<?xml version='1.0' encoding='UTF-8'?>

Edition by Tripathi and Negi

In Hevajratantra with Muktāvalī Pañjikā of Mahāpaṇḍitācārya Ratnākaraśānti

Edited by Ram Shankar Tripathi and Thakur Sain Negi

Published in 2001 by Central Institute of Higher Tibetan Studies in Sarnath.

  • Siglum: EdT
Physical description
Language/Script
Format book
Material paper
Extent 188 pages. 345
History
Date of production
Place of origin

  • EdT
L*atha vajrī mahārājā hevajraḥ sarvadaḥ prabhuḥ |
sarvākārasvabhāvātmā maṇḍalaṃ saṃprakāśayet || 1 ||
sukhāvatyāṃ samāsīnaḥ sarvākārasvarūpataḥ |
cittavajrasya bījena niṣpanno maṇḍaleśvaraḥ* || 2 ||
ṣoḍaśabhujam aṣṭāsyaṃ catuścaraṇaṃ bhayānakam |
kapālamālinaṃ vīraṃ nairātmyāśliṣṭakandharam |
pañcamudrādharaṃ devaṃ nairātmyā pṛcchati svayam || 3 ||
asmaccakraṃ tvayā kathitaṃ pañcadaśaparivāritam |
tvadīyaṃ maṇḍalaṃ kīdṛk prāg na jñātaṃ mayā prabho || 4 ||
cumbayitvā tu nairātmyāṃ kṣiptvā vajraṃ kapālake |
mardayitvā stanau devo maṇḍalaṃ saṃprakāśayet || 5 ||
Lcakraṃ pūrvaṃ yathā kathitaṃ hārārdhahāraśobhitam |
catuṣkoṇaṃ caturdvāraṃ vajrasūtrair alaṃkṛtam || 6 ||
tatra madhye 'haṃ vidyate tvayā sārdhaṃ varānane |
mahārāgānurāgena sahajānandasvarūpataḥ || 7 ||
aṣṭāsyaṃ catuścaraṇaṃ bhujaṣoḍaśabhūṣitam |
caturmārasamākrāntaṃ bhayasyāpi bhayānakam || 8 ||
muṇḍamālākṛtahāraṃ sūryasthaṃ tāṇḍavānvitam |
viśvavajradharaṃ mūrdhni kṛṣṇavarṇabhayānakam || 9 ||
hūṁ kāraṃ sphārayen mukhād bhasmoddhūlitavigraham |
ratidvandvasamāpannaṃ nairātmyā saha saṃyutam || 10 ||
Lnistaraṅgasukhāvāptaṃ nistaraṅgasvarūpiṇam |
mūlamukhaṃ mahākṛṣṇaṃ dakṣiṇaṃ kundasannibham || 11 ||
vāmaṃ raktaṃ mahābhīmaṃ mūrdhāsyaṃ vikarālinam |
caturviṃśatinetrādyaṃ śeṣāsyā bhṛṅgasannibhāḥ || 12 ||
tvayā mayā pure ramye krīḍatā ratinirbharaiḥ |
niḥsṛtā indradig gaurī pūrvadvāre susaṃsthitā || 13 ||
manthamanthānayogena caurikā niḥsṛtā punaḥ |
niḥsṛtya dakṣiṇe dvāre caurī sā dvārapālikā || 14 ||
bolakakkolayogena vetālī niḥsṛtā punaḥ |
niḥsṛtya paścime dvāre niṣaṇṇā* mārabhañjanī || 15 ||
mahādvandvasamāpattau niḥsṛtā ghasmarī punaḥ |
niḥsṛtya uttare dvāre niṣaṇṇā* ghorarūpiṇī || 16 ||
dvayor gharṣaṇasaṃyogān niḥsṛtā pukkasī punaḥ |
niḥsṛtyaiśānakoṇe ca niṣaṇṇā raudrarūpiṇī || 17 ||
punar manthānayogena śavarī pāvakakoṇake |
caṇḍālī rakṣasāśāyāṃ ḍombī mārutakoṇake || 18 ||
Ltato vajrī mahārāgād drutabhūtaṃ savidyayā |
codayanti tato devyo nānāgītopahārataḥ || 19 ||
uṭṭha bharāḍo karuṇamaṇḍa pukkasī mahuṃ paritāhiṃ |
mahāsua joe kāma mahuṃ chaḍḍahiṃ suṇṇasamāhi || 20 ||
Ltohyā vihuṇṇe marami hahuṃ uṭṭhehiṃ tuhuṃ hevajja |
chaḍḍahi sunnasabhāvaḍā śavaria sihyāu kajja || 21 ||
loa nimantia suraapahu suṇṇe acchasi kīsa |
