<?xml version='1.0' encoding='UTF-8'?>

Provisional edition

The Hevajratantra, with special reference to Kamalanātha Ratnāvalī, edited by Ryan Conlon

Edited by Ryan Conlon

Published in 2022 by in Universität.

  • Siglum: EdC

This is a provisionary critical edition of the text, currently still under active revision, based on five manuscript witnesses and two printed sources.

More ▾
Physical description
Language/Script Sanskrit in IAST transliteration.
Format xml
Material digital
Extent .
History
Date of production 2020 CE
Place of origin Germany

  • EdC
atha vajragarbhapramukhāḥ sarvavajraḍākinyaḥ saṃśayaprāptā daurmanasyaprāptā bhagavantaṃ vajrasattvam evam āhuḥ—bhagavān saṃśayam apanayatu || 1 ||
caryāpaṭale yad ākhyātaṃ gītaṃ nāṭyaṃ ca siddhidam |
tatra saṃdeho me vartate kiṃ gītaṃ nāṭyaṃ ca kim || 2 ||
devatābhiṣekato yac ca kathitaṃ dveṣādimudraṇam |
tatra saṃdeho me vartate kiṃ mudryaṃ kasya mudraṇam || 3 ||
mantroddhāre ca yat proktaṃ nairātmyādes tu bījakam |
tatra me bhrāntiḥ saṃjātā kiṃ bījaṃ kasya bījakam || 4 ||
kulapaṭale yāḥ khyātā nāḍyo dviṣoḍaśātmikāḥ |
viśuddhiṃ tāsāṃ kathayantu bhagavanto bhrāntir me 'bhūt || 5 ||
bhagavān āha—
kollaïre ṭṭhia bolā mummuṇire kakkolā |
ghaṇaa kipiṭṭa ho vājjaï karuṇe kiaï na rolā || 6 ||
tahi balu khājjaï gāḍheṃ maaṇā pijjaaï |
hale kāliñjara paṇiaï dunduru vajjiaï |
caüsama katthuri sihlā kappura lāiaï |
mālaïindhaṇa sālia tahi bharu khāiaï || 7 ||
preṅkhaṇakheṭa karante suddhāsuddha na muṇiaï |
niraṃsu aṅga caḍāvī tahi ja sarāva vi paṇiaï |
malayaje kunduru vaṭṭaï ḍiṇḍima tahiṃ na vajjiaï || 8 ||
nāṭyaṃ śrīherukarūpeṇa amuṣitasmṛtiyogataḥ |
bhāvanāraktacittenāviratābhyāsacetasā || 9 ||
vajradharmais tathā buddhair yoginībhiś ca mātṛbhiḥ |
ābhyāṃ gītanṛtyābhyāṃ gīyate nṛtyate param || 10 ||
gaṇarakṣā tv anenaiva ātmarakṣā tathaiva ca |
anenaiva vaśaṃ loke mantrajāpaṃ tv anena tu || 11 ||
sādaraṃ gīyate yatra sādaraṃ yatra pavyate |
gaṇādhyakṣaṃ puraskṛtya tatra ghrāṇaṃ tu lakṣayet || 12 ||
laśunaṃ prathamaṃ gandhaṃ gṛdhragandhaṃ tataḥ punaḥ |
karpūraṃ malayajaṃ tadanu gītādhiṣṭhānalakṣaṇam || 13 ||
rutaṃ haṃsasya bhṛṅgasya śrūyate gītaśeṣataḥ |
gomāyor api śabdaś ca bāhyodyāne 'pi lakṣayet || 14 ||
mudraṇaṃ liṅganāṅkaṃ ca aṅkena lakṣyate kulaṃ |
vyastakulabhāvanāyogān na siddhir nāpi sādhakaḥ || 15 ||
nairātmyā dveṣamudreṇa vajrā ca mohamudrayā |
gaurī paiśunyamudreṇa vārīṃ rāgeṇa mudrayet || 16 ||
