapatranibhākārā svāsan tasyā sugandhikaṃ |
prasvedañ ca bhavet sugandhi mṛganābhisamapra...
...
...gandhaṃ lakṣayed budhaḥ |
utpalasya bhaved gandhaṃ vāyasāgurusannibhaṃ |
dhīrā ācañcalā caiva priyavādī manoramā |
sukeśā trivalīmadhyā prākṛtai...
...
...thāha nairātmyayoginī praṇidhānaṃ kīdṛśaṃ karttavyaṃ |
bhagavān āha |
kucle janma anunmādī samayī hevajradeśakaḥ |
kṛpāvān gu...
...pāṭhakaḥ |
yoṣicchukrasamāhārī bhaveyaṃ janmani janmani ||
tatacs tuṣṭā sā devī idam vacanam abravīt |
dundāntā durddarāḥ ...
...
...thamaṃ tadanu śikṣāpadaṃ daśa |
vaibhāṣyan tato diśyeta | sūtrāntaṃ punas tacthā |
yogācāran tatpaścāt tadanu madhyamakan diśet |
...
... sidhyate nātra saṃśayaḥ ||
vineyapaṭalo 'ṣṭamaḥ || __​_​_​ ||