<?xml version='1.0' encoding='UTF-8'?>

Edition by Tripathi and Negi

In Hevajratantra with Muktāvalī Pañjikā of Mahāpaṇḍitācārya Ratnākaraśānti

Edited by Ram Shankar Tripathi and Thakur Sain Negi

Published in 2001 by Central Institute of Higher Tibetan Studies in Sarnath.

  • Siglum: EdT
Physical description
Language/Script
Format book
Material paper
Extent 188 pages. 345
History
Date of production
Place of origin

  • EdT
Latha vajragarbhapramukhāḥ sarvaḍākinyaḥ saṃśayaprāptā daurmanasyaprāptā bhagavantaṃ vajrasattvam evam āhuḥ |
bhagavān saṃśayam apanayatu || 1 ||
caryāpaṭale yad ākhyātaṃ gītaṃ nāṭyaṃ ca siddhidam |
tatra saṃdeho me vartate kiṃ gītaṃ nāṭyaṃ ca kim || 2 ||
devatābhiṣekato yac ca kathitaṃ dveṣādimudraṇam |
tatra saṃdeho me vartate kiṃ mudryaṃ kasya mudraṇam || 3 ||
mantrapaṭale yat proktaṃ nairātmyādeś ca bījakam |
tatra me bhrāntiḥ saṃjātā kiṃ bījaṃ kasya bījakam || 4 ||
kulapaṭale yāḥ khyātā nāḍyo dviṣoḍaśātmikāḥ |
viśuddhiṃ tāsāṃ kathayantu bhagavanto bhrāntir me 'bhūt || 5 ||
Lbhagavān āha—
kollaïre ṭṭhia bolā mummuṇire kakkolā |
ghaṇa kiviḍa ho vājjaï karuṇe kiaï na rolā || 6 ||
tahi baru khājjaï gāḍhe maanā pijjaï |
hale kāliñjara paṇiaï dunduru tahi vajjiaï |
causama kacchuri sihlā kappura lāi aï |
māla indhana śāliñja tahi bharu khāiaï || 7 ||
preṅkhaṇa kheṭa karante śuddhāśuddha na muṇiaï |
niraṃsua aṅga caḍābī tahiṃ ja sarāba paṇiaï |
malayaje kunduru bāṭaï ḍiṇḍima tahiṇṇa vajjiaï || 8 ||
Lnāṭyaṃ śrīherukarūpeṇa amuṣitasmṛtiyogataḥ |
bhāvanā raktacittenāviratābhyāsacetasā || 9 ||
vajradharmais tathā buddhair yoginībhiś ca mātṛbhiḥ |
ābhyāṃ gītanāṭyābhyāṃ gīyate nṛtyate param || 10 ||
gaṇarakṣā tv anenaivātmarakṣā tathaiva ca |
anenaiva vaśaṃ loke mantrajāpaṃ tv anena tu || 11 ||
sādaraṃ gīyate yatra sādaraṃ yatra nṛtyate |
gaṇādhyakṣaṃ puraskṛtyaṃ tatra ghrāṇaṃ tu lakṣayet || 12 ||
laśunaṃ prathamaṃ gandhaṃ gṛdhragandhaṃ tataḥ punaḥ |
karpūraṃ malayajaṃ tadanu gītādhiṣṭhānaṃ lakṣayet || 13 ||
Lrutaṃ haṃsasya bhṛṅgasya śrūyate gītaśeṣataḥ |
gomāyor api śabdaṃ ca bāhyodyāne tu lakṣayet || 14 ||
mudraṇaṃ liṅgaṇāṅkaṃ ca aṅkena lakṣate kulam |
vyastakulaṃ bhāvanāyogān na siddhir nāpi sādhakaḥ || 15 ||
nairātmyāṃ dveṣamudreṇa vajrāṃ ca mohamudrayā |
gaurīṃ piśunamudreṇa vārīṃ rāgeṇa mudrayet || 16 ||
īrṣyāmudrayā ḍākinīñ ca pukkasīṃ dveṣamudrataḥ |
śavarīṃ mohamudreṇa caṇḍālīṃ piśunamudrayā || 17 ||
