<?xml version='1.0' encoding='UTF-8'?>

Kaisar Library 126 (NGMPP C 14/4)

  • National Archives Kathmandu
  • Known as: K 126, NGMPP C 14/4.
  • Siglum: K

A paper manuscript in Nepālākṣara, kept at the Kaiser Library.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Nepālākṣara.
Format pathi
Material palm leaf
Extent 52 folio.
Foliation
  • (original)
Layout 5 lines per page.
Hand
  • (sole) Newa script in ink.
History
Date of production
Place of origin

  • K
(From folio 33v)atha vajragarbhapramukhāḥ sarvavajraḍākinyaḥ saṃśayaprāptā daurmanasyaprāptā bhagavantaṃ vacjrasatvam evam āhuḥ || bhagavan saṃsayam apanayatu
caryyāpaṭale yad ākhyātaṃ gītan nāṭyañ ca siddhidaṃ |
tatra sandeho me varttantec kiṅ gītan nāṭyañ ca kiṃ |
devatābhiṣekato yac ca kathitaṃ dveṣādimudraṇaṃ ||
tatra me sandeho varttate kiṃ mudraṃ kasya mudraṇaṃ ||
mantroddhāre ca yat proktaṃ nairātmādes tu bījakaṃ |
tatra me bhrānti saṃjātā kiṃ bāja kasya bājakam |
kuLlapaṭale yā khyātā nāḍyo dviṣoḍaśātmikāḥ
viśuddhiṃs tāsāṃ kathayatu | bhagavanto bhrāntir mme 'bhūt ||
bhagavān āha ||
kollaïre ṭhia bolā mummunire kakkolo |
ghaṇa kipiṭa ho vājjaï | kacruṇe kiaï ṇa gelā |
tahiṃ bala khājjaï gāḍhe maaṇā pijjaï
hale kāliṃjara paṇiaï dundura vajjiaï |
caüsamac kathuri sihla karppūra lāïaï |
mālaïndhaṇa sālija tahiṃ bharu khāiaï |
prekṣaṇa ṭa karante suddhāsuddha ṇa maṇiaï |
c ṇiraṃsua aṅga caavia tahi ja sarāpa paṇiaï |
malaaja kunduru vaṭaï didima tahi ṇa vajjiaï ||
nāṭyaṃ śrīcherukarūpeṇa amuṣitasmṛtiyogataḥ |
bhāvanārakṣacittena aviratābhyāsacetasā |
vajradharmmais tathā buddhair yoginībhiś ca mātṛbhiḥ |
ābhyāṃ gītanāṭyābhyāṃ gīyate nṛtyate paraṃ ||
gaṇarakṣā tv anenaiva ātmarakṣāL tathaiva ca ||
anenaiva saṃ loke maṃntrajāpaṃ tv anena tu |
sādaraṃ gīyate yatra sādaraṃ yatra nṛtyate ||
gaṇādhyakṣaṃ tu puraskṛtya tatra ghrāṇaṃ tu lakṣayet |
lasunaṃ prathamaṃ gandhaṃ gṛdbagandhan tathāḥ punaḥ |
karppūra malayacjaṃ tadanu gītādhiṣṭhānalakṣaṇaṃ |
rutaṃ hansasya bhṛṃgasya śrūyate gītaseṣataḥ |
gomāyor api śabdasya bāhyodyāne pi lakṣayet |
