User Tools


<?xml version='1.0' encoding='UTF-8'?>

NAK 7/11 (NGMPP A 993/7)

  • National Archives Kathmandu
  • Known as: NAK 7/11, NGMPP A 933/7.
  • Siglum: Na

A palm-leaf manuscript in Nepālākṣara, kept at the National Archives Kathmandu.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Nepālākṣara.
Format pathi
Material palm leaf
Extent 45 folio.
Foliation
  • (original)
Layout 5 lines per page.
Hand
  • (sole) Newa script in ink.
History
Date of production
Place of origin

  • Na
(From folio img77r3)atha vajragarbhapramukhāḥ sarvavajraḍākinyaḥ saṃsayaprāptāḥ c daurmanasyaprāptāḥ bhagavantaṃ vajrasatvam āhuḥ || bhagavaṃ saṃsayam apanaya ||
ca || || ryyā ryāpaṭale yad ākhyātaṃ gītaṃ nāṭyaṃ ca siddhidaṃ ||
tantra saṃdeha c me varttet kiṃ gītaṃ nāṭyaṃ ca kiṃ ||
devatāsekato yaś ca kathitaṃ dveṣādimudraṇaṃ |
taṃtra saṃdeho me vartteL kiṃ mudryaṃ kasya mudraṇaṃ |
mantroddhāre ca yat proktaṃ nairātmyādecs tu bījakaṃ |
tatra me bhrānti saṃjātā kiṃ bījaṃ kasya bījakaṃ |
kulapaṭale yā khyātā nāḍyo dviṣoḍasātmikāḥ |
vicsuddhis tāsāṃ kathayantu bhagavanto bhrānti me abhūt ||
bhagavān āha ||
kollaïre ṭṭhia bolā | mummuṇire kakkolā |
ghaṇa kippiṭṭa ho vajjaī | karuṇe kiaī na rolāc
tahi bala khājjaī gāḍheṃ maaṇā pijjiaī |
hale kāliṃjara paṇiaī dundura vajjiī |
caüsama katthuri sihlā kappura lāīaī |
mālaī indhana sāliac tahi bharu khāīaī |
preṃkhaṇa kheṭa karante suddhāsuddha na maṇiaī |
niraṃsu aṅga caḍḍāvia | tahi ja sarāva vi paṇiaī |
malaajeṃ kunduru vaṭṭaï ḍiṃḍicma tahi na vajjiaī ||
nāṭyaṃ herukarūpena amuṣitasmṛtiyogataḥ |
bhāvanāraktacittena aviraktābhyāLsacetasā |
vajradharmmes tathā buddhair yogiṇībhiś ca mātṛbhiḥ |
c ābhyāṃ gītanṛtyābhyāṃ gīyate nṛtyate paraṃ |
gaṇarakṣā tv anenaiva ātmarakṣāṃ tathaiva ca |
anenaiva vaśaṃ loke mantrajāpan tv anena tu ||
sādaraṃ gīyate yatra sādaraṃ yatra pacvyate ||
gaṇādhyakṣaṃ puraskṛtya tatra ghrāṇan tu lakṣayet |
lasunaṃ prathamaṃ gandhaṃ gṛdhragandhaṃ tataḥ punaḥ |
karppūra malayajan tadanu gītādhiṣṭhānalakṣaṇaṃ ||
rutaṃ hansasya bhṛṃgac srūyate gītaseṣataḥ |