hauṃ caṇḍāli viṇṇanami taï viṇṇa ḍahami na dīsa || 22 ||
indī ālī uṭṭha tuhuṃ hauṃ jānāmi ttuha cittaḥ |
ambhe ḍombī cheamaṇḍa mā kara karuṇavicchittaḥ || 23 ||
Lhastyaśvakharagāvuṣṭramanujasarabhautukas tathā |
dakṣiṇāṣṭakapāleṣu kramair jñeyā dvipādayaḥ || 24 ||
pṛthivī varuṇa vāyuś ca tejaś candrārka eva ca |
antako dhanadaś caiva vāmakāṣṭakapālake || 25 ||
śṛṅgāravīrabībhatsaraudra hāsya bhayānakaiḥ |
karuṇādbhutaśāntaiś ca ravanāṭyarasair yutam || 26 ||
aṃ hūṃ bhyāṃ ca mahāvajrī utthito dravamūrtitaḥ |
caraṇān sphārayan bhūmau tarjayañ ca surāsurān || 27 ||
Lgaṁ caṁ vaṁ ghaṁ paṁ śaṁ laṁ ḍaṁ bījais tu sṛjed āsām |
adhipatiratibījābhyāṃ hūṃ-aṃ-bhyāṃ jvālākarālanīlābhyām || 28 ||
mātṛ cakre pure ramye bhāvayed īdṛśaṃ prabhum |
kṛṣṇavarṇamahāghoraṃ nairātmyāsukhadāyakam || 29 ||
gauryā hi dakṣiṇe kartry avasavye rohitas tathā |
kṛpīṭaṃ dakṣiṇe cauryā vāme pāṇau varāhakam || 30 ||
vetālyā dakṣiṇe kūrmaṃ vāme padmabhājanam |
ghasmaryā dakṣiṇe sarpaḥ vāmena yogapātrikā || 31 ||
pukkasyā dakṣiṇe siṃhaṃ vāme paraśus tathā |
śavaryā dakṣiṇe bhikṣur vāme khiṅkhirikā tathā || 32 ||
Lcaṇḍālyā dakṣiṇe cakraṃ vāmena lāṅgalaṃ tathā |
ḍombyā dakṣiṇe vajraṃ vāme savyatarjanī tathā || 33 ||
ardhaparyaṅkanāṭyasthā gauryādyā dvibhujā matāḥ |
trinetrā ūrdhvakeśāś ca pañcamudrāvibhūṣitāḥ || 34 ||
kṛṣṇavarṇā bhaved gaurī caurī mārtaṇḍasannibhā |
vetālī taptahemābhā ghasmarī marakatopamā || 35 ||
pukkasī indranīlābhā śavarī candramaṇiprabhā |
caṇḍālī ca nabhaḥśyāmā ḍombī karcūrā matā || 36 ||
brahmendropendrarudrāś ca vaivasvata vināyakaḥ |
nairṛtir vemacitrī ca gauryādīnāṃ tu viṣṭaram || 37 ||
Lbolakaṃ bhūṣayitvā tu bhagavantaṃ pūjya bhaktitaḥ |
nairātmyā pṛcchate mantraṃ gāḍhāliṅganacumbanaiḥ || 38 ||
strīṇāṃ vaśyakaraṃ mantraṃ duṣṭānāṃ tarjanaṃ tathā |
nāgākṣepakaraṃ mantraṃ devāsuravimardanam || 39 ||
tad ahaṃ kathayāmy eṣa śṛṇu devi sukhaṃdade |
buddheṣu bodhisattveṣu mayā nānyatra deśitam || 40 ||
asya mantrasya yad bhūtaṃ vajrasattvena yat kṛtam |
bibhemi sutarāṃ devi uparodhāt tvayi kathyate || 41 ||
maṇḍalaṃ vartayitvā tu jvālāmālākarālinam |
abhiṣekaṃ vajragarbhasya dātuṃ kṛṣyaṃ tilottamam || 42 ||
Lāyutajāpaspaṣṭena dīrghanādena cāruṇā |
hevajrayogayuktena kṛṣyante sarvayoṣitaḥ || 43 ||
lakṣajāpena yogātmā sarvakarma karoty asau |
hekāra vajrayogena nirviśaṅkena cetasā || 44 ||
vedānām ādimaṃ caivārdhendubindubhūṣitam |
paścād aṣṭānanāyeti piṅgordhvakeśavartmane || 45 ||
caturviṃśatinetrāya tadanu ṣoḍaśabhujāya | kṛṣṇajīmūtavapuṣe kapālamālānekadhāriṇe || adhyāntakrūracittāya ardhendudaṃṣṭriṇe || 46 ||
