<?xml version='1.0' encoding='UTF-8'?>

National Archives Kathmandu, 5/93 (NGMPP A 48-8)

  • National Archives Kathmandu
  • Known as: NAK 5/98, NGMPP A 4808.
  • Siglum: Nb

A palm-leaf manuscript in Proto Bengali, kept at the National Archives Kathmandu.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Proto Bengali.
Format pathi
Material palm leaf
Extent 28 folio.
Foliation
  • (original)
Layout 5 lines per page.
Hand
  • (sole) Beng script in ink.
History
Date of production
Place of origin

  • Nb
...................khāḥ sarvvavajraḍākinyaḥ saṃśayaṃ prāptā daurmmacnasyaprāptā bhagavantaṃ vajrasatvam evam āhuḥ| bhagavān saṃśayam apanayatu
caryāpaṭale yad ākhyātaṃ gītaṃ nāṭyañ ca siddhidaṃ |
tatra......... me varttate kiṃ gītaṃ nāṭyañ ca kiṃ |
devatābhiṣekato yac ca kathitaṃ dveṣādimudraṇaṃ |
tatra me varttate bhrāntiḥ ki mudryaṃ kasya mudraṇaṃ |
mantroddhāre ca yat proktaṃ nairātmyādes tu bījakaṃ |
tatra me bhrāntiḥ saṃ ...jaṃ kasya bījakaṃ
kulapaṭale yā khyātā nāḍyo dviṣoḍaśātmikāḥ |
viśuddhin tāsāṃ kathayantu bhagavanto bhrānti me 'bhūt |
bhagavān āha |
kollaïre ṭṭhia bolā | mummuṇire kakkolā |
ghaL... vājjaï karuṇe kiaï na rolā ||
tahi bala khājjaï gāḍheṃ maaṇā pijjaï
hale kāliñjara paṇiaï dunduru vājjiaï
caüsama kāthuri sihlā kāppura lāiaï
mālaïindhaṇa ...hiṃ bharu khāiaï ||
pekkhaṇa kheṭa kareṃnteṃ śuddhāśuddha na muṇiaï
niraṃśua aṅga caḍāvi tahiṃ ja sarāva vi paṇiaï ||
malaaje kunduru vaṭṭaṃi ḍiṇḍima tahiṃ na vajjiaïre |
nāṭyaṃ śrīhe...ṇāmuṣitasmṛtiyogataḥ |
bhāvanāraktacittenāviratācbhyāsacetasā |
vajradharmmais tathā buddhair yoginībhiś ca mātṛbhiḥ |
ābhyāṃ nṛtyagītābhyāṃ gīyate nṛtyate paraṃ |
gaṇarakṣā tv anenaiva ...|
anenaiva vaśyaṃ loke mantrajāpan tv anenaiva c tu |
sādaraṃ gīyate yatra nṛtyate yatra sādaraṃ
gaṇādhyakṣaṃ puraskṛtya tatra ghrāṇaṃ tu lakṣayet |
lasunaṃ prathamaṅ gandhaṃ gṛdhragandhan tataḥ punaḥ |
...nu gītādhiṣṭhānaṃ lakṣayet |
rutaṃ hansasya bhṛṅgacsya śruyate gītaśeṣataḥ |
gomāyor api śabdaś ca bāhyodyāne pi lakṣayet |
mudraṇaṃ liṅganākaś ca aṅkena lakṣayet kulaṃ |
...gāt | na siddhir nnāpi sādhakaḥ |
nairātmyā dveṣamudreṇa vajrā ca mohamudrayā |
gaurī paiśunyamudreṇa | vārīṃ rāgeṇa mudrayet |
īṣyāmudrayā ḍākinīṃ | pukkasīṃ dveṣamudrataḥ |
śavarīṃ mo...yā |
ḍombī rāgasya mudreṇa punargaurīṃ ca dveṣamudrataḥ |
caurīṃ mohamudreṇa vetālīṃ piśunamudrataḥ |
ghasmarīṃ rāgamudreṇa mohamudreṇa bhūcarīṃ
khecarīṃ rāgamudreṇa mudraL...
