<?xml version='1.0' encoding='UTF-8'?>
Provisional edition
The Hevajratantra, with special reference to Kamalanātha Ratnāvalī, edited by Ryan Conlon
Edited by Ryan Conlon
Published in 2022 by in Universität.
This is a provisionary critical edition of the text, currently still under active revision, based on five manuscript witnesses and two printed sources.
More ▾
Physical description |
Language/Script |
Sanskrit in IAST transliteration. |
Format |
xml |
Material |
digital |
Extent |
. |
History |
Date of production |
2020 CE |
Place of origin |
Germany |
samā krūrā lalāṭī ca pātanā kathitā sadā |
vaśyā vāmāśritā dṛṣṭiḥ puttalī dvau ca vāmataḥ || 1 ||
ākṛṣṭir dakṣiṇe bhāge dvau ca urdhve niyojayet |
madhyamā stambhanā dṛṣṭir dvau ca nāsājaḍāntare || 2 ||
pātanā recakenaiva kumbhakena vaśīkaret |
pūrakeṇa tu cākṛṣṭiḥ stambhanā praśāntakena tu || 3 ||
pātanā snigdhavṛkṣeṣu vaśyā puṣpe prakīrtitā |
ākṛṣṭir vajravṛkṣeṣu stambhanā sacale tṛṇe || 4 ||
ṣaṇmāsābhyāsayogena sidhyante nātra saṃśayaḥ |
bhrāntir atra na kartavyā acintyā buddhaṛddhayaḥ || 5 ||
sādhayitvā caturdṛṣṭiṃ sattvān avatārayed budhaḥ |
māraṇaṃ nātra kāryaṃ syāt samayabhedaḥ paraṃ bhavet || 6 ||
sarvākāryaṃ tu kartavyaṃ hitvā sattvasya vañcanam |
sattvāpakāramātreṇa mudrāsiddhir na labhyate || 7 ||
samayaṃ ca bhakṣayet tatra |
nādiṃ gādiṃ tathā hādim antaśvam ādiśvaṃ ca vā || 8 ||
pañcāmṛtaṃ tathā bhakṣyaṃ hevajre siddhihetunā |
saptāvartaṃ tato lakṣed dhevajroktais tu lakṣaṇaiḥ || 9 ||
saptāvartair bhavet siddhir viramānandadūṣakī |
susvaraṃ cakṣuṣmāṇaṃ gandhakāyaṃ mahāvapuḥ || 10 ||
saptacchāyā bhavet tasya dṛṣṭvā yogī tu lakṣayet |
tasya prāśitamātreṇa khecaratvaṃ bhavet kṣaṇāt || 11 ||
kurukullāyāḥ sādhanaṃ vakṣye sarvasattvavaśāya tu |
saṃkṣiptaṃ pūrvam uddiṣṭaṃ vistareṇa kalpadvādaśaiḥ || 12 ||
hrīḥkārasambhavā devī raktavarṇā caturbhujā |
iṣukārmukahastā ca utpalāṅkuśadhāriṇī || 13 ||
asyā bhāvanamātreṇa trailokyaṃ vaśam ānayet |
lakṣam ekena rājānaṃ prajālokāyutena tu || 14 ||
paśupakṣyādayaḥ koṭyā saptalakṣeṇa cāsurān |
lakṣadvayena devāṃś ca śatenaikena mantriṇaḥ || 15 ||
vajragarbhābhisaṃbodhir nāma kalparājaḥ samāptaḥ || ||