ḍombīṃ rāgamudreṇa punargaurīṃ ca dveṣataḥ |
caurīṃ mohamudreṇa vetālīṃ piśunamudrayā || 18 ||
Lghasmarīṃ rāgamudreṇa bhūcarīṃ mohamudrataḥ |
khecarīṃ rāgamudreṇa mudraṇaṃ jānatecchayā || 19 ||
aler ādī nairātmyā vajrāler dvitīyakam |
āles tṛtīyakaṃ gaurī caturthaṃ vāriyoginī || 20||
pañcamaṃ vajraḍākī ca ṣaṣṭamaṃ pukkasī matā|
śavarī saptamaṃ caiva caṇḍālī aṣṭamaṃ smṛtā|| 21||
navamaṃ ḍombinī caiva punargaurī dvipañcakam|
caurī ekādaśaṃ khyātaṃ vetālī dvādaśaṃ matam|| 22||
ghasmarī trayodaśakaṃ caturdaśakaṃ bhūcarī|
pañcadaśamaṃ khecarī yoginīnāṃ svabījakam|| 23||
kulapaṭale yā nāḍyaḥ kathitā dviṣoḍaśātmikāḥ|
nāḍīdvayadvayaikaikā yoginyaḥ kramaśo matāḥ|| 24||
Llalanā rasanā avadhūtī nairātmyayoginī matāḥ|
sarvaśeṣāṃ tyajed yatnāt ṣoḍaśī na kalā yataḥ|| 25||
kasmād dhetoḥ? arthakriyākaraṇatvāt||
bodhicittaṃ bhavec candraṃ pañcadaśakalātmakam|
ālirūpaṃ mahāsaukhyaṃ yoginyas tasyāṃśakāḥ|| 26||
vajragarbha āha||
karpūraṃ kiṃ na vai tyājyaṃ sarvayoginīsaṃbhavam|
sahajānandasvabhāvaṃ cāvyayaṃ pīvaraṃ khagam|| 27||
Lbhagavān āha|| evam etad yathā vadasi||
vajragarbha āha|| kenopāyenotpādanīyaṃ bodhicittam|| 28||
bhagavān āha||
maṇḍalacakrādyupāyena svādhiṣṭhānakrameṇa ca|
bodhicittam utpādayed vaivṛtisaṃvṛtirūpakaṃ|| 29||
saṃvṛtaṃ kundasaṃkāśaṃ vivṛtaṃ sukharūpiṇam|
strīkakkolasaukhāvatyām evaṃkārasvarūpake|| 30||
sukhasya rakṣaṇād eva sukhāvatīti śabditam|
buddhānāṃ bodhisattvānām ādhāraṃ vajradhāriṇām|| 31||
Levam eva tu saṃsāraṃ nirvāṇam evam eva tu|
saṃsārād ṛte nānyan nirvāṇam iti kathyate|| 32||
saṃsāraṃ rūpaśabdādyāḥ saṃsāraṃ vedanādayaḥ|
saṃsāram indriyāṇy eva saṃsāraṃ dveṣakādayaḥ|| 33||
amī dharmās tu nirvāṇaṃ mohāt saṃsārarūpiṇaḥ|
amūḍhaḥ saṃsaran śuddhyā saṃsāro nirvṛtāyate|| 34||
nirvṛti bodhicittaṃ tu vivṛtisaṃvṛtirūpakam|
cāruvaktrāṃ viśālākṣīṃ rūpayauvanamaṇḍitām|| 35||
Lśyāmāṃ dhīrāṃ kulīnāṃ tu sihlakarpūrasaṃbhavām|
svābhiṣiktāṃ tu hevajre sukeśāṃ sādhakapriyām|| 36||
madanaṃ pāyayet tasyāṃ svayaṃ caiva pibet tataḥ|
paścād anurāgayen mudrāṃ svaparārthaprasiddhaye|| 37||
kakkole bolakaṃ kṣiptvā kunduruṃ kurute vratī|
tasmin yoge samudbhūtaṃ karpūraṃ na tyajed budhaḥ|| 38||
na kareṇa tato gṛhyet śuktikayā na śaṅkhakaiḥ|
amṛtaṃ jihvayā grāhyam edhanāya balasya vai|| 39||
karpūram eva nairātmyā sukhaṃ nairātmyarūpiṇaṃ|
tasya saukhyaṃ mahāmudrā saṃsthitā nābhimaṇḍale|| 40||
ādisvarasvabhāvā sā dhīti buddhaiḥ prakalpitā |