īrṣyāmudrayā ḍākinī pukkasī dveṣamudrataḥ |
śabarī mohamudreṇa caṇḍālī piśunamudrayā || 17 ||
ḍombī rāgasya mudreṇa punargaurī ca dveṣataḥ |
caurī mohamudreṇa vettālī piśunamudrataḥ || 18 ||
ghasmarī rāgamudreṇa mohamudreṇa bhūcarī |
khecarī rāgamudreṇa mudraṇaṃ jānatecchayā || 19 ||
āler ādi nairātmyā vajrā āler dvitīyakam |
āles tṛtīyakaṃ gaurī caturthaṃ vāriyoginī || 20 ||
pañcamaṃ vajraḍākī ca ṣaṣṭhamaṃ pukkasī smṛtā |
śavarī saptamaṃ caiva caṇḍālī aṣṭamaṃ matam || 21 ||
navamaṃ ḍombinī caiva punargaurī dvipañcakam |
caurī ekādaśaṃ khyātaṃ vettālī dvādaśaṃ matam || 22 ||
ghasmarī trayodaśakaṃ caturdaśamaṃ bhūcarī |
pañcadaśamaṃ khecaryā yoginīnāṃ svabījakam || 23 ||
kulapaṭale yā nāḍyaḥ kathitā dviṣoḍaśātmikāḥ |
nāḍidvayadvayaikaikā yoginyaḥ kramaśo matāḥ || 24 ||
lalanā rasanā avadhūtī nairātmyayoginī matā |
sarvaśeṣāṃ tyajed yatnāt ṣoḍaśī na kalā yataḥ |
kasmād dhetoḥ | arthakriyākaraṇatvāt || 25 ||
bodhicittaṃ bhavec candraṃ pañcadaśakalātmakam |
ālirūpaṃ mahāsaukhyaṃ yoginyas tasya aṃśakāḥ || 26 ||
vajragarbha āha—
karpūraṃ kiṃ na vai tyājyaṃ sarvayoginīsambhavam |
sahajānandasvabhāvaṃ ca avyayaṃ pīvaraṃ khagam || 27 ||
bhagavān āha—evam etad yathā vadasi |
vajragarbha āha—kenopāyenotpādanīyaṃ bodhicittam || 28 ||
bhagavān āha—
maṇḍalacakrādyupāyena svādhiṣṭhānakrameṇa ca |
bodhicittam utpādayed vivṛtisaṃvṛtirūpakam || 29 ||
saṃvṛtaṃ kundasaṃkāśaṃ vivṛtaṃ sukharūpiṇam |
strīkakkole saukhāvatyām evaṃkārasvarūpake || 30 ||
sukhasya rakṣaṇād eva sukhāvatīti śabditam |
buddhānāṃ bodhisattvānām ādhāraṃ vajradhāriṇaḥ || 31 ||
evam eva tu saṃsāraṃ nirvāṇam evam eva tu |
saṃsārād ṛte nānyan nirvāṇam pratipadyate || 32 ||
saṃsāraṃ rūpaśabdādyāḥ saṃsāraṃ vedanādayaḥ |
saṃsāram indriyāṇy eva saṃsāraṃ dveṣakādayaḥ || 33 ||
amī dharmās tu nirvāṇaṃ mohāt saṃsārarūpiṇaḥ |
amūḍhaḥ saṃsaran śuddhyā saṃsāro nirvṛtāyate || 34 ||
nirvṛtir bodhicittaṃ hi vivṛtisaṃvṛtirūpakam |
cāruvaktrāṃ viśālākṣīṃ rūpayauvanamaṇḍitām || 35 ||
śyāmāṃ dhīrāṃ kulīnān tu sihlakarpūrasaṃbhavām |
svābhiṣiktāṃ tu hevajre sukeśāṃ sādhakapriyām || 36 ||
madanaṃ pāyayet tāsāṃ svayaṃ caiva pibet tataḥ |
paścād anurāgayen mudrāṃ svaparārthaprasiddhaye || 37 ||
kakkolake bolakaṃ kṣiptvā kunduruṃ kurute vratī |
tasmin yoge samudbhūtaṃ karpūraṃ na tyajed budhaḥ || 38 ||
na kareṇa tato gṛhyetśuktikāyāṃ na śaṅkhake |
amṛtaṃ jihvayā grāhyam edhanāya balasya vai || 39 ||
