<?xml version='1.0' encoding='UTF-8'?>

Edition by Tripathi and Negi

In Hevajratantra with Muktāvalī Pañjikā of Mahāpaṇḍitācārya Ratnākaraśānti

Edited by Ram Shankar Tripathi and Thakur Sain Negi

Published in 2001 by Central Institute of Higher Tibetan Studies in Sarnath.

  • Siglum: EdT
Physical description
Language/Script
Format book
Material paper
Extent 188 pages. 345
History
Date of production
Place of origin

  • EdT
Ltatra pṛcchanti yoginyo mahāmudrā tu kīdṛśī |
saṃvṛtyākārarūpeṇa kathayasva sukhaṃdada || 1 ||
bhagavān āha—
nātidīrghā nātihrasvā na kṛṣṇā na ca gaurikā |
padmapatranibhākārā śvāsas tasyāḥ sugandhakaḥ || 2 ||
prasvedaṃ ca sugandhi syān mṛganābhisamaprabham |
padmaṃ cendīvaraṃ gandhaṃ kṛṣṇāt padmam ivācaret || 3 ||
karpūrasihlayos tasyāḥ sugandhaṃ lakṣayed budhaḥ |
utpalasya bhaved gandhaṃ vāyasāgurusannibham || 4 ||
dhīrā acañcalā caiva priyavādī manoramā |
sukeśā trivalīmadhyā prākṛtaiḥ padminī matā |
tāṃ ca prāpya bhavet siddhiḥ sahajānandarūpiṇī || 5 ||
Lathāha nairātmyāyoginī bhagavan praṇidhānaṃ kīdṛśam |
bhagavān āha—
kulajanmā anunmādī samayī hevajradeśakaḥ |
kṛpāvān gurubhaktaś ca bhaveyaṃ janmajanmani || 6 ||
vajraghaṇṭāraṇatpāṇir gambhīra dharmapāṭhakaḥ |
yoṣicchukrasamāhārī bhaveyaṃ janmajanmani || 7 ||
tatra tuṣṭā tu sā devī idaṃ vacanam abravīt |
durdāntā dundurāḥ sattvā vineyaṃ yānti kena hi || 8 ||
bhagavān āha—
poṣadhaṃ dīyate prathamaṃ tadanu śikṣāpadaṃ daśam |
vaibhāṣyaṃ tatra deśeta sūtrāntaṃ vai punas tathā || 9 ||
Lyogācāraṃ tataḥ paścāt tadanu madhyamakaṃ diśet |
sarvamantranayaṃ jñātvā tadanu hevajram ārabhet |
gṛhṇīyāt sādaraṃ śiṣyaḥ sidhyate nātra saṃśayaḥ || 10 ||
vineyapaṭalo nāmāṣṭaḥ ||