māraya māraya kāraya kāraya garjaya garjaya tarjaya tarjaya śoṣaya śoṣaya saptasāgarān bandha bandha nāgāṣṭakān gṛhṇa gṛhṇa śatrūn ha hā hi hī hu hū he hai ho hau haṃ haḥ phaṭ svāhā || 47 ||
Ltatas tuṣṭā tu sā devī manthamanthānayogataḥ |
pṛcchate maṇḍalaṃ ramyaṃ gāḍhāliṅganacumbanaiḥ || 48 ||
śāstā tatra mahājñānī maṇḍalaṃ likhati svayam |
vajrapadmasamāyogāt hṛṣṭacittaḥ samāhitaḥ || 49 ||
puṭam ekaṃ caturdvāraṃ nānāraśmisamākulam |
catustoraṇasamāyuktaṃ vajrasūtrair vibhūṣitam || 50 ||
pañcarekhāsamāyuktam aṣṭau kalaśās tato likhet |
pañcaratnamayaiś cūrṇair athavā taṇḍulakādibhiḥ |
śmaśāneṣṭakenāpi śmaśānāṅgārakais tathā || 51 ||
tanmadhye tu likhet padmam aṣṭapatraṃ sakeśaram |
puṣkare ca likhen narakaṃ śuklavarṇatrikhaṇḍinam || 52 ||
Laiśāne 'pi likhet śarabhaṃ bhikṣum āgneyakoṇake |
cakraṃ likhec ca nairṛtyāṃ vāyavyāṃ kuliśaṃ likhet || 53 ||
pūrvadvāre tathā kartrīṃ kṛpīṭaṃ dakṣiṇe likhet |
paścime saṃlikhet kūrmam uragaṃ cottare tathā || 54 ||
devīnāṃ varṇabhedena aṣṭacihnaṃ prakīrtitam |
madhye śuklakaroṭañ ca viśvavajrāṅkitaṃ likhet || 55 ||
vijayakalaśaṃ tato dadyāt pallavāgraṃ suvastriṇam |
pañcaratnodaraṃ divyaṃ śālijaiḥ paripūritam || 56 ||
kiṃ bahunā pralāpena yathā tattvasaṃgrahe maṇḍalavidhis tathā karttavyam || 57 ||
Lmaṇḍale ca praveṣṭavyā vidyā cāṣṭau mahāsukhāḥ |
dvādaśābdā dvir aṣṭā ca hāranūpurabhūṣitāḥ || 58 ||
jananī bhaginī caiva duhitā bhāgineyikā |
mātulasya tathā bhāryā mātṛbhaginī ca śvasṛkā |
pitur bhaginī tathā caiva aṣṭau vidyāḥ prakīrtitāḥ || 59 ||
āsāṃ pūjayed yogī gāḍhāliṅganacumbanaiḥ |
karpūraṃ ca pibet tatra tena maṇḍalaṃ prokṣaṇam || 60 ||
tāsāṃ pāyayed yogī laghu siddhim avāpnuyāt |
madanaṃ tatra pātavyaṃ bhakṣayed balaśālijam || 61 ||
tāṃ ca vivastrakāṃ kṛtvā bhagaṃ cumbayen muhurmuhuḥ |
tābhiś ca vṛṣyate bolaṃ gīyate nṛtyate param || 62 ||
krīḍā ca kriyate tatra bolakakkolayogataḥ |
paścād dvitīyaprahare śiṣyaṃ tatra praveśayet || 63 ||
Lakṣiṃ pracchādya vastreṇa paścān maṇḍaladarśanam |
abhiṣekaṃ dīyate tatra niśīthe vijane gṛhe || 64 ||
yathā kathitās tv abhiṣekā ācāryādiprabhedataḥ |
stutipūjā yathākhyātā prāg unneyā suśiṣyakaiḥ || 65 ||
tattvaṃ ca deśayet tatra viramādiparamāntakam |
gopitaṃ sarvatantreṣv antam antaṃ prakāśitam || 66 ||
pṛcchate tatra sā devī vajrapūjāprayogataḥ |
tat kṣaṇaṃ kīdṛśaṃ deva kathayasva mahāprabho || 67 ||
bhagavān āha—
āi na anta na mahyu tahiṃ natra bhava natra nirvāṇa |
ehu so paramamahāsuha naü para naü appāṇa || 68 ||
Lsvasavyetarapāṇais tu vṛddhā vānāmikā ca yā |
tābhyāṃ prapīḍayed yogī saṃbhoge laharīdvayam || 69 ||
paścād utpadyate jñānaṃ kumārīsurataṃ yathā |
*kim apy utpadyate tatra mūrkhasya svapnaṃ yathā* |
paramāntaṃ viramādhyaṃ śūnyāśūnyaṃ tu herukam || 70 ||
hevajrābhyudayaḥ pañcamaḥ paṭalaḥ ||