karpūra eva nairātmyā sukhaṃ nairātmyarūpiṇam |
tasya saukhyaṃ mahāmudrā saṃsthitā nābhimaṇḍale || 40 ||
ādisvarasvabhāvā sā dhīti buddhaiḥ prakalpitā |
saiva bhagavatī prajñā utpannakramayogataḥ || 41 ||
na sā dīrghā na sā hrasvā na caturaśrā na vartulā |
svādagandharasātītā sahajānandakāriṇī || 42 ||
tasyām utpadyate yogī tasyāḥ saukhyaṃ bhunakti ca |
tayā sārdhaṃ bhavet siddhir mahāmudrā sukhaṃdadā || 43 ||
rūpaṃ śabdas tathā gandho rasaḥ sparśas tathaiva ca |
dharmadhātusvabhāvaś ca prajñayaivopabhujyate || 44 ||
saiva sahajarūpā tu mahāsukhā divyayoginī |
saiva maṇḍalacakraṃ ca pañcajñānasvarūpiṇī || 45 ||
ādarśajñānarūpā sā samatājñānabhāvinī |
sadbhūtapratyavekṣā ca kṛtyānuṣṭhāna saiva tu || 46 ||
suviśuddhadharmadhātv īśā saivāhaṃ maṇḍalādhipaḥ |
saiva nairātmyayoginyaḥ svarūpaṃ dharmadhātukam || 47 ||
vajragarbha āha—
cakrabhāvanāmārgeṇa devatānāṃ yathodayam |
bhagavatā kathitaṃ pūrvaṃ saṃvaraṃ kathayasva me || 48 ||
bhagavān āha—
yoginyā dehamadhyasthaṃ akāraṃ saṃvaraṃ sthitam |
yathā bāhyaṃ tathādhyātmaṃ saṃvaraṃ tat prakāśitam || 49 ||
bolasaukhyaṃ mahāmudrā vajrāyatanam upāyakam |
anayā guhyasamāpattyā bāhyadvandvaṃ nirdarśitam || 50 ||
trikāyaṃ dehamadhye tu cakrarūpeṇa kathyate |
trikāyasya parijñānaṃ cakraṃ mahat sukhaṃ matam || 51 ||
dharmasambhoganirmāṇaṃ mahāsukhaṃ tathaiva ca |
yonihṛtkaṇṭhamasteṣu trayaḥ kāyā vyavasthitāḥ || 52 ||
aśeṣāṇāṃ tu sattvānāṃ yatrotpattiḥ pragīyate |
tatra nirmāṇakāyaḥ syān nirmāṇaṃ sthāvaraṃ matam || 53 ||
utpadyate nirmyate 'nena nirmāṇakāyam uttamam |
dharmaś cittasvarūpaṃ tu dharmakāyaṃ ca hṛd bhavet || 54 ||
sambhogaṃ bhuñjanaṃ proktaṃ ṣaṇṇāṃ vai rasarūpiṇām |
kaṇṭhe saṃbhogacakraṃ ca mahāsukhaṃ śirasi sthitam || 55 ||
evaṃkāre ca niṣyandaṃ vipākaṃ dharmacakrataḥ |
puruṣakāraṃ sambhoge vaimalyaṃ sukhacakrake || 56 ||
phalaṃ caturvidhaṃ proktaṃ niṣyandādyair vibheditam |
karmabhug bhagavatī prajñā karmamārutacoditā || 57 ||
yathā kṛtaṃ tathā bhuktaṃ niṣyanda iti śabditam |
vipākaṃ tadviparyāsaṃ karmaṇy alpe mahat phalam |
puruṣakāram upārjanaṃ vaimalyaṃ yogaśuddhitaḥ || 58 ||
sthāvarī nirmāṇacakre tu nirmāṇaṃ sthāvaraṃ yataḥ |
sarvāstivādo dharmacakre ca dharmo vādasamudbhavaḥ || 59 ||
saṃvidī sambhogacakre ca kaṇṭhe saṃvedanaṃ yataḥ |
mahāsaṅghī sukhacakre ca mahāsukhaṃ ke sthitaṃ yataḥ || 60 ||
nikāyaṃ kāyam ity uktam udaraṃ vihāram ucyate |
vītarāgo bhavet yonau jarāyurujjvalacīvaraḥ || 61 ||
