<?xml version='1.0' encoding='UTF-8'?>

Cambridge University Library, MS Add.1697.2

  • Cambridge University Library
  • Known as: MS Add.1697.2.
  • Siglum: C

A palm-leaf manuscript in Bengali, kept at the Cambridge University Library.

More ▾
Title Hevajratantra
Rubric
Incipit
Explicit
Final Rubric
Physical description
Language/Script Sanskrit in Bengali.
Format pothi
Material paper
Extent 132 folio.
Dimensions
  • (leaf) x mm
Foliation
  • (original)
Layout 5 lines per page.
Hand
  • (sole) Bengali script in ink.
History
Date of production
Place of origin
Acquisition Donated by Wright, Daniel

  • C
(From folio 21v2)vajragarbhapramukhāḥ vajraḍākinyaḥ saṃśayaprāptāḥ daurmmanasyaprāptāḥ | bhagavantaṃ vajrasactvam evam āhuḥ | bhagavān saṃśayam apanayatu
caryāpaṭale yathākhyātaṃ | gītaṃ nāṭyaṃ siddhidaṃ |
tatra sandeha me vavarttet | kiṃ gītaṃ nāṭyañ ca kiṃ |
devatābhiṣekato yac ca kathitaṃ | c dveṣādimudraṇam
tatra sandehaṃ me varttet | kiṃ mudryaṃ kasya mudraṇaṃ
mantroddhāre yat proktaṃ | nairātmādes tu bījakaṃ
tatra me bhrānti saṃjātā | kiṃ bījaṃ kasya bījakaṃ |
kulapaṭale yā khyāctā nāḍyo dviṣoḍaṣātmikā |
viśuddhis tāsāṃ kathayantu bhagavanto bhrāntir mme 'bhūt |
bhagavān āha
kakollaïre ṭhiya bolā mummuṇire kakkolā |
ghaṇa kipiṭṭa ho vājjaï karuṇe kiaï na rolā |
tahiṃ balu khājjaï gāḍḍheṃ maaṇā pijjaaï |
hale kāliñjara paṇiaï dunduru vājjiaï |
caüsama kāthuri sihlā kāppura lāïaï |
mālaïindhaṇa śālija tahiṃ bharu khāiaï |
preṅkhaṇa kheṭṭa karenteṃ śuddhāśuddha na maṇṇiaï |
niraLṅśu aṅkga caḍāvi tahiṃ ja vasarāpa vi paṇiaï |
malayajeṃ kunduru vāṭṭaï ḍiṇḍima tahiṃ na vājaaïre |
nāṭyaṃ śrīherukayogerūpeṇa amuṣitasmṛtiyogataḥ |
bhāvanāraktacittena aviratābhyāsacetasā |
vajradharmmais tathā buddhair yoginībhiś ca mātṛbhiḥ |
ābhyāṃ gītanṛtyābhyāṃ gīyate nṛtyate paraṃ |
gaṇarakṣā tv anenaiva ātmarakṣā tathaiva ca |
anenaiva vasaṃ loke mantrajāpan tv anena tu |
sādaraṃ gīyate yatra | sādaraṃ yatra pacvyate |
gaṇādhyakṣaṃ puraskṛtya tatra ghrāṇan tu lakṣayet |
laśunaṃ prathamaṃ gandhaṃ gṛdhragandhaṃ tataḥ punaḥ
karppūraṃ malayajaṃ tadanu gītādhiṣṭhānaṃ lakṣaṇaṃ |
rutaṃ hansasya bhṛṅgasya c śrūyate gītaśeṣataḥ |
gomāyor api śabdaś ca bāhyodyāne pi lakṣayet |
