<?xml version='1.0' encoding='UTF-8'?>

Edition by Snellgrove

The Hevajratantra: A Critical Study

Edited by David Snellgrove

Published in 1951 by Oxford University Press in London.

  • Siglum: EdS
Physical description
Language/Script
Format book
Material paper
Extent 188 pages. 188
History
Date of production
Place of origin

  • EdS
atha vajrī mahārājā hevajraḥ sarvadaḥ prabhuḥ ||
sarvākārasvabhāvātmā maṇḍalaṃ saṃprakāśayet || (1)
sukhāvatyāṃ samāsīnaḥ sarvākārasvarūpataḥ ||
cittavajrasya bījena niṣpanno maṇḍaleśvaraḥ || (2)
ṣoḍaśabhujam aṣṭāsyaṃ catuścaraṇaṃ bhayānakaṃ ||
kapālamālinaṃ vīraṃ nairātmyāśliṣṭakandharaṃ ||
pañcamudrādharaṃ devaṃ nairātmyā pṛcchati svayaṃ || (3)
asmaccakraṃ tvayā kathitaṃ pañcadaśaparivāritaṃ ||
tvadīyaṃ maṇḍalaṃ kīdṛk prāg na jñātaṃ mayā prabho || (4)
cumbayitvā tu nairātmyāṃ kṣiptvā vajraṃ kapālake ||
mardayitvā stanau devo maṇḍalaṃ saṃprakāśayet || (5)
cakraṃ pūrvaṃ yathā kathitaṃ hārārdhahāraśobhitaṃ ||
Lcatuṣkoṇaṃ caturdvāraṃ vajrasūtrair alaṃkṛtaṃ || (6)
tatra madhe 'haṃ vidyate tvayā sārdhaṃ varāṇane ||
mahārāgānurāgena sahajānandasvarūpataḥ || (7)
aṣṭāsyaṃ catuṣcaraṇaṃ bhujaṣoḍaśabhūṣitaṃ ||
caturmārasamākrāntaṃ bhayasyāpi bhayānakaṃ || (8)
muṇḍamālākṛtahāraṃ sūryasthaṃ tāṇḍavānvitaṃ ||
viśvavajradharaṃ mūrdhni kṛṣṇavarṇabhayānakaṃ || (9)
hūṃkāraṃ sphārayen mukhād bhasmoddhūlitavigrahaṃ ||
ratidvandvasamāpannaṃ nairātmyā saha saṃyutaṃ || (10)
nistaraṅgasukhāvāptaṃ nistaraṅgasvarūpiṇaṃ ||
mūlamukhaṃ mahākṛṣṇaṃ dakṣiṇaṃ kundasannibhaṃ || (11)
vāmaṃ raktaṃ mahābhīmaṃ mūrdhāsyaṃ vikarālinaṃ ||
caturviṃśatinetrādyaṃ śeṣāsyā bhṛṃgasannibhāḥ || (12)
tvayā mayā pure ramye krīḍatā ratinirbharaiḥ ||
niḥsṛtā indradig gaurī pūrvadvāre susaṃsthitā || (13)
manthamanthānayogena caurikā niḥsṛtā punaḥ ||
niḥsritya dakṣiṇe dvāre caurī sā dvārapālikā || (14)
bolakakkolayogena vetālī niḥsṛtā punaḥ |
niḥsṛtya paścime dvāre niṣaṇṇā mārabhañjanī || (15)
mahādvandvasamāpattau niḥsṛtā ghasmarī punaḥ |
niḥsṛtya uttare dvāre niṣaṇṇā ghaurarūpiṇī || (16)
dvayor gharṣaṇasaṃyogān niḥsṛtā pukkasī punaḥ |
niḥsṛtyaiśānakoṇe ca niṣaṇṇā raudrarūpiṇī || (17)
punar manthānayogena śavarī pāvakakoṇake ||
caṇḍālī rakṣasāśāyāṃ ḍombī mārutakoṇake || (18)
tato vajrī mahārāgād drutabhūtaṃ savidyayā ||
codayanti tato devyo nānāgītopahārataḥ || (19)
uṭṭha bharāḍo karuṇamaṇḍa pukkasī mahu paritāhiṃ ||
mahāsuajoe kāma mahuṃ chaḍḍahiṃ suṇṇasamāhi || (20)
tohyā vihuṇṇe marami hahuṃ uṭṭehiṃ tuhuṃ hevajja ||
chaḍḍahi sunnasabhāvaḍā śavaria sihyāu kajja || (21)
loa nimantia suraapahu suṇṇe acchasi kīsa ||
Lhauṃ caṇḍāli viṇṇanami tai viṇṇa ḍahami na dīsa || (22)