gomāyor api sabdaś ca bāhyodyāne pi lakṣayet |
mudraṇāliṃgaṇākañ ca anena lakṣate kulaṃ |
vyaktikulabhāvanāyogāt na siddhe nāpi c sādhakaḥ ||
nairātmyā dveṣamudreṇa | vajrāṃ ca mohamudrayā |
gaurī paisunyamudreṇa | vārīṃ rāgeṇa mudrayet+ |
īrṣyāmudrayā ḍākīṃ pukkasīṃ dveṣamudrataḥ |
savacrīṃ dveṣamudreṇa caṇḍālī piśunamudrayā |
ḍombī rāgamudreṇa punaḥgaurīñ ca dveṣataḥ |
caurī mohaLsya mudreṇa vettālī pisunamudrataḥ |
ghasmarī rāgamudrecṇa mohamudreṇa bhūcarī |
khecarī rāgamudreṇa mudraṇaṃ jānatecchayā ||
ākhyātā hi nairātmyā vajrā ale dvitīyakaṃ
alestṛtīyakaṃ gaurī caturthaṃ vāriyogiṇī |
pañcacmaṃ vajraḍākī ca ṣaṣṭhamaṃ pukkasī smṛtā |
savarī saptamaṃ caiva caṇḍālī aṣṭamaṃ mataṃ |
navamaṃ ḍombinī caiva punagaurī dvipañcakaṃ |
caurī ekādaśa khyātaṃ vettālī dvācsaṃ mataṃ|
ghasmarī trayodasakaṃ caturdasamaṃ bhūcarī |
pañcadasamaṃ khecaryā yoginīnāṃ svabījakaṃ ||
kulapaṭale yo nāḍyaḥ kathitā dviṣoḍasābdikāḥ |
nāḍīdvacyadvayekaika yoginyaḥ kramaso matāḥ ||
lalanā rasanā avadhūtī | nairātmyayoginī matā |
sarvaseṣāṃ tyajed yatnāt ṣoḍasī na kalā yataḥ ||
kasmād dhectoḥ arthakriyākaraṇatvāt ||
bodhicittaṃ bhavec candraṃ pañcadaśakalātmakaṃ |
ālirūpaṃ mahāsaukhyaṃL yoginyas tasya aṃcsakāḥ ||
bhagavān āha ||
karppūraṃ kiṃ na vai tyājyaṃ sarvayoginīsaṃbhavaṃ |
sahajānandasvabhāvaṃ cāvyayaṃ pīvaraṃ khagaṃ ||
bhagavān āha || evam etad yathā vadase ||
cvajragarbha āha || kenopāyenotpādanīyaṃ bodhicitta ||
bhagavān āha ||
maṇḍalacakrādyupāyena adhiṣṭhānakramena ca|
bodhicittam utpādayed vivṛcttisaṃvṛttirūpakaṃ ||
saṃvṛtti kundasaṃkāsaṃ vivṛtti sukharūpiṇaṃ |
strīkakkole sukhāvatyām evaṃkārasvarūpake |
sukhasya lakṣaṇād evaṃ sukhāvatīcti sabditaṃ |
buddhānāṃ bodhisatvānām ādhāra vajradhāriṇaḥ ||
evam eva tu sansāro nirvāṇaṃ evam eva tu |
sansārād ṛtre nānya nirvāṇaṃ pratipadyate ||
csaṃsāra rūpasabdādyāḥ sansāraṃ vedanādayaḥ|
saṃsāram indriyāny eLva saṃsāraṃ dveṣakādayaḥ ||
amī dharmmās ...mochāt saṃsārarūpiṇaḥ |
a... suddhyā saṃsāro nirvṛtāyate ||
... bodhicittaṃ ...
...vaktrāṃ visālākṣīṃ rūpayauvanamaṇḍitāṃ |
samā dhīrāṃ kulīcnāṃ sihlakarppūrasaṃbhavāṃ |
.......