cmudraṇaṃ liṅganāṅkañ ca aṅkena lakṣayet | kulaṃ
vyastakulaṃ bhāvanāyogān na siddhir nāpi sādhakaḥ ||
nairātmyā dveṣamudreṇac vajrāñ ca mohamudrayā |
gaurī paisūnyamudreṇa vārī rāgeṇa mudrayet ||
irṣyāmudrayā ḍākī pukkasī dveṣamudrataḥ
śacvarī mohamudreṇa caṇḍālī piśunamudrayā |
ḍoṃbī rāgamudreṇa punargaurīñ ca dveṣataḥ ||
caurī mohasya mudreṇa vetālī pisunamudrataḥ |
ghasmarī rāgamudreṇa mohamudreṇa bhūcarīṃ
khecarī rāgamudreṇa mudraṇaṃ janatecchaLyā |
āler ādi nairātmā vajrā āler dvaitīyakaṃ |
āles tṛtīyakaṃ | gaurī caturtham vāriyoginī |
paṃca vajraḍākī ca ṣaṣṭhaṃ pukkaśī tathā |
śavarī saptamaṃ caiva | caṇḍālī aṣṭamaṃ mataṃ |
navacmaṃ ḍombinī caiva | punargaurī dvipaṃcakaṃ |
caurī ekādaśaṃ khyātaṃ vetā dvādaśaṃ mataṃ |
ghasmarī trayodaśañ ca | caturddaśamaṃc bhūcarī |
pañcadaśama khecaryā yoginīnāṃ svabajikaṃ |
kulapaṭale yā nāḍyaḥ kathitā dviṣoḍaśātmikāḥ |
nāḍīdvayecdvayaikaika yoginyaḥ kramaso matāḥ |
lalanā rasanā avadhūtī nairātmāyoginī matā |
sarvvaseṣāṃ tyajed yatnāt ṣoḍasī nac kalā yataḥ |
kasmād dhetoḥ arthakriyāakaraṇatvāt |
bodhicittam bhavec candraṃ paṃcadaśakalātmakaṃ |
ālirūpam mahāsaukhyaṃ yoginyas tasya 'stakāḥ ||
vajragarbha āha ||
karppūraṃ kin na vai tyājyaṃ sarvvayogiLnīsambhavaṃ ||
sahajānandasvabhāvaṃ cāvyayaṃ pīvaraṃ khagaṃ ||
bhagavān āha || evam etad yathā vadasi ||
vajragarbha āha || kenopāyenotpādanīyaṃ bodhicittaṃ ||
bhagavān āha ||
maṇḍalacakrādyupācyena svādhiṣṭhānakramena ca ||
bodhicittam utpādayed vivṛttisaṃvṛtirūpakaṃ ||
saṃvṛti kundasaṃkāsaṃ virvṛtiṃ sukharūpiṇaṃc |
strīkakkole sukhāvatyām evaṃkārasvarūpake |
sukhasya rakṣaṇād eva sukhāvatīti śabditaṃ ||
buddhānāṃ bodhisatvānācm ādhāraṃ vajradhāriṇāṃ |
evam eva tu saṃsāraṃ nirvāṇam evam eva tu |
saṃsārād ṛte nānyan nirvāṇam pratipadyate |
saṃsāraṃc rūpaśabdādyāḥ saṃsāro vedanādayaḥ ||
saṃsāra indriyāṇy eva saṃsāro dveṣakādayaḥ |
amī dharmās tu nirvāṇaṃ mohāt saṃsārarūpiṇaḥ |
amūḍhaḥ saṃsaran suddhyā saṃsāro nirvṛtāyate |
nirvṛti bodhiLcitta hi vivṛtisaṃvṛtirūpakaṃ |
cāruvaktrāṃ viśālākṣīṃ rūpayauvanamaṇḍitāṃ |