upādhyāyī tathā jananī vandanaṃ mastakāñjaliḥ |
śikṣāpadaṃ jagatkṛtyaṃ mantrajāpam ahaṃ tathā || 62 ||
akāraṃ yonicakrasya haṃkāraṃ mahāsukhasya ca |
jāto bhikṣur dhvanan mantraṃ nagnaḥ śirastuṇḍamuṇḍitaḥ || 63 ||
ābhiḥ sāmagrībhiḥ sattvā buddhā eva na saṃśayaḥ |
bhūmayo daśamāsāś ca sattvā daśabhūmīśvarāḥ || 64 ||
atha sarvā devatyo nairātmyayoginīpramukhāḥ | tadyathā locanā ca māmakī ca pāṇḍarā ca tārā ca bhṛkuṭī ca cundā ca patraśavarī ca ahomukhā ca | evaṃpramukhāḥ sumeruparamāṇurajaḥsamā yoginyaḥ paramavismayam āpannāḥ | etāṃ bhāratīṃ śrutvā mūrcchitāḥ santrastā avanau patitāḥ | dhūnanaprāptās tāḥ sarvā devatīr dṛṣṭvā saṃstauti vajrī punar utthāpanāya || 65 66 ||
khiti jala pavaṇa hutāsāṇa ho tumhe bhāïṇi devi |
suṇahu pavañcami tattu haüṃ jo ṇa jānaï kovi || 67 ||
svapnavad bhagavato vacanaṃ śrutvā sarvās tā jīvaprāptā abhūvan || 68 ||
bhagavān āha—
sattvā buddhā eva kintu āgantukamalāvṛtāḥ |
tasyāpakarṣanād buddhāḥ || 69 ||
evam etad bhagavan | satyaṃ na mṛṣā || 70 ||
bhagavān āha—
ghummaï garalaha bhakkhaṇahiṃ jo nicceaṇa loa |
mohavivajjia tattumaṇū tasu para tuṭṭaï soa || 71 ||
tathā nivṛtyupāyajñā hevajre sukṛtaśramāḥ |
avidyādyair na gṛhyante na ca mohādibandanaiḥ || 72 ||
abuddho nāsti sattvaikaḥ saṃbodhāt svasya svasya ca |
narakapretatiryaṃ ca devāsuramanuṣyakāḥ || 73 ||
amedhyakīṭakādyās tu nityaṃ sukhinaḥ svabhāvataḥ |
na jānanti paraṃ saukhyaṃ devasyāpy asurasya ca || 74 ||
na buddho labhyate 'nyatra lokadhātuṣu kutracit |
cittam eva hi saṃbuddho na buddho 'nyatra darśitaḥ || 75 ||
caṇḍālaveṇukārādyā māraṇārthārthacittakāḥ |
te 'pi hevajram āgamya sidhyante nātra saṃśayaḥ || 76 ||
ajñānenāvṛtā bālā imāṃ gatim ajānakāḥ |
saṃsaranti ca te mūḍhāḥ ṣaḍgatau bhavacārake || 77 ||
upāyaṃ prāpya hevajram vajragarbha mahāmahaḥ |
viśodhayanti ye viṣayān lapsyante te hy anuttaram || 78 ||
vajragarbha āha—
pṛthivī pukkasī khyātā katham akṣobhyamudraṇaṃ |
mohaṃ yasmāt kakkhaṭatvaṃ kāyo vairocano mataḥ || 79 ||
bhagavān āha |
kāyaṃ vihāya cittasya nānyatra laḍitaṃ bhavet |
tasmād vairocanaḥ cittaṃ kāyaṃ cittena mudrayet || 80 ||
vajragarbha āha—
abdhātuḥ śavarī khyātā akṣobhyaṃ dravarūpakam |
śavarī akṣobhyamudreṇa mudraṇaṃ yujyate prabho || 81 ||
bhagavān āha—
cittaṃ vihāya kāyasya sthitir anyā na dṛśyate |
tasmāc cittaṃ bhaven mohaṃ cittaṃ mohena mudrayet || 82 ||
vajragarbha āha—
tejaś caṇḍālinī khyātā kathaṃ ratnena mudraṇam |