indīālī uṭṭha tuhuṃ hauṃ jānāmi ttuha cittaḥ ||
ambhe ḍombī cheamaṇḍa mā kara karuṇavicchittaḥ || (23)
hastyaśvakharagāvuṣṭramanujasarabhautukas tathā ||
dakṣiṇāṣṭakapāleṣu kramair jñeyā dvipādayaḥ || (24)
pṛthivī varuṇa vāyuś ca tejaś candrārka eva ca ||
antako dhanadaś caiva vām[ak]āṣṭakapālake || (25)
śṛṅgāravīrabībhatsaraudrahāsyabhayānakaiḥ |
karuṇādbhūtaśāntaiś ca ravanādyarasair yutaṃ || (26)
aṃhūṃbhyāṃ <ca> mahāvajrī utthito dravamūrtitaḥ |
caraṇān sphārayan bhūmau tarjayañ ca surāsurān || (27)
gaṃ caṃ vaṃ ghaṃ paṃ śaṃ laṃ ḍaṃ bījais tu sṛjed āsāṃ ||
adhipatiratibījābhyāṃ hūṃ-aṃ-bhyāṃ jvālākarālanīlābhyāṃ || (28)
mātṛcakre pure ramye bhāvayed īdṛśaṃ prabhuṃ ||
kṛṣṇavarṇamahāghoraṃ nairātmyasukhadāyakaṃ || (29)
gauryā <hi> dakṣiṇe kartry avasavye rohitas tathā ||
kṛpītaṃ dakṣiṇe cauryā vāme pānau varāhakaṃ || (30)
vetālyā dakṣiṇe kūrmaṃ vāme padmabhājanaṃ ||
ghasmaryā dakṣiṇe sarpaḥ vāmena yogapātrikā || (31)
pukkasyā dakṣiṇe siṃhaṃ vāme paraśus tathā ||
śavaryā dakṣiṇe bhikṣur vāme khiṅkhirikā tathā || (32)
caṇḍālyā dakṣiṇe cakraṃ vāmena lāṅgalaṃ tathā ||
ḍombhyā dakṣiṇe vajraṃ vame savyatarjanī tathā || (33)
ardhaparyaṅkanāṭyasthā gauryādyā dvibhujā matāḥ |
trinetrā ūrdhvakeśaś ca pañcamudrāvibhūṣitāḥ || (34)
kṛṣṇavarṇā bhaved gaurī caurī mārtaṇḍasannibhā ||
vetālī taptahemābhā ghasmarī marakatopamā || (35)
pukkasī indranīlābhā śavarī candramaṇiprabhā ||
caṇḍālī ca nabhaḥśyāmā ḍombī karcūrā matā || (36)
brahmendropendrarudrāś ca vaivasvata vināyakaḥ ||
nairṛtir vemacitrī ca gauryādīnāṃ tu viṣṭaraṃ || (37)
bolakaṃ bhūṣayitvā tu bhagavantaṃ pūjya bhaktitaḥ ||
Lnairātmyā pṛcchate mantraṃ gāḍhāliṅganacumbanaiḥ || (38)
strīṇāṃ vaśyakaraṃ mantraṃ duṣṭāṇāṃ tarjanan tathā ||
nāgākṣepakaraṃ mantraṃ devāsuravimardanaṃ || (39)
tad ahaṃ kathayāmy eṣa śṛṇu devi sukhaṃdade ||
buddheṣu bodhisattveṣu mayā nānyatra deśitaṃ || (40)
asya mantrasya yad bhūtaṃ vajrasattvena yat kṛtaṃ ||
bibhemi sutaraṃ devi uparodhāt tvayi kathyate || (41)
maṇḍalaṃ vartayitvā tu jvālāmālākarālinaṃ ||
abhiṣekaṃ vajragarbhasya dātuṃ kṛṣyaṃ tilottamaṃ || (42)
āyutajāpaspaṣṭena dīrghanādena cāruṇā ||
hevajrayogayuktena kṛṣyante sarvayoṣitaḥ || (43)
lakṣajāpena yogātmā sarvakarma karoty asau ||
hekāravajrayogena nirviśaṃkena cetasā || (44)
vedānām ādimaṃ caivārdhendubindubhūṣitaṃ |
paścād aṣṭānanāyeti piṅgordhvakeśavartmane || (45)
caturviṃśatinetrāya tadanu ṣoḍaśabhujāya kṛṣṇajīmūtavapuṣe kapālamālā[neka]dhāriṇe adhyāntakrūracittāya ardhendudaṃṣṭriṇe | (46)
māraya māraya kāraya kāraya garjaya garjaya tarjaya tarjaya śoṣaya śoṣaya saptasāgarān bandha bandha nāgāṣṭakān gṛhna gṛhna śatrūn ha hā hi hī hu hū he hai ho hau haṃ haḥ phaṭ svāhā || (47)
