User Tools


<?xml version='1.0' encoding='UTF-8'?>

Edition by Snellgrove

The Hevajratantra: A Critical Study

Edited by David Snellgrove

Published in 1951 by Oxford University Press in London.

  • Siglum: EdS
Physical description
Language/Script
Format book
Material paper
Extent 188 pages. 188
History
Date of production
Place of origin

  • EdS
tatra pṛcchanti yoginyo mahāmudrā tu kīdṛśī ||
saṃvṛtyākārarūpeṇa kathayasva sukhaṃdada || (1)
Lbhagavān āha ||
nātidīrghā nātihrasvā na kṛṣṇā na ca gaurikā ||
padmapatranibhākārā śvāsaḥ tasyāḥ sugandhakaḥ || (2)
prasvedaṃ ca sugandhi syān mṛganābhisamaprabhaṃ ||
padmaṃ cendīvaraṃ gandhaṃ kṛṣṇāt padmam ivācaret || (3)
karpūrasihlayos tasyāḥ sugandhaṃ lakṣayed budhaḥ ||
utpalasya bhaved gandhaṃ vāyasāgurusannibhaṃ || (4)
dhīrā acañcalā caiva priyavādī manoramā ||
sukeśā trivalīmadhyā prākṛtaiḥ padminī matā ||
tāṃ ca prāpya bhavet siddhiḥ sahajānandarūpiṇī || (5)
athāha nairātmyāyoginī bhagavan praṇidhānaṃ kīdṛśaṃ kartavyaṃ ||
bhagavān āha ||
kulajanmā anunmādī samayī hevajradeśakaḥ ||
kṛpavān gurubhaktaś ca bhaveyaṃ janmajanmani || (6)
vajragaṇṭhāraṇatpāṇir gambhīradharmapāṭhakaḥ ||
yoṣicchrukrasamāhārī bhaveyaṃ janmajanmani || (7)
tatra tuṣṭā tu sā devī idaṃ vacanam abravīt ||
durdāntā dundurāḥ sattvā vineyaṃ yānti kena hi || (8)
bhagavān āha ||
poṣadhaṃ dīyate prathamaṃ tadanu śikṣāpadaṃ daśaṃ |
vaibhāṣyaṃ tatra deśeta sūtrāntaṃ vai punas tathā || (9)
yogācāraṃ tataḥ paścāt tadanu madhyamakaṃ diśet |
sarvamantranayaṃ jñātvā tadanu hevajram ārabhet |
gṛhnīyāt sādaraṃ śiṣyaḥ sidhyate nātra saṃśayaḥ || (10)
vineyapaṭalo nāmāṣṭaḥ ||