<?xml version='1.0' encoding='UTF-8'?>

Edition by Tripathi and Negi

In Hevajratantra with Muktāvalī Pañjikā of Mahāpaṇḍitācārya Ratnākaraśānti

Edited by Ram Shankar Tripathi and Thakur Sain Negi

Published in 2001 by Central Institute of Higher Tibetan Studies in Sarnath.

  • Siglum: EdT
Physical description
Language/Script
Format book
Material paper
Extent 188 pages. 345
History
Date of production
Place of origin

  • EdT
Lathāha tatra sā devī bolakakkolayogataḥ |
oṣṭhaṃ dantena saṃpīḍya kathaṃ bhavati pustakam ||
vajrapadmasamāyogāt tuṣṭo devaḥ prakāśate || 1 ||
bhagavān āha—
śṛṇu devi mahābhāge pustakaṃ kathayāmy aham |
bhūrjapatre likhet samayī dvādaśāṅgulapustakam |
mahāmadhumasiṃ kṛtvā lekhanyāṃ mānuṣāsthibhiḥ || 2 ||
pustakañ ca paṭañ caiva yadi vā dunduraḥ paśyati |
iha janmani na siddhiḥ syān na vā paralokagocare || 3 ||
sampradāyaprayuktasya darśanañ ca kadācana |
gopitavyaṃ kace kakṣe pustakam adhvagocare || 4 ||
Lbhage liṅgaṃ pratiṣṭhāpya cumbayitvā muhurmuhuḥ |
mahāsukhaṃ samāsādya vajrī bhojanam ādiśet || 5 ||
śṛṇu devi viśālākṣi bhojanaṃ gaṇamaṇḍale |
yatra bhukte bhavet siddhiḥ sarvakāmārthasādhakī || 6 ||
śmaśāne girikuñje vā mānuṣasya pure tathā |
athavā vijane prānte idaṃ bhojanam ārabhet || 7 ||
kalpayed āsanaṃ tatra navākhyaṃ śavarūpiṇam |
athavā vyāghracarmaṃ ca śmaśānakarpaṭaṃ tathā || 8 ||
madhye hevajrarūpātmā yoginīnāṃ tato nyaset |
sthānaṃ jñātvā yathāpūrvaṃ diśāsu vidiśāsu ca || 9 ||
vyāghracarmopari bhuñjīta samayasya mālatīndhanam |
bhakṣañ ca bhakṣayet tatra rājaśāliṃ prayatnataḥ |
bhuktvā bhuktvā punas tatra pūjyante tatra mātaraḥ || 10 ||
Lyadi vā mātā bhaginī bhāgineyī ca śvasṛkā |
pūjayen nirbharaṃ tāsāṃ sidhyante gaṇamaṇḍale || 11 ||
ekakhaṇḍaṃ mahānarakaṃ divyaṃ madanapūritam |
gurave dadyān mahābhāgī vandayitvā svayaṃ pibet || 12 ||
gṛhṇīyāt padmahastena dadyāt tenaiva pāṇinā |
muhurmuhuḥ praṇāmañ ca kurvanti tatra sādhakāḥ || 13 ||
bhojanapaṭalaḥ saptamaḥ ||