mudraṇaṃ liṅganāṅgañ ca aṅkena lakṣyate kulaṃ |
vyastakulabhāvanāyogāt | na siddhir nnāpi sādhakaḥ |
nairātmā dveṣamudreṇa vajrāṃ ca5 mohamudrayā |
gaurīṃ paiśūnyamudreṇa vāri rāgeṇa mudredrayet |
Līrṣāmudrāyā ḍākinī | pukkasīṃ dveṣamudrataḥ |
savarīṃ mohamudreṇa | caṇḍālīṃ ratnamudrayā |
ḍoḍombīṃ rāgasya mudreṇa | punargaurīñ ca dveṣataḥ |
caurīñ ca mohāmudreṇa | vettālīṃ piśunamudrataḥ |
ghasmarī rāgamudreṇa | mohamudreṇa bhūcarī |
khecarīṃ c rāgamudreṇa | mudraṇaṃ jānatecchayā |
aler ādi nairātmā | vajra āle dvitīyakaṃ |
gaurī tṛtīyakañ caiva caturthaṃ vāriyoginī |
pañcamaṃ vajraḍākinī ca | ṣaṣṭhamaṃ pukkasī tathāc |
savarī saptamaṃ caiva | caṇḍālī aṣṭamaṃ mataṃ |
navamaṃ ḍombinī caiva | punargaurī dvipañcakaṃ |
caurī ñca ekādaśaṃ khyātaṃ | 4 vettālī dvādaśa .. ..|
ghasmarī ca trayodaśaṃ | caturddaśañ ca bhūcarī |
pañcadaśaṃ khecarī matā | yoginīnāṃ svabījakaṃ |
kulapaṭale yā nāḍyaḥ kathitāḥ dviṣoḍaśātmikāḥ |
nāḍiīdvayadvayaikekā yoginyaḥ kramaso matāḥ |
lalanā | rasanā | avadhūtī | kathitā nairātmayoginī matāḥ |
sarvvaśeṣāṃs tyajed yatnāt ṣoḍaśī na kalā yataḥ |
Lkasmād dhetor arthakriyākaraṇatvāt |
bodhicittaṃ bhavec candraṃ | pañcadaśakalātmakaṃ |
ālirūpaṃ mahāsaukhyaṃ | yoginyas tasya aṅśakāḥ |
vajrabhagarbha āha |
karppūraṃ kiṃ na vai tyājyaṃ sarvvayoginīsambhavaṃ |
sahajānandasvabhāvañ ca avyayaṃ pīvaraṃ khagaṃ |
bhagavān āha | evam eva tvaṃ yathā vadasi |
vajragarbha āha | kenopāyenotpādanīyaṃ bodhicittaṃ |
bhagavān āha |
maṇḍalacakrādyupāyena | svādhiṣṭhānakrameṇa ca |
bodhicittacm utpādayet | vivṛtisaṃvṛtirūpakaṃ |
samvṛtiaṃ kundasaṃkāśaṃ vivṛtiṃ sukharūpiṇaṃ |
strīkakkolasukhāvatyām evaṅkārasvarūpake |
sukhasya kharaṇād evaṃ sukhāvatīcti śabditaṃ |
buddhānāṃ bodhisattvānāṃ ādhāram vajradhāriṇaḥ |
evam eva tu saṃsāraṃ | nirvvāṇam evam eva tu |
saṃsārād ṛte nānyaṃ nirvvāṇam pratipadyate |
saṃsāraṃ rūpaśabdādyācḥ saṃsāraṃ vedanādayaḥ |
saṃsāram indriyāṇy eva | saṃsāraṃ dveṣakādayaḥ |
amī dharmmās tu nirvvāṇāḥ | mohāt saṃsārarūpiṇaḥ |
amūḍhāḥ saṃsarantaḥ śuddhyā saṃsāro nirvvṛtāyate |
vivṛtir bbodhicittañ ca ...|
cāruvaktrāṃ viśālākṣīṃ rūpayauvanamaṇḍitāṃ |
śyāmāṃ dhīrāṃ kulīnān tu Lsihlakarppūrasambhavāṃ |
.......