...nairātmyā vajrā āle dvitīyakaṃ |
āles tṛtīyakaṃ gaurī caturthaṃ | vāriyoginī
pañcamaṃ vajraḍākī ca ṣaṣṭhaṃ pukkasī smṛtā |
śavarī saptamañ caiva caṇḍālī aṣṭamaṃ tathā ||
navamaṃ ḍombinī caiva pu... dvipañcakaṃ |
caurī ekādaśaṃ khyātaṃ vetālī dvādaśaṃ mataṃ |
ghasmarī trayodaśakaṃ caturddaśamaṃ bhūcarī |
pañcadaśaṃ khecaryā yoginīnāṃ svabījakaṃ ||
kulapaṭale yā nāḍya uktā dviṣoḍaśātmikāḥ |
nāḍīdvayadvayekaikā yoginyaḥ kramaśo matāḥ |
lalanā rasanā avadhūtī cac nairātmyayoginī matā |
sarvvaśeṣān tyajeta yatnāt ṣoḍaśī kalā na yataḥ ||
kasmād dhetor arthakriyāakāraṇatvāt |
bodhicittam bhavec candraṃ pañcadaśakalātmakaṃ |
ālirūpaṃ mahāsaukhyaṃ yocginyas tasyāṅśakāḥ |
vajragarbha āha |
karpūraṃ kiṃ na vai tyājyaṃ sarvvayoginīsambhavaṃ |
sahajānandasvabhāvañ cāvyayaṃ pīvaraṃ khagaṃ |
bhagavān āha | evam etad yathā vadasi |
vajragarbha āha | kenopāyenoctpādanīyaṃ bodhicittaṃ |
bhagavān āha |
maṇḍalacakrādyupāyena svādhiṣṭhānakrameṇa ca |
bodhicittam utpādayed vivṛtiṃ saṃvṛtirūpakaṃ |
saṃvṛttaṃ kundasaṃkāśaṃ vivṛttaṃ sukharūpiṇaṃ |
strīkaṃkkole sukhāvatyām evaṃkāraṃ svarūpake ||
sukhasya rakṣaṇād eva sukhāvatīti śabditaṃ |
buddhānāṃ bodhisatvānāṃm ādhāraṃ vajradhāriṇāṃ |
evam eva tu saṃsāraṃ nirvvāṇam evam eva tu |
saṃsārād ṛte nānyaṃ nirvvāṇaṃ pratipadyate ||
saṃsāraṃ rūpaśabdādyāḥ saṃsāraṃ vedanādayaḥ
saṃsāram indriyāṇy eva saṃsāro dveṣakādayaḥ |
amī dharmmās tu nirvvāṇā mohāt saṃsārarūpiṇaḥ |
Lamūḍhaḥ saṃsaran śuddhyā saṃsāro nirvṛtāyate ||
nirvṛttir bbodhicittaṃ hi vivṛtirūpakaṃ |
cāruvaktrāṃ viśālāṃkṣī rūpayauvanamaṇḍitāṃ |
śyāmāṃ dhīrāṃ kulīnāṃ tu sihlakarpūrasaṃbhavāṃ |
svābhiṣiktāṃ tu hevajre sukeśāṃ sādhakapriyāṃ
madanaṃ pāyayet tāṃ svayañ caiva pibed vratī ||
paścād anurāgayen mudrāṃ svaparārthaprasiddhaye ||
kakkolake bolakaṃ kṣiptvā kunduruṃ kurute vratī |
tasmin yoge samutpannaṃ karpūraṃ na tyajed budhaḥ ||
na kareṇa tato gṛhyeta na śuktikāyāṃ na śaṃkhake |
āmṛtaṃ jihvayā grāhyam ecdhanāya balasya vai ||