saiva bhagavatī prajñā utpannakramayogataḥ || 41 ||
Lna sā dīrghā na sā hrasvā na caturasrā na vartulā |
svādagandharasāritā sahajānandakāriṇī || 42 ||
tasyām utpadyate yogī tasyāḥ saukhyaṃ bhunakti ca |
tayā sārdhaṃ bhavet siddhir mahāmudrā sukhaṃdadā || 43 ||
rūpaṃ śabdas tathā gandho rasaḥ sparśas tathaiva ca |
dharmadhātusvabhāvaś ca prajñayaivopabhujyate || 44 ||
saiva sahajarūpā tu mahāsukhā divyayoginī |
saiva maṇḍalacakraṃ tu pañcajñānasvarūpiṇī || 45 ||
ādarśajñānarūpā sā samatājñānabhāvinī |
sadbhūtapratyavekṣā ca kṛtyānuṣṭhāna saiva tu || 46 ||
suviśuddhadharmadhātuḥ sā saivāhaṃ maṇḍalādhipaḥ |
saiva nairātmyayoginī svarūpaṃ dharmadhātukam || 47 ||
Lvajragarbha āha—
cakrabhāvanāmārgeṇa devatānāṃ yathodayam |
bhagavatā kathitaṃ pūrvaṃ saṃvaraṃ kathayasva me || 48 ||
bhagavān āha—
yoginyā dehamadhyasthaṃ akārasaṃvarasthitam |
yathā bāhyaṃ tathādhyātmaṃ saṃvaraṃ tat prakāśitam || 49 ||
Lbolasaukhyaṃ mahāmudrā vajrāyatanam upāyakam |
anayā guhyasamāpatyā bāhyadvandvaṃ nirdarśitam || 50 ||
trikāyaṃ dehamadhye tu cakrarūpeṇa kathyate |
trikāyasya pañcajñānaṃ cakramahāsukhaṃ matam || 51 ||
dharmasambhoganirmāṇaṃ mahāsukhaṃ tathaiva ca |
yonihṛtkaṇṭhamasteṣu trayaḥ kāyā vyavasthitāḥ || 52 ||
aśeṣāṇāṃ tu sattvānāṃ yatrotpattiḥ pragīyate |
tatra nirmāṇakāyaḥ syān nirmāṇaṃ sthāvaraṃ matam || 53 ||
Lutpadyate nirmīyate anena nirmāṇikaṃ matam |
dharmaś cittasvarūpaṃ tu dharmakāyo hṛdi bhavet || 54 ||
saṃbhogaṃ bhuñjanaṃ proktaṃ ṣaṇṇāṃ vai rasarūpiṇam |
kaṇṭhe saṃbhogacakraṃ ca mahāsukhaṃ śirasi sthitam || 55 ||
Levaṃkāre ca niṣyandaṃ vipākaṃ dharmacakrataḥ |
puruṣakāraṃ sambhoge vaimalyaṃ sukhacakrake || 56 ||
phalaṃ caturvidhaṃ proktaṃ niṣyandādyair vibheditam |
karmabhug bhagavatī prajñā karmamārutacoditā || 57 ||
yathā kṛtaṃ tathā bhuktaṃ niṣyanda iti śabditam |
vipākaṃ tadviparyāsaṃ karmaṇy alpe mahat phalam |
puruṣakāram upārjanaṃ vaimalyaṃ yogaśuddhitaḥ || 58 ||
Lsthāvarī nirmāṇacakre tu nirmāṇaṃ sthāvaraṃ yataḥ |
sarvāstivādo dharmacakre ca dharmavādasamudbhavaḥ || 59 ||
saṃvidī sambhogacakre ca kaṇṭhe saṃvedanaṃ yataḥ |
mahāsaṅghī mahāsukhacakre ca mahāsukhaṃ ke sthitaṃ yataḥ || 60 ||
nikāyaṃ kāyam ity uktam udaraṃ vihāram ucyate |
vītarāgād bhavet yonau jarāyu jvalacīvaram || 61 ||
upādhyāyī tathā jananī vandanaṃ mastakāñjaliḥ |
śikṣāpadaṃ jagatkṛtyaṃ mantrajāpam ahan tathā || 62 ||