madanañ ca pāyet tāsāṃ svayañ caiva pibed vratī |
paścād anurāgayen mudrāṃ svaparārthaprasiddhaye |
kakkolake bolakaṃ kṣiptvā kunduruṃ kurute vratī |
tasmin yoge samudbhūtaṃ karppūraṃ na tyajed budhaḥ |
na kareṇa evaṃ tato gṛhṇīt suktikāyāṃ na saṅkhake |
amṛtaṃ jihvayā grāhyaṃm edhanāya balasya vai |
karppūra eva nairātmā sukhaṃ nairātmarūpiṇaṃ |
tasya saukhyaṃ mahāmudrā saṃsthitā nābhimaṇḍale |
ādisvarasvabhāvā sā idhī3ti buddhaiḥ prakalpitāḥ |
saiva bhagacvatī prajñā utpannakramayogataḥ |
na sā dīrghā na hrasvā ca na catusrā na varttulā |
svādagandharasātītā sahajānandakāriṇī |
tasyām utpadyate yogī | tasyāḥ saukhyaṃ bhunakti ca |
tayā csārddhaṃ bhavet siddhir mmahāmudrā sukhaṃdadā |
rūpaṃ śabdaṃ tathā gandhaṃ rasaḥ sparśas tathaiva ca |
dharmmadhātusvabhāvaś ca prajñaivopabhujyate |
saiva sahajarūpā tu mahāsukhā divyayoginī |
saiva maṇḍalacakrañ ca pañcajñānasvarūpiṇī |
adarśajñānarūpā sā samatājñānabhāvinī |
saṃbhūtapratyavekṣā ca kṛtyānuṣṭhāna saiva tu |
suviśuddhadharmmadhātv īsā saivāhaṃ maṇḍalādhipaḥ |
saiva nairātmayoginyaḥ svarūpaāṃ dharmmadhātukāṃ |
vajragarbha āha |
cakraṃ bhāvanāmārgaṃ devatānāṃ yathoLdayaṃ |
bhagavatā kathitaṃ rvvaṃ samvaraṃ kathayasva me |
bhagavān āha |
yoginyāo dehamadhyasthaṃ | ākāraṃ samvaraṃ sthitaṃ |
yathā bāhyaṃ tathādhyātmaṃ samvaran tatra prakāśitaṃ |
bolasaukhya mahāmudrā vajrāyatanam upāyakaṃ |
anayā guhyasamāpattyā bāhyadvandvaṃ na darśitaṃ |
trikāyeaṃ dehamadhye tu cakrarūpeṇa kathyate |
tṛkāyasya parijñānaṃ cakraṃ mahat sukhaṃ mataṃ |
dharmmasaṃbhoganirmmāṇaṃ mahāsukhan tathaiva ca |
yoniginīhṛhṛtkaṇṭheamasteṣu trayaḥ kāyāḥ vyavasthitāḥ |
aśeṣāṇācn tu satvānāṃ yatrotpattiḥ pragīyate |
tatra nirmmāṇakāyaḥ syān nirmmāṇaṃ sthāvaraṃ yataḥ |
.......
dharmmaṃ ni cittarūpan tu dharmmakāyañ ca hṛbhad bhavet |
sambhogaṃ bhuñjanaṃ proktaṃ ṣaṇṇāṃ vai rasarūpiṇaāṃ |
kaṇṭhe csambhogacakrañ ca mahāsukhaṃ śirasi sthitaṃ |
evaṃkāre ca niṣyandaṃ vipākaṃ dharmmacakrataḥ |
puruṣakārañ ca sambhoge vaimalyaṃ sukhacakrake |
phalañ caturvvidhaṃ proktaṃ | niṣyandā5dyair vvibheditaṃ |
karmmabhug bhavagavatiī prajñā karmmamārutacoditā |
.......
.......
