<?xml version='1.0' encoding='UTF-8'?>
National Archives Kathmandu, 5/93 (NGMPP A 48-8)
-
National Archives Kathmandu
- Known as: NAK 5/98, NGMPP A 4808.
- Siglum: Nb
A palm-leaf manuscript in Proto Bengali, kept at the National Archives Kathmandu.
More ▾
Title |
Hevajratantra |
Rubric |
|
Incipit |
|
Explicit |
|
Final Rubric |
|
Physical description |
Language/Script |
Sanskrit in Proto Bengali. |
Format |
pathi |
Material |
palm leaf |
Extent |
28 folio. |
Foliation |
|
Layout |
5 lines per page. |
Hand |
- (sole) Beng script in ink.
|
History |
Date of production |
|
Place of origin |
|
tatra pṛcchanti yoginyo mahāmudrā tu ...
...
...
Lnātihrasvā nātidīrghā na ca kṛṣṇā na ca gaurikā |
padmapatranibhākārā svāsan tasyā sugandhikaṃ |
prasvedañ ca bhavet sugandhi mṛganābhisamapra...
...
...⸤gandhaṃ lakṣayed budhaḥ |
utpalasya bhaved gandhaṃ vāyasāgurusannibhaṃ |
dhīrā ācañcalā caiva priyavādī manoramā |
sukeśā trivalīmadhyā prākṛtai...
...
...⸤thāha nairātmyayoginī praṇidhānaṃ kīdṛśaṃ karttavyaṃ |
bhagavān āha |
kucle janma anunmādī samayī hevajradeśakaḥ |
kṛpāvān gu...
...⸤pāṭhakaḥ |
yoṣicchukrasamāhārī bhaveyaṃ janmani janmani ||
tatacs tuṣṭā sā devī idam vacanam abravīt |
dundāntā durddarāḥ ...
...
...⸤thamaṃ tadanu śikṣāpadaṃ daśa |
vaibhāṣyan tato diśyeta | sūtrāntaṃ punas tacthā |
yogācāran tatpaścāt tadanu madhyamakan diśet |
...
... ⸤sidhyate nātra saṃśayaḥ ||
vineyapaṭalo 'ṣṭamaḥ || ____ ||