<?xml version='1.0' encoding='UTF-8'?>

NAK 7/11 (NGMPP A 993/7)

  • National Archives Kathmandu
  • Known as: NAK 7/11, NGMPP A 933/7.
  • Siglum: Na

A palm-leaf manuscript in Nepālākṣara, kept at the National Archives Kathmandu.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Nepālākṣara.
Format pathi
Material palm leaf
Extent 45 folio.
Foliation
  • (original)
Layout 5 lines per page.
Hand
  • (sole) Newa script in ink.
History
Date of production
Place of origin

  • Na
tatra pṛcchaṃti yoginyo mahāmudrā tu kīdṛsī |
saṃvṛtyākārarūpeṇa ckathayasva sukhandada ||
bhagavān āha ||
nātihrasvā nātidīrghā ca na kṛṣṇā na ca gauri || || kā |
padmapatranibhākārā svāsaṃ tasyāḥ sugandhakaṃ |
prasvedañ ca bhavect sugandhi mṛganābhisamaprabhaṃ |
padmañ caindīvaraṃ gandhaṃ kṛṣṇāt padmam ivācaret |
karppūrasihlayos tasyaḥ sugandhaṃ lakṣayed budhaḥ |
utpalasya bhaved gandhaṃ vāyusāgarucsannibhaṃ |
dhīrā acaṃcalā caiva priyavādī manoramā |
sukeśī tṛvalīmadhyā prākṛtaiḥ padminī matā |
tāṃ prāpya bhavet siddhiḥ sahajānandarūpiṇī ||
athāha cnairātmyayogiṇī bhagavan praṇidhānaṃ kīdṛsaṃ karttavyaṃ ||
bhagavān āha ||
Lkule janmam anunmādī samayī hevajradesakaḥ |
kṛpācvān gurubhaktiś ca bhaveyaṃ janmani janmani |
vajraghaṇṭāraṇatpāṇi gaṃbhīradharmabhāvakaḥ |
yoṣicchukrasamohārī bhaveyaṃ janmani janmani ||
tatas tuṣṭā tu sā cdevī idaṃ vacanam abravīt |
durdāntā durddurāḥ sattvā vineyaṃ yānti kena hi ||
bhagavān āha ||
poṣadhaṃ dīyate prathamaṃ tadanu sikṣāpadan dasa |
vaibhāsyaṃ tatra desyeta pucnaḥ sūtrāntakaṃ tathā |
yogācāran tataḥ paścāt tadanu mādhyamakaṃ diśet ||
sarvataṃtranayaṃ jñātvā tadanu hevajram ārabhet |
gṛhṇīyād ādaraṃ śiṣyaḥ sidhyante nātra saṃcsayaḥ || ||
hevajre vineyapaṭalo nāmāṣṭamaḥ || ||