madanañ ca pāyayet tāsāṃ svayañ caiva pibet tataḥ |
paścād anurāgayen mudrāṃ svaparārthaprasiddhaye ||
kakkolake bolaṃ kṣiptvā kunduru kurute vractī |
tasmiṃ yoge samudbhūtaṃ karppūraṃ na tyajed budhaḥ ||
na kareṇaiva tato gṛhyet suktikāyā na saṃkhake |
amṛtaṃ jihvayā grāhyaṃm edhanāya balasya vai ||
karppūraṃ eva nairāctmyā sukhan nairātmarūpiṇaṃ |
tasya saukhyaṃ mahāmudrā saṃsthitā nābhimaṇḍale |
ādisvarasvabhāvā sā dhīti buddhair prakalpitā |
sa ceva bhagavatī prajñā utpannakramayogataḥ |
... na caturasrā na vartulā |
...Lsātītā sahajānandakāriṇī |
tasyām utpadyate yogī tacsyāḥ saukhyaṃ bhunakti ca |
tayā sārddhaṃ bhavet siddhir mmahāmudrā sukhaṃdadā ||
rūpaṃ sabdaṃ tathā gandhaṃ rasa sparśas tathaiva ca |
dharmadhātusvabhācvaś ca prajñovopabhujyate |
saiva saha........... mahāsukhā divyayoginī |
saiva maṇḍalacakra ca pañcajñānasvarūpiṇī |
ādarśajñānarūpā sā samatājñānabhāvinīc
...........atyavekṣā ca kṛtyānuṣṭhāna saiva tu |
suvisuddhadharmadhātv ī saivāhaṃ maṇḍalādhipaḥ |
saiva nairātmyayogināḥ svarūpaṃ dharmadhātukaṃ ||
vajragarbha āha ||c
cakraṃ bhāvanāmārggan devatānāṃ yathodayaṃ |
bhagavatā kathitaṃ pūrvaṃ samvaraṃ kathayasva me ||
bhagavān āha
yoginyā dehamadhyasthaṃ akārasamvarasthitaṃ |
yathā bāchyan tathādhyātmaṃ saṃvaraṃ tat prakāsitaṃ |
bolasaukhyam mahāmudrā vajrāyatanam upāyakaṃ |
anayā guLhyasamāpatyā bāhyadvandan na darśitaṃ |
trikāyaṃ dehamadhye ctu cakrarūpeṇa kathyate |
trikāyasya parijñānaṃ cakram mahat sukhaṃ mataṃ |
dharmasaṃbhoganirmāṇaṃ mahāsukhaṃ tathaiva ca |
yonihṛtkaṇṭhamaste ca trayo kāyā vyacvasthitāḥ ||
aseṣāṇāṃ tu satvānāṃ yatrotpattiḥ pragīyate |
tatra nirmmāṇakāyaḥ syān nirmāṇaṃ sthāvaraṃ yataḥ |
...
dharmacittasvarūpan tu dharmakāyaṃ hṛd bhavet |
saṃcbhogam bhuñjanaṃ proktaṃ ṣaṇṇām vai rasarūpiṇāṃ |
kaṇṭhe saṃbhogacakrañ ca mahāsukhaṃ śirasi sthitaṃ |
evaṃkāre ca niṣyandaṃ vipākaṃ dharmacakrataḥ |
puruṣakāraṃ ca csaṃbhoge vaimalye sukhacakrake |
phalaṃ caturvidhaṃ proktaṃ niṣyandādair vibheditaṃ |
karmabhug bhagavatī prajñā karmmamārutacoditā |
.......
.......
.......