syāmāṃ dhīrāṃ kulīnān tra sihlakappūrasaṃbhavā
svābhiṣiktaṃ hevajre sukeśā sādhakapriyāṃ |
madanas pāpayet tāsāṃc svayaṃ caiva pibet tataḥ
paścād anurāgayen mudrāṃ svaparārthaprasiddhaye ||
kakkolake bolakaṃ kṣiptvā kunduruṃ kurute vratī |
tacsmin yoge samudbhūtaṃ kappūraṃ na tyajed budhaḥ |
na kareṇa tato grāhyaṃ suktikāyān na saṃkhake |
amṛtaṃ jihvayā grāhyam edhacnāya balasya vai |
karppūra eva nairātmā sukhan nairātmyarūpiṇaṃ ||
tasya saukhya mahāmudrā saṃsthitā nābhimaṇḍale |
ādisvacrasvabhāvā sā dhīti buddhaiḥ prakalpitāḥ ||
saiva bhagavatī prajñā utpannakramayogataḥ |
na sā dīrgha na sā hrasvā na caturasrā na vartulā |
svādugandharasātītā sahajānandakāraṇī ||
tasyām utpadyate yogī taLsyā saukhyaṃ bhunakti ca |
tayā sārddhaṃ bhavet siddhi mahāmudrā sukhandadā |
rūpaṃ śabdaṃ tathā gandhaṃ rasaṃ rspas tathaiva ca |
dharmmadhātusvabhāvaś ca prajñāyaivopabhujyate |
saiva sahajarūpā ca mahāsukhā divyacyoginī |
saiva maṇḍalacakrañ ca pañcajñānasvarūpiṇī |
ādarśanajñānarūpā sā | samatājñānabhāvinī |
sadbhūtapratyaveckṣā ca kṛtyānuṣṭhānam eva ca |
śuviśuddhadharmmadhātv īsā saivāhaṃ maṇḍalāṣipaḥ |
saiva nirātmāyoginī svarūpan dharmmadhātuckaṃ ||
vajragarbha āha ||
cakraṃ bhāvanāmārgan devatānāṃ yathodayaṃ |
bhagavatā kathitaṃ pūrvva samvaraṃ kathayasva me ||
bhagacvān āha ||
yoginyā dehamadhyastham akāraṃ samvaraṃ sthitaṃ
.......
.......
samāpatyā bāhyaṃ dvaṃdvaṃ nidarśitaṃ ||
trikāyan dehamadhye tu cakrarūpeṇa kathyate |
trikāyasya parijñānaṃ karmmahāsukham mataṃ ||
dharmasaṃbhoganirmāṇam mahāsuLn tathaiva ca |
yonihṛtkaṇṭhamasteṣu trayaḥ kāyā vyavasthitāḥ ||
aśeṣāṇāṃ tu satvānāṃ yatrotpattiḥ pragīyate |
tatra nirmāṇakāyaḥ syān nirmāṇaṃ sthāvaraṃ yataḥ ||
utpadyate nirmate 'nena ti nairmāṇikaṃ kāyaṃ mataṃ |
dharmmacittasvarūpan tu dharmackāyaṃ ca hṛd bhavet |
saṃbhogaṃ bhuṃjanaṃ proktaṃ ṣaṇṇāṃ vai rasarūpiṇāṃ ||
kaṇṭhe saṃbhogacakraṃ ca mahāsukhaṃ śirasi sthitaṃ |
evaṃkācre | ca niṣyandaṃ vipākaṃ dharmacakrataḥ ||
puruṣakārañ ca sambhogai vaimalya sukhacakrake |
phalañ caturvidhaṃ proktan niḥṣyandācdyair vibheditaṃ ||
karmmabhuk ...