karpūra eva nairātmyā sukhan nairātmyarūpiṇaṃ |
tasya saukhyaṃ mahāmudrā saṃsthitā nābhimaṇḍale
ādisvarasvabhāvā sā dhīti buddhaiḥ prakalpitā |
saiva bhagavatī prajñā utpannakramayocgataḥ |
na sā dīrghā na sā hrasvā ca na caturasrā na varttulā |
svādagandharasātītā sahajānandakāriṇī |
tasyām utpadyate yogī tasyāḥ saukhyaṃ bhunakti ca ||
tayā sārddham bhavet siddhir mmahāmudrā sukhandadā |
cpaṃ śabdan tathā gandhaṃ rasa sparśas tathaiva ca |
dharmmadhātusvabhāvaś ca prajñaivopabhujyate |
saiva sahajarūpā tu mahāsukhā divyayoginī |
saiva maṇḍalacakran tu pañcajñānasvarūpiṇī |
ādarśajñānarūpā sā samatājñānabhāvinī |
sadbhūtapratyavekṣā ca kṛtānuṣṭhāna saiva tu |
śuviśuddhadharmmadhātv īśā saivāhaṃ maṇḍalādhipa |
saiva nairātmyayoginyāḥ sva...
...rbha āha |
cakraṃ bhāvanāmārgaṃ devatānāṃ yathodayaṃ
bhagavatā kathitaṃ pūrvvaṃ samvaraṃ kathayasva me |
bhagavān āha |
yoginyā dehamadhyasthaṃ akāraṃ samvaraṃ sthitaṃ |
yathā bāhyan tathādhyātmaṃ samvaran taL...
...mudrā vajrāyatanam upāyakaṃ |
anayā guhyaṃ samāpatyā bāhyadvandvaṃ na darśitaṃ |
trikāyaṃ dehamadhye tu cakrarūpeṇa kathyate |
trikāyasya parijñānaṃ cakran mahat sukhaṃ mataṃ |
...hāsukhan tathaiva ca |
yonihṛtkaṇṭhamasteṣu trayaḥ kāya vyavasthitāḥ |
aśeṣāṇān tu satvānāṃ yatrotpattiḥ pragīyate |
tatra nirmmāṇaḥ kāyaḥ syān nirmmāṇaṃ sthāvaraṃ yataḥ |
utpadyate nirmmate 'nena kāyaṃ nairmmāṇikaṃ mataṃ yataḥ |
dharmmacittasvarūpan tu dhacrmmakāyañ ca hṛd bhavet ||
sambhogaṃ bhuñjanaṃ proktaṃ ṣaṇṇāṃ vai rasarūpiṇāṃ
kaṇṭhe sambhogacakrañ ca mahāsukhaṃ śirasi sthitaṃ |
evaṃkāre ca niṣyandaṃ vipākan dharmmacakrataḥ |
puruṣakārañ ca sambhoge vaicmalyañ ca sukhacakrake |
phalañ caturvvidhaṃ proktaṃ niṣyandādyaiḥ prabheditaṃ |
karmmabhug bhagavatī prajñā karmmamārutacoditā |
yathā kṛtaṃ tathā bhuktaṃ niṣyanda iti śabditaḥ |
vipākan tadviparyāsaṃ karmmacṇy eva mahat phalaṃ |
puruṣakāram upārjjanaṃ vaimalya yogaviśuddhiphalaṃ |
