<?xml version='1.0' encoding='UTF-8'?>

Kaisar Library 126 (NGMPP C 14/4)

  • National Archives Kathmandu
  • Known as: K 126, NGMPP C 14/4.
  • Siglum: K

A paper manuscript in Nepālākṣara, kept at the Kaiser Library.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Nepālākṣara.
Format pathi
Material palm leaf
Extent 52 folio.
Foliation
  • (original)
Layout 5 lines per page.
Hand
  • (sole) Newa script in ink.
History
Date of production
Place of origin

  • K
tatra pṛcchanti yoginyo mahāmudrān tu kīdṛśī |
saṃvṛtyākāracrūpeṇa kathayasva sukhaṃdada ||
nātihrasvā na dīrghā ca na ca kṛṣṇā na ca gaurikā |
padmapatranibhākārā svāsan tasyāḥ csugandhakaṃ ||
prasvedañ ca bhavet sugandhi mṛganābhisamaprabhaṃ |
padma cendrīvaraṃ gandhaṃ kṛṣṇāt padmam ivācaret ||
karppūraśichlayos tasyāḥ sugandhaṃ lakṣayed budhaḥ |
utpalasya bhaved gandhaṃ vāyasāgarusannibhaṃ ||
dhīrā acañcalā caiva priyavādinī manoramā |
sukeśā trivalīmadhyā prākṛtaiḥ padminī matāḥ ||
tāṃ prāpya bhagavet siddhiḥ sahajānandarūpiṇī |
athāha nairātmāyoginī praṇidhānaṃ kīdṛśam karttavyaṃ ||
bhagavān āha ||
kule jatma anunmānmādī samayī hevajradeśakaḥ |
kṛpāvān gurubhaktaś ca bhaveyaṃ jactmajatmani ||
vajraghaṇṭāraṇatpāṇir gambhīradharmapāṭhakaḥ |
yoṣicchukrasamāhārī bhaveyaṃ jatmajatmani ||
tatas tuṣṭā ctu sā devī idam vacanam abravīt |
durdāntā durddurāḥ satvā vineya yāṃnti kena vai ||
bhagavān āha ||
poṣaṣaṃdhan dīyate practhaman tadanu śikṣāṣyāpadan daśa |
vaibhāṣyan tatra deśeyet sūtrāntaṃ punas tathā ||
yogācāran tataḥ paścāt tadanu mādhyamackan diśet |
sarvvamantranayayaṃ jñātvā tadanu hevajram ādiset ||
gṛhṇīyāt mādaraṃ śiṣyaḥ śidhyate nātra sanaśayaḥ || ||
iti vineyapaṭalo 'ṣṭamaḥ || ||