tatas tuṣṭā tu sā devī manthamanthānayogataḥ ||
pṛcchate maṇḍalaṃ ramyaṃ gāḍhāliṅganacumbanaiḥ || (48)
śāstā tatra mahājñānī maṇḍalam likhati svayaṃ ||
vajrapadmasamāyogāt hṛṣṭacittaḥ samāhitaḥ || (49)
puṭam ekaṃ caturdvāraṃ nānāraśmisamākulaṃ ||
catustoraṇasamāyuktaṃ vajrasūtrair vibhūṣitaṃ || (50)
pañcarekhāsamāyuktam astau <ca> kalaśā[s tato] likhet ||
pañcaratnamayair cūrṇair athavā taṇḍulakādibhiḥ ||
śmaśāneṣṭakenāpi śmaśānāṅgārakais tathā || (51)
tanmadhye tu likhet padman aṣṭapatraṃ sakeśaraṃ ||
puṣkare ca likhen narakaṃ śuklavarṇatrikhaṇḍinaṃ || (52)
aiśāne 'pi likhet śarabhaṃ bhikṣum āgneyakoṇake ||
cakraṃ likhec ca nairṛtyāṃ vāyavyāṃ kuliśaṃ likhet || (53)
pūrvadvāre tathā kartrīṃ kṛpīṭaṃ dakṣiṇe likhet ||
Lpaścime saṃlikhet kūrmam uragaṃ cottare tathā || (54)
devīnāṃ varṇabhedena aṣṭacihnaṃ prakīrtitaṃ |
madhye śuklakaroṭañ ca viśvavajrāṅkitaṃ likhet || (55)
vijayakalaśaṃ [tato] dadyāt pallavāgraṃ suvastriṇaṃ ||
pañcaratnodaraṃ divyaṃ śālijaiḥ paripūritaṃ || (56)
kiṃ bahunā pralāpena yathā tattvasaṃgrahe maṇḍalavidhis tathā kartavyaṃ || (57)
maṇḍale ca praveṣṭavyā vidyā cāṣṭau mahāsukhāḥ ||
dvādaśābdā dvir aṣṭā ca hāranūpurabhūṣitāḥ || (58)
jananī bhaginī caiva duhitā bhāgineyikā ||
mātulasya tathā bhāryā mātṛbhaginī ca śvasṛkā ||
pitur bhaginī tathā caiva aṣṭau vidhāḥ prakīrtitaḥ || (59)
āsāṃ pūjayed yogī gāḍhāliṅganacumbanaiḥ ||
karpūraṃ ca pibet tatra tena maṇḍalaṃ prokṣaṇaṃ || (60)
tāsāṃ pāyayed yogī laghu siddhim avāpnuyāt ||
madanaṃ tatra pātavyaṃ bhakṣayed balaśālijaṃ || (61)
tāñ ca vivastrakāṃ kṛtvā bhagaṃ cumbayen muhurmuhuḥ ||
tābhiś ca vṛṣyate bolaṃ gīyate nṛtyate paraṃ || (62)
krīḍā ca kriyate tatra bolakakkolayogataḥ ||
paścād dvitīyaprahare śiṣyaṃ tatra praveśayet || (63)
akṣiṃ pracchādya vastreṇa paścān maṇḍaladarśanaṃ ||
abhiṣekaṃ dīyate tatra niśīthe vijane gṛhe || (64)
yathā kathitās tv abhiṣekā ācāryādiprabhedataḥ ||
stutipūjā yathākhyātā prāg unneyā suśiṣyakaiḥ || (65)
tattvañ ca deśayet tatra viramādiparamāntakaṃ ||
gopitaṃ sarvatantreṣv antam antaṃ prakāśitaṃ || (66)
pṛcchate tatra sā devī vajrapūjāprayogataḥ ||
tat kṣaṇaṃ kīdṛśaṃ deva kathayasva mahāprabho || (67)
bhagavān āha |
āi na anta na mahyu tahiṃ natra bhava natra nirvāṇa ||
ehu so paramamahāsuha nau para nau appāṇa || (68)
svasavyetarapāṇes tu vṛddhā vānāmikā ca yā ||
tābhyāṃ prapīḍayed yogī saṃbhoge laharīdvayaṃ || (69)
paścād utpadyate jñānaṃ kumarīsurataṃ yathā ||
kim apy utpadyate tatra mūrkhasya <hi> svapnaṃ yathā |
Lparamāntaṃ viramādhyaṃ śūnyāśūnyaṃ tu herukaṃ || (70)
hevajrābhyudayaḥ pañcamaḥ paṭalaḥ ||