sthāvarī nirmmāṇacakre tu nirmmāṇaṃ sthāvaraṃ yataḥ |
sarvvāstivāda dharmacarmmakre ca dharmmo vāgasamudbhavaḥ |
samvidi bhogacakre ca kaṇṭhe saṃvedanaṃ yataḥ |
mahāsāṃghi sukhacakre mahāsukha ke sthita yataḥ |
nikāyaṃ kāyam ity uktaṃ | udaraṃ vihāram ucyate |
vītarāgo bhaved yonau jarāyūjjvalacīvaraṃ |
upādhyāyī tathā jananī vandana mastakāṃjaliḥ |
śikṣāpadaṃ jagatakṛtyaṃ mantrajāpam ahan tathā |
aṃkāra yonicakrasya haṃkāraṃ mahāsukhasya ca |
jāto bhikṣur ddhvanaLna mantraṃ nagnaḥ śirastuṇḍamuṇḍitaḥ ||
ābhiḥ sāmagribhiḥ satvā buddhā eva na saṃśayaḥ |
bhūmayo daśamāsāś ca satvā daśabhūmīśvarāḥ |
atha sarvvadevatyo nairatmyayoginīpramukhāḥ | tadyathā ca locanā ca māmakī ca pāṇḍarā ca tārā ca cundā ca | bhṛkuṭī ca | yatraśavarī ca | ahomukhā ca | evaṃpramukhāḥ sumeruparamāṇurajaḥsamā yoginya etat paramavismayam āpannāḥ | etām bhāratīṃ śrutvā mūrcchitāḥ saṃtrastā avanau patitāḥ madhunanaprāptāḥ | tāṃ sarvvāṃ devatīn dṛṣṭvā saṃcstauti vajrī punar utthāpanāya |
khiti jala pavaṇa huāsaṇa mi tumhe bhāmuṇi devī |
suṇahu pañca viśutattu makadbhaṃ jo nau jāṇaï kovi |
svapnavad bhagavato vacanaṃ śrutvā sarvvācs tā jīvaprāptā abhūvan |
bhagavān āha |
satvā buddhā eva kiṃtu āgantukamalāvṛtāḥ |
tasyāpakarṣaṇād buddhāḥ |
evam etad bhagavan satyaṃ na mṛṣā
bhagavān āha |
ghummaï garalaha bhakhaṇechiṃ yo niceaṇa loa |
mohavivajjiaṃ tattumaṇu tasu pari tuṭṭaï soa ||
tathā nirvṛtyupāyajñā hevajre............amāḥ |
avidyādyair nna gṛhyante na ca mohādibandanaiḥ |
abuddho nāsti satvaikam saṃbodhāt svasya svasya ca |
narakapretatiryañ ca devāsuramānuṣyakāḥ |
amedhakīṭakādyās tu nityaṃ su...
.......nanti yataḥ saukhyaṃ devasyāpy asurasya ca |
na buddho labhyate 'nyatra lokadhātuṣu kutracit |
cittam eva hi saṃbuddho na buddho 'nyanyatra darśitaḥ |
cāṇḍālaveṇukāL...
te pi hevajram āgamya sidhyante nātra saṃśayaḥ |
ajñānenāvṛtā bālā imāṅ gatim ajānantaḥ |
saṃsaranti ca te mūḍhāḥ ṣaḍgatau bhavacārake |
upāyaṃ prāpya hevajraṃ vajragarbha mahā...