Lakāraṃ yonicakrasya hakāraṃ mahāsukhasya ca |
jāto bhikṣur dhvanan mantro nagnaḥ śirastuṇḍamuṇḍitaḥ || 63 ||
ābhiḥ sāmagrībhiḥ sattvā buddhā eva na saṃśayaḥ |
bhūmayo daśamāsāś ca sattvā daśabhūmīśvarāḥ || 64 ||
atha sarvā devyo nairātmyayoginīpramukhāḥ | tadyathā locanā māmakī ca pāṇḍurā ca tārā ca bhṛkuṭī ca cundā ca parṇaśavarī ca ahomukhā ca | evaṃ pramukhāḥ sumeruparamāṇurajaḥsamā yoginyaḥ paramavismayam āpannāḥ || 65 || etāṃ bhāratīṃ śrutvā mūrcchitāḥ saṃtrastā avanau patitāḥ | dhūnaprāptāḥ tāḥ sarvadevīr dṛṣṭvā saṃstauti vajrī punar utthāpanāya ca || 66 ||
Lkhiti jala pavaṇa hūtāsānaha tumhe bhāīṇi devī |
sunaha pavañcami tatum ahu jo ṇa jānaī ko vi || 67 ||
svapnavad bhagavato vacanaṃ śrutvā sarvās tā jīvaprāptā abhūvan || 68 ||
bhagavān āha—
sattvā buddhā eva kiṃ tu āgantukamalāvṛtāḥ |
tasyāpakarṣaṇāt sattvā buddhā eva na saṃśayaḥ || 69 ||
Ldevya āhuḥ—
evam etad bhagavan, satyaṃ na mṛṣā || 70 ||
bhagavān āha—
ghasmaï garalaha bhakkhāṇahi jo nicceḍya ṇa loa |
mohavaïvarjitā tatumaṇa tattva para tuṭua soa || 71 ||
tathā nirvṛttyupāyajñā hevajreṣu kṛtaśramāḥ |
avidyādyair na gṛhyante na ca mohādibandanaiḥ || 72 ||
abuddho nāsti sattvaikaḥ saṃbodhāt svasya svasya ca |
narakapretatiryañcaḥ devāsuramanuṣyakāḥ || 73 ||
Lamedhyakīṭakādyās tu nityaṃ sukhinaḥ svabhāvataḥ |
na jānanti yataḥ saukhyaṃ devasyāpy asurasya ca || 74 ||
na buddho labhate 'nyatra lokadhātuṣu kutracit |
cittam eva hi saṃbuddho na buddho 'nyatra darśitaḥ || 75 ||
caṇḍālaceṇḍakārādyā māraṇārthārthacittakāḥ |
te 'pi hevajram āgamya sidhyante nātra saṃśayaḥ || 76 ||
ajñānenāvṛtā bālā imāṃ gatim ajānakāḥ |
saṃsaranti ca te mūḍhāḥ ṣaḍgatau bhavacārake || 77 ||
Lupāyaṃ prāpya hevajram vajragarbha mahākṛpa |
viśodhayanti viṣayān lapsyante te hy anuttaram || 78 ||
vajragarbha āha—
pṛthivī pukkasī khyātā katham akṣobhyamudraṇam |
mohaṃ yasmāt kakkhāṭatvaṃ kāyo vairocano mataḥ |
*pukkasī mohamudraṇaṃ mudraṇaṃ yujyate prabho* || 79 ||
bhagavān āha—
kāyaṃ vihāya cittasya nānyatra lalitaṃ bhavet |
tasmād vairocanaś cittaṃ kāyaṃ cittena mudrayet || 80 ||
Lvajragarbha āha—
abdhātuḥ śavarī khyātā akṣobhyo dravarūpakaḥ |
śavarī akṣobhyamudreṇa mudraṇaṃ yujyate prabho || 81 ||
bhagavān āha—
cittaṃ vihāya kāyasya sthitir anyā na dṛśyate |
tasmāc cittaṃ bhavet mohaṃ cittaṃ mohena mudrayet || 82 ||
vajragarbha āha—
tejaś caṇḍālinī khyātā kathaṃ ratnena mudraṇam |