.......
sthāvarī nirmmāṇacakre tu nirmmāṇaṃ sthāvaraṃ yataḥ |
sarvvāstivāda dharmmacakre tu dharmmo nādasamudbhavaḥ |
samvidī saṃbhogacakre tu | kaṇṭhe samvedanaṃ yataḥ |
mahāsaṃghī sukhacakre ca mahāsukhaṃ ke sthitaṃ yataḥ |
nikāyaṃ kāyam ity uktaṃ | udaraṃ vihāram ucyate |
Lvītarāga bhaved yonau jvaraāyor jjvalacīvaraṃ |
upādhyāyī tathā jananī vandanaṃ mastakāñjalaiḥ
śikṣāpadaṃ jagatkṛtyaṃ | mantramajāpam ahaṃ tathā |
aṃkāraṃ yonicakrasya haṃkāraṃ mahāsukhasya ca |
jāto bhikṣur ddhvanen mantraṃ nagnaḥ śirastuṇḍamuṇḍitaḥ |
ābhiḥ sāmagrībhiḥ satvā buddhā eva na saṃśayaḥ |
bhūmayo daśamāsāś ca satvā daśabhūmīśvarāḥ |
atha sarvvā devatyo nairātmayoginīpramukhāḥ | tadyathā locanā ca māmakī ca pāṇḍarā ca tārā ca bhṛkuṭī cca cundā ca patraśavarī ca adhomukhī ca evaṃpramukhāḥ sumeruparamāṇurajaḥsamā yoginyaḥ paramavismayam āpannāḥ | etāṃ bhāratīṃ śrutvā mūrcchitāḥ saṃtrastā avanau cpatitāḥ dhūnan prāptāḥ | tāṃ sarvvān devatīn dṛṣṭvā saṃstauti vajrī punar utthāpanāya |
kṣitijalapavaṇahuāsaṇaha tumhe bhāiṇi devīi
suṇa papañcami tattu kahami | yo r ṇṇa jāṇaï kovi |
svapnavad bhagavato vacanaṃ śrutvā sarvvās tā jīvaprāptā 'bhūvan |
bhagavān āha |
satvā buddhā eva kintu aāgantukamalāvṛtāḥ |
tasyāpakarṣaṇād buddhā
evam etad bhagavāan | na satyaṃ na mṛṣā |
bhagavān āha |
ghughummaï garalaha bhaha bhakṣaLṇehiṃ | yo ṇicceaṇa loa |
mohavivajjia tatumaṇu | tasu para tuṭṭaï soa |
tathā nivṛtyupāyajñā hevajre kṛtaśramāḥ |
avidyādyair nna gṛhyante na mohādibandanaiḥ |
abuddho nāsti satvaikaḥ | sambodhāt svasya svasya ca |
narakapretatiryagañ ca devāsuramanuṣyakāḥ
āmedhya | kīṭakādyās tu nityaṃ sukhinaḥ svabhāvataḥ |
na jānanti yataḥ saukhyaṃ devasyāpy asurasya ca |
na buddho labhyate 'nyatra lokadhātuṣu kutracit |
cittam eva hi sambuddho na buddho 'nyatra darśitaḥ
caṇḍālaveṇukārādyā māraṇārthārthacintakāḥ |
te pi hevajram āgamya sidhyante nātra saṃśayaḥ |
ajñānenāvṛtā bālā imāṃ gaticm ajānakāḥ
saṃsaranti ca te mūḍhāḥ | sagatau bhavacārake |
upāyaṃ prāpya hevajraṃ vajragarbha mahāmahaḥ |
viśodhayanti ye viṣayān lapsyante te hy anuttaraṃ |
pṛthacvī pukkasī khyātā | katham akṣobhyamudraṇaṃ |
mohaṃ yasmāt kakhaṭatvaṃ | kāyo vairocano mataḥ |
bhagavān āha |
kāyam vihāya cittasya nānyatra laḍitaṃ bhavet |
tasmād vairocanaṃ cittaṃ kāyaṃ cittena mudrayet |
abdhātu savarī khyātā | akṣobhyaṃ dravarūpakaṃ |
savarī aLkṣobhamudreṇa mudraṇaṃ prayujyate prabho |
bhagavān āha |