sthāvarī nirmāṇacakre tu nirmmācṇaṃ sthāvaraṃ yataḥ |
sarvāsti dharmacakre ca Ldharmo vādasamudbhavaḥ |
saṃvṛtī bhogacakre ca kaṇṭhe saṃcvedanaṃ yataḥ |
mahāsaṃghī sukhacakre ca mahāsukha ke sthitaṃ yataḥ |
nikāyaṃ kāyam ity uktaṃ udaraṃ vihāram ucyate ||
vītarāga bhaved yonau jarāyor jaracīvaraṃ |
upādhyāyī ctathā jananī vandanam mastakāṃjaliḥ |
śikṣāpadañ jagatkṛtyaṃ mmantrajāpamm ahan tathā |
akāraṃ yonicakrasya haṃkāram mahāsukhasya ca |
jāto bhikṣur dhvanaṃ mantraṃ nagnaṃ śiratucṇḍamuṇḍitaṃ |
ābhiḥ sāmāgribhiḥ satvā buddhā eva na saṃsayaḥ ||
bhūmayo daśamāsāś ca satvā daśabhūmīśvarāḥ ||
atha sarvā devatyo nairātmayoginīpramuckhāḥ || tadyathā locanā ca | māmakī ca | pāṇḍarā ca | tārā ca | bhṛkuṭī ca | cundā ca | yatrasavarī ca | ahomukhasya ca || evaṃpramukhāḥ sumeruparamānurajaḥsamāḥ cyoginyaḥ paramavismayam āpannāḥ | etāṃ bhāratīṃ śrutvā mūrcchitāḥ santrastā avanau nipatitāḥ | Ldhunanaprāptāḥ tāṃ sarvām devatīṃ dṛṣṭvā saṃstauti vajrī punar utthācpanāya ||
jitijalapavanahuāsaṇaha tumhe bhāaṇi devi |
suṇahu pavañcami tattuhahu jo ṇa jānaï kovi ||
svapnavad bhagavato vacanam upasrutvā sarvās tāṃ jīvaprācptā 'bhūvan ||
bhagavān āha ||
satvā buddhā eva kintu āgantukamalāvṛtāḥ |
tasyāpakarṣaṇād buddhāḥ ||
devyuvāca ||
evam etad bhagavan na satyan na mṛṣā ||
bhagavān āha ||
cghummaī garalata bhakkhaṇahiṃ | jo ṇṇicceana loa |
mohavivajjia buntumakhā tasve pare tuṭṭaī soā
tathā nirvṛtyupāyajñā hevajreṣu kṛtasramāḥ |
avidyādyair nna cgṛhyante na ca mohāvibandanaiḥ |
abuddho nāsti satvaikaḥ saṃbodhāt svasya svasya ca |
narakapretatiryañ ca devāsuramanuṣyakāḥ ||
amedhyakīṭakādyās tu nityaṃ sukhinaḥ svabhāvataḥ |
na jānanti yataḥ saukhyaṃ devasyāsy asuLrasya ca |
na buddho labhyate 'nyatra lokadhātuṣu kutracit ||
ccittam eva hi saṃbuddho na buddho 'nyatra darśitaḥ ||
caṇḍālaveṇukārādyā māraṇārthārthacittakāḥ |
te pi hevajram āgamya siddhyante nātra saṃsayaḥ ||
ajñānenāvṛtā cbālā imāṃ gatim ajānataḥ |
saṃsaranti ca ye mūḍhā ṣaḍgatau bhavacārake |
upāyaṃ prāpya hevajraṃ vajragarbha mahāmaha ||
visodhayanti ye viṣayān lapsyante chy anuttaraṃ ||
vajragarbha āha ||
pṛthivī pukkasī khyātā katham akṣobhyamudraṇaṃ |
mohaṃ yasmāt kṣakhaṭatvaṃ kāyo vairocano mataḥ ||
bhagavān āha ||
kāyaṃ vihāya cicttasya nānyatra laḍitaṃ bhavet |
tasmād vairocanaṃ cittaṅ kāyañ cittena mudrayet ||
vajragarbha āha ||
abdhātu savarī khyātā akṣobhyaṃ dravarūpakaṃ |
savarīm akṣocbhyamudreṇa mudraṇaṃ yujyate prabhoḥ ||