viśodhayanti ye viṣayān lapsyante te hy anuttaraṃ ||
vajragarbha āha |
pṛthavī pukkasī khyātā katham akṣobhyamudraṇaṃ |
moho yasmāt kakkhaṭatvaṃ kāyo vairocano mataḥ ||
bhagavān āha |
kāyam vihāya cittasya nānyatra laḍitaṃ bhavet |
tasmād vairocanaṃ kāyaṃ cittena cmudrayet ||
abdhātuḥ śavarī khyātā | akṣobhyaṃ dravarūpakaṃ |
śavarī akṣobhyamudreṇa mudraṇaṃ yujyate prabho ||
bhagavān āha ||
cittaṃ vihāya kāyasya sthitir anyā na dṛśyate |
tasmāc cittam bhacven mohaṃ cittaṃ mohena mudrayet |
vajragarbha āha |
tejaḥ caṇḍālinī khyātā kathaṃ ratneṇa mudraṇaṃ |
yujyate rāgamudreṇa caṇḍālyā nānyamudraṇaṃ |
bhagavān āha |
rāgaṃ raktaṃ yataḥ khyātaṃ raktacñ ca ratnasambhavaṃ |
tejo raktasvarūpatvāt | rāga piśunena mudrayet ||
vajragarbha āha ||
yasmād ḍombinī vāyur āmogha vāyurūpakaṃ |
tasmād ḍombinīm amoghamudreṇa mudraṇaṃ yujyate prabho ||
bhagavān āha |
rāgaṃ hitvā īrṣyāyā na syād anyatra sambhavaḥ |
tasmād rāgasyā mudreṇa ḍombinī mudrayed budhaḥ |
rūpaṃ yasmāt kakkhāṭatvaṃ gauryā vairocano mataḥ |
pūrvvoktenaiva nyāyena gaurī citteśenaiva mudrayet |
caurī tenaiva nyāyena vettālīñ ca tathaiva ca |
ghasmarīñ ca tayā yuktyā mudraṇam aviparītataḥ |
samāpattau sthite deve hevaLjre vajradhāriṇe
tatra pṛcchati nairātmā satvārthāya mahābaliṃ |
evaṃkāre samāsīno vajrasatvo diśed baliṃ |
satvānāṃ rakṣaṇārthāya vighnād vināyakād api ||
oṁ inda jama jala jakkha bhūda vahni vāu rukkha
canda sujja māda bāppa talapatāle aṭṭhasappa svāhā ||
evaṃ baliṃ bhuñja jiṅgha phulladhuppa māṃsa viṅgha
āmhā kajja savva sāha khati khuṇi pheḍa gāda ||
oṁ akāro mukhaṃ sarvvadharmmāṇām ādyanutpannatvāt | oṁ āḥ hūṁ phaṭ svāhā ||
anena balinā yadi sarvvabhūtānāṃ pūjāṃ kurvvanti śubhāya yogicnaḥ |
bhavet tadā teṣu sukhan tv anāvilaṃ || davāś ca tuṣyanti jagatsubhūtayaḥ |
vaśyābhicāraṃ ripuśainyanāśaṃ uccāṭanaṃ māraṇākarṣaṇañ ca |
śāntiṃ sukhaṃ pauṣṭikaram bhavec ca dadyāt baliṃ yad iha bhūtagacṇāya śasvat ||
vajragarbha āha |
khecarī kena mudreṇa bhūcarī kasya mudrataḥ |
karttavyaṃ mudraṇaṃ bhagavan prāg na jñātaṃ mayā prabhoḥ
bhagavān āha |
triguhyaṃ cakramadhye tu kāyavākcittabhedataḥ |
adhocrdvamadhyamaṃ sthānaṃ cakramadhye vyavasthitaṃ ||
bhūcarī kāyamudrī syād aṇāmukhī kāyavajriṇī |
khecarī rāgamudrī ca ūrdvamukhī vā...ṇī |
cittavajrī ca nairātmyarūpakam |
cittaṃ madhyamakaṃ sthānaṃ nairātmyā tena madhyajā |
kulāni ṣaḍvidhāny āhur vistareṇa prakāśānāt |
trividhaṃ pañcavidhañ ca kathyate śṛṇu yoginī |
akṣobhyavairoca...ṣyā ca vajrasatvo dveṣamohapiśunarāgaīrṣyāsaukhyaśuddhyānayānukramato 'nubhāvyāḥ ||
vihāya vajrasatvākhyaṃ paścāt pañcavidhaṃ kulaṃ |
tad anu yāti traividhyaṃ mohaL...
...n tu citteśam akṣobhyaṃ dveṣarūpiṇaṃ |
dveṣavajrasatvākhyaṃ paścāt pañcavidhaṃ kulaṃ ṣaḍpañcakaṃ mmataṃ ||
sarvvatantramudraṇapiṇḍārtho nāma paṭalaś caturthaḥ || ||