User Tools


<?xml version='1.0' encoding='UTF-8'?>

Edition by Snellgrove

The Hevajratantra: A Critical Study

Edited by David Snellgrove

Published in 1951 by Oxford University Press in London.

  • Siglum: EdS
Physical description
Language/Script
Format book
Material paper
Extent 188 pages. 188
History
Date of production
Place of origin

  • EdS
Lathāha tatra sā devī bolakakkolayogataḥ ||
oṣṭhaṃ dantena saṃpīḍya kathaṃ bhavati pustakaṃ ||
vajrapadmasamāyogāt tuṣṭo devaḥ prakāśate || (1)
bhagavān āha |
śṛṇu devi mahābhāge pustakaṃ kathayāmy ahaṃ |
bhūrjapatre likhet samayī dvādaśāṅgulapustakaṃ ||
mahāmadhumasiṃ kṛtvā lekhanyāṃ mānuṣāsthibhiḥ || (2)
pustakañ ca paṭañ caiva yadi vā dunduraḥ paśyati |
iha janmani na siddhiḥ syān na vā paralokagocare || (3)
saṃpradāyaprayuktasya darśanañ ca kadācana |
gopitavyam kace kakṣe pustakam adhvagocare || (4)
bhage liṅgaṃ pratiṣṭhāpya cumbayitvā muhurmuhuḥ |
mahāsukhaṃ samāsādhya vajrī bhojanam ādiśet || (5)
sṛṇu devi viśālākṣi bhojanaṃ gaṇamaṇḍale |
yatrabhukte bhavet siddhiḥ sarvakāmārthasādhakī || (6)
śmaśāne girikuñje vāmānuṣa[sya] pure tathā |
athavā vijane prānte idaṃ bhojanam ārabhet || (7)
kalpayed āsanaṃ tatra navākhyaṃ śavarūpiṇaṃ |
athavā vyāghracarmañ ca śmaśānakarpaṭaṃ tathā || (8)
madhye hevajrarūpātmā yoginīnāṃ tato nyaset |
sthānaṃ jñātvā yathāpūrvaṃ diśāsu vidiśāsu ca || (9)
vyāghracarmopari bhuñjīta samayasya mālatīndhanaṃ |
bhakṣañ ca bhakṣayet tatra rājaśāliṃ prayatnataḥ |
bhuktvā bhuktvā punas tatra pūjyante tatra mātaraḥ || (10)
yadi vā mātā bhaginī bhāgineyī ca śvasṛkā |
pūjayen nirbharaṃ tāsāṃ sidhyante gaṇamaṇḍale || (11)
ekakhaṇḍaṃ mahānarakaṃ divyaṃ madanapūritaṃ |
gurave dadyān mahābhāgī vandayitvā svayaṃ pibet || (12)
gṛhnīyāt padmahastena dadyāt tenaiva pāṇinā |
muhurmuhuḥ praṇāmañ ca kurvanti tatra sādhakāḥ || (13)
bhojanapaṭalaḥ saptamaḥ ||