yujyate rāgamudreṇa caṇḍālyā nānyamudraṇam || 83 ||
bhagavān āha—
rāgaṃ raktaṃ yataḥ khyātaṃ raktaṃ ca ratnasambhavam |
tejo raktasvarūpatvād rāgaṃ piśunena mudrayet || 84 ||
vajragarbha āha—
yasmād ḍombinī vāyur amoghaṃ vāyurūpakam |
ḍombiny amoghamudreṇa mudraṇaṃ yujyate prabho || 85 ||
bhagavān āha—
rāgaṃ hitvā īrṣyāyā na syād anyatra saṃbhavaḥ |
tasmād rāgasya mudreṇa ḍombinīṃ mudrayed budhaḥ || 86 ||
rūpaṃ yasmāt kakkhaṭatvaṃ gauryā vairocano mataḥ |
pūrvoktenaiva nyāyena gaurī citteśenaiva mudrayet || 87 ||
caurīṃ tenaiva nyāyena vettālīṃ ca tathaiva ca |
ghasmarīṃ ca tayā yuktyā mudraṇam aviparītataḥ || 88 ||
samāpattau sthite deve hevajre vajradhāriṇi |
tatra pṛcchati nairātmyā sattvārthāya mahābalim || 89 ||
evaṃkāre samāsīno vajrasattvo diśed balim |
sattvānāṃ prāṇarakṣāya vighnād vināyakād api || 90 ||
oṁ inda jama jala jakkha bhuda vahni vāyu rakkha |
canda sujja māda bappa talapātāle aṭṭhasappa sāhā || 91 ||
evaṃ baliṃ bhuñja jiṅgha phulladhūpa maṃsa viṅgha |
ambha kajja savva sādha khanti kuṇi pheḍa gāda || 92 ||
oṁ akāro mukhaṃ sarvadharmāṇām ādyanutpannatvāt | oṁ āḥ hūṁ phaṭ svāhā || 93 ||
anena balinā yadi sarvabhūtān pūjāṃ prakurvanti śubhāya yoginaḥ |
bhavet tadā teṣu sukhaṃ tv anāvilaṃ devāś ca tuṣyanti jagatsubhūtayaḥ || 94 ||
vaśyābhicāraṃ ripusainyanāśanam uccāṭanamāraṇākarṣaṇaṃ ca |
śāntisukhaṃ pauṣṭikaṃ bhavec ca dadyāt baliṃ yadīha bhūtagaṇāya śaśvat || 95 ||
vajragarbha āha—
khecarī kena mudreṇa bhūcarī kasya mudrataḥ |
karttavyaṃ mudraṇaṃ bhagavan prāg na jñātaṃ mayā prabho || 96 ||
bhagavān āha—
triguhyaṃ cakramadhye tu kāyavākcittabhedataḥ |
adhordhvamadhyamaṃ sthānaṃ cakramadhye vyavasthitam || 97 ||
bhūcarī kāyamudrī syād adhomukhī kāyavajriṇī |
khecarī rāgamudrī ca ūrdhvamukhī vāgvajriṇī || 98 ||
cittavajrī ca nairātmyā cittaṃ nairātmyarūpakam |
cittaṃ madhyamakaṃ sthānaṃ nairātmyā tena madhyajā || 99 ||
kulāni ṣaḍvidhāny āhur vistareṇa prakāśanāt |
trividhaṃ pañcavidhaṃ caiva kathyate śṛṇu yoginī || 100 ||
akṣobhya-vairocana-ratnasambhava-amitaprabha-amoghasiddhi-vajrasattvaḥ | dveṣa-moha-piśuna-rāga-īrṣyā-saukhyam | śuddhyānayānukramato hi bhāvyāḥ | 101 ||
vihāya vajrasattvākhyaṃ paścāt pañcavidhaṃ kulam |
tad anu yāti traividhyaṃ mohadveṣarāgakaiḥ || 102 ||
kulam ekaṃ tu citteśam akṣobhyadveṣarūpiṇam |
dveṣavajra prabhāvo 'yaṃ kulaṃ ṣaṭ pañcakaṃ matam || 103 ||
hevajrasarvatantramudraṇapiṇḍārtho nāma caturthaḥ paṭalaḥ ||