cittaṃ vihāya kāyasya sthitir anyā na dṛśyate |
tasmāc cittaṃ bhavet mohaṃ | cittaṃ mohena mudrayet |
tejaś caṇḍālinī khyātā kathaṃ ratnena mudraṇaṃ |
yujyate rāgamudreṇa caṇḍālyā nānyamudraṇaṃ |
bhagavān āha |
rāgaṃ raktaṃ yataḥ khyātaṃ raktañ ca ratnasambhavaṃ |
tejo raktasvarūpatvāt | rāgaṃ piśunena mudrayet |
yasmād ḍombinī vāyur amoghaocyurūpakaṃ |
ḍombinī amoghamudreṇa mudraṇaṃ yujyate prabho ||
bhagavān āha |
rāgaṃ hitvā īrṣāyā na syād anyatra sambhavaḥ |
tasmād rāgasya mudreṇa ḍombicnīṃ mudrayed budhaḥ |
rūpaṃ yasmāt kakkhaṭatvaṃ gauryā vairocano mataḥ |
pūrvvoktenaiva nyāyena cittaṃ tenaiva mudrayet |
caurīṃ tenaiva nyāyena | vettālīṃ ca tathaiva ca |
ghasmarīṃ ca tayā yuktyā mudraṇam aviparītataḥ |
samāpattau sthite deve hevajre vajradhāriṇe
tatra pṛcchati nairātmā satvārthāya mahābaliṃ |
evaṅkāre samāsīno vajrasatvo diśed baliṃ |
satvānāṃ prāṇa5rakṣaṇārthāya vighnād vināyakād api |
oṁ indra yaLma jala jakha bhūda vahni vāyu rakṣa
canda sujja māda bappa talapātāle aṭṭhasappa
evaṃ baliīṃ bhuñja jiṅgha phulladhuppansā viṅgha
amha kajja savva sādha khanti khuṇi pheḍa da |
oṁ akāro mukhaṃ sarvvadharmmāṇām ādyanutpannatvāt | oṁ āḥ hūṁ phaṭ svāhā |
anena balinā yadi sarvvabhūtān pūjāṃ kurvvanti | śubhāya yoginaḥ
bhavet tadā yoginaḥbhavet tadā teṣu sukhaṃ tv anāvilaṃ | devatāṃś ca tuṣyanti jagatasabhūtayaḥ |
vasyābhicāra ripusainyanāśaṃ | uccāṭanaṃ māraṇākarṣaṇañ ca |
śāntiḥ śubhaṃ pauṣṭikaṃ bhavec ca | dadyād baliṃ yadiīha bhūtagaṇācya śaāśvataḥ |
vajragarbha āha |
khecarīṃ kena mudreṇa bhūcarīṃ kasya mudrataḥ |
karttavyaṃ mudraṇaṃ bhagavan | prāg na jñātaṃ mayā prabho |
bhagavān ācha |
triguhyaṃ cakramadhyeṣu kāyavākcittabhedataḥ |
adhordvamadhyamaṃ sthānaṃ cakramadhye vyavasthitaṃ |
bhūcarī kāyamudrī syāt | adhomukhī kāyavajriṇī |
khecarī rāgamudrī cordvamukhī vāgvajriṇī |
cittavajrī ca nairātmā cittaṃ nairātmarūLpakaṃ |
citta māadhyamakaṃ sthānaṃ | nairātmā tena madhyajā |
kulāni ṣaḍvidhāny āhu vistareṇa prakāśanāt |
trividhaṃ pañcavidhaṃ caiva kathyate śṛṇu yoginī |
akṣobhyavairocanaratnasambhavam amitaprabhairṣā ca vajrasattvaḥ | dveṣamohapaiśunyarāgaīrṣāsaukhauḥ | śuddhānanukramato hi | bhavyā
vihāya vajrasatvākhyaṃ | paścāt pañcavidhaṃ kulaṃ |
tad anu jāti traividhyaṃ mohadveṣarāgakaiḥ |
kulam ekayānticitteṣam caakṣobhyaṃ dveṣarūpiṇaḥ |
dveṣavajra prabhāvo yaṃ kulaṃ ṣaṭ pañcakam mataṃ ||
sarvvatantramudraṇa piṇḍārtho nāma paṭalaś caturthaḥ || ||