yujyate rāgamudreṇa caṇḍālyā nānyamudraṇam || 83 ||
bhagavān āha—
rāgo raktaṃ yataḥ khyātaṃ raktaṃ ca ratnasambhavaḥ |
tejo raktasvabhāvatvād rāgaṃ piśunena mudrayet || 84 ||
vajragarbha āha—
yasmād ḍombinī vāyur amogho vāyurūpakaḥ |
ḍombiny amoghamudreṇa mudraṇaṃ yujyate prabho || 85 ||
Lbhagavān āha—
rāgaṃ hitvā īrṣyāyā na syād anyatra saṃbhavaḥ |
tasmād rāgasya mudreṇa ḍombinīṃ mudrayed budhaḥ || 86 ||
rūpaṃ yasmāt kakkhāṭatvaṃ gauryā vairocano mataḥ |
pūrvoktenaiva nyāyena citteśenaiva mudrayet || 87 ||
caurīṃ tenaiva nyāyena vetālīñ ca tathaiva ca |
ghasmarīṃ ca tayā yuktyā mudraṇam aviparītataḥ || 88 ||
samāpattau sthite deve hevajre vajradhāriṇi |
tatra pṛcchati nairātmyā sattvārthāya mahābalim || 89 ||
evaṃkāre samāsīno vajrasattvo diśed balim |
sattvānāṃ prāṇarakṣāya vighnād vināyakād api || 90 ||
Linda jama jala jakkha bhuta vahni vāyu rakkha |
canda sujja māda bappa talapātāle aṭṭhasappa svāhā || 91 ||
idaṃ baliṃ bhuñja jighra phulla-dhūpa-māṃsa-viṅgha |
ambha kajja savva sādha khanti kuṇi pheḍa gāda || 92 ||
oṃ akāro mukhaṃ sarvadharmāṇām ādyanutpannatvāt | oṃ āḥ hūṁ phaṭ svāhā || 93 ||
Lanena balinā yadi sarvabhūtān pūjāṃ prakurvanti śubhāya yoginaḥ |
bhavet tadā teṣu sukham anāvilaṃ devāś ca tuṣyanti jagatsubhūtayaḥ || 94 ||
vaśyābhicāraripusainyanāśanam uccāṭanamāraṇākarṣaṇaṃ ca
śāntisukhaṃ pauṣṭikaṃ bhavec ca dadyāt baliṃ yadīha bhūtagaṇāya śāśvataḥ || 95 ||
vajragarbha āha—
khecarī kena mudreṇa bhūcarī kasya mudrataḥ |
karttavyaṃ mudraṇaṃ kathaṃ prāg na jñātaṃ mayā prabho || 96 ||
Lbhagavān āha—
triguhyaṃ cakramadhye tu kāyavākcittabhedataḥ |
adhordhvamadhyamaṃ sthānaṃ cakramadhye vyavasthitam || 97 ||
bhūcarī kāyamudrī syād adhomukhī kāyavajriṇī |
khecarī rāgamudrī ca ūrdhvamukhī vāgvajriṇī || 98 ||
cittavajrī ca nairātmyā cittaṃ nairātmyarūpakam |
cittaṃ madhyamakaṃ sthānaṃ nairātmyā tena madhyajā || 99 ||
kulāni ṣaḍvidhāny āhur vistareṇa prakāśayet |
trividhaṃ pañcavidhaṃ caiva kathyate śṛṇu yoginī || 100 ||
akṣobhya-vairocana-ratnasambhava-amitaprabha-amoghasiddhi-vajrasattvaḥ | dveṣa-moha-piśuna-rāga-īrṣyā-saukhyam | śuddhyānayānukramato hi bhāvyāḥ || 101 ||
Lvihāya vajrasattvākhyaṃ paścāt pañcavidhaṃ kulam |
tad anu yāti traividhyaṃ moharāgadveṣakaiḥ || 102 ||
kulam ekaṃ tu citteśam akṣobhyadveṣarūpiṇam |
dveṣavajra prabhāvo 'yaṃ kulaṃ ṣaṭ pañcakaṃ matam || 103 ||
hevajrasarvatantramudraṇapiṇḍārtho nāma caturthaḥ paṭalaḥ ||