<?xml version='1.0' encoding='UTF-8'?>

Provisional edition

The Hevajratantra, with special reference to Kamalanātha Ratnāvalī, edited by Ryan Conlon

Edited by Ryan Conlon

Published in 2022 by in Universität.

  • Siglum: EdC

This is a provisionary critical edition of the text, currently still under active revision, based on five manuscript witnesses and two printed sources.

More ▾
Physical description
Language/Script Sanskrit in IAST transliteration.
Format xml
Material digital
Extent .
History
Date of production 2020 CE
Place of origin Germany

  • EdC
ataḥ paraṃ viśuddhipaṭalaṃ vyākhyāsyāmaḥ |
sarveṣāṃ khalu vastūnāṃ viśuddhis tathatā smṛtā |
paścād ekaikabhedena devatānāṃ tu kathyate || 1 ||
ṣaḍ indriyaṃ pañca skandhaṃ ṣaḍ āyatanaṃ pañca mahābhūtam |
svabhāvena viśuddham ajñānakleśair āvṛtaṃ viśodhyate || 2 ||
svasaṃvedyātmikā śuddhir nānyaśuddhyā vimucyate |
viṣayāṇāṃ śuddhabhāvatvāt svasaṃvedyaṃ paraṃ sukham || 3 ||
rūpaviṣayādi ye 'py anye pratibhāsante hi yoginaḥ |
sarve te śuddhabhāvā hi yasmād buddhamayaṃ jagat || 4 ||
he bhagavan ke te 'viśuddhāḥ | bhagavān āha—rūpādayaḥ | kasmāt | grāhyagrāhakabhāvāt | vajragarbha āha—ke te grāhakāḥ grāhyāś ceti || 5 ||
bhagavān āha—
cakṣuṣā gṛhyate rūpaṃ śabdaḥ karṇena gṛhyate |
gandhaṃ nāsikayā ceti jihvayā svādanaṃ viduḥ || 6 ||
kāyena spṛśyate vastu manaḥ sukhādim āpnute |
sevitavyā ime sevyā nirviṣīkṛtya śuddhitaḥ || 7 ||
rūpaskandhe bhaved vajrā gaurī ca vedanāyāṃ smṛtā |
saṃjñāyāṃ vāriyoginī saṃskāre vajraḍākinī || 8 ||
vijñānaskandharūpeṇa sthitā nairātmyayoginī
—adhyātmapuṭe |
sadā hy āsāṃ viśuddhyā vai sidhyante tattvayoginaḥ ||
bāhyapuṭe—
aiśānyāṃ pukkasī khyātā agnau śabarī tathaiva ca |
nairṛtye sthāpya caṇḍālī vāyave ḍombinī sthitā || 10 ||
paścād bāhyapuṭaṃ vakṣye aparagauryādidevatīm |
indre gaurī yame caurī vettālī vāruṇe diśi |
kauvere ghasmarī caiva adhare bhūcarī smṛtā || 11 ||
ūrdhve khecarī proktā utpattikramapakṣataḥ |
bhavanirvāṇasvabhāvena sthitāv etau dvidevatī || 12 ||
rūpe gaurī samākhyātā śabde caurī prakīrtitā |
vettālī gandhabhāge ca rase ghasmarī prakīrtitā || 13 ||
sparśe bhūcarī khyātā khecarī dharmadhātutaḥ |
sadā hy āsāṃ viśuddhyā tu sidhyanti tattvayoginaḥ || 14 ||
bhujānāṃ śūnyatā śuddhiś caraṇo māraśuddhitaḥ |
mukhāṣṭavimokṣeṇa netraśuddhis trivajriṇā || 15 ||
pṛthivī pukkasī khyātā abdhātuḥ śabarī smṛtā |
tejaś caṇḍālinī jñeyā vāyur ḍombī prakīrtitā || 16 ||
dveṣākhyāpitā cakrī rāgā ca vāriyoginī |
īrṣyā vajraḍākī paiśunyā guptagaurikā || 17 ||
moha tathākhyātā dveṣādīnāṃ viśodhanam |
etena śodhyate skandha utpattikramapakṣataḥ || 18 ||
yena tu yena badhyati lokas
tena tu tena tu bandhana muñce |
loko muhyati vetti na tattvaṃ
tattvavivarjita siddhi na lapse |
tasmād gandha na śabda na rūpaṃ
naiva rasaṃ na ca cittaviśuddhiḥ |
sparśa na dharma na sarvaviśuddhyā
śuddhasahāva jago jaga manye || 20 ||
viśuddhipaṭalo navamaḥ || ||