bhagavān āha ||
Lcittaṃ vihāya kāyasya sthitir anyā na dṛsyate |
tasmāc cittaṃ cbhaven mohaṃ cittaṃ mohena mudrayet ||
vajragarbha āha ||
tejaḥ caṇḍālinī khyātā kathaṃ ratneṣa mudraṇaṃ |
yujyate rāgamudreṇa caṇḍālyā nānyamudraṇaṃ ||
bhagavācn āha ||
rāgaṃ raktaṃ yataḥ khyātaṃ raktañ ca ratnasaṃbhavaṃ |
tejo raktasvarūpatvā rāgaṃ pisunena mudrayet ||
vajragarbha āha ||
yasmāt ḍombinī vāyur amoghaṃ vāyurūpakaṃ
ḍoṃcbinīr amoghaṃ mudreṇa mudraṇa yujyate prabhoḥ ||
bhagavān āha ||
rāgaṃ hitvā īrṣyāyā na syād anyatra saṃbhavaḥ
tasmād rāgasya mudreṇa ḍombinī mudrayed buddhaḥ |
rūpaṃ cyasmāt kaṭkhaṭṭatvaṃ gauryā vairocano mataḥ |
pūrvoktenaiva nyāyena cittenaiva mudrayet ||
caurī tenaiva nyāyena vettālīñ ca tathaiva ca |
ghasmarīñ ca tayā yuktya cmudraṇam aviparīttataḥ |
samāpattau sthite devi Lhevajre vajradhācriṇiḥ ||
tatra pṛcchati nairātmyā satvārthāya mahābaliṃ |
evaṃkāre samāsīno vajrasatvo dised baliṃ |
satvānāṃ prāṇarakṣāya vighnād vināyakād api ||
oṃ inda jacma jala jakkha bhū vahniṃ rakṣa vāu |
canda sūjja māa bappa talapātāla aṭṭasappa svāhā ||
evaṃ baliṃ bhuṃja jiṅgha phulladhūpa mānsa viṃgha |
amha sarvva kajja sācdhaya khantikhūṇi pheḍa khāda |
oṁ akāro mukhaṃ sarvadharmāṇāṃ ādyanutpannatvāt | oṃ āḥ hūṁ phaṭ svāhā ||
anena balinā yadi sarvabhūtān pūjāṃ prakurvanti csubhāya yoginaḥ |
bhavet tadā teṣu sukhan tv anāvilaṃ devyāś ca tuṣyanti jagatsubhūtayaḥ ||
vaśyābhicāraṃ ripusainyanāsanam coccāṭanaṃ māraṇākarṣaṇañ ca c
śāntipauṣṭikaṃ bhavec ca dadyāt | baliṃ yad iha bhūtagaṇāya samvet ||
vajragarbha āha ||
khecarī kena mudreLṇa bhūcarī kasya mudrataḥ |
karttavyaṃ mudraṇaṃ bhagavan prāg na cjñātaṃ mayā prabhoḥ ||
bhagavān āha ||
tṛguhya cakramadhye ca kāyavākcittabhedataḥ |
adhordvamadhyamasthānañ cakramadhye vyavasthitaṃ |
bhūcarī kāyamudrī syād adhocmukhī kāyavajriṇī |
khecarī rāgamudrī ca ūrdvamukhī vāgvajriṇī |
cittavajrī ca nairātmyā citta nairātmyarūpakaṃ |
citta madhyamaka sthānaṃ nairātmyaṃ tena madhyacjāḥ |
kulāni ṣaḍvidhāny āhu vistareṇa prakāsanāt |
tṛvidhaṃ pañcavidhaṃ caiva kathyate śṛṇu yoginī ||
akṣobhyavairocanaratnasaṃbhavam amitābhaīrṣyācvajrasatvaḥ | dveṣamohapisunarāgaīrṣyāsaukhyāḥ | suddhān nayānakramato hi bhāvyāḥ ||
vihāya vajrasatvākhyaṃ paścāt pañcacvidhaṃ kulaṃ |
tad anu yāti traividhyaṃ mohadveṣarāgakaiḥ |
kulam ekaṃ tu cittesa akṣobhyadveṣarūpiṇaṃ |
dveLṣavajra prabāvo yaṃ kulaṃ ṣaṭ pañcakaṃ mataṃ || ||
hecvajre sarvatantramudraṇapiṇḍārtho nāmaś caturthapaṭalaḥ || ||