vaimalya yogaviśuddhiphalaṃ | puruṣakāram upārjanaṃ ||
sthāvarī nirmāṇacakre tu nirmmāṇaṃ sthāvaraṃ cyataḥ|
sarvāstivādo dharmmacakre tu dharmmā vādasamudbhavaḥ ||
saṃvidī sambhogacakre ca kaṇṭhe samvedanaṃ yataḥ |
mahāsaṃghī sukhacakre ca mahāsukhaṃ ke sthitaṃ yataḥ ||
nikāyaṃ kāyam i ktam udaraṃ vihāram ucyate |
vītarāgo Lbhaved yonau jarāyūjjvalacīvaraṃ ||
upādhyāyī tathā jananī | vandanaṃ mastakāṃjalīḥ |
sikhāpadaṃ jagatkṛtyaṃ mantrajāpam ahat tathā ||
aṁkāraṃ yogicakrasya haṁkāraṃ mahāsukhasya ca |
cto bhikṣur ddhvanan mantraṃ nagna śirastumuṇḍitaḥ ||
āti sāmagrībhiḥ satvā buddhā eva na saṃśayaḥ |
bhūmayo daśamāsāś ca satvā dacśabhūmīsvarā matāḥ ||
atha sarvadevatyo nairātmāyoginīpramukhāḥ | tadyathā locanā māmakī ca pāṇḍarā ca tārā ca ccundā bhṛkūṭī ca parṇṇasavarī ca | adhomukhā ca evaṃpramukhāḥ sumeruparamāṇurajaḥsamā yoginyaḥ paramavisma cpannāḥ etā bhāratī śrutvā mūrcchitāḥ | santrasto avanau patitāḥ punarprāptāḥ tān sarvān devatīn dṛṣṭvā saṃstauti vajrī punar utthāpanāya ||
ṇititajalayavaṇaāsaṇaha tuṃsha bhāaṇi devi |
suṇaha pañcami Ltatta mahu jo ṇa jānaï kovi ||
svapnavad bhagavato vacanaṃ śutvā sarvvās tā jīraprāptā 'bhūvan ||
bhagavān āha ||
satvā buddhā eva kintu āgantukamalāvṛtāḥ
tasyopakarṣaṇād buddhāḥ |
ecvam etad bhagavān satyat na mṛṣāḥ ||
bhagavān āha ||
ghummaï garalaha bhakṣaṇahiṃ yo nicceaṇḍa loa
mohavivajjia tattamacṇu tasu pareṃ tuṭui mā vi ||
tathā nirvṛtyupāyajñā hevajreṣu kṛtasramāḥ |
avidyādyai na gṛhyante na ca mohādibandacnaiḥ ||
abuddho nāsti satvaikaḥ saṃbodhāt svasya svasya ca |
narakapretatiryyañ ca devāsuramanuṣyakāḥ ||
amedhyakīcṭakādyās tu nityaṃ sukhinaḥ svabhāvataḥ |
na jānanti yataḥ saukhyaṃ devasyāpy asurasya ca ||
na buddho labhyate 'nyatra lokadhātusu kutracit ||
cittam eva hi saṃbuddho 'nyatra darśitaḥ ||
caṇḍālaveṇukārādyā Lmāraṇārthārthacittakāḥ |
te pi hevajram āgamyā siddhyante nātra saṃśayaḥ ||
ajñānenāvṛtā bālā imāṃ gatim ajānakāḥ |
saṃsaranti ca ye mūḍhāḥ ṣansatau bhavacārake ||
upāyaṃ prāpya hevajraṃ vajragacrbha mahākṛpa |
visodhayanti ye viṣayāṃ lapsyante hy anuttaraṃ ||
vajragarbha āha ||
pṛthivī pokkosī khyātā katham akṣobhyamudraṇaṃ |c
mohaṃ yasmāt kakhaṭatvaṃ kāye vairocano mataḥ ||
bhagavān āha ||
kāyam vihāya cittasya nānyatra laḍitaṃ bhavet |
tasmād vairoccanaṃ cittaṃ kāyaṃ cittena mudrayet ||
vajragarbha āha ||
ābdhātu savarī khyātā akṣobhyaṃ dravarūpakaṃ |
śavarī akṣobhya cmudraṇaṃ yudyate prabho ||
bhagavān āha ||
cittaṃ vihāya kāyasya sthitir anyā na dṛśyate |
tasyā cittaṃ bhaven mohaṃ cittaṃ mohena mudrayet ||
vajragarbha āha ||
tejaṃ caṇḍālinī khyātā kathaṃ ratne samudraṇaṃ |
yudyate rogamuLdreṇa caṇḍālyā nānyamudraṇaṃ || ||
bhagavān āha ||
rāgaṃ raktaṃ yataḥ khyātaṃ raktaṃ ca ratnasambhavaṃ |
tejo raktasvarūpatvād rāgaṃ pisunena mudrayet ||
vajragarbha āha ||
yasmād ḍombinī vāyur acmogham vāyurūpakaṃ |
ḍombim amoghamudreṇa mudraṇaṃ yudyate prabho ||
bhagavān āha ||
rāgaṃ hitvā īrṣyāyā na syād anyatra saṃbhacvaḥ |
tasmād rāgasya mudreṇa ḍoṃbinī mudrayed budhaḥ ||
rūpaṃ yasmā kkakhaṭatvaṃ gauryyā vairocano mataḥ |
pūrvoktenaiva nyāyena ccittena citteśenaiva mudrayet |
caurīt tenaiva nyāyena vettālīn tathaiva ca |
ghasmarīñ ca tayā yuktā mudraṇam aviparītactaḥ |
samāpattau sthite deve he vajradhāriṇai ||
tatra pṛcchati naitmā satvārthāya mahābaliṃ |
evaṃkāre samāsīno vajrasatvā did balim |
sattvānāṃ prāṇarakṣāya vighnād vināyakād api ||
oṁ inda jama jala ja bhūLda varṇṇi vāu rakkha |
canda sujja māda bāppa talapātāla aṣṭamappa sāhā |
idaṃ baliṃ bhuṃja jiṅgha phulladhūppa māṃsa vighāṃ |
amha kajja savva sāha khanti muṇi pheḍa gāda |
oṁ akāro mukha sacrvvadharmāṇām ādyanutpannatvāt oṁ āḥ hūṁ phaṭ svāhā ||
anena balinā yadi sarvabhūtān pūjāṃ prakurvanti subhāya yoginacḥ |
bhavet tadā teṣu sukham tv anāvilaṃ | devyāś ca tuṣyanti jarātsubhūtayaḥ ||
vaśyābhicāraṃ ripusainyaṃ nāśanam uccāṭanaṃ māracṇākarṣaṇañ ca |
śāntiṃ śubhaṃ pauṣṭikam bhavet tasya dadyād baliṃ yadi da bhūtagaṇāya saśvat ||
vajragarbha āha ||
khecarī kena cmudreṇa bhūcarī kasya mudrataḥ |
karttavyaṃ mudraṇaṃ bhagavan prāg na jñātaṃ mayā prabho ||
bhagavān āha ||
guhyaṃ cakramadhye tu kāyavākcittabhedataḥ |
adhordvamadhyamaṃ sthānaṃ cakramadhye vyavasthitaṃ ||
bhūcarī rūpamudrī syād adhomukhī Lkāyavajriṇī |
khecarī rāgamudrī ca ūrdvamukhī vāgvajriṇī |
cittavajrī ca nairātmā cittaṃ nairātmarūpiṇaṃ
cittaṃ madhyamakaṃ sthānaṃ nairātmā tena madhyajā ||
kulāni ṣaḍvidhāny āhu vistareṇa prackāsanāt |
trividhaṃ pañcavidhaṃ caiva kathyate śṛṇu yogini ||
akṣobhyavairocanaratnasambhavāmitābhaīrṣyā ca vajrasactvaḥ | dveṣamoṣahapisunarāgaīrṣyāḥ saukhya śuddhyānayānukramato hi bhāvyāḥ |
vihāya vajrasatvākhyaṃ paścāt pañcacvidhaṃ kulaṃ ||
tad anu yāti taividhyaṃ mohadveṣarāgavaiḥ
kulam ekan tu citteśam akṣobhyadveṣarūpiṇaṃ |
dveṣavajra prabhāvo yaṃ ckulaṃ ṣaḍ pañca trikaṃ mataṃ || ||
sarvvatantramudraṇapiṇḍārtho